Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठ ॥ धेनुजि । बुद्धिकार । पामरथस्य करपादिवत् स्वरवर्जम् (१) इति कुदियः॥ ५६-तिकादिभ्यः किम् ।। ।। भर । ४।१।१२४ ॥ तिकादिप्रातिपदिकेभ्योऽपत्ये फिब् मत्ययो भवति । तिकस्यापत्यं तैकायनिः । कैतवायनिः ॥ तिक। कितव । संज्ञा । बाल। शिखा । उग्स् । शाय । सैन्धव । समुन्द । रूप्य। ग्राम्य । नील। अमित्र । गौकक्ष्य । कुरु । देवरथ । तैतिल । भोरस । कौरव्य । भौरिकि । भोलिकि । चौपयति । चैटयत ।शकयता । तयत । ध्वाजवत । चन्द्रमम्। शुभ । गङ्गा । गरेण्य । सुयामन् । भारद । वह्यका । खल्य । वृष (२)। लोमक । उदन्य । यज्ञ । ऋष्य। भीत । जाजल । रस । लावक । ध्वजवद । वसु । बन्धु श्रावन्धका । सुपामन् ।। इति तिकादयः ॥ ५७-बाकिनादीनां कुक्च ॥ १० ॥ ४ । १ । १५८ ।। नाकिनादिशब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति । तत्समियोगेन वषां कुगागमः वाकिनस्यापत्यं वाकिनकायनिः ।। . पाकिन । गारेध । कार्कटय । काक । लङ्का ।। चमिवर्मिणोर्नलोपश्च (३)। इति वाकिनादयः ।। ५८-चा०-कम्बोजादिभ्यो लुगवचनम् ॥ ४।१।१७५४ कम्बोजादिशब्देभ्योऽपत्ये सद्राजनि विहितस्य लुग्भवति कम्पोजस्यापत्यं तद्राजो वा कम्बोजः । कम्बोज । चोल । केरल । शक । यवन । इति कम्मोजादयः ॥ ... ५६-न प्राच्यभर्गादियौधेयादिभ्यः ॥ अ० ॥ ४ । १ । १७८ ॥ प्राच्यतिप्रियवाचकेभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य तद्राज. (१) वामरथशब्दाणं ण्यप्रत्ययो भवति कण्वादिवच्च स्वरवजे कार्यमतिदिश्यते । कण्वादयो गाद्यन्तर्गतास्तेभ्यःशैषिकोऽण् यथा काव्यस्येमे छात्राः काण्वाः । एवं वामरथादपि शैषिकोऽण् वामरथस्य छात्रा वामरथाः। बहुवचने यन्वणण्यस्याऽपि - लुक् । वामरथाः । यज्ञेचेति ङीप् । वामरथी । इत्यादि स्वरस्त्वन्तोदात्त एव । (२) फिञ् प्रत्ययसम्बन्धे वृषशब्दस्य यकारान्तत्त्वं गहाभाष्ये कृतम् । वृषस्थापत्य वार्ष्यायणिः ॥ (३) चार्मिकायामिः । वार्मिकायणिः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69