Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 11
________________ अध्याय भ्यानमः । मुख्यैव कर्मबंधाय निर्जरायै परापुनः इतिकरतलकरपृष्ठाभ्यांनमः । आनिच्छु विषयासक्त इतिहृदयायनमः । यतियोंगी ब्राह्मणोवा इतिशिरसेस्वाहा । आध्यात्मिकं तारतम्यं इतिशिखायै वषट् । अज्ञानमोहमेवाहुः इतिकवचायहूं इच्छयानिच्छयापिस्यात् इतिज्ञानादिनेत्रत्रयायसंवौषट् । मुख्यैवकर्मबंधाय इतिअस्त्रायफट् । श्रीजिनेश्वरप्रीत्यर्थं जपे विनियोगः। e श्रीवीरेण विबोधिता भगवता श्रीगौतमायस्वयं । सूत्रेणग्रथितेन्द्रभूतिमुनिना साद्वादशांग्यांपराम् ॥ PM अद्वैतामृतवषिणीभगवतीं षट् त्रिंशदध्यायिनीं । मातस्त्वां मनसा दधामिभगवद्गीतेभवोषिणीम् ॥ १॥ इतिपरसमयमार्गपद्धत्या शास्त्रप्रज्ञा श्रुतदेवतावतारः॥ * ॐ हीं श्री अहं नमः अर्हन्तं श्रमणं वीरं भगवन्तं नमन्जगौ । तस्मिन् कालेऽथसमये 'चंपायां' गौतमोगणी ॥ १ ॥ श्री गौतम उवाच देवाधिदेव भगवन् लोकालोकप्रकाशकः । योगिनोऽपि मनोवश्यं जायते तद्वदाधुना ॥ २॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86