Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
[ ३८७
अनेकान्तव्यवस्थाप्रकरणम् ] विज्ञानोपकारित्वेनाभ्युपगमात् , न द्वितीय:-विरुद्धत्वात् , साध्यविपर्ययेण दृष्टान्त हेत्वोाप्तत्वेन प्रतीतेः, अविकारिण्युपकारस्याशक्यक्रियत्वेन पाराायोगाच्च न तृतीयः,यथाकथञ्चित् पारार्थ्यस्य सर्वैरभ्युपगमात् । न च चित्तमपि साध्यधर्मित्वेनोपात्तमिति तदपरस्य परस्य साध्ये प्रवेशान्न सिद्धमाधनम् , अपरस्याविकारिण उपकार्यत्वासम्भवात, चक्षूरूपालोकमनस्काराणामपरचक्षुरादिकदम्बकोपइलि प्रथमपक्षो नाम गुपगमविरोधीत्यर्थः । सिद्धसाधनमेव व्यव. स्थापयनि- अस्माभिरपीति- सात्यभिन्नवादिभिरपीत्यर्थः । चक्षुरादीनामिति-चक्षुरादिभिरात्मनि विज्ञान कपातिशय आधीयत इत्याधेयाति. शयपरार्थत्वं चक्षुरादीनामनुमतमेवेति सिद्धस्यैव साधनमेतदिति । न द्वितीय इति अविकार्यनाधेयातिशयो यः परस्तपर्थत्यं चक्षुरादीनामिति द्वितीयपक्षो न समीचीन इत्यर्थः । विरुद्धत्वादिति- सङ्घा
तत्त्वलक्षणहेतोरविकानाधेयातिशयपरार्थत्वलक्षणसाध्यस्याभावेन व्याप्तत्वादित्यर्थः । विरुद्धत्वमेव प्रकटयति- साध्यविपर्ययेणेति- साध्याभावेन सह दृष्टान्तस्प-शयनाग्मनादेः, हेतोश्च-संघातत्वस्य, व्याप्तत्वेन प्रतीतेः- शपलासादिकं विकार्याधेयातिशयपरार्थत्वेन. तत्र सङ्घातत्वरूपहेतोरविनाभाववत्तया प्रतीतेरित्यर्थः। येन परस्मिन् कश्चिदुपकारः क्रियते स परार्थो अवतिः अविकारिणि चात्मनि परस्मिन् नोएकारः शक्यक्रिय इति तथाभूतस्य परस्याभिमतत्वे पारा• पम्भवादित्याह- अविकारिणीति। सामान्येन परार्थत्वं साध्यत्वेनाभितमिति तृतीयपक्षोऽपि न समीचीन इत्याह-न तृतीय इति । सिद्धसाधनमत्रारीत्याह- यथाकथञ्चिदिति । सिद्धसाधनपरिहारमाशङ्कय प्रतिक्षिपति-न चेति- विज्ञानरूपपरार्थत्वं चक्षुरादीनामाश्रित्य सिद्ध. साधनं यदुपदर्शितं प्राक् तत्र 'चक्षुरादयः परार्थाः' इत्यनुमाने चक्षुरादित्वेन विज्ञानलक्षणचित्तस्यापि पक्षकोटिप्रविष्टत्वेन तदपे

Page Navigation
1 ... 448 449 450 451 452