Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५५
"
वैफल्यानुद्धारात्, असच्चे च सत्कार्यवादक्षतेः, एतेन 'अभिव्यक्त्यतिरिक्तस्यैव कार्यस्य प्राक् कारणे सच्चमित्यभिव्यञ्जकतया साधनप्रयोगस्य च वैफल्यम्, दण्डादीनां च घटादौ न कारकत्वं ज्ञापकत्वं वा, तद्व्यवहारश्च तत्र वासनाविशेषादेव, विलक्षणसंस्थानावच्छेदेन चक्षुः संयोगादेरेव च घटाद्यभिव्यञ्जकत्वम्, तदभावादेव न प्राग् घटाद्युपलम्भ:' इत्युच्छृङ्खल साङ्ख्यमतमपि निरस्तम् चक्षुः संयोगविशेषादेरपि प्राक् सच्चे घटाद्युपलम्भ प्रसङ्गात्, असच्चे च प्रतिज्ञाहानेः । वा, निश्चयोपलम्भकस्य यद् आवारकं तदपगमस्वरूपा वा, तस्याः सत्कार्यवादे प्रागपि सत्येन तदर्थ साधनप्रयोगवैफल्यादित्यर्थः । ननु निरुक्तान्यतमस्वरूपा निश्चयाभिव्यक्तिः प्रागसत्येवोररीक्रियत इति तदर्थ साधनप्रयोगस्य साफल्यं स्यादित्यत आह- असत्त्वे चेतिनिरुक्तलचणाभिव्यक्तेः प्रागसत्त्रे चेत्यर्थः । ' एतेन ' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः, एतेन सत्कार्यवादक्ष तिलक्षणदोषेण । ननु घटादिलक्षणकार्यमभिव्यक्त्यतिरिक्तमेव तस्य कारणे प्राक् सत्त्वमेतावताऽध्यापातमेवेति तदर्थं दण्डादिव्यापार वैयर्थ्यमित्यत आह- दण्डादीनां चेति । तद्व्यवहारश्च दण्डादयो घटादीनां कारणम्, घटादयश्च दण्डादीनां कार्यमिति व्यवहारश्च । तत्र दण्डादिघटादिषु । यदि दण्डादयो न घटादेः कारणम्, घटादिकं वा न दण्डादिकार्य तर्हि दण्डादिव्यापारात् पूर्वमपि घटादुपलम्भः कस्मान्न भवतीत्यत आह - विलक्षणेति । तदभावादेव विलक्षणसंस्थानावच्छेदेन चक्षुस्संयोगविशेषादेरभावादेव । एतेन इत्यभिमतमेव निरासहेतुमुपदर्शयतिचक्षुस्प्रयोगविशेषादेरपीति- चक्षुस्संयोगविशेषादिरपि कार्यमेव, सत्कार्यवादे तस्यापि प्राक् सत्त्रे तज्जन्यस्य घटाद्युपलम्भस्यापि प्राक् स्यादित्यर्थः । असत्त्वे च चक्षुरसंयोगविशेषादेः पूर्वमसत्त्वे च । प्रतिज्ञादानेः एवं सति असतोऽपि चक्षुस्संयोगविशेषादेः कार्यस्याभ्यु

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452