Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्शः
चैवम रित तथापि किञ्चिदूनत्वात् षट् पलानि पूर्णान्येव विवक्ष्यन्ते, ततोऽत्र १३ घट्यः षड्गुणाः, जातं ७८ । उपरिस्थ ३२ पलापेक्षया पलत्रये क्षिप्ते जात ८१, सङ्क्रान्तर्गत दिना: १६ मीलने ९७, अस्य ३० भागे लब्धं ३ शेषं ७, लग्नत्रयं गतं, तुर्यस्य कर्कलग्नस्य त्रिंशांशसप्तकं चेत्यर्थः । नवांशानिनीषायां तु ७ षष्टया हता जातं ४२०, द्विशत्या २०० भागे लब्धं द्वौ शेषं २०. नवांशद्वयं गतं तृतीयस्य २० कलाश्च गता इत्यर्थः। होरादीति षष्टिहताङ्कस्य होराघकैः ९००-६००-१५०-६० भागे क्रमात् होराद्रेष्काणद्वादशांशत्रिंशांशा अपि लभ्यन्ते । नवांशस्य तु प्रभुतया मुख्यत्वात् पृथगुक्तिः। अनेन विधिना कलावध्येव व्यक्तीस्थान तु विकलाः, अत एव स्थूरोऽयं विधिरित्यूचे । ननु च सर्वत्र नवांशस्यैव चेत् प्रभुता तदा किमर्थं लग्नानां ग्रहाणां च त्रिंशांशा व्यक्तीक्रियन्ते ? उच्यते-'त्रिवर्धाप करमध्यस्थौ" इत्यत्र लग्नेन्द्वोः पञ्चदशत्रिंशांशमध्यस्थ रग्रहकर्तरीविचारः । तथा सति "दर्शने यदि स्यादंशद्वादशकमध्यगः क्रूरः" इत्यत्र लग्नेन्द्वोः ऋरग्रह दृष्टिविचार इत्याद्यक्त एव त्रिंशांशानामुपयोगः । तथा लग्ने षडवर्गः करग्रहसत्कः सौम्य ग्रहसत्को वा, अयं ग्रहः स्त्रवर्गस्थोऽन्यवर्गस्थो वा इत्यादि चिन्तायामपि । ननु भवति तर्हि कलादिव्यकीकृतिः क्वोपयोक्ष्यते ? उच्यते-यदा कलाराशिः पश्यपेक्षयाऽर्धाधिक: स्यात्तदा रूपं गृहीत्वा त्रिंशांशेषु दीयते । एवं विकलानामर्धाधिके कलासु रूपं देय मित्यादि, जातकादौ चांशायु:-पिण्डायुर्दशान्तर्दशाद्यानयने कलादिव्यक्तर्विशिष्योपयोग इत्यलं प्रसङ्गेन । एवं दिवा लग्नांशानयनमुक्तं । " रात्री तु मूनि यद्धिष्ण्यं तस्मान्नक्षत्रमष्टमम् ।
उदेति पूर्वस्यां तेन लग्नोदयविनिर्णयः ॥ १ ॥" तथा रेवत्युदयादन्वश्विन्युदयं यावदश्विन्या एव चत्वारः पादा उद्गच्छन्ति, एवमश्विन्युदयादनु भरण्युदयं यावद्भरण्या एव चत्वारः पादा उद्गच्छन्तीत्येवं शिरःस्थभस्य पादकल्पनयोदयी नवांशोऽपि निर्धार्य: । इत्युक्ता लग्नस्फुटीकृतिः।
अथ दिवा कालज्ञानं प्रायः शकुच्छायाऽऽयत्तमित्यतः कालत छाया, छायातः कालश्चानीय दर्यते । तत्रादौ तावत्सूक्ष्मदिनमानानयनमेवम्"दत्तायनांशा रविभुक्तभागाः, फलेन गुण्या दिनवृद्धिहान्योः । षष्याभिलब्धं घटिकाद्यमेतत् , स्यादाढ्य द्य)नूनं प्रथमद्यमानात् ॥१॥”
व्याख्या-इष्टेऽहन्यर्केण स्वाक्रान्तराशेर्यावन्तस्त्रिंशांशा भुक्ताः स्युस्तन्मध्ये तद्वर्षीयायनांशान क्षिप्त्वा उपर्यागतराशिसत्केन दिनवृद्धिहानिफलेन कर्केत्यादिना पूर्वोक्तेन सगुण्य षष्टया भागे यल्लभ्यते तद्घव्यादिकं रसद्विनाड्य इत्याद्युक्तस्य मुख्याहमानस्य मध्ये क्षेप्यं मृगादिषट्कस्थेऽर्के, कर्कादिषट्कस्थे स्वकें
Aho! Shrutgyanam

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320