Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥ श्रीजिनाय नमः॥ ॥ श्रीअंबमचरित्रं ॥ ( कर्ता श्रीअमरसूरिपंमित)
उपावी प्रसिह करनार. पंमित श्रावक हीरालाल हंसराज. (जामनगरवाला) संवत् १९६६.
सने १५१० किं. रु.१-6-0
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
जामनगर जैनन्नास्करोदय बापखानामा लाप्यु..
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंवम
चरित्र
EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥ श्रीजिनाय नमः॥ ॥ अथ श्रीअंबमचरित्रं प्रारभ्यते ॥
( कर्ता श्रीअमरमूरिपंडित ) उपावी प्रसिह करनार पंडित श्रावक हीरालाल हंसराज ( जामनगरबाळा)
पांतु वः श्रीमहावीर-स्वामिनो देशनागिरः ॥ नव्यानामांतरमल-प्रक्षालनजलोपमाः ॥१॥ प्रणम्य परया भुक्त्या । हंसयानां सरस्वती ॥ तस्याः प्रसादमासाद्य | करिष्यामि कथामिमां ॥॥ धर्मात्संपद्यते लक्ष्मी-धर्मापमनिंदितं ॥ धर्मात्सौन्नाग्यन्नाग्ये च । धर्मात्सर्वं समीहितं ॥ ३॥ अथ धर्मोपरि अंबडक्षत्रियसंबंधः कथ्यते-अस्मिन् लरतकेत्रे श्रीवासनगरं, तत्र विक्रमसिंहो राजा राज्यं करोति. अन्यदा प्रस्तावे राजा राजसन्नायामुपवि
टोऽस्ति, तदा एकः पुरुषः समागत; राज्ञा पृष्टं नोस्त्वं कः ? केन कारणेन चात्रायातः ? ते| नोक्तं हे राजन शृणु ? श्रीगोरखयोगिनी, तस्या ध्यानकुंडलिकासमीपे निधानमस्ति. इदं
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
अंबम
२
FEEEEEEEEEE
EEEEEEEEEEEEEEEEE
FEFEEEEEEEEEEEEEEEEEEEEE
है। श्रुत्वा राझोक्तं हे मानव त्वया कथं तनिधानं ज्ञातं? तेन कथितं राजन शृणु ? अहं कुरु- चरित्र बकनामा क्षत्रियः, मत्पिता च अंबडनामा क्षत्रियः, स कर्मवशादाजन्मदरिही धनार्थ मंत्रयंत्रौषधधातुर्वादादिकं करोति, सर्वत्र पृथिव्यां च ब्रमति, परं धनं न प्राप्नोति. यतः
अन्यासकारिणी विद्या । बुद्धिः कानुसारिणी ॥ दानानुसारिणी कीर्ति-लक्ष्मीः पुएयानुसारिणी ॥ १ ॥ एकदा मत्पिता धनगिरिपर्वते श्रीगोरखयोगिन्याः समीपे गतः, तत्र गोरखयोगिन्यै प्रणामं कृत्वाग्रे नपविष्टः. तदा योगिन्या पृष्टं नोस्त्वं कः? कस्मात्कारणादत्रायातः ? इति पृष्टे सति अंबमेनोक्तं हे मातर्मम मनश्चितितं पूरय ? तत् श्रुत्वा योगिन्या कथितं. त्वं किं मायसि? अंबडेनोक्तं हे मातर्मम लक्ष्मी देहि इदं वचनं श्रत्वा गोरखयोगिन्या कश्रितं हे दरिपुिरुष साहसं विना धनादिकार्याणि न सिद्ध्यति. यतः-साहसीआं लबी हवें । न दु कायरपुरिसाइं ॥ काने कुंडल झलकतां । मसीकजल नयणाहिं ॥१॥ इति कथयित्वा गोरखयोगिन्या कथितं यदि त्वं मम सप्तादेशान् करिष्यसि तदा तव खक्ष्मी दास्यामि, इति कश्रिते सति अंबा नवाच, हे मातरिदं वचः प्रमाणं, ममादेशान् दे. ]
EEEEEEEEEEEEE
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वड
॥ ३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हि ? यथाई तान् करोमि तस्य साहसं दृष्ट्वा योगिन्या प्रोक्तं हे वत्स मम प्रथमादेशं शृणु ? पूर्वदिग्विभागे एका गुणवदनानाम्नी वाटिकास्ति, तस्या मध्ये शतशर्करानामा वृक्षोऽस्ति, तस्य फलं त्वमानय ? इत्यादेशं श्रुत्वा योगिन्यै प्रणामं कृत्वा अंबडचलितः मार्गे गवतस्तस्य प्रत्यूषसमयो जातः, तदा कुंकुममंगलपुरस्य समीपे सरोवरे स श्रांतो निविष्टः, तत्र च तेनाश्वर्यं दृष्टं, पुरुषाः पानीयार्थे मस्तके कुंज्ञान् वहतो दृष्टाः सर्वाः स्त्रियश्च तुरगमारूढा अवलोकिताः,
इदमाश्च दृष्ट्ांबडेन मनसि चिंतितं, अहोऽयं विपरीताचारो देशः ! एवं विस्मयप्रपन्नेन नैकः पुरुषः पृष्टः, अहोऽस्मिन्नगरे इदं विपरीतं कथं दृश्यते ? तस्य कारणं तथ्य ? तदा तेन पुरुषेणोक्तं त्वं मौनं कुरु ? यदि स्त्रियः श्रोष्यंते तदा ते किंचद्दिरूपं करिष्यंति तत् श्रुत्वा अंबडेन कथितं स्त्रीभ्यः कथं जयं? एवं परस्परमालापसंलापं कुर्वतोस्तयोरेकां स्त्रियं सलैन्यां वत्रचामरादिराजचिह्नयुक्तां गतीं दृष्ट्वा श्रंबडो विस्मयमापन्नो यावश्लिोकयति, तावतया वृश्यांवर आलापितः जो बम एतस्य वराकस्य समीपे कां वार्ता पृछसि ? मम गृ
For Private and Personal Use Only
चरित्रं
॥ ३ ॥
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दमाग ? अहं तव सर्व वृत्तांतं निवेदयिष्यामि इति श्रुत्वा अंबको हृदये साहसं धृत्वा तस्या गृहे गतः, तस्य मंदिरं च तेन रुधिपूर्ण दृष्टं तत्र धवलगृहमंडपे नवयौवना प्रतीवसुरूपा लावण्योपेता एका स्त्री तेन दृष्टा सा कीदृशी ? श्यामा यौवनशालिनी मधुरवाकू सौजाग्याग्योदया । क मृगलोचनाऽतिचतुरा प्रागल्भ्यगर्वान्विता ॥ रम्या बालमरालमंरतिर्म तेजकुंजस्तनी । बिंबोष्टी परिपूर्णचंश्वदना शृंगालिनीलालका ॥ १ ॥
सैवंविधा स्त्री तेन सूर्यचं राहुमंगलैः सह क्रीमां कुर्वती दृष्टा. अंबडो मनसि चमत्कृतः सन् यावता तां वृद्धां स्त्रियं किमपि पृष्ठति तावत्तयोक्तं हे अंबम त्वं गोरखयोगिन्या शतशर्करा वृक्षस्य ' फलग्रहणाय प्रहितोऽसि ततो यावत्तत्फलं तव हस्ते न चटति, तावत्त्वं मम पुत्र्या चंश्वत्या समं कीमां कुरु ? अंबमोऽपि विस्मयमापन्नः सन् तत्रोपविष्टः, तदा चंश्वत्या प्रोक्तं, हे अंबर मया सहैभिः कंडुकैस्त्वं क्रीमां कुरु ? परं यस्य हस्तात्कंदुको मौ पतिष्यति तेन हारितं ज्ञेयं, यश्च दारयिष्यति सोऽन्यस्य चरणसेवां करिष्यति, इति प्रतिज्ञा ज्ञेया. अंबकेनापि तस्या वचनं प्रतिपन्नं श्रथ सातीवचतुरा चंशवती यदा सूर्यकंडुकमुल्ला
For Private and Personal Use Only
| चरित्रं
॥ ४ ॥
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अँवम
॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लयति, तदा दिवस जवति, यदा चंदकंदुकमलालयति तदा रात्रिर्भवति, यदा राहुजीमलकान् कंदुकानुल्लालयति तदा संध्यादयं जवति, एवं चंज्ञवती न हारयति, तदा अंबमेन ग दितं ममाप्येकवेलं कंदुकान देदि ? इत्युक्त्वांवडेन कंदुका गृहीताः, यदा सूर्यकंडुकं हस्ते गृविलोकयति, तावता सूर्यकिरणैः स व्याकुलो बन्नूव, मूर्ती प्राप्य च सूर्यबिंबमध्ये स्थितः, तदा चंशवत्या सूर्यकंदुकमुवाल्यांबड श्राकाशे स्थापितः इतो नागमसारथिः सूर्यसमीपं समागतः ततोऽसौ मंडलमध्ये मूर्ती प्रपन्नं नरं दृष्ट्वा मनसि दयां धृत्वाऽमृतग्रहणा* चंद मंडलंप्रति धावितः परं तेन गगने चंदमंगलं न दृष्टं तदा नागडेन रोहिली पृष्टा चं६ः कुत्र गतः ? तदा रोहिण्या रुदंत्या कथितं मम नर्त्ता चंावत्या गृहीतोऽस्ति, ततो दे नागड ममेदं दुःखं निवारय ? तदा नागडेनोक्तं त्वं मा रोदी: ? तव प्राणप्रियं शीघ्रं मेलयिष्यामि इति कथयित्वा स चंशवत्या गृहंप्रति चलितः, एवं यदा स चेावत्या गृहसमीपं समागतस्तदा तं दृष्ट्वा क्षुधा सती सा तं नागपाशैर्बवान् तत एषा निजमाता नवत्या सद दास्यं कर्त्तुं लग्ना
For Private and Personal Use Only
चरित्रं
॥५॥
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
चरित्र
EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
__तस्मिन्नवसरे नागडस्य नगिनी सर्पदुष्टशृंखला नानी समागता, स्वबांधर्व च नागपा- शैर्बकं दृष्ट्वा क्षिप्रं वाणैर्नागपाशं वेदयित्वा स्वत्रातरं मुत्कलं चकार. नागमो मनसीयां धृत्वा फुत्कारं कृत्वा चंशवतींप्रति धावितः, तदा चंशवत्या सूर्यः स्तंन्नितः. सूर्येण ज्ञानेनेदं वृनातं ज्ञात्वा स्वपुत्रनागप्रति कश्रितं, हे पुत्र अनया सह विरोधं मा कुरु ? एषा शक्तिरूपिणी योगिन्यस्ति. तद् ज्ञात्वा नागमेन मायाकुंमलिनी शक्तिराराधिता. तस्याः प्रसादेन नज्ञवती नागडेन विनाशिता, चंशवत्याश्च मानं मर्दितं, रविमंझलमपि मुत्कलं कृतं, चश्मडलमपि लात्वा रोहिण्यै समर्पितं. ततश्चश्मंमलादमृतं लात्वा सूर्यमंझले गत्वा अंबडस्यामृ. तं पाययित्वा तं सचेतनः कृतवान्. तदा अंबडस्य सूर्येण वरो दत्तः, हे अंबड त्वमनंगजेता नव ? पुनः सूर्येण तस्मै आकाशगामिनी जालिनी चैवं विद्याध्यं दत्तं. ततः सूर्यवचनानागडेन शतशर्करावृक्षस्य फलं अंबमाय समर्पितं. यो जनस्तत्फलं समीपे धारयति स सु. खी नवतीति तस्य महिमा वर्तते. अथ सूर्योदेशानागमेनाबको नूमौ मुक्तः पश्चादंबमेन सूर्यदत्ताविद्या साधिता. ततोऽसावीश्वररूपं कृत्वा चंशवत्या गृहे समागतः, चंज्ञवती शिवं स
E
॥
६
॥
FEEEEEE
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
चरित्र
॥3
Eमीपमागचंतं दृष्ट्वा सती सन्मुखमागता, ततस्तया कश्रितं हे देव अद्य मम गृहं पवित्रं जातं.
यतः-महातीर्थमहौषध्यो । महानायो मनीश्वरः ॥ अल्पन्नाग्यवतां तेषां। प्रायो फुलनदर्शनं ॥१॥ एवं तया नक्तिवचनानि कथितानि. पुनरपिसा यावत्किमपि वदति तावता ईश्वरे
रुदनं प्रारब्धं, चंज्ञवत्या पृष्टं नो ईश त्वं विश्वमध्ये कर्ता हर्ता, तव किं दुःखं वर्तते ? यादनं करोषि ? तदा शिवेनोक्तं मम प्राणप्रिया पार्वती मृता, तेनाहं रुदनं करोमि. तत् श्रुत्वा चंशवत्या कश्रितं हे स्वामिन् मत्सदृशं कार्यं समादिश ? तदा शंभुनोतं त्वं मम प्राणप्रिया नव? तत् श्रुत्वा चंशवत्या कथितं स्वामिन मानुषी अपवित्रा कथं नवद्योग्या न. वामि ? शिवेनोक्तं त्वं मम योग्यैव वर्तसे, अतो मम वचनं मन्यस्व? तवेप्सितं पूरयिष्यामि. तदा चावत्यापि पाणिग्रहणं मानितं. ततः शिवेन कथितं मम कथनं कुरु? प्रथम मस्तके नई कारय? शटितत्रटितवस्त्रादीनां परिधान करू? मखं कजलेन विलेपय? गर्दनारोहणं च कुरु ? ततश्चंशवत्या तत्सर्वं कृतं, मध्याह्ने च तया गर्दनारोहणं कृतं, अंबमोऽपि शिवरूपेण समागतः, तस्मिन्नवसरे तहिलोकयितुं मिलिता लोकाः परस्परमेवं प्रवदंति, धन्येयं चं.
EEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEFECER
EEEEEEEE 4EFFEERE
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्राव
चरित्रं
EFFEEEEE
शवती, यस्याः पाणिग्रहणमीश्वरेण कृतं, संप्रति सा कैलासे व्रजिष्यति.
