Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२३०
आरम्भ-सिद्धिः
विवाहे त्वर्कीि त्रिरिपु६निधना८ ११येषु शुभदौ, विधुः स्व२त्र्या ३येषु११ क्षितितनय आय ११त्रि३ रिपुगः। बुधेज्यौ सप्ता ७ ष्ट ८ व्यय १२ विरहितावास्फुजिदरि६स्मरा७ष्टान्त्या१२न्मुक्त्वा वितनु१सुख४कामेवथ तमः।
व्याख्या--स्वव्यायेष्वपि, यल्लल्लः-. “योन्दु यगतो न तृतीयो न द्वितीयगश्चापि ।। अनुकूलैरपि शेषैस्तल्लग्नं वर्जयेन्मतिमान् ॥१॥” सप्ताष्टेति यच्छौनकः - " सप्तमगते बुधे सति सप्ताब्दान्मारयेत् पतिं कन्या । मासत्रयेण कन्या निधनगते पश्चतां याति ॥ १ ॥ आयुःसोभाग्ययोभङ्गः पुंसां द्यूनगते गुरौ । भृगौ तु योषितामाह विवाहे देवलो मुनिः ॥ २॥" आस्फुजित् शुक्रः । अरिस्मराष्टेति, यदुक्तं दैवज्ञवल्लभे
" लग्नस्थेऽपि गुरौ दुष्टे, भृगुः षष्ठोऽष्टमः कुजः ।" इति । वितन्विति यच्छौनकः-"लग्नस्थो वरमरणं राहुर्दिशति धुने कनीमरणम् ।” इति । " त्यज्या लग्नेऽब्धयो मन्दात् "
इति श्लोकोक्तभङ्ग स्थानानि तुर्यं च विना शेषेषु पञ्चमसप्तमेषु नवमदशमानामन्यतमे सौम्यक्षेत्र शुभदृष्टश्च शशी रेखाप्रद एवेति त्रिविक्रमः ॥
अथ षष्ठाटमद्वादशस्थानानामशुभत्वात्तत्र ग्रहस्थितिनिर्धारसङ्ग्रहमाहविवाहे नाष्टमाः श्रेष्ठाः पञ्च सूर्यशनी विना । षष्ठी चेन्दुसितौ तद्वदन्त्येऽन्त्य इति केचन ।। ३७ ॥
व्याख्या--शुक्रशनी स्वष्टमावपि श्रेष्ठौ, न शेषाः । षष्ठौ चेन्दुसितो तद्वदिति चन्द्रशुक्रौ षष्टौ न श्रेष्ठौ, शेषाः पञ्च श्रेष्ठा एव । केचिस्वाहु:-भन्स्ये द्वादशेऽन्त्यः केतुर्न श्रेष्ठः । एषा किलोत्तमभङ्गे ग्रहसंस्था । विशेषस्तु" भौमे लग्नकलत्रनधनगते शुक्रे रिसप्ताटगे, चन्द्रे रन्ध्रविलग्नषष्ठनिरते लग्नास्तगे भास्वति । तद्वद्भानुसुते गुरौ निधनगे सौम्येऽष्टजामित्रगे, जायाम्भोनिधिलग्नभाजि तमसि प्राहुर्न पाणिग्रहम् ॥ १॥
Aho! Shrutgyanam

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320