Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra अंबर ॥ ६२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकदिने रात्रिपाश्चात्यनागे रत्नवतीं सुप्तां मुक्त्वांबडो गगन मार्गेण कूर्मक्रोडनगरपरिसरे गत्वा लोकानामपृच्छत्, जो लोका यत्र सोमेश्वर द्विजस्य गृहं कुत्रास्ति ? लोकैरुकं जो पथिक सोमेश्वरानिधाना अत्र नगरे प्रचुरा द्विजा वसंति, तत् श्रुत्वा खिन्नमस्त कामदेवस्य प्रासादे स्थितः परं रात्रौ सोमेश्वर द्विजशोधनचिंतया तस्य निज्ञ नसमागता. ततोऽसौ प्रासादमध्ये सर्वत्र निजदृष्टिं प्रसारयामास इतो मध्यरात्रौ तस्मिन् प्रासादे तेनैका युवती प्रविशती दृष्टा, तां दृष्ट्वा हृदि चमत्कृतों कोऽपि तस्याश्चरित्रं विलोकयितुं प्र चन्नवृत्त्या तत्र स्थितः श्रय तां युवतीं समागतीं दृष्ट्वैका प्रासादस्तंस्था पाषाणम यी पुलिका क्रोधारा भूमौ प्राप्ता, तया तस्यै युवत्यै कथितं जो चंदकांते अद्य त्वमत्सूर कृत्वा कयं समागता ? इति पृष्टे सति तया गदितं हे सखे मत्पिता सोमेश्वरो नृपपावदिवनैव गृहे समागतः, तेन कारणेन च ममात्सूरं जातं. ततः सा पुतलिका चंदकांतया सह नृत्यं कर्त्तुं प्रवृत्ता. अथ कामदेवस्याग्रे यावत्सा विनोदं कर्त्तुं प्रवृत्ता, तावदंबमेन दास्यं कृत्वा कथितं दे For Private and Personal Use Only चरितं ॥ ६२ ॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90