इति लोकानां वचनानि श्रुत्वा हृष्टा सती सा यावदाकाशे विलोकयनि, तावता गईन्ने. न वारत्रयं चंशवत्याः शिरसि पादप्रहारो दनः, तदा चंशवत्या शिवप्रति कश्रितं दे स्वामिन ! लोकसमदं हास्यं मा कुरु ? पुनः शिवस्य वृषन्नेण मारिता सती सा रोदितुं प्रवृत्ता, ततस्तया यदाकाशे विलोकितं तदेश्वरो न दृष्टः, तदा सा विलका जाता. लोका अपि नो चंशवति किं त्वं कैलासे गत्वा समायाता? इति तस्या हास्यं कर्तुं प्रवृत्ताः, पश्चादंबडेन शिवः | रूपं संहृत्य मनुष्यरूपं कृत्वा तस्यै कश्रितं, हे चंशवति मया सूर्यमंडलं जितं, अतः पुनर्मम क्रीमाया वारकं देहि ? तत् श्रुत्वा तया कथितं त्वयाहं कथं विगोपिता? नूनं त्वं गईलोऽ. सि. अंबडेन गदितं, अथ स्वं मे विरूपं मा ब्रुहि ! अन्यथा पुनरपि तव किंचिहिपरीतं करिप्यामि, यतः-न कोपनीयाः केनापि । साहरा हितकांक्षया ॥ विपरीतास्ते जायते । राक्षसा इव केचन ॥१॥ अतः कारणात्वं मौनं कुरु ? तत् श्रुत्वा चंशवत्यपि नयार्ता मौ. नमवलंव्य स्थिता, ततः कंकक्रीडायां चंशवत्यंबमेन जिता, तदाबमेन कथितं हे चंशवति
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEFFEFFE
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
चरित्रं
EEEEEEEEEEG FREEEEEGEEGEGEEEEEEEEEEEEEEEEEEE
संप्रति त्वं मम चरणसेवां कुरु ? अथवा मां वृणु ? तत् श्रुत्वा विमृश्य चंशवत्यांबंमो वृतः. ततोंबडेन तस्यास्तनगरस्वरूपं पृष्टं, तयोक्तं हे स्वामिन्निदं शक्तिरूपं नगरं शक्तिना स्थापितमस्ति. अनेन कारणेन सर्वमप्यत्र विपरीतं दृश्यते. तत् श्रुत्वांबडेन कथितं, हे प्रिये त्वं की. दृशीविद्या जानासि ? तयोक्तं दे स्वामित्रहमाकाशगामिनी चिंतितगामिनी स्वरूपपरावर्तिनी आकर्षिणी च विद्यां जानामि. अथांबडस्तया साई तत्र कतिचिद्दिनानि स्थितः, पश्चात्सुवर्णादिधनं गृहीत्वा चंशवत्या सहांबडः स्वस्थानकंप्रति चलितः, कुशलेन च गोरखयोगिनी. समीपे समागतः, योगिनीच तेन नमस्कृता, शतशर्करावृक्षस्य च फलं तेन तस्यै समर्पितं. पश्चादंबडचंशवत्या सह स्वगृहे गतः सुखं भुक्ते. इति प्रश्रमादेशः,
पनः कतिचिदिवसानंतरमबडेन गोरखयोगिन्यै नमस्कृत्य कथितं. दे मातरय त्वं हितीयमादेशं मे देहि ? योगिन्या कथितं वत्स शणु? समुश्मध्ये दक्षिण दिग्विनागे हरित्रनामा दीपोऽस्ति, तत्र कमलकांचननामा योगी वसति, तस्यांधारिकामानय ? इत्यादेशं श्रुत्वा स गगनमार्गेण चलितः, दीपपरिसरे समागत्य तेन चिंतितं तस्य योगिनः स्थानं कथं ज्ञा
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
EFEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
ते ? अथ क्षणमेकं तत्र स्थित्वा स वनंप्रति चलितः, तदा तस्य कोऽपि पुरुषः सन्मुखं मि- चरित्रं लितः, तेन चांबड आलापितः, हे अंबड त्वं घनैर्दिनैर्मार्गविलोकनं कुर्वनत्र समायातः तत् श्रुत्वा विस्मितेनांबडेन कथितं हे सत्पुरुष अहमत्र कामलकांचनयोगिनो मिलनाय समागतोऽस्मि, तेनोक्तमहमेव कमलकांचनयोोग्यस्मि, अथ तस्मिन्नवसरे कमलकांचनस्यांधारिका रुदितुं लग्ना, तदा योगिना तस्यै कथितं रे त्वं कश्र रुदनं करोषि, तयोक्तमेष धूनों मां गृही. तुं समेतोऽस्ति. योगिनोक्तं मयि विद्यमाने कोऽपि त्वां न लास्यति. तत् श्रुत्वांबडोऽतीव चमकृतः. ततः कमलकांचनयोगिनांबप्रति पृष्टं किं त्वं गोरखयोगिन्याऽत्र प्रहितोऽसि ? तेना. पि तथेत्युक्तं. ततो योगिनांबडो निजपुरुषसाई स्वगृहे प्रेषितः. तत्र कागीनागीनाम्न्यौ तस्य योगिनो हे प्रिये आस्तां. तान्यां गोरखयोगिन्याः कुशलपृवानंतरमंबडो नोजितः, नोजनानंतरं चांबमः कुर्कुटो जातः. यतः-आरोहति गिरिशिखरं । समुश्मुलंघयति याति पातालं ॥ विधिलिखिताक्षरमालं । फलति कपालं दि नूपाल ॥१॥ अथ ते कागीनाग्यौ मा-8 ऑररूपेणांवम् प्रहारैर्मारयितुं लग्ने. इतः कमलकांचनोऽपि गृहे समेत्य कुर्कुटरूपधारिणमं
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्रं
FFER
अंबर | बडंप्रति कथयति, नो अंब त्वया ममांधारिकां गृहीतुं य नपक्रमो विहितस्तस्येदं फलम-
नुत्लव, एवमंबडस्तत्र दुःखेन निजं कालं गमयति, अयैकदा कमलेन स्वप्रियेप्रति कश्रितं, नो प्रिये अौषः कुकूटो बनमध्ये मोचनीयः, तत् श्रुत्वा तान्यां स कुर्कुटो वनमध्ये मुक्तः, तत्रांबडः कुर्कुटरूपेण वनमध्ये तिष्टति. एकदा स निकटस्थवापीमध्ये पानीयं पातुं प्रविष्टः, तत्र चाकं पानीयं पीत्वा स बहिर्निर्गतः, तत्कालं च स मनुष्यरूपो जातः, तदा चिंतितं च तेनाऽचिंत्यो हि मण्यौषधीनां प्रत्नावः. अथ हृदि हृष्टः सन्नंबडो वने भ्रमति.
इतो रात्रौ तेन कस्या अपि स्त्रियो रुदनं श्रुतं, तदा तेन चिंतितमत्र वने स्त्रीयो रुदनं कुतः! ततोऽसौ शब्दानुसारेण तस्याः स्त्रियः समीपे समागतः, पृष्टं च तेन नो सुलोच. ने त्वं कथं रुदनं करोषि! इति पृष्टे सति तया कथितं हे सत्पुरुष मम वृत्तांतं शृणु! रोलगपुरपनने हंसनामा राजा, तस्य श्रीमती राझी, तयोरदं पुत्री राजहंसीनाम्नी, क्रमाच्चाई पाणिग्रहणयोग्या जाता. तदा मम पिता हरिश्चंझनामा राजकुमारो मत्पाणिग्रहणार्य समाकारितः, सोऽपि लमदिवसे महोत्सवेन विवाहमंझपे समयातः, अहमपि तदा सशृंगारा तत्र
EFEEEEEEEEEEEEEEEEEEEEE EFFEFFE HEEFFE
EEEEEEEEEEEEEEEEEEEE FFEE FEEEEEE
॥११॥
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
समायाता. पश्चान्मया सूर्यदत्तः कंचुकः परिहितः, हस्तमेलापकार्थे च ब्राह्मणा मिलिताः, चरित्र तस्मिन्नवसरे केनापि दुष्टपुरुषेण मे कंचुकग्रहणार्यमहमाकाशे समुत्पाटिता, तेन घनं बलं कृतं, परं मया कंचुको न मुक्तः, ततः खिनेन तेन पुरुषेणारं व्योम्रोऽत्र नूमौ मुक्ता, अथ न जाने स मम किं करिष्यतीति. तेन कारणेनाहं च रुदनं करोमि. अंबडेन पृष्टं नो सुलोचने त्वयैषः सूर्यदत्तेः कंचुकः कथं लब्धः ? इति पृष्टे सति राजकुमारी कंचुकवृत्तांतं कथयति. बाल्यनावातिक्रमणानंतरमहं मातापितृभ्यां सरस्वत्याख्यपंडितासमीपे पठनाथ मुक्ता, सापि मां निरंतरं पाठयति, तत्रान्या अपि व्यवहारिणां सप्त कुमारिका मया सह पठनार्थ समागचंति. एकदा वयं सर्वा अपि कुमारिकास्तस्या लेखशालायां रात्रौ शयनार्थ स्थिताः, मध्यरात्रौ तया पंडितया ब्राह्मण्या मंडलं मंडितं तत्र मंडले चतुःषष्टियोगिन्यः समागत्य क्रीमयितुं प्रवृत्ताः.
तदा हृष्टया पंडितया योगिनीपार्श्वे सिद्धिर्मागिता, योगिनीतिः कथितं प्रथमं त्वं प्राणपिंडं देहि ? पश्चाक्ष्यं तव सिहि दास्यामः, तत् श्रुत्वा सरस्वतीपंडितया कथितं मयैता अ
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ १३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्ट कुमारिका युष्मदर्थे कल्पिताः संति, अतो विधिविधानदिनं यूयं कथयत ? यत्तस्मिन् दिनेऽहं बलिविधानं करोमि तत् श्रुत्वा योगिनीद्भिः कथितं हे सरस्वति कृष्णचतुर्दश्यां र विवासरे मध्याह्नसमये त्वयैता अष्टौ कन्या नैवेद्यसहिता अस्मभ्यं कल्पनीया:, इति कथयित्वा सर्वा अपि योगिन्यः स्वस्थानं गताः अप्रैः सर्वोऽपि वृत्तांतोऽस्माभिः प्रछन्नवृत्त्या दृष्टः श्रुतश्व, ततो वयं मरणजयन्नीताः संजाताः । यतः - पंथसमा नचि जरा । दरिद्दसमोपरिवो नवि || मरणसमं नवि जयं । खुदासमा वेयला नहि ॥ १ ॥ सर्वसखीजिः कथितमश्र किं करिष्यते ? तदा मया कथितं नृपस्यैतत्सर्वं कथ्यते, सूर्यस्य चाराधनं क्रियते, एष एवास्माकं जीवितोपायोऽस्ति सर्वसखीजिरप्येतत्स्वीकृतं ततो राजकुमार्या तत्सर्वं स्वरूपं निजपितुर कथितं तद् इत्वा राजादीनां क्रोधो जातः, पश्चाज्ञज्ञा सरस्वतीपंडिताया जी - वितहरणकृते स्वसेवकायादिष्टं तदा राजकुमार्योक्तं हे तातैषा ब्राह्मणी क्रूरा कुष्टास्ति, तत स्तव विरूपं करिष्यति ततो जीतो नृपोऽवदत् हे पुत्रि तर्हि किं करिष्यते ? तदा मया कश्रितं देतात सूर्यस्याराधनं क्रियते, तस्य प्रसादाद् ध्रुवं जयो भविष्यति तदा राज्ञा कथि
For Private and Personal Use Only
चरि
॥ १३ ॥
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बम
॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं वत्से
तत्सत्वरं कुरु ? पश्चादस्माभिरादित्यः समाराधितः सूर्येणापि प्रत्यक्षीभूयैव कंचुको मे समर्पितः शेषान्यः सर्वान्योऽपि कुमारीत्र्यः सप्त गुटिका अर्पिताः पुनः सूर्येण कथितं हे वत्से यदा सैषा दुष्टा पंडिता योगिनीसमर्पितां शाटिकां परिधारयेत्तदा त्वयैषः कंचुकः प्रावरणीयः, शेषाजिश्व युग्मानिर्मुखे गुटिका धारणीयाः, येन सर्वेषामपि युष्माकं कुशलं भविष्यति, इति च कृते सति ला दुष्टा सरस्वतीपंडिता स्वयमेव पंचत्वं प्राप्स्यति, इति शिक्षां दत्वा सूर्योऽदृश्यो बभूव.
अथ वयं सर्वा अपि बालिकाः सानंदा जाताः सत्यो सर्वदा तस्याः समीपे पाठशालायां पठनार्थ गंतुं प्रवृत्ताः श्रथ कियद्दिवसानंतरं तथा पंकितयास्मभ्यं कथितं दे बालिकाः जवतीनां सर्वासामपि किंचित्संकटं समागतमस्ति, ततो यदि चेद्रवतीनामिठा तर्हि तदागवत्संकटमदं निवारयामि, तयेति कथिते सत्यस्माभिः प्रोक्तं हे मातरस्मदीया चिंता न त्या एव वर्त्तते, यथा नो रम्यं जवेत्तथा क्रियतां ? तत् श्रुत्वा तया हृष्टया दुष्टया कथितं दे पुत्रः यद्येवं तयैव रविवासरो विद्यते ततोऽद्य सर्वानिरपि युष्मानिर्मध्याह्ने मम गृहे स
For Private and Personal Use Only
चरित्रं
॥ १४ ॥
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ १५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागंतव्यं. अथ वयमपि तस्मिन्नवसरे तस्या गृहे गताः, तदा तयापि तत्राष्टौ मंगलानि कृतानि, तत्र च तथा क्रमेण वयं स्थापिताः ततो नैवेद्यपूजामंत्रादिविधिं कृत्वा सा गृहमध्येपरकांतर्गता तदास्माभिरपि कंचुकपरिधान गुटिकामुखप्रदेपादिकार्ये कृतं इतः सा दुष्टापि शाटिकां परिधाय बहिरागता,' तत्कालमस्मानिर्मिलित्वा तस्याः शाटिका निष्कास्य गृहोता. तदैव सा 'उटा पंडिता मृता तद् दृष्ट्वा लोकैरप्युक्तं जव्यं जातं, अस्माकं च जयवादो जातः, अतो हे सत्पुरुष इत्यनेन प्रकारेण मया स प्रभावान्वितः कंचुकः प्राप्तोऽस्ति इति कयित्वा सा पुना रोदितुं प्रवृत्ता.
तदा बनोक्तं हे सुनगे त्वं मा रोदी:, श्रहं तव सहायं करिष्यामि इत्युक्त्वांबमेन स्वरूपं प्रकटीकृतं. अथांबरुं देवकुमारोपमस्वरूपान्वितं दृष्ट्वा साश्वर्यं सा चिंतयामास, निश्चितमेत्र सामान्यपुरुषों न विद्यते, विद्याबलसंयुतो दृश्यते श्रतो मया मनसैष एव पुरुषो वृतः, इति विमृश्य तया कथितं, दे स्वामिन् त्वं मां वृणु ? अयैव लग्नदिनं वर्त्तते. एवंविधं तस्या प्रतिप्रायं ज्ञात्वांवमेन संतुष्टेन तस्याः पाणिग्रहणं कृतं, तत्रैव स सुखेन तया सह दिनानि
For Private and Personal Use Only
| चरित्रं
॥ १५ ॥
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
।। १६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमयति, अकदिने तया स्त्रिया कस्याप्यपूर्ववृकस्य फलं नक्षितं तत्फलनक्षलप्रभावाच्च गर्दी जाता, निष्ठुरशब्दं च कर्त्तुं लग्ना स्वर्त्तुः समीपं च प्राप्ता, अंबडेन निज प्रियामेवं दुर्दशां प्राप्तां विलोक्य तत्कालं तापी पानीयं पाययित्वा पुनरपी स्त्रीरूपधारिणी कृता. तदा तथा हृष्टया निजस्वामिने पृष्टं, जो स्वामिन् त्वयैतद्वापीजलमाहात्म्यं केन प्रकारेण ज्ञातं ? तदांवन सर्वोऽपि वृत्तांतो निजप्रियायै कथितः, तद्वृत्तांतं श्रुत्वा सा संतुष्टा जाता. पश् चात्तया तद्रूपपरावर्त्तनकारिवृक्षस्य फलं स्वनर्त्तुर्दर्शितं. ' अंबडेनापि तत्फलं गृहीत्वा तस्यै कश्रितं, हे प्रिया सा योगिन्यर्पिता शाटिका कुत्रास्ति ? तयोक्तं सा शाटिका रोलगपुरपत्तने समस्ति तत् श्रुत्वबिन कथितं तर्हि तत्र गत्वा सा शाटिका गृह्यते. राजहंस्योक्तं हे स्वामिन तन्नगरमतीव दूरं वर्त्तते तत् श्रुत्यां श्राकाशगामिनीविद्यायाः प्रभावेण तया साई तस्मिन्नगरे गतः, तत्रांबडो वनमध्ये स्थितः राजहंसी च स्वपितुर्गृहे गता, तां दृष्ट्वा नृपो राशी चातीवहृष्टौ पृष्टं च ताभ्यां जो वत्से त्वं केनापहृता ? इति प्रश्ने कृते राजहंस्या स्वपित्रोरप्रे सर्वोऽपि निजव्यतिकरो निवेदितः पश्वाशज्ञा राजकुमारीकथनतो महताडंबरेणा
For Private and Personal Use Only
चरित्रं
| ॥ १६ ॥
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
॥
FEEEEEFEREEEEEE EFFEFEEEEEEEEEEEEF
बमो निजनगरमध्ये प्रवेशितः, तत्र च महोत्सवपूर्वकं राजहंस्याः पाणिग्रहणमंबडेन सह चरित्रं | कारितं. हस्तमोचनावसरे च राज्ञांबडाय निजाई राज्यं समर्पितं. ततस्तान्तिः सप्तव्यवहारि
पुत्रीनिरपि निजविवाहोंबडेन सह कृतः, एवमष्टानिः प्रियान्तिः सहांबडस्तत्र सुखेन स्थितः. एकदा सर्वानिस्तान्तिः सह निजाईराज्यसैन्यं तेन निजनगरंप्रति नूमिमार्गेण प्रस्थापितं. अंबडस्तु स्वयं गगनमार्गेण चलितः, क्रमेण पूर्वोक्तवने गत्वा तापीजलं रूपपरावर्तनवृक्षफलं च गृहीत्वा स हरिपत्रहीपे गतः, तत्र च कमलकांचनयोगिसदृशं स्वरूपं कृत्वा कागीनागी. योगिनीगृहे च समागतः, कश्रितं च हे प्रिये इदं शाकं गृह्णीतं, अधुनैव च तस्य संस्कारं कुरुतं? अद्य शीघ्रं नोजनं कार्य. इति कथयित्वा तेन शाकमध्ये तत्फलं मुक्तं.
पश्चादवमेन कागीकलत्ररूपं कृत्वा कमलकांचनयोगिनः समीपे च गत्वा कृत्रिमस्नेदेन प्रोक्तं हे स्वामिन् यूयं शीध्रमद्य गृहे समागत शाकादिसामग्रीसहितं नोजनं निष्पन्नमस्ति. एवं ॥१॥ निजकलत्रस्नेहवचनानि श्रुत्वा कमलकांचनो निजगृहं प्रति प्रस्थितः. तोबडेन तस्योटजे प्रविश्य तद्धारिका गृहीता, यदा च सा रुदनं कर्तुं प्रवृत्ता तदांबडेन' च पेटया तामिता स.
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबराती मौनमवलंब्य स्थिता. एवं तस्यांधारिकां गृहीत्वांबमो निजकटकमध्ये समायातः, सांधा- चरित्र
| रिका च राजहंस्यै समर्पिता. पुनरप्यवमो निजस्वरूपेण कमलकांचनगृहे समागत्य विनोदं
पश्यति. ततस्तेनैको गईलो गर्दलीयुग्मं च परस्परं पादप्रहारैर्युई कुर्वद् दृष्टं. ते त्रयोऽपि ता. रस्वरेण शब्दं कुर्वैति, लोका अपि तन्महदाश्चर्यं विलोकयंति. तद् दृष्ट्वांबडेनानंदपूरितेन तेन्यः कश्रितं हे कमलकांचन हे कागीनाग्यौ च किं पुनः कदाप्यंबडं कुर्कुटं करिष्यः ? - ति कयित्वा स तांस्तर्जयामास. पुनरपि तेन कमलकांचनंप्रति कथितं नो कमलकांचन | तवांधिरिका क्व गता? मयैव सा गृहीतास्ति, इति कथयित्वा स तेषां त्रयाणामुपर्यारुह्य तान बाढं कुट्टयति.
एवं तेषां बहुविधां विडंबनां कृत्वा लोकप्रार्थनया तेषां तापीसत्कं पानीयं पाययित्वा मनुष्यरूपिणः कृताः. तदा लोकैरुक्तं-बलिन्यो बलिनः संति । वादिन्यः संति वादिनः ॥ गु- ॥१०॥ लिन्यो गुणिनः संति । तस्मान्मानं परित्यजेत् ॥ १ ॥ पश्चादंबडो निजकटके गत्वा निजनगरंप्रति चलितः, कियनिर्दिनैश्च स्वनगरं प्राप्तः, तत्र गोरखयोगिनीं नमस्कृत्य तेन सांधा
FEEEEEEEEEEEEEEEEEEEEEE GEF++ FEEEEEEEEEEEEEE FEE
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंवम
चरित्र
EEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEE
रिका तदाग्रे मुक्ता. तद् दृष्ट्वा गोरखयोगिन्यपि हृष्टा सती कश्रयामास हे वीर इदं कार्य त्व- या विषमं कृतं, अन्यः कोऽपि तत्कर्तुं समर्थो न नवति. एवं तया तस्यातीवप्रशंसा कृता, तदनु सोंबडः स्वावासे गतः, निजकलत्रैः सह राज्यसुखं च भुनक्ति. इति छितीयादेशः ।। ___अप्रैकदांबडो गोरखयोगिनीसमीपे समागत्य कथयामास हे मातरम मे तृतीयमादेशं देहि ? योगिन्या कथितं हे वत्स सिंहलहीपे सोमवंशे राजा, तस्य चंश राझी, तयोश्च चंइयशानाम्नी सुता वर्तते. तस्या नांडागारे एका रत्नमालास्ति, तां रत्नमालामानय? इति श्रत्वांबडः सिंहलहीपं प्रति चलितः, कियनिर्दिनैश्च स सिंहलदीपं प्राप्तः, तत्र तेन नानाविधफलानम्रवृक्षोपेतमेकं वनं दृष्टं. तत्रस्थितोऽसौ मनसि चिंतयति यज्ञजभुवने मम कथं प्रवेशो नविष्यतीति. इति चिंतयन् सन् स एका नवयौवना सुरूपां मस्तकोपरिवनसहितां काम. पि स्त्रियं दृष्ट्वा मनसि विस्मितः सन् यावत्तां विलोकयति, तावत्सा स्त्री समीपमागता, अंबमेन तामेव चंश्यशां ज्ञात्वा सालापिता, हे चंश्यशे त्वं कुत्र यासि ? तत् श्रुत्वा तया प्रोक्तं हे सत्पुरुष त्वं नूनमझातो दृश्यसे, यन्मामपि चंयशानिधानेनालापयसि. सा चंश्य
FEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥१
॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
अंबर || शानिधाना राजपुत्री तु मम सखी वर्तते. अहं च वैरौचनप्रधानस्य राजलदेवीनाम्नी पुत्र्य-
स्मि. तदाबमेन पृष्टं हे सुलोचने तव मस्तकोपरि वनं कथं दृश्यते ? तत्संबंधिनी कौतुकवा॥ २०॥ तो मे काय ? तत् श्रुत्वा स्त्री कथयति दे नत्तम शृणु ?
एकदाहं राजपुत्र्या सह वने क्रीमा गर्नु गता, तत्रैकां वृक्षां स्त्रियं दृष्ट्वावां नयनीते जा. ते, इतः सा वृक्षा स्त्री अस्मत्समीपमागता, तदावामपि साहसं धृत्वा तदने स्थिते. तत्कालं तया वृक्ष्या कथितं नो पुत्र्यो युवां कुत्र गलतः? तदावान्यां कश्रितं नवचरणनमस्कारार्थमावामत्र समागते स्वः, इति कथिते सा संतुष्टा कश्यति दे बालिके यदि यूवां मया साई समागतं, तर्दि युवयोरीश्वरदर्शनं कारयामि. तदा मया कथितं हे मातः क इश्वरः? तत्र च केन प्रकारेण गम्यते ? तत्सकलस्वरूपं निवेदय ? तत् श्रुत्वा वृक्ष्या प्रोक्तमहं कैलासपर्वते ईश्वरपार्वत्यो प्रतिहारिकास्मि, ममाचिंत्या शक्तिर्वर्तते. ___ तत् श्रुत्वा मया कथितं तवयोस्त्वं कैलासपर्वतं दर्शय ? इति कथनानंतरं सा तूर्ण नौ कैलासपर्वतेऽनयत् तत्रावामीश्वरपार्वत्यौ प्रकटस्वरूपस्थावपश्यतां, तत्सर्वं स्वप्नप्रायं -
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥२०॥
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ २१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वायां सा वृा पृष्ठा, हे मातरिदं सर्वमिंजालं वा सत्यं ? तदा तथा वृध्योक्तं दे वत्से इदं सर्वमपि सत्यमस्ति तत् श्रुत्वावान्यामीश्वराय नमस्कारः कृतः, अथ शिवेन तस्यै वृ
पृष्टं देवृद्धे एते स्त्रियौ कुतः समायाते, तयोक्तमेते मानुष्यौ जवच्चरणनमस्कारार्थं समागते स्तः, इति कथितेऽतीव संतुष्टो महेश्वरो राजकुमारीकंठे दिव्यां रत्नमालां क्षिप्तवान्, मह्यं च तेन निजकूर्मदंरुः समर्पितः तदावाभ्यां शिवो विज्ञप्तो हे देव अनयोर्महिमानं कश्रयत, महादेवेनोक्तमनया रत्नमालया चिंतितं रूपं क्रियते, जयलक्ष्मीश्च जवति. कूर्मदंडेन तु शत्रुरोगप्रमुखा विघ्ना नाशं प्रयांति.
वायां तस्मै विज्ञप्तिः कृता यदू हे देव यथा नित्यं जवच्चरणसेवार्थमावान्यामागम्यते तथा कुरुत ? तन्निशम्य शंकरेणावाज्यां त्रिदंडनामा वृक्षः समर्पितः कथितं चैत्र वृको नित्यं जवतीच्यां मम दर्शनं कारयिष्यति पश्चात्तया वृदयावां कैलासादत्रानीय मुक्ते. एवमावां नित्यं तद्वृकोपर्यारुह्य शिवस्य नमस्कारार्थं गच्छावः, पुनरत्रागमनानंतरं च स वृharstrगृहांगणे तिष्टति एवंविधामाश्चर्यान्वितां वार्त्ती श्रुत्वा चमत्कृतेनांबडेन पुनः पृ
For Private and Personal Use Only
चरित्रं
॥ २१ ॥
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वड
।। २२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टं हे सुलोचने परं तव मस्तकोपरि वनं कथं स्थितमस्ति ? इति पृष्टे तयोक्तं हे सत्पुरुष एकदtai कैलासे गत्यौ सूर्येण दृष्टे तदा सूर्येण ज्ञातं यत्कापि शक्तिर्मनुष्यं क्षयित्वा मां यितुं समागच्छति परं निकटमागते आवां मानुष्यौ दृष्ट्वा निर्ज येन तेनाहं पृष्टा, जो सुलोचने युवयोर्नित्यं क्व गमनं जवति ? तदावाभ्यां सर्वोऽपि वृत्तांतः सूर्याय कश्रितः, तदा सूfarai महादेवस्य क्तिकारिण्यौ विज्ञाय तुष्टेन सुकोमलवचनैः कथितं हे वत्से युवां वरं मार्गयतं ? यावान्यां कथितमावयोर्वर मार्गले किमपि प्रयोजनं नास्ति, केवलमीश्वरस्य नक्तिरेव भवतु.
तथापि संतुष्टेन सूर्येण राजकुमार्यै निजनांडागारमध्यात्तिलकारणं दत्वा कथितमनेनतिलकेनांधकारेऽप्युद्यतो जविष्यति पुनर्मह्यं च मम मस्तकोपर्यपूर्व सहचारिवनं दत्तं अनेन प्रकारेण शिवपूजां समाचरंत्योरावयोर्दिनानि यांति प्रथांबडस्तया साई नगरमध्ये प्रविष्ठो राजमार्ग च प्राप्तः, तत्रांबडेन नटरूपं कृत्वा नाट्यं प्रारब्धं, मृदंगे वाद्यमाने सति तत्र भूरिलोका मिलिताः संतः परस्परं जल्पति अहो महकलावानयं नटो जव्यं नाव्यं करि
For Private and Personal Use Only
चरित्रं
॥ २२ ॥
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबमष्यति, ईदृशानि लोकोनां वचनानि श्रुत्वा बहुरूपिणी विद्यानृता तेनैकत्रिंशन्नव्यो निष्पादिचरित्रं
| ताः, ताः सर्वा अपि नाट्यं कुर्वति. अप्रैषा वार्ता नगरमध्ये सर्वत्र प्रसृता, अय तद् ज्ञात्वा चंश्यशापि निजसखीसहिता बहुजन
कौतुकविलोकनार्थ समागता. तत्र निजसखीं राजलदेवीमपि नृत्यंती दृष्ट्वा चंयशया कथितं, हे सखि इदं किं जातं? राजलदेव्योक्तं हे सखि इदं रम्यनादसहितं नाट्यं वर्नते. यतः
सुखिनि सुखनिदानं दुःखितानां विनोदः । श्रवणहृदयहारि मन्मथस्याग्रदूनः ॥ चतुरनरसुगम्यो वल्लन्नः कामिनीनां । जयति जगति नादः पंचमः सैष वेदः ॥१॥ अतो हे चं. इयशे त्वमप्यत्र नाट्यकरणार्थ समाग ? अथैनं वृत्तांतं श्रुत्वा राजलदेव्या मातृपितृबांधवप्रमुखाः स्वजना राज्ञोऽग्रे समागत्य कथयामासुः, हे स्वामिन् अनेन नरेण नूनं राजलदेवी । प्रतारितास्ति, अथ किं क्रियते ? तत् श्रुत्वा चमत्कृतो नृपोऽपि तत्र समायातः. इतोंबडेन विष्णुमहेशब्रह्मणां स्वरूपं कृत्वा रसालं नाटकं प्रारब्धं. पंचशब्दोपेतानि मनोहरवादित्राणि वादयति, तद दृष्ट्वा नाट्यरसलुब्धा नृपादिसर्वलोका मनस्येवं चिंतयंति, यदयं कणमपि ना
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEFEFFEFEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबफ
चरित्र
२४॥
E6E EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
व्यं यदा न मुंचति तदा वरं. दानावसरे च नृपो रत्नसुवर्णवस्त्रान्तरणादि यत्किंचिदपि दत्ते E] तत्सोंबडो न गृह्णाति. तदा राझा लोकैश्च ज्ञातं यदयं कोऽपि देवो विद्याधरः सिकुमारो वा
वर्तते यतः___निकामस्य तृणं नारी। निरीहस्य तृणं नृपः ॥ तृणं राजसुता पुंसां । तृणं शूरस्य जीवितं ॥१॥ पश्चादंबडेन रससंयुक्तं नाटकं विसर्जितं. सर्वेऽपि लोका तन्नृत्यं वर्णयंतः स्वस्वस्थानके गताः. तदा राजलदेवी मातृपितृभ्यां पृष्टा, हे वत्से त्वं केन धूर्नेन विप्रतारिता ? त्वया कथं नाटकं कृतं ? तया कथितं हे पूज्यौ अहं किमपि विप्रतारिता नास्मि, एष एव कलावान् पुरुषो मम नर्ता नविष्यति. तत् श्रुत्वा तान्यां कथितं रे मूर्ख त्वमिदं किं वचः नं नाषसे ? तत् श्रुत्वा सापि मौनं स्थिता.
यतः-यच्वोतव्यं गुरुजनवचस्तत्नदेवातिशौर्यं । यत्स्वाधीनं कदशनमपि स्वाऽ पथ्यं तदेव ॥ यन्मर्तव्यं शरणरहितं जीवितव्यं तदेव । यदारिद्यं कृपणजनदया प्राणिनां सैव ल. | दमाः॥१॥ अथ संध्यासमये राजलदेवी निजसख्या राजकुमार्याः समीपे गता, तदा त-E
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥ ॥
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्र
अंबम E या चंश्यशया सा निजसखी राजलदेवी पृष्टा, हे सखि अद्य त्वया सह येन पुरुषेण नाट-
के कृतं स कः पुरुषोऽस्ति ? तस्य पुरुषस्य ध्रुवं किमपि पारंपर्यं कलाविज्ञानं दृश्यते, अत॥१५॥ E स्तस्य पुरुषस्य संबंधि सकलमपि वृत्तांतं ममाग्रे त्वं निवेदय ? तदा राजलदेव्या तस्याः पुरः
स्वस्वरूपं तत्पुरुषस्वरूपं च सकलमपि निवेदितं. तनिशम्य राजकन्यया प्रोक्तं अहमपि तमेव वरं वरिष्यामि, अतो ममाप्येष एव वरो नवतु. ततस्तया राजलदेव्यै कश्रितं हे सखि स पुरुषोऽद्य रात्रौ त्वया ममावासे प्रेषणीयः, तथेत्युक्त्वा राजलदेवी निजावासे समागता. तदनंतरमंबडोऽपि राजलदेवीगृहे समायातः, राजलदेव्यापि सर्व राजपुत्रीस्वरूपं तस्मै निवे. य सुवर्णगवादानिज्ञानपूर्वकं स राजसुतासमीपे प्रहितः. एवमंबडोऽथ राजसुतावासे सुखेन समागतः, राजसुतयाप्यंबमस्य बहुमानपूर्वकं विनयादिप्रतिपत्तिः कृता. परस्परं स्नेहवा
लापानंतरमंबडेन राजकुमार्य तांबलबीटकं समर्पितं, तन्मध्ये च दस्तलाघवेन तेन तत्फलचूर्ण क्षिप्तं, अथांबडो निजस्थानकंप्रति समायातः, राजसुतापि तांबूलबीटकमास्वाद्य सुप्ता, प्रजातसमये च दासीवर्गेण सा चंश्यशाकुमारी गईनीरूपा दृष्टा. तद् दृष्ट्वा चकितानि
EEEEEEEEEEEEEE88 +60 FEEEEEEEEEEEEEEEEEEE
+EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥ २५॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
EEEEEEEEEEEE
*** er
अंबक | स्तानिस्तत्स्वरूपं राज्ञोऽग्रे निवेदितं, तत् श्रुत्वा राजापि विस्मितस्तत्रागतः, नूरयो नगरलो-चरित्रं
E का अपि तत्र मिलिताः ॥ २६ अप्रैतदुर्दशां प्राप्तां तां विलोक्य राजाराइयोर्मनसि महदुःखं संजातं. तदनंतर राज्ञा ब
दून वैद्यादीनाकार्य तस्या नपचाराः कारिताः, परं ते सर्वेऽप्युपचारा निष्फला जाताः, तदनु खिनेन राझा नगरमध्ये पटहोद्घोषणा कारिता, यद् यः कोऽपि मम पुत्री नीरोगां करिष्यति तस्मै अहमेकां स्वर्णकोटी दास्यामि. तत् श्रुत्वा सर्वेपि मंत्रतंत्रादिवादिवः प्रतीकारान् कत लग्नाः, परं राजपुयाः स्वरूपमात्रोऽपि गुणो न संजातः. तदनंतरमतिशोकातुरेण राझा राजलदेवीकथनतः पुनरपि नगरमध्ये एवंविधा पटहोदोषणा करिता, यदू यःकोऽपिराजपत्री नीरोगां करिष्यति, तस्मै राजा निजाईराज्यं तां कन्यां च दास्यति. एवंविधो नगर मध्ये वाद्यमानः पटदोंबडेन योगिरूपं कृत्वा स्पृष्टः, तत्कालमेव राजसेवकै राझोऽग्रे वर्धापनिका दत्ता, हे राजन अयं योगिशिरोमणिः पुरुषः कथयति यददं राजपुत्रीं निरामयां क# रिष्यामीति. तद् ज्ञात्वातीवहृष्टेन राज्ञा सोंबडो नीजपुन्यावासे नीतः, अतीवसन्मानितश्च.
#EEEEEEEEEEEEEEEEEEEEFEES***
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
098
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबड
चरित्रं
FFE
पश्चात्कश्रितं नो योगिराज इमां मत्सुतां सड़ीकुरुत ? राझेति कश्रिते सत्यबमेन दिन- त्रयं यावद्देवताराधनं कृतं. यत:-सन्नायां व्यवहारे च । शत्रुमध्ये तथैव च ॥ आडवरेण पू. ज्यंते । स्त्री राजकुलेषु च ॥१॥ तदनंतरमंबमेन सर्वलोकसमकं सा राजकन्या गृहीत नूतनावतारेव सज्जीकृता. तद् दृष्ट्वा विस्मिताः सर्वेऽपि लोकाः परस्परं कथयितुं लग्नाः, यन्नूनमयं योगिराजः सामान्य पुरुषो न. आश्चर्यादोलितमानसेन राज्ञापि निजपटहोरोषणानु. सारेणांवडाय निजाईराज्यं दत्तं, महोत्सवेन च तेन सह निजकन्यायाः पाणिग्रहणं कारितं. राजलदेवीमातृपितृभ्यामपि निजपुत्र्यवडाय परिणायिता. अश्रांबडोऽपि कतिचिदिनानि यावत्तत्र सुखेन स्थितः, ततः स्वकलत्रे राज्याई च गृहीत्वा स केमेण रश्रनुपुरनगरे समागत्य रत्रमालादिकं सर्व गोरखयोगिन्या अग्रे मुक्त्वा तस्यै प्रणामं कृतवान्. ततो निजावासे समागत्य स स्वकीयप्रियान्निः साई विषयसुखानि भुनक्ति. ॥ इति तृतीयादेशः संपूर्णः ॥
पुनः कतिचिदिवसानंतरमंबडो गोरखयोगिन्यै प्रणामं कृत्वा कश्रयामास, हे मातरधुना | मम चतुर्थमादेशं देदि ? तदा प्रमोद प्रपन्ना सती सा वक्ति, हे अंबर नवलदान्निधानपत्तने
EEEEEEEEEEEEEEEEEEEEEEEEEE
GEGEGEBEGHEGEEEEEEEEEEEEEEEEEEEEEEE
॥
७
॥
FEEEEEEEE
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
चरित्रं
॥
८॥
GEEEEEEE
3
3
बोदिन्छगृहे लक्ष्मीर्मर्कटी च विद्येते, ते अत्र समानय ? इत्यादेशं प्राप्यांबमोऽथ नवलपत्न- नंप्रति चलितः, मार्गे च गवन् स सुगंधनामवनमध्ये प्राप्तः, तत्र स नानाविधवृतालिकलितनिकुंजान प्रमोदमेपुरमानसो विलोकयामास.'इतो बकुलवृतघटांतराले तेन विद्युदिव देदी. प्यमानकात्यलंकृतारी रैका बालिका व्रजंती दृष्टा. अंबमोऽपि यावत्तस्याः पृष्टे व्रजति, ताव. त्सा बालिका सरोवरस्य पानीयमध्ये नत्वा कुत्राप्यदृश्या बन्नूव. अंब विलोकितापि कुत्रापि सा न लब्धा, तदासौ विषादपरो बने भ्रमितुं लग्नः, क्रमेण तस्या विरहतश्च स रुदितुं लग्नः, यतः
विकलयति कलाकुशलं । इसति शुचिपंमितं विडंबयति ॥ अधरयति धीरपुरुषं । कणेन मकरध्वजो देवः ॥१॥ एवं विरहाकुलोऽसौ वनमध्ये दिनानि गमयति. अौकदिवसे कोऽपि बटुकोंबमस्याग्रे फलं मुक्त्वा प्रणामं च कृत्वा कथयतिस्म, हे अंबड त्वं मया साई समागछ ? त्वाममरावती निजावासे समाकारयति. तत् श्रुत्वांबडेनोक्तं नो पुरुष केयममरावती? किमिदं च फलं? इति पृष्टे सति तेन बटुकेनारामिकेणोक्त दे अंबड त्वं शृणु ? अग्निकुंमपुरे |
....
॥ २० ॥
.........11311
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अबम
॥ २५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगरे देवादित्याभिधानो राजा राज्यं करोति, तस्य लीलावत्याख्या पट्टराइयस्ति तथैवान्या अपि तस्य बह्वयो राज्यः संति तयोर्बहवः पुत्राः विद्यते.
अथैकदैकेन कलत्रेण राजा भोजनार्थं निमंत्रय कार्मणं कृतं तेन कार्मणेन च राजा शुकरूपो जातः, तदा नगरमध्येऽपि दादारवो जातः, पश्चात्सा राज्ञी पुत्रैर्विमंबनापूर्वकं देशान्निष्कासिता. परं नृपस्य दुःखेन सकलमपि नगरं सशोकं बभूव लीलावती पट्टराज्ञी तु
शुकं निजोत्संगे गृहीत्वातिष्टत् तदा स शुकोऽवदत्, हे प्रिये सांप्रतं मम काष्टक्षणं यछ ? एवंविधं नृपस्य वचनं श्रुत्वा पुत्रकलत्रादिसर्वोऽपि परीवारो रुदनं कर्त्तुं प्रवृत्तः यतःरमाराज्यभ्रंशः स्वजनविरदः पुत्रमरणं । प्रियाणां च त्यागो रिपुबहुलदेशे च गमनं ॥ हरिशे राजा वदति सलिलं प्रेतसदने । अवस्था तस्यैषा अदद विषमाः कर्मगतयः ॥ १ ॥ एवं दुःखानिभूतः शुकरूपनागू राजा काष्टणाभिलाषं करोति.
तस्मिन्नवसरे श्राकाशमार्गेण समागतेन कुलचंज्ञनिधानेन तपस्विना कश्रितं, अहो लोका यूयं सर्वेऽपि स्वस्था जवत. अहं नृपं निरामयं करिष्यामि तस्यैतेन वचनेन सर्वेऽपि
For Private and Personal Use Only
चरित्र
॥ २५ ॥
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
चरित्र
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
लोका हृष्टाः, ततोऽनंतर कुलचंइतपस्विना स्वमंत्रशक्त्या सप्तनिर्दिनैर्नृपो मनुष्यरूपोपेतः कु- तः. तदा प्रधानैमिलित्वा नगरमध्ये महोत्सवो विदितः. ततस्तेन कुलचंइतपस्विना राझे वैराग्यमयो धर्मोपदेशो दत्तः, यथा
संपदो जलतरंगविलोला। यौवनं त्रिचतुराणि दिनानि ॥ शारदानमिव चंचलमायुः । | तजनाः कुरुत धर्ममनिंद्यं ॥१॥ इति धर्मोपदेशं निशम्य वैराग्यवासितमानसेन नृपेण स्व. पुत्राय राज्यं दत्वा निजराइया सह तापसव्रतं गृहीतं, वनमध्ये च स तपःक्रियां कर्तुं लसः. एवं कतिचिदिवसानंतरं राझा निजपत्नी सगी दृष्ट्वा तस्यै पृष्टं, नो देवि इदं तपोव्रतदूषणकारकं त्वया किं विहितं ? तत् श्रुत्वा लज्जावनतवदनया तया कश्रितं हे स्वामिन् श्यं मेम नोत्पनिदवाससत्कैव वर्तते, तपोव्रतगृहणावसरे च मया धर्मातरायप्रादुर्भावनयन्नीतया तस्वरूपं नवन्यो न प्रकटीकृत. तत् श्रुत्वा राजा मौनमवलंव्य तत्रैव वने स्थितः. संपूर्णदिनैस्तयैका महामनोहररूपधारिणी पुत्री प्रसूता. तदैव राझी तु सूतिकारोगाक्रांता पंचत्वं प्राता.तदनंतरं तपोव्रतव्याकुलमानसेनापि राज्ञा सा वन्यमहिष्यादीनां दुग्धपानपूर्वकं वृद्धिनीता
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबम
चरित्वं
**! FEF GECEEEEEEEEEEEEEEEEE EFEEEEEEEEEEEEEEEEE
क्रमाञ्च तस्या अमरावतीति नाम दत्नं. क्रमेण स्वकीयपितुः पार्थादधिगतशास्त्राध्ययना सा यौवनं प्राप्ता. तदा सातीवसौंदर्यवती शचीसमानशरीररूपधारिणी संजाता. तद्यथा
इयानेयं स्तनन्नारमंथरगतिः कंठे च रुशवलीं । बित्राणा दरिणीविलोलनयना रनोरुयुग्मान्विता ॥ चंशस्या गजगामिनी सुललिता सल्लीलया गवति । दृष्ट्वा रूपमिदं तदीयमनिशं वृहोऽपि कामायते ॥ १॥ अन्यदा सामरावत्याकाशमार्गेण बजता धनदेन दृष्टा. तदा तस्या अतिसौंदर्ययुता रूंपण मोहितोऽसौ तत्पाणिग्रहणार्थ तस्यै त्रीणि रत्नानि समर्पयामास, तेषां प्रनावं च तस्यै कथयामास. नो सुन्नगे एषां मध्यादेकेन 'रत्नेन जलस्योपश्वः शाम्यति, हितीयेन च रत्नेनाग्नेरुपझ्वः शाम्यति, तृतीयेन च नूतप्रेतायुपश्वो न भवति. अग्रैवं तस्य धनदस्य स्नेहानुरागं ज्ञात्वामरावत्या स धनदो वर्धापितः, कथितं च हे धनद अ. तः परं त्वं मे सहोदरो वर्तसे, तत एन्यो रत्नेच्योऽप्यधिक किमपि मे समर्पय? येन मम कोऽपि परान्नवं न करोति. इति कश्रिते सति धनदेन कामरागं परित्यज्य तस्या नपरि नगिनीनावोंगीकृतः, ततस्तुष्टेन धनदेन तस्याः कृते सजलं सरोवरं कृत्वा तऊलमध्ये महा
EEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥३१
॥
PEEEEEEEEEEEE
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबा
॥३२॥
WEEEEEEEEEEEFFEFFFFFFFFEEEEEEEEEEEEEEEE
ख्यरत्नैः परिपूर्ण एक पावसो विनिर्मितः. तदा तेन तपस्विना राज्ञा नतिपूर्वकं धनदः पृष्टः, चरित्रं | हे धनद अस्या मे प्राणवल्लन्नाया अमरावत्याः पुच्याः को वरो नविष्यति ? धनदेनाप्यवधिज्ञानेन ज्ञात्वा कथितं हे तपस्विन् अस्या अमरावत्या महाकलावानंबडनामा वरो नविष्यति. तदा शषिणा पृष्टं स कथं ज्ञास्यते ?
धनदेनोक्तमितः सप्तमेऽह्नि सोंबडोऽत्र बकुलवृक्षांतराले अमरावत्या दृष्टिपथं समायास्य. ति. अतो हे अंबा त्वमद्य तूर्णममरावत्या आवासे समाग ? तेनेत्युक्ते सति अंबडोऽपि तेनारामिकेण साईममरावत्या आवासे समागतः, अमरावत्यापि स्वासनमोचनपुरम्सरं तस्मै सिंहासनमुपवेशनकृते दत्तं, तदनंतरं तया तस्य बहुविधसन्मानपुरस्सरं प्रतिपत्तिः कृता, प. रस्परं नानाविधा प्रीतिवार्ता कृता. ततबिडेनामरावती पृष्टा, नो सुलोचने स तव पिता रा. | जर्षिः कुत्रास्ति ? मम च तस्य मिलनेवा वर्तते. इत्यंबडेन कथिते सति अमरावत्यारामिकायोक्तं नो बटुक त्वं शीघ्रं गत्वा मे तातमत्र समानय ? तत् श्रुत्वा स बटुको यावतुं प्रवनस्तावदंबडोऽपि तेन साई तत्र गंतुं सजो बन्नूव. अमरावत्या वार्यमाणोऽपि रत्नानि त
FEFEEEEEEEEEEEEEEEEEEEEEEEEEE
॥३२॥
€€EEEEEEEEEEEEE
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुक्तवां
बटुकपृष्टे जलमार्गेण गंतुं लग्नः, एवं जलमध्ये गहन्नंबडस्तूर्णमेकेन मत्स्येन गलितः, स मत्स्योऽप्येकेन बकेन गलितः, बकोऽप्येष गृध्रपक्षिणा ग्रस्तः, स गृध्रोऽप्यंबरे नत्पतितः इतो बदुकेन पश्चाद्विलोकितं परमंबडो न दृष्टः तदनंतरं तेन स जलमध्ये शोधितः, परं तत्रापि स न लब्धः, अग्र शोकातुरेण बटुकेनांबडस्य तत्स्वरूपममरावत्यै ज्ञापितं, तत् श्रुत्वा साप्यत्यंत खिना सती अचेतनीनूय मूर्ती प्राप्ता तद्वृत्तांतं श्रुत्वा तस्य पिता राजर्षिस्तत्र समायातः, तथाविधां मूर्गमापन्नां निजपुत्रीं दृष्ट्वा सोऽपि शोचितुं लग्नः पश्चात्तेन शीतलोपचाराद्यैः सा सचेतनी कृता तदामरावती लज्जिता सती तारस्वरेण रुदितुं प्रवृत्ता. मुनिना प्रबोध्यमानापि सा स्वकीयं शोकं न त्यजति यतः - दिन जाये जणवत्तमी । पण रतमी नवी जाय ॥ एक रागी ने रोगीयां । सहज सरीखां श्राय ॥ १ ॥ एवं सामरावती सदा शोकव्याकुलमानसैव स्वकीयं कालं गमयांचकार.
अग्रेतोऽसौ गृम्रपक्षी बहुजाराक्रांतो व्याकुल बनूव, ततोऽसौ कस्यापि वृक्षस्योपरि स्थितः सन् तेन मार्गेण गछतैकेन व्याधेन दृष्टः, तदा तेन व्याधेन स वाणं मुक्त्वा इतः, तदा
For Private and Personal Use Only
चरित्रं
।।। १३ ।।
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
४॥
गृध्रेण बको मुक्तः, बकेन च मत्स्यो मुक्तः, तदा व्याधो मत्स्यं गृहीत्वा विदारितवान्. तदा चरित्रं | तस्य मत्स्यस्य जठरान्मनुष्यो निःसृतः, एवं तत्र मनुष्यं दृष्ट्वाऽमौ व्याधोऽपि मनसि चमस्कृतः सन् तं बहिनिष्कास्य जलेन हालयामास, क्रमेण स शीतलवायुना सावधानो जातः. तदांबडेन तस्य व्याधस्याग्रे निजः सर्वोऽपि वृत्तांतो निवेदितः, तदा तं महापुरुषं ज्ञात्वा व्याघोऽपि निजगृहे समानीय नोजनादिना तस्य प्रतिपत्तिं कृतवान्. अौष व्याधो नवलकपनने वसति, अंबमोऽपि दिनमेकं तत्र स्थितः, श्तो व्याधपुत्र्येका मध्यरात्रौ गृहानिर्गता, तत्पृ. प्टेंबमोऽपि तस्याश्चेष्टां विलोकयितुं बहिर्निर्गतः.
ततो मार्गे तया व्याधपुत्र्यैका नागिनीनानी कृत्रियपुत्री समाहूता, हितीया सोहीनानी वणिकपुत्री समाहूता, तृतीया रामतीनाम्नी हिजपुत्री च समाइता. ततस्तया व्याधपुज्या तान्यः सर्वान्यः कथितं, हे सख्योऽद्य चतुष्पथे गत्वा बोहिछगृहे गम्यते. तयेति कश्रि-॥ ३४ ॥ ते सति ताः सर्वा अपि चतुष्पधे समागताः, ततस्तानिः सर्वानिरपि स्वकीयानि गगीरू| पाणि कृतानि, तद् दृष्ट्वांवडेनापि गगरूपं कृत्वा ताः सर्वा अपि त्रासिताः. ततस्त्रस्ताः सत्य
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
..........
FFFFEFECERE FEFEREC OFFEEFE
स्ता निजनिजगृहे गताः. प्रनाते परस्परं मिलिताः सत्यः कथयामासुः सख्यो गतरात्रि-चरित्र नांतस्य स्वरूपमस्मानिः सम्यग् न ज्ञातं. अद्य तस्य स्थिरमनसा गवेषणं कार्य. एतासाम| यं वार्तालापोंबडेन प्रवन्नवृत्त्या श्रुतः. अथ रात्रौ पुनस्तथैव ताश्गगीरूपं विधाय मिलिताः, तदांबडेनापि स्वीयमजरूपं कृत्वा ताः स्तंन्निताः. तदा तानिनक्तिपूर्वकमजरूपतृदंबप्रति कश्रितं, हे देव त्वं कस्मात्कारणादस्मान् विप्रतारयसि ? मुधा विडंबनां च कुतः करोषि ? यत्कथनीयं नवेत्तदस्मन्यं कथय ? परमस्मान्मुंच ? एवंविधानि तासां दीनवचनानि श्रुत्वाऽजरूपोंबकोऽवदत, हे सुलोचना यदि यूयं ममैकं कार्य साधयेत तदा युष्मान्मुंचामि, तदा तान्निरुक्तं त्वं सुखेन तव कार्य कय ?
तदाबमेन कश्रितं, अत्रैव नवलदान्निधानपत्तने बोहितस्य रूपिणीनाम्नी पुत्री वर्त्तते, तस्या मिलनाय मम वांगस्ति, अतो मां तव बोहिङगृहे मुंचत? तानिरुक्तं तत्तव कार्य वयं ॥३५ ।। करिष्यामः, इति श्रुत्वांबडेन ता मुक्ताः, तानिरपि गरूपधारिणोंबडस्य बोहिछगृहं दर्शितं. तोहिछगृहं परितो जलखातिकावेष्टितं. ताम्रमयप्राकारपरिकलितं, सप्तनूमिकोनिं, पंच
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बम
।। ३६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सदस्रसुनदैर्वेष्टितं, रत्नमयदीपैरुद्योतितं ध्वजपताकायुतं च तेन दृष्टं तत्र कनकमयगृहम ध्ये तेन नवलक्ष्मी मिता दृष्टा, तस्याः समीपे च तेनैका मर्कटिकापि विलोकिता. अथ ताश्चतस्ररंवाग्यः पंचमश्चाजः सर्वेऽपि तदावासमध्ये गताः तान् दृष्ट्वा बोदिनुपुत्र्या रूपिण्या ताभ्यश्चतुर्भ्यः कथितं दे लख्यः प्रद्येदं विप्रतारणं किं ? एषोऽजो युष्माकं पूर्व मया नैव दृष्टोऽस्ति तत एव तत्संबंधिनीं पृवां करोमि ?
ताः सर्वाः कति दे सखि त्वया यकल्पितं तत्सत्यं, नूनमेष नवीनोऽजोऽस्ति, परं दे पापिष्टे एनमजमस्मत्सत्कं कथं कथयसि ? अलीकं मा वद ? श्रनेनाजेन तव स्वरूमस्मदग्रे सर्वमपि निवेदितमस्ति पुनर्मार्गेऽप्यनेन वयं नृशं विडंबिताः स्मः, तत् श्रुत्वा जयत्रांता रूपिणी तमजंप्रति कथयामास हे अज ? त्वं तव सत्यं स्वरूपं कथय ? श्रात्मरूपं च प्रकटीकुरु ? तदांवमेनाप्यवसरं विज्ञाय स्वकीयं मनुष्यरूपं प्रकटीकृतं.
तस्यातिमनोहरं रूपं दृष्ट्वा मोहितया रूपिया कथितं दे स्वामिन् त्वं कः ? तदांबडेनोकमहूं गोरखयोगिनीप्रसादात्सिोऽस्मि, सर्वमपि विश्वं मम दस्ते वर्तते तत् श्रुत्वा चम
For Private and Personal Use Only
चरित्र
॥ ३६ ॥
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबम
॥ ३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्कृतया रूपिएयोक्तं हे स्वामिन्नतः परमदं तव स्वाधिनास्मि, मम योग्यं कार्य निवेदय ? तांबडेन कथितं देरूपिणि तनां तव लक्ष्मीं चेमां मर्कटीं मे समर्पय ? तत् श्रुत्वा तयोक्तं हे सिद्धपुरुष ते तुभ्यं दास्यामि, परं प्रथमं त्वमस्या मर्कट्याः संबंधं शृणु ? मयैकदास चंड़देव आराधितः, तेनापि ममोपरि प्रसन्नी नूयेयं मर्कटी मे दत्ता, तस्याः प्रजावश्व कथितः, हे वत्से अस्यां मर्कव्यां तव समीपे स्थितायां तव सौभाग्यं भविष्यति, कोऽपि प राजवं न करिष्यति, परमस्या मर्कटिकाया वियोगे तव मरणं भविष्यति, तेन कारणेन दे सिद्धपुरुष यत्राहं तत्रेयं मर्कटिकापि स्यास्यति, पुनरेषा मर्कटिका प्रतिदिनं मम नवनव रनानि ददाति तानि रत्नानि च लकइयमूल्यानि संति श्रतः कारणात्प्रथमं त्वं मम पालिग्रहणं कुरु ? यथेयं मर्कटिका मया सार्द्धं समागच्छेत् तत् श्रुत्वांबमेन कथितं एतद्वृत्तांतं त्वं तव पित्रोर निवेदय ? रूपिण्योक्तं एवं सहसैव मम मातापितरौ इदं विवादकार्यं कथं मन्येतां, यतः——सहसा विदधीत मा क्रिया-मविवेकः परमापदां पदं ॥ वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः ॥ १ ॥ श्रतः सहसैवैवं विवाहकार्यकयनं मया ता
For Private and Personal Use Only
चरितं
॥ ३७ ॥
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्र
अंबर है। न्यां कथं कथ्यते ? प्रपंचेन विना कार्य न सिद्ध्यति.
तत् श्रुत्वांबमेनोक्तं तद्यस्य कार्यस्योपायं कथय ? तदा रूपिण्योक्तं हे स्वामिन् प्रथम ॥३०॥ त्वं अजविद्यां गृहीत्वा नगरमध्ये गत्वा मल यचंश्नृपस्य वीरमतीनाम्नी पुत्रीं परिणय ? तद
नु अहमपि तव पाणिग्रहणं करिष्यामि. अंवमेनापि तत्प्रतिपनं. तदनंतरं शीघ्रमंबमोऽपि तामजविद्यां गृहीत्वा नगरमध्ये प्रविष्टः. तदवसरे मलयचंराजापि तेन तुरगमारूढो मार्गे| गवन् दृष्टः, तत्कालमेवांबमोऽजविद्यां मुक्त्वा राजानमजरूपं चकार. तदा नगरलोका अपि |
राजानमजरूपधारिणं विलोक्य शोकातुराः संतः परस्परं कथयंतिस्म, अरे अद्य केनापि पाBपिष्टेन नृपंप्रति कार्मणं कृतं, एवं सर्वेऽपि लोकाश्चलचित्ता बनूवुः. राजगोत्रियां नयेन प्रधानेनापि नगरप्रतोलिर्मुश्तिा, व्याकुलीनूता लोकाः परस्परं कथयामासुर्न जानीमहे यदथ किं नविष्यतीति. एवं दुःखव्याकुलीनूतं नगरलोकं विलोक्यांबडेनापि स्वकीयमनस्यागतमवसरं विमृश्य बहुरूपिणी विद्यां स्मृत्वा आसमंतानगरस्य चतुरंगं सैन्यं विकुर्वितं. पश्चादंबडन स्व. | कीयसुन्नटान शिक्षयित्वा नगरधारे प्रहिताः, सुन्नटैरपि तत्र गत्वा चारपालेन्यः कश्रितं, नो
EFEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
eEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥३०॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
चीरत्रं
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
है। हारपालाः प्रतोलीहारं कथं नोद्घाटयश्र ? अस्माकं स्वामी सकलकलावान रअनुपूरनगरान-
वनगरविलोकनार्थ समागतोऽस्ति. ___तत् श्रुत्वा झारपालैस्तत्स्वरूपं प्रधानाय निवेदितं, पश्चात्प्रधानैरपि प्रतोलिरुद्घाटिता, E/ सैन्यं च सर्वं नगरमध्ये समागतं. प्रधाना अप्यंबडं नमस्कृत्योपविष्टाः, अंबमेनापि ते सर्वे
प्रधानाः सन्मानिताः. तोबमेन पृष्टं नो प्रधानाः नगरमध्ये इदं सर्वमसमंजसं कथं जातमस्ति ? प्रधानैरपि स्वपुःखवातीबडस्याग्रे निरूपिता. नक्तं च-विरला जाणंति गुणा । विरला पालंति निक्षणा नेहा ॥ विरला परकजकरा । परपुरके उरिका विरला ॥ १ ॥ तत् श्रुत्वांबडेनोक्तमेषा वार्ता तु स्वल्पैवास्ति, दर्शयत तूर्णमेव मे राजानं, तत्कालमेवाहं तं नीरोगं करिष्यामि. परमस्मिन् कार्ये मम को लानो नविष्यनि ? प्रधानरुक्तं नो अंबा यदा राजा मनुष्यरूपधारी सावधानीनूतो नविष्यति तदा वयं तुन्यमाई राज्यं राजकन्यां वीरमतीं च दापयिष्यामः पश्चादंबडेनापि अजीनूतो राजा विद्यापनावान्मनुष्यरूपीकृतः, प्रधानश्च मिलित्वा राझेंबडस्य स्वरूपं ज्ञापितं. तुष्टीनूतेन राज्ञापि निजाई राज्यं वीरमती कन्या चां.
#EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥३
॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड Fबमाय दत्ता. पश्चात्तत्रैवांबडेन रूपिण्यादिपंचकन्यानामपि पाणिग्रहणं कृतं. ततोंबडः स्वकीयं चरित्रं
सकलं धनादि गृहीत्वा सुगंधवनमध्ये समागतः, तत्र तेनामरावती विलापं कुर्वती दृष्टा, त॥४०॥ दांवडोऽपि तत्र वने रुदिन प्रवृत्तः, एवं तत्र तं रुदंतं दृष्ट्रारामिकेण सह स राजर्षिस्तत्र स
मागतः, इत पारामिकेगांबर नपलक्षितः, अंबडेनापि षये नमस्कारं कृते सति शषिणापि तस्मै आशिर्वादो दत्तः, तत कृषिणांवमस्याग्रे अमरावत्या दुःखस्य वार्ता कश्रिता, तत् श्रुत्वांबडोऽपि मनसि दुःखी बनूव.
अथ रुपिणापि तदुःख निवारणार्थ तस्यामरारती परिणारिता. एवममरावत्यापि स्वकीयदुःखाय जलांजलिर्दत्ता. अंबमेनापि ततः स्वकीयसर्वस्त्रीमध्येऽमरावती पट्टराज्ञी कृता. अथांबास्तस्य राजराज्ञां गृहीत्वा प्रमोदपरः परिवारयुतो निजनगरंप्रति चलितः, तत्रागत्य च गोरखयोगिन्या अग्रे सवै मुक्त्वा तेन सा नमस्कृता. तदा तयापि कथितं नो अंबड || नूनं त्वं वीरशिरोमणिरसि, अंबमेनोक्तं हे मातर्नवत्प्रसादात्. इति कथयित्वा स स्वस्थाने समागत्य सुखेन राज्यं कृतवान. ॥ इति चतुर्था देशः समाप्तः॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
॥४१
EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
अश्र कतिचिदिवसानंतर पुनरप्यंबडो गोरखयोगिनीसमीपे समागत्य पंचममादेशं मा-चरित्रं E र्गयामास. तदा योगिन्योक्तं नो वत्स इतः सौराष्ट्रमंझले देवपत्तने देवचंज्ञनिधो राजा राज्यं ।
करोति, तस्य वैरोचननामा प्रधानो वर्तते, तस्य गृहे च रविचंज्ञन्निधानो दीपकोऽस्ति, तं। दीपकं गृहीत्वा त्वमत्र समाग ? इत्यादेशं प्राप्य अंबडो मार्गे चलितः, क्रमेण स सौराष्ट्र देशमध्ये प्राप्तः, इतो मार्गे तस्यैको विप्रो मिलितः, अंबझेन तस्य पृष्टं हे विप्र त्वं कुत्र गन्न सि ? कुतः स्थानाचागतोऽसि ? विजेनोक्तमहं देवपत्तनात्समागतोऽस्मि, मम वृत्तांतं शृणु ? नत्तरदिग्विनागे महाउर्गनामा पर्वतोऽस्ति, तस्य पार्श्वे सिंहपुरीनाम्नी नगरी वर्तते. तत्र सागरचंज्ञान्निधो राजा राज्यं करोति, तस्य समरसिंहाख्यः पुतः, पुत्री च रोहिगीनाम्नी वर्तते. स सागरचंशे राजा परकायप्रवेशिनी विद्यां जानाति. अथ राझा स्वकीयं वृझ्वं वि. लोक्य निजपुत्राय राज्यं दत्तं. तस्मिन्नवसरे रोहिण्या पुच्या नृपस्याग्रे कथितं हे तात ममा- १ || पि किंचित्सुखनक्षिकां देहि ? तत् श्रुत्वा राज्ञा स्वपुन्यै परकायप्रवेशिनी विद्या दत्ता, कथितं च हे वत्से त्वं यावत्कस्मैचित्पात्रायैतां विद्यां न ददासि तावनिजबांधवंविनाऽन्यस्य क.
EEEEEEEEEEEEEEEEEEEEEGEEEEEEEEE FEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंब
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यापि नरस्य त्वया मुखं नावलोकनीयं यस्मै च नराय त्वमिमां विद्यां यस्तस्यैव त्वया पाणिग्रहणं विधेयं, एवंविधा प्रतिज्ञा त्वया पालनीया; इति शिक्षां दत्त्वा कियता कालेन तस्याः पिता मरणं प्राप्तः.
अधुना तस्मिन्नगरे तस्या जाता समरसिंहो राज्यं करोति, सा कन्या च निजपितुः शयां पालयति सा कन्या कदाचित्पर्वते, कदाचिकुदायां कादाचिच्च स्वावासे तिष्टति प्रतस्तस्याः सकाशात्परकायप्रवेशिनीं विद्यां गृहीतुमदं तत्र गच्छामि तत् श्रुत्वांबडेन विप्रंप्रति कथितं जो विप्र तव पार्श्वे किं कापि विद्या वर्त्तते ? यत्तत्र गच्छसि ? यतः - विनयेन विद्या प्राह्या । पुष्कलेन धनेन वा ॥ अथवा विद्यया विद्या । चतुर्थं नैव दृश्यते ॥ १ ॥ तत् श्रुत्वा विप्रेोक्तं मम पार्श्वे मोहिनी विद्यास्ति, तां विद्यां तस्यै दत्वा तत्पार्श्वदाकाशगामिनीं वि
म लास्यामीति पुनरवडेन कथितं कन्याया दर्शनं विना त्वं विद्यां कथं गृहीष्यसि ? यतः - प्रामो नास्ति कुतः सीमा । पत्नी नास्ति कुतः सुतः ॥ प्रज्ञा नास्ति कुतो विद्या । घनास्ति कुतः सुखं ॥ १ ॥ तत् श्रुत्वा विप्रेणोक्तं प्रपंचो विधास्यते तदांबडेन कथितं म
For Private and Personal Use Only
चारंत्र
॥ ४२ ॥
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबम
॥। ४३ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्समीपेऽकयलक्ष्मीकारिणी विद्या वर्त्तते, तत् श्रुत्वा पुनरपि द्विजेनोक्तं तवां स्वकीयस्वयः परावर्त्त कुर्वः तत् श्रुत्वांबडेनापि तथैव कृतं श्रथ तौ द्वावपि मार्गे गतौ कतिचिद्दिवसानंतरं सिंहपुरनगरसमीपे प्राप्तौ, नगरोंद्याने च स्थितौ तत्रांबमेन विमृष्टं यदहं तस्या राजसुताया गृहलाय कपटोपेतमुपायं करोमि, इति विमृश्य तेन ब्राह्मणाय प्रोक्तं यदावाभ्यां पृथक् पृथक् भूत्वा नगरमध्ये गंतव्यं ब्राह्मणेनापि तत्स्वीकृतं.
tras: प्रतोख्यां प्रविश्य नगरमध्ये गत्वा तपस्विनीरूपं कृत्वा चतुष्पथे स्थितः, ततरतेन मोहिनी विद्यया नगरवासिलोका व्यामोहिताः, तत्र लोकानामग्रे तया तपस्विन्या क श्रितं जो लोकाः शृएवंतु ? श्रदं सर्वप्रकारं निमित्तं जानामि, अथैषा वार्त्ता नगरमध्ये प्रसृता, तेन पूर्वोक्तेन द्विजेनापि श्रुता, ततोऽसौ शीघ्रं तस्यास्तपस्विन्याः पार्श्वे समागत्य प्रस्तावं च प्राप्य जक्तिजारनम्रांगो भूत्वाऽपृच्छत्, दे जगवति ? मयि कृपां विधाय त्वं कथय ? यन्मम कार्यसिदिविष्यति वा न ? तेनेति प्रश्ने कृते तया विप्रंप्रति कथितं हे विप्र त्वं विद्यया सदाव समागतोऽसि परं सा विद्या ते न प्राप्स्यति, इदं मया कथितं निमित्तं त्वं सत्यं जानी
For Private and Personal Use Only
चारंत्र
॥ ४३ ॥
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर दि? तत् श्रुत्वा ब्राह्मणोऽपि साश्चर्यों बनूव. पश्चात्तेन विप्रेणानेके नपायाः कृताः, परं सा चरित्र
। विद्या तेन न लब्धा, यतः पुण्यैर्विना विद्या न लन्यते. नक्तं च-पूर्वदत्तेषु या विद्या । पू. ॥४ ॥ र्वदत्तेषु यःइनं ॥ पूर्वदत्तेषु या कन्या । अग्रे तिष्टति तिष्ठति ॥ १॥ अथ स हिजोऽत्यंत खेदं
प्राप्तः सन् ततो निर्गत्य स्वदेशे गतः. अथ तया नृपपुच्या रोहिण्यापि तस्यास्तपस्विन्या निमित्तज्ञानसाधनं। वातो श्रुता, यनगरमध्ये काप्येका महाविचक्षणा तपस्विनी समागता-: स्तीति. ततस्तया राजकन्यया निजदास्यै कथितं यत्तां तपस्विनीं त्वमत्र तूर्णमानय ? तत् श्रुत्वा सा दास्यपि चपलं तस्यास्तपस्विन्याः पार्श्वे समागत्य कथयामास, हे मातर्युष्मान्न पपुत्री रोहिणी समाकारयति, यतः सा जवतां दर्शनं कर्तुं समुद्यतास्ति, किंच सा राजकुमारी सकलकलाप्रवीणास्ति. अतस्त्वां कलावती विझाय सा नवदर्शनमन्निलपति. शास्त्रे. प्युक्तं-हंसा रजति सरे । नमरा रजंति केतकीकुसुमे ॥ चंदनवने भुअंगा। सरसा सरसे- ॥४४॥ ण रजति ॥१॥
इति दास्या वाक्यं श्रुत्वा हर्षिता सती सा तपस्विनी तत्र गमनाय समुचिता. क्रमेण |
DEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च रोहिण्या: पार्श्वे गता, रोहिण्यपि तां सुरूपां सालंकारां सुलक्षणां च दृष्ट्वात्यंतं हृष्टा सती तस्याः सन्मानादिपूर्वकं बहुविधां प्रतिपत्तिं चकार ततस्तां सुवर्णमयसिंहासने समारोप्य सा कुशलवार्त्तामपृच्छत्. अथ तया जोजनार्थं निमंत्रिता सती सा स्वकीयं निरीहत्वं प्रकटीचकार, कथयामास च दे राजसुते अस्मिन्नसारे संसारे जीवानां सुखकारणं धर्म एव ज्ञातव्यः यतः — रम्येषु वस्तुषु मनोहरतां गतेषु । रे चित्त खेदमुपयासि कथं वृथैव ॥ पुष्यं कुरुष्व यदि तेषु तवास्ति वांबा । पुण्यैर्विना न हि जवंति समीहितार्थाः ॥ १ ॥ एवं धर्मोपदेशं श्रुत्वा राजसुतया प्रोक्तं हे तपस्विनि जवत्या यौवनसमये एव वैराग्यवृत्तं कथं गृहीतं ? तस्य कारणं कथय ? तदा तपस्विन्योक्तं हे राजसुते एषा वार्त्ता त्वया न पृष्टव्या. परं राजसुताया अतीवाग्रहं दृष्ट्वा तयोक्तं शृणु ? सुरीपुरनगरे सूरसेनो राजा, तस्य मालिकीनाम्नी पुत्री, सा चादं त्वया ज्ञातव्या. मम माता च मे बाल्ये वयस्येव मृता, एवं मातरं विनादं दुःखिनी जाता. यतः - बालस्स मायमरणं । नामरणं च जूनणारंजे ॥ बुद्धस्स पुत्तमरणं । निविदुरका गुरुश्राई ॥ १ ॥ ततः पित्रा मध्ययनार्थ लेखशालायां मुक्ता, तत्राध्ययनं कु
For Private and Personal Use Only
| चीरत्रं
॥ ४५ ॥
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैत्यदमेकदा मालिन निवेन विद्याधरेण दृष्टा.
तेन मदनपरवशेनाहं गगन मार्गेण वैताढ्यपर्वते नीता, तत्र च तेनादं गौरी प्रइत्याख्यविद्यायं पाठिता. तदनु स मम पाणिग्रहणसमुत्सुको जातः तस्मिन्नवसरे तस्य पुत्रेण सुवेगेन स्वपिता विनाशितः, विद्याधरमध्ये दादारवो जातः अथ स सुनश्वेगोऽपि मम रूपं दृष्ट्वा मोहितः तदा किरणवेगानिधविद्याधरेण सोऽपि व्यापादितः एतत्स्वरूपं दृष्ट्वादं म प्रति धिक्कारं कुर्वती मरणार्थ वनमध्ये गता, तत्र चोपकंठवर्त्तिमहद्वृक्षैका वापी मया दृटा, तदा मया हृदि चिंतितं यदस्य वृक्षस्योपरि चटित्वा वापीमध्ये ऊंपा दातव्या इतः कि
वेग विद्याधरेण तत्रागत्य ऊंपापातं कुर्वत्यदं रक्षिता, निजगृहे च मां समानीय समया साई जोगविलासान् कर्तुं लग्नः अथान्यदा स विद्याधरनृपो मयान्य स्त्रियामासको दृष्टः, मया निवारितोऽपि स तदकार्यान्न निर्वृत्तः, तदा मे मनसि वैराग्यज्ञावः प्रादुरभूत. नक्तं च - शास्त्रं सुनिश्चलधिया परिचिंतनीयं । श्राराधितोऽपि नृपतिः परिशंकनीयः ॥ श्रात्मीकृतापि युवतिः परिरक्षणीया । शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वं ॥ १ ॥ इति विचिंत्यादं
For Private and Personal Use Only
FEFEFE
| चीरत्रं
॥ ४६ ॥
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबम
॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्गे ततो निःसृत्य गंगायां गत्वा तत्रैव वैराग्यान्मया तापसीत्वं गृहीतं, ततस्तीर्थयात्रां कुर्वत्यं भ्रमंती सती कियनिर्दिनैरत्र समायाता; दे राजसुते एवंविधो मम संबंधस्त्वया ज्ञातव्यः.
अथ दे सुलोचने त्वमपि ममाग्रे तव स्वरूपं निवेदय ? कथं त्वं पुरुषाणां मुखं न विलोकयसीति पृष्ठे राजपुत्र्या कथितं दे सखि यदर्द पुरुषाणां मुखं नावलोकयामि तद्विषये किंचिदपि महत्कारणं वर्त्तते तपस्विन्योक्तं तत्कारणं त्वं मे कथयस्व ? तदा राजसुतयापि स्वकीयः सर्वोऽपि पूर्व संबंधस्तदग्रे निवेदितः ततस्तया राजकन्ययोक्तं दे सखिसा मे प्रतिशाय त्वयि दृष्टे संपूर्णा जाता दृश्यते, यत्त्वत्सदृशं सुपात्रं मम मिलितं. तेन कारणेन चाहं तव तां विद्यां दास्यामि तत् श्रुत्वा तपस्विन्योक्तं मम विद्यायाः किमपि प्रयोजनं नास्ति. तथापि राजकुमार्या तस्यै बलात्कारेण सा परकायप्रवेशिनी विद्या दत्ता. पुनस्तया तां तपस्विनीं नमस्कृत्य पृष्टं दे मातर्मयि कृपां विधाय कथय ? यद्युष्मत्सदृशो विद्वान कलावांश्च मम को जर्त्ता जविष्यति ? इति श्रुत्वा सा तपस्विनी हृष्टा जाता, ततस्तया ध्यानाडंबरं कृत्वा ज्ञान
For Private and Personal Use Only
चरित
॥ ४७ ॥
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
॥४
॥
110999999999999999
333333
दृष्टया विलोक्य कथितं हे राजकन्येऽतीवरम्यं तव नाग्यं दृश्यते, स्तोकदिनमध्ये तव योग्यो चीरत्र न त्रागमिष्यति. तत् श्रुत्वा राजकुमार्योक्तं स क ज्ञास्यते ? तस्य किमप्यनिझानं कथय? तदा तपस्विन्योक्तं नो सुलोचने तबारामिकहस्तन यः कोऽपि ते पुष्पकंचुकं प्रेषयिष्यति स ते ना त्यया ज्ञातव्यः, इत्यनिशानं त्वया ज्ञातव्यं. ततस्तपस्विन्या कश्रितं हे वत्से अथाहं मम स्थानकं प्रति व्रजामि. यतोऽस्मादृशां तपस्विजनानां गृहस्थैः सहातिसहवासो युक्तो न, नक्तं च
स्त्री पीयर नर सासरें । संजमियां सहवास | पगपग होय अलखामणां । जो मांगे थिरवास ॥१॥ एवं राजसुतामनुज्ञाप्य सा शीघ्रं ततो निर्गता. तताबमेन तपस्विनीरूपं परित्यज्य स्वकीय रूपं च धृत्वा देवपत्तननगरंप्रति प्रयाणं कृतं. तत्र गत्वा स राझो वनमालिकागृहेऽतिष्टत्. तत्र तेन मोहिनी विद्या स्मृत्वा सर्वेषां मोहनं कृतं. तवारामिकापुत्री दे- ॥४॥ मतीनाम्नी अंबडस्यातीवसुंदररूपेण मोहिता सती निजमातरंप्रति कश्रयामास, हे अंब म. मानेनांवमेन सह पाणिग्रहणं कारय? तत् श्रुत्वा तयांबडस्याग्रे स्वकीयसुतान्निप्रायो ज्ञा
EEEEEEEEEEEEEEE
9999999999999999999"
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥
अंबर तः, अंबडेनापि तच्चनं स्वीकृतं. पुनर्मालिकयांबप्रति कश्रितं नो अंबड त्वं किमपि चम- चरित्रं Eत्कारं दर्शय ? यथा नृपादिसर्वलोकाश्चमत्कारं प्राप्नुवंति. अंबमेनोक्तं सर्वमप्यवसरे करिष्या
मि. अथ दितीय दिने सा मालिकैकं चतुरस्र हारं गृहीत्वा राजसत्तायां गंतुं प्रवृत्ता, तदांब. मेनोक्तं हे आरामिके ममैन चतुरस्रं हारं दर्शय? इत्युक्त्वा तेनारामिकाहस्तात्स हारो गृ. हीतः, ततस्तं मंत्रेणानिमंत्र्य तथा तस्मिन किंचिच्चूर्णादिकं प्रक्षिप्य पुनः स हारस्तेनारामिकायै समर्पितः, ___तथैव क्षितीयोऽपि हारस्तेन तथैव कृत्वारामिकायै दत्तः, कथितं च नोआरामिके एतयोर्हारयोर्मध्यादेको हारस्त्वया राजसन्नायां गत्वा राझे देयः, हितीयश्च सचिवाय समर्पणीयः. अधारामिकयापि राजसत्तायां गत्वा तथैव कृतं, नृपतिमंत्रिन्यां च तं पुष्पहारमाघ्राय स्वस्वमस्तके मुक्तः, आरामिकापि राजसत्नातः स्वगृहे समायाता. ततोंबडेन नगरप्रतोळ्यां॥॥ राजमंदिरप्रतोल्यां सचिवगृहप्रतोल्यां च मंत्रानिमंत्रितं चूर्णे मुक्तं, तच्चूर्णप्रनावाच्च तास्त्र. योऽपि प्रतोख्यः कंपितुं लग्नाः, तदृष्ट्वा बहवो लोकास्तत्र मिलिताः, परस्परं च कथायितुं ल
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEE
FEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ ५० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रा, नूनमिदमसमीचीनं दृश्यते, एके वदंति नगरस्य किंचिदपि विरूपं जविष्यति, भूतप्रेतयकराकसादिमध्यात्कोऽपि रुष्टो विलोक्यते, एवं प्रतोलीकंपनेन तत्र कोऽपि न तिष्टति, सर्वेऽपिलोका जयजांताः संजाताः, लोकैश्च नृपभुवने गत्वा पूत्कृतं, हे राजन् रक्ष रक्ष स्वनगरं, दप्रतिहतं संजातं,
इति कथयित्वा लोका यावद्विलोकयंति तावन्नृपप्रधानौ पुष्पप्रभावेण निश्चेष्टौ मूर्छा प्रपन्नौ दृष्टौ एवं सर्वेऽपि नगरलोका अनाथा बभूवुः राजलोकैवैद्यानाडूयाने के उपचाराः कृताः, परं तयोः सावधानत्वं न संजातं. अथ द्वितीयदिने नृपप्रधानौ शृगालवत् शब्दं कर्त्तुं लनौ, लोका अपि शोकातुराः संमील्य तदाश्चर्यं विलोकयामासुः अथ तृतीयदिने तौ नूत्वा पूत्कुर्वतौ जनैर्दृष्टौ तौ बुंबारवं कुर्वतौ लोकानां पुरो विरूपं जल्पतः चतुयें दिने चतौ कर्दमै रजोजी रक्षानिश्च स्नानं कर्त्तुं लग्नौ, लोकानां प्रत्यपि कर्दमादीनामाडोटनं कु· रुतः पंचमे दिने प्रधानो मृदंगं वादयति नृपश्च नृत्यं करोति, षष्टे दिने च तावन्योऽन्यमालिंग्यरुदनं कर्त्तुं लग्नौ अथ सप्तमेऽह्नि थंबडेन तस्यै आरामिकायै पृष्टं जो आरामिके नगरम
For Private and Personal Use Only
चरिवं
॥ ५० ॥
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड | ध्ये लोकानां व्याकुलता कथं दृश्यते ? तत् श्रुत्वारामिकयोक्तमेतत्सर्वं तवैव विलसितं ज्ञाय- चीरत्रं
ते, अतः कृपां विधायैनं सर्वमुपश्वं त्वं निवारय ? सांप्रतं लोकैस्तव चमत्कारो दृष्टोऽस्ति. ॥५१॥ तदांबडेन सर्वा अपि ताः प्रतोल्यो निश्चलाः कृताः, तदा लोकैतिं ध्रुवमयं कोऽपि सि.
इपुरुषोऽस्ति. तद् ज्ञात्वा सर्वेऽपि राजलोकाः संमील्यांबडसमीपे समागताः, कयितं च तैः हे सत्पुरुष नगरं राजादिकं च रक्ष रक्ष ? तदांबडेन गदितं नो लोकाः अहं सर्वमपि जानामि, सर्वं च स्वस्त्रं करोमि, परं यूयं यदि मम वांनितं यच्चश्र, लोकैरुक्तं नो सिइपुरुष वयं सर्वमपि तव वांनितं दास्यामः. तदांबमेन तेषां पार्थादई राज्यं राजसुतायुतं याचितं, पुनः प्रधानगृहसत्को रविचंशनिधो दीपकोऽपि याचितः. लोकैरपि तत्सर्वं प्रतिपनं. यतः-धनधा. न्यप्रयोगेषु । विद्यासंग्रहणेषु च ॥ हारे व्यवहारे च । त्यक्तलजः सुखी नवेत् ॥१॥ ए. वंविधं लोकानां निश्चयं ज्ञात्वांबमेन निजकलया आडंबरं विधाय नृपप्रधानौ स्वस्थौ कृतौ. En५१ ||
तदा नगरमध्ये लोकैर्महोत्सवो विदितः, ततस्तैः सर्वैरपि मिलित्वा नृपप्रधानाग्रेबडस्य सर्वोB पि वृत्तांतो ज्ञापितः, एवं निःशेष वृत्तांतं ज्ञात्वा नृपोऽप्यत्यंत हृष्टःसन् स्वाईराज्ययुतां नि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
चारित्रं
॥५
॥
EEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEE
जपुत्री मदिरावती तस्मै दत्तवान्. वैरोचनमंत्रिणापि अंबडाय स्वकीयं रविचंख्य दीपकं तस्मै प्रदाय तेन सह निजपुत्री करमंजरी विवाहिता. पश्चादंबडेन मालिन्याः पुत्री देमत्य. पि परिणीता.
एवं महोत्सवपूर्वकं कतिचिहिनानि तत्र स्थित्वांबडो निजमाई राज्यं गृहीत्वा स्वकलत्रैर्युतः सिंहपुरसमीपे समागतः, तत्र चासौ वनमध्ये स्थितः, तत्र हितीयदिने तेन स्कंधधृतैकमृतकमनुष्यकलेवरा विलपंती यांत्येका वनिता दृष्टा. तां दृष्ट्वांवमेन तत्पाघे समागत्य पृष्टं, नो सुनगे त्वं का? कुतः कारणाच रुदनं करोषि ? तत् श्रुत्वा तयोक्तं हे सत्पुरुष मम रुदनकारणं त्वं शृणु ? अहमारामिकासुता, मातृपितृन्यां च नगरमध्ये परिणायिता, क्रमेणैकश्च मम पुत्रो जातः, अकदाई पितृगृहे मातापित्रोमिलनार्थ गता, इतः पश्चान्मे पुत्रो मृतः, एवमकस्मादैवेनाहं दंडिता, अथैवं पुत्रमरणदुःखेनातीवःखिताहमेतेन मम पुत्रेण साई काटनक्षणं करिष्यामि. एतक्ष्यतिकरं श्रुत्वांबडेन वनमालिकांप्रति गदितं रे मूर्खे मर. लात्कोऽपि न छुटति. यतः शास्त्रेऽप्युक्तं-नो ब्रह्मा ने ईशः शशधरतपनौ नापि नारायणो
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥ ५॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
E FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
ऽसौ । नापीटा लोकपालाः सुरपतिसहिता नापि बुझे न चाहन् ॥ आकृष्टं कालपाशे जी- चरित्र वमथ विवशं सर्वचैतन्यशून्यं । व्याघ्राघातं शरण्ये पशुमिव विवशं त्रातुमेते न शक्ताः ।।
तत् श्रुत्वा मालिकासुतयोक्तं नो सत्पुरुष त्वमेतत्सर्वमपि सत्यं कथयसि, परमहं मे प्राणवल्लनस्य पुत्रस्य मरणसमये समीपे नानूवं, ततस्तेन सह मया मनाग् वार्तालापोऽपि न विहितोऽस्ति; तत्संबंधि मे मनसि महदुःखं वर्तते. तत् श्रुत्वा पुनरंबन कथितं नो सुलोचने यदि मृतोऽप्ययं तव पुत्र एकवारं त्वया सह वार्तालापं कुर्यात्तदा त्वं काष्टनकणानिलाषं त्यजेर्वा न? तत्श्रुत्वा तयोक्तं हे सज्जन यद्येवं नवेत्तर्हि मे काटनक्षणालिलाप्रति नूनं जलांजलिं यामि. तत् श्रुत्वांवमेन तन्मृतकं तत्र प्रदेशे स्थापितं, ततः परकायप्रवेशविद्ययांबमेन तस्मिन् कलेवरे प्रविश्य मात्रा सह पुत्र आलापितः, पुत्रेणोक्तं नो मातः त्वं क थं रुदनं करोषि ? अहं तु स्वकर्मणैव मृतोऽस्मि, त्वं समाधिना गृहे तिष्ट ? इति कथयित्वा ॥५३॥ पुनरपि स पुत्रो मरणं प्राप्तः.
अथ सा वनमालिकांबडं निजगृहे समानीय विविधप्रकारैर्नक्तिपूर्वकं सन्मानयामास.
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEN
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चरित्रं
॥
४
॥
अंबई तबमेन वनमालिकायै पृष्टं नो सुनगे नृपमंदिरे तव गमनागमनं विद्यते न वा ? तयोक्त-
महं सर्वदा नृपमंदिरे पुष्पादिदानार्थ गवामि. अथ नगरमध्ये एवंविधा वार्ता लोकेषु प्रसृता, यदत्र कोऽपि महागुणवान् राजपुत्रः समेतोऽस्ति, येनारामिकाया मृतोऽपि पुत्रो जीवापितः. अयं लोकवादो नृपपुत्र्या रोहिण्यापि श्रुतः. अन यदा सारामिका रोहिण्याः समीपे पुष्पाद्यादाय समागता, तदा तयापि तस्याः पार्थात्तत्संबंधी सर्वोऽपि वृत्तांतोऽधिगतः, आरामिकयापि तस्यांबमकत्रियस्यातीवप्रशंसा कृता. तत् श्रुत्वा रोहिणी सहर्षा जाता, कथितं च तया तस्यै यदंबमाय मे प्रणामो वाच्यः, पारामिकापि गृहं समागत्यांबडस्याग्रे रा. जसुतायाः प्रणामं निवेदयामास. अथ हितीयदिने पारामिकया साईमंबडेन राजकुमारीरोहिण्यर्पणकृते पुष्पमय एकः कंचुकः प्रेषितः, तदा रोहिण्यापि तपस्विन्या वचनं सत्यं विझाय स्वजावे विज्ञप्तं हे व्रातरथ मम पाणिग्रहणमनेनांबडेन सह कारय ? तत् श्रुत्वा प्रमुदितेन तस्या भ्रात्रापि तस्याः पाणिग्रहणं महोत्सवपूर्वकमंबडेन सह कारितं.
अथांबडो निजकलत्रैर्युक्तः स्वनगरं प्रति चलितः, कतिचिदिनैः कुशलेन स गोरखयो
EEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥
४॥
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
EEEEEEEEEEEEEEEEEEEEE
अंबर। गिनीसमीपं समागत्य रविचंज्ञख्यदीपादिवस्तु तदने मुक्त्वा तस्यै प्रणामं कृतवान. तदा सा चरित्रं
योगिन्यपि संतुष्टा सती तस्यातीवप्रशंसां चकार. पश्चादंबमोऽपि निजावाले गत्वा सुखेन रा. Ոլ ԱԱ ՈՒ ज्यलीलां कुर्वन् स्वकलत्रैः सह सुखानि भुनक्ति. ॥ इति श्रीअंबमचरित्रे गोरखयोगिन्या द
तः पंचमादेशः संपूर्णः॥
अथ पुनः कतिचिदिवसानंतरमंबमो गोरखयोगिनीसमीपे समागत्य प्रणामपूर्वकं षष्टमादेशं प्रार्थयामास. तदा योगिन्या प्रोक्तं नो अंबड सौवीरदेशे सिंधुनामा पर्वतोऽस्ति, तत्र च कोडिबनाम नगरं वर्तते, तस्मिन् देवचंज्ञनिधो राजा राज्यं करोति. तत्र वेदवेदांगपारंगामी सोमेश्वरनामा ब्राह्मणो वसति. तस्य गृहे व सर्वार्थसिहिनामा दंमो वर्तते, तं दंडं त्वमत्रानय ? इत्यादेशं प्राप्यांबडोऽपि तन्नगरमार्गे चलितः, अग्रे गवतस्तस्य तटिन्येका समागता, यावदबडस्तत्तटिनीतटसमीपे समायातस्तावनेनैकं कौतकं दृष्ट.
एकः कदलीपत्राबादित नटजो नदीजलोपरि तरन् सन् समागबन दृष्टः, तस्य पृष्टनागे चैको रक्षपालसदृशो योगी उपविष्टो दृष्टः, उटजमध्ये च रविकिरणानीवात्यंत देदी- E)
FEFEGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
FEFFFEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रम
॥ ५६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यमानैका सुकुमाला मृगी दृष्टा, तां मृगीं स योगी व्यजनेन वीजयन् दृष्टः अथवस्तत्स्वरूपं विलोक्य साहसं धृत्वा स्वकीयं महडूपं विकुर्व्याकाशे चोत्पत्य तं योगिनं चरले गृhair वालयामास ततस्तेन स नटजो जलोपरि स्तंभितः, अथ गगनोचालितेन तेन योगिना सांडो युद्धं कर्त्तुं लग्नः, कणादेव चांबडेन स योगी व्यापादितः पश्चात्तेनोटजस्तटिनीत समानीतः, तन्मध्ये पश्यता तेन सुवर्णशृंखलया बड़ा मृगी दृष्टा, तथैव तत्र स्वर्णमयपुरुषो रत्नमयकुंडलाधिकं श्वेतरक्तवर्णोपेतं च कंवायुग्मं दृष्टं तानि वस्तूनि दृष्ट्वांबड आश्चर्यं प्राप्तः, ततस्तेन प्रथमं रक्तकंबया सा मृगी ताडिता. तदैव सा निरुपमरूपोपेता रंजासमाना सर्वालंकारालंकृता नवयौवना प्रमदा संजाता. तां दृष्ट्वांबडो चमत्कृतः सन् मोहदशां प्राप्तश्चिंतयामास - अमृतस्य तु कुंमानि । मुधैवामरिकाणि हि ॥ रतेरेव प्रधानेयं । प्रमदा केन निर्मिता ॥ १ ॥ सर्वेषामत्र रत्नानां । स्त्रीरत्नं हि मनोरमं ॥ तदर्थं धनमिति । तत्त्यागेन धनेन किं || २ || प्रथांबनैया बालिका पृष्टा, जो चंश्वदने का त्वं ? योगिनोदस्ते च कथं समागता? तथैवैषां स्वर्णपुरुषादीनां च सत्यं वृत्तांतं काय ? अंबडेनेति पृष्टे स
For Private and Personal Use Only
चरिव
॥ ५६ ॥
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
1143 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ति सा बालिकाश्रुकलितलोचना कथयितुं प्रवृत्ता. हे परोपकारिशिरोमणे हे गुणाकर त्वमस्मवृत्तांतं शृणु ? बंगदेशे जोजकटकं नाम नगरं, तत्र वैरिसंहानिधो राजा, तस्याहं सुता ज्ञातव्या यैकदा विपरीतशिक्षिततुरंगसमारूढा पितुरादेशाइसविलास कूपं प्रति पारदस्याह्वानार्थं चलिता. तावददं वनेऽनेन योगिना दृष्टा स योगी मदीयं रूपं दृष्ट्वा व्यामोदितः सनेकदा राजसभायां समागतः, तत्र च तेनैकः केलिस्तंज्ञः प्रकटीकृतः, तदा राज्ञा स योगी श्रासनदानादिना प्रचूरं सत्कृतः, सर्वकलासमन्वितं तं योगिनं दृष्ट्वा सकलापि सज्जा चमत्कृता.
अथ राज्ञा तस्मै योगिने समादिष्टं दे योगिराज यूयं कमपि चमत्कारं दर्शयत ? राझेति कथिते सति योगिना गदितं हे राजन् यदि तव चमत्कारविलोकने कौतुकं विद्यते तलिस्तं त्वं विदारय ? तत् श्रुत्वा राज्ञापि तथैव कृतं. तत्कालं केलिस्तंनमध्यादेका नवयौवना सालंकारा सुरूपा देवांगनासदृशा च कन्या निःसृता. तां कन्यां दृष्ट्वा चमत्कृतेन राज्ञा योगिनंप्रति कथितं हे योगीं इदं किमि जालं वा सत्यं ? योगिनोक्तं दे राजन् इदं सर्वं सत्यमेवास्ति अस्याः कन्याया वृत्तांतं त्वं शृणु ? एषा कन्या मणिवेगविद्याधरस्य पु
For Private and Personal Use Only
| चीरत्रं
।।। ५७ ।।
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ए८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्री रत्नमाला निधाना त्वया ज्ञातव्या. एषा च राजपुत्री मया तव पाणिगृहणार्थमेवात्र समानीतास्ति परं प्रथमं त्वयैकं मम कार्यं कर्त्तव्यं तत् श्रुत्वा राज्ञा गदितं दे योगिन् व किं कार्यमस्ति ? तत्कथय ? योगिनाप्युक्तं हे राजन् मम साधनक्रियाया उत्तरसाधकार्थमष्टमी दिने संध्यासमये श्रीपर्णानदी तटवर्त्तिवनमध्ये तव पुत्र्या रत्नवत्या सार्धं त्वयागतव्यं राज्ञापि मुग्धत्वात्तत्प्रतिपन्नं ततः स योगींदः स्वस्थाने गतः, अथासौ वृत्तांतो मंत्रिभिः श्रुतः, तदा मंत्रिनिर्मिलित्वा राझे कथितं हे स्वामिन् युष्मानिरिदं किं कृतं ? एवंविधा योगिनो महानिर्दया धूर्त्ताश्च जवंति, श्रतो युष्माजी रत्नवत्या सह तव गमनं युक्तं न.
तदा राज्ञोक्तं जो मंत्रिणः युष्मदुक्तं सत्यमेव परं मया तस्मै वचनं दत्तमस्ति, अतः किं क्रियते ? यतः - राज्यं यातु श्रियो यांतु परं निजवचनात्प्रच्यवनं सजनानां श्रेयस्करं न. तो यनावि तत्रविष्यति, परं वाचः स्खलितो नैव भविष्यामि इतः स योगींशे नृपमाकारयितुं तत्र समायातः, राजापि तेन साईं गंतुं सज्जोऽभूत् एवमेकाकिनं नृपं गमनाय सज्जीनूतं विलोक्य योगिना कथितं. अरे राजन् ! त्वया सार्द्धं तव पुत्रीं कथं न गृह्णासि ? राज्ञो
For Private and Personal Use Only
चीरत्रं
॥ ५८ ॥
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
FEEEEEEEEEEEEEEEEEE
अंबम । तं नो योगी तस्यास्तत्र किं प्रयोजनमस्ति ? सा तु सुखेनात्रैव तिष्टतु. तत् श्रुत्वा योगि- चरित्र
ना मनाक् क्रोधाबरं कृत्वा प्रोक्तं हे राजन् यदि त्वं तव वाचा भ्रष्टो नविष्यसि तर्हि तव ॥ ME किमपि विघ्नं नविष्यति. किंच तां कुमारी बिना मे विद्या सिहि न प्रयास्यति.
तत् श्रुत्वा राझा नयनीतेन निजपुत्र्यपि सार्भे गृहीता. अथ स योगीस्तान्यां सह श्रीपर्णातटीनीतटे गतः, तत्र वनमध्यान्न क्षेतरक्तवर्णोपेते हे कंबे गृहीते. ततः स योगी पर्वतांतर्गुहायां गतः, तत्र गुहायां चैकम निकुंडमासीत. तस्मिन्नाग्निकुंडे स होमं कर्तुं लग्नः, तदा मम पित्रा ज्ञातं, नूनमत्र किमपि विपरीतं नविष्यति, परं स तत्र किमपि पराक्रम कर्तुं शक्तो नासीत. प्रश्न मां स योगी निजोटजमध्ये नीतवान्, तत्र च मां श्वेतकंबयाहत्य तेन मृगी विधाय स्वर्णशृंखलया बा. ततोऽसावग्निकुंझपार्श्वे समागत्य मे पितरं कश्रयामास, हे राजन्न त्वमिदं गुटिकावयमत्राग्निकुंडमध्ये क्षिप ? तथा मां नमस्कृत्येति कथय ? En५॥ यन्मम सान्निध्यतोऽस्य योगीऽस्य विद्याः सिद्ध्यंतु. राज्ञापि तथैव कर्तुं स्वीकृतं. अथ प्रणामं कुर्वन् मम पिता तेन दुष्टेन योगिनोत्पाव्य शीध्रमेवाग्निकुंझमध्ये क्षिप्तः, तत्कालमेव म
* Ft HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
PEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंब
॥ ६० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म पिता प्रज्ज्वल्य स्वर्णपुरुषरूपो जातः एवं तेन निजकार्य साधयित्वा स्वर्ण पुरुषादिकमिदं सर्व संग्रह्य मडुपेतोऽयमुटजो नदीजलोपरि चालितः, मार्गे चात्र त्वं मिलितः, त्वया च योगिनं व्यापाद्य ममोपरि महदुपकारं विधाय मम पितृसत्कं वैरं वालितं तत् श्रुत्वांवडेनोदे सुलोचने श्रयं सर्वोऽपि वृत्तांतो मया ज्ञातः परं कुंडलवृत्तांतं काय ? तदा रत्नवती तत्संबंधिवृत्तांतं कथयितुं प्रवृत्ता. हे वीर मार्गे गछता तेन योगिना तद्वृत्तांतो मह्यमेवं कथितः.
एकदा या कालिकादेवी समाराधिता, तया सुप्रसन्नीनूय मह्यमेतत्कुंडलक्ष्यं दत्तं तयोः कुंडलयोर्महिमा चैवं कथितः यद्येकं कुंरुलमाकाशे मुच्यते तर्हि वर्षैकं यावत्तञ्चश्वद्योतं करोति, द्वितीयं कुंरुलं च यद्याकाशे मुच्यते तर्हि वर्षयं यावत्तत्सूर्यवद्योतं करोति. एवंविधं राजकुमार्योक्तं सर्व वृत्तांतं श्रुत्वांवमेन स्वकीयं स्वरूपं प्रकटीकृतं. तस्य देदीप्यमानं दिव्यं रूपं निरीक्ष्य मोहिता सा राजकुमारी चिंतयामास, नूनमयं सामान्य पुरुषो न, इति विमृश्य तयांबरुंप्रति जल्पितं हे स्वामिन् यूयं मम पाणिग्रहणं कुरुत ? अंबमेनापि गांविवादेन तस्याः पाणिग्रहणं कृतं ततः पुनरपि रत्नवत्योक्तं हे स्वामिन् संप्रति मम पि
For Private and Personal Use Only
चरित्रं
॥ ६० ॥
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबम
।। ६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुर्नगरे गम्यते, तत्र मे भ्राता समरसिंहोऽस्ति, तस्य मम पितुर्वृत्तांतः कथनीयः, यथा स युक्त्या निजराज्यरक्षां कुर्वीत तत् श्रुत्वांबडो रत्नवतीं गृहीत्वा व्योमार्गेण तत्र नगरे समायातः, तदा तेन परचक्रेण वेष्टितं तन्नगरं दृष्टं तद् दृष्ट्वा रत्नवत्योक्तं हे स्वामिन गोलियो मिलित्वा राज्यं गृहीतुं समागता दृश्यंते तो यूयं निजशक्त्या मम बातू राज्यस्य च रक्ष
कुरुत ? तत् श्रुत्वांडो निजं विकरालं महद्रूपं विकुर्व्य मुरं च हस्ते गृहीत्वाकाशमाfe तान् रिपून्प्रति धावितः एवं राक्षसतुख्यं तस्य महानयंकरं रूपं दृष्ट्वा ते सर्वेऽपि गोत्रिणः स्वकीयजीवं गृहीत्वा निजं चतुरंगं सैन्यं च तत्र त्यक्त्वा प्रणष्टाः ततो रत्नवती नगरमध्ये गत्वा निजबांधवं समरसिंहप्रति अंवमस्य निखिलमपि वृत्तांतं ज्ञापयामास तत् श्रुत्वा समरसिंहो महोत्सव पूर्वकमंबडं नगरमध्ये प्रवेशयामास ततोंबडेन समरसिंहाय तनिखिलं राज्यं दत्तं; समरसिंहेनापि अंबडेोपकारं मत्वा तद् गृहीतं. पश्चात्समरसिंहेनापि म होत्सव पूर्वकं निजनगिनी रत्नवत्यंवमेन सह परिणायिता. अंबडोऽपि सुखेन कतिचि यावत्तत्र स्थितः.
For Private and Personal Use Only
चरित्रं
॥ ६१ ॥
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ ६२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकदिने रात्रिपाश्चात्यनागे रत्नवतीं सुप्तां मुक्त्वांबडो गगन मार्गेण कूर्मक्रोडनगरपरिसरे गत्वा लोकानामपृच्छत्, जो लोका यत्र सोमेश्वर द्विजस्य गृहं कुत्रास्ति ? लोकैरुकं जो पथिक सोमेश्वरानिधाना अत्र नगरे प्रचुरा द्विजा वसंति, तत् श्रुत्वा खिन्नमस्त कामदेवस्य प्रासादे स्थितः परं रात्रौ सोमेश्वर द्विजशोधनचिंतया तस्य निज्ञ नसमागता. ततोऽसौ प्रासादमध्ये सर्वत्र निजदृष्टिं प्रसारयामास इतो मध्यरात्रौ तस्मिन् प्रासादे तेनैका युवती प्रविशती दृष्टा, तां दृष्ट्वा हृदि चमत्कृतों कोऽपि तस्याश्चरित्रं विलोकयितुं प्र चन्नवृत्त्या तत्र स्थितः श्रय तां युवतीं समागतीं दृष्ट्वैका प्रासादस्तंस्था पाषाणम यी पुलिका क्रोधारा भूमौ प्राप्ता, तया तस्यै युवत्यै कथितं जो चंदकांते अद्य त्वमत्सूर कृत्वा कयं समागता ? इति पृष्टे सति तया गदितं हे सखे मत्पिता सोमेश्वरो नृपपावदिवनैव गृहे समागतः, तेन कारणेन च ममात्सूरं जातं. ततः सा पुतलिका चंदकांतया सह नृत्यं कर्त्तुं प्रवृत्ता.
अथ कामदेवस्याग्रे यावत्सा विनोदं कर्त्तुं प्रवृत्ता, तावदंबमेन दास्यं कृत्वा कथितं दे
For Private and Personal Use Only
चरितं
॥ ६२ ॥
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
# बालिके युवां किं कुरुथः? इति कथयित्वा त्रासिते सत्यौ ते नयजीते जाते, ततश्चकांतयो-चारत्रं
तं हे सत्पुरुष त्वं कः? अंबडेनोक्तमहं पाश्चिमात्यः पश्रिकोऽस्मि, पुनस्तया पृष्टं तवान्निधानं किमस्ति ? अंबडेनोक्तं ममान्निधानं पंचशीपः. अन पुत्नलिकग निजसखीप्रति प्रोक्तं हे सखि यदि त्वमागस्तावामद्य वासवदत्ताया गृहे गछावः, तदा कांतयोक्तं यदि गम्यते तदा वरं, परं नः सारथिः कोऽपि न दृश्यते, पुरालिकयोक्तमेष , मेक एव नौ सारदिनवतु. तत् श्रुत्वा चंकांतया पंचशीर्षप्रति प्रोक्तं नो पंचशीर्ष त्वमावयोः सारथीनूय किं स. मागचसि ? पंचशीर्षणोक्तं युवयोः कुत्र गमनेचा वर्तते ? तान्यामुक्तं ावां पाताले गमिष्यावः, तत् श्रुत्वा पंचशीर्षणोक्तं तहमपि युवयोः सारश्रीनूय तत्रागमिष्यामि, परं युष्मजयां मह्यं मनोवांविता विद्या दातव्या. तत् श्रुत्वा तान्यां तत्प्रतिपन्नं.
अधत पंचशीर्ष सार्थे गृहीत्वा ते प्रासादाहहिरागते. तत्रांबन बालक्रीडायोग्यैका ठाकटिका वपनरहिता दृष्टा. तस्यां च ते नन्ने अप्युपविष्टे. पश्चात्ताच्यामंवडाय कथितं नो पं-1E चशीर्ष त्वमस्याः शकटिकायाः सारयित्वं गृहाण ? तत् श्रुत्वा तेनोक्तं वृषन्नौ विना सारथि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ६४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वं गृहीत्वा किमहं करिष्यामि ? तान्यामुक्तमत्रार्थे तव का चिंतास्ति ? तत् श्रुत्वासौ चमत्कृतः सन् शकटिकायां सारथिस्थाने समुपविष्टः पश्चादंबडेन सा शकटिका निजविद्यया स्तंजिता तद् दृष्ट्वा ताभ्यां कथितं जो सारथे त्वया शकटिका कथं स्तंजिता ? तदांबडेनोक्तं मह्यं शकटिकाचालनमंत्रं समर्पयतं ? मनेति कथिते ताभ्यां तस्मै स मंत्रो दत्तः पश्चात्सा शकटिका वेगेन ततश्चलिता, क्रमेण च वासवदत्ताया गृहे गता तदा वासवदत्तापि सन्मुखं समागता. ताः सर्वाः परस्परं संमील्य गृहमध्ये समायाताः, वासवदत्तया तयोरासनदानादिपूर्वकं सत्कारः कृतः, ततस्तया ताभ्यां फलपुष्पपत्राणि दत्तानि, ताभ्यामपि तत्सर्वं स्वकीयसारथये दत्तं तदा वासवदत्तया प्रोक्तं जो सख्य एषः पुरुषः कोऽस्ति ? ताज्या मुक्तमेष - वयोः सारथिस्त्वया ज्ञातव्यः.
तस्मिन्नवसरे नागश्रीनामन्यैकया सख्या तासां निजगृहे आकारणार्थं स्व सेवकः प्रदितः, तत्सेवकात्तवृतिं श्रुत्वा वासवदत्तया ताभ्यामुक्तं जो सख्यौ यदि युवयोरिडा तर्हि अद्य नागश्रियो गृहे गम्यते, तदा ताभ्यामपि तत्स्वीकृतं क्रमेण ताः सर्वा अपि सारथिना
For Private and Personal Use Only
| चीरत्रं
॥ ६४ ॥
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्र
अंबरसह तत्र समायाताः, नागश्रियापि तासामतीवसत्कारः कृतः. अथ तत्र चंकांतया सारथ
| ये कश्रितं, त्वं सर्वासामपि पत्रबीटकान् देहि ? तत् श्रुत्वांबडेन पत्रवीटकमध्ये पूर्वोतफलचूर्ण प्रक्षिप्य सर्वासामपि बीटका दत्ताः, तत्पन्नावात्ताः सर्वा अपि बालिका मृगीरूपाः संजाताः, पातालमध्ये दाहारवः संजातः, ततोबमो मृगीरूपां चंकांतां समादाय नगरमध्ये समागतः, तदनंतरमंबडेन मुक्ता सा मृगीरूपा चंकांता निजगृहे समागता.
अयायं विचित्रो वृत्तांतो राजभुवने गतः, लोकै राज्ञोऽग्रे प्रोक्तं नो स्वामिन् तव पुरो. हितपुत्री मृगीरूपा जातास्ति, तत् श्रुत्वा विस्मितो राजा राजमंदिराबहिरागतः, तत्र तेन वृषनरहितां शकटिकां वाहयनंबमो दृष्टः, चमत्कृतेन राज्ञा तंप्रति पृष्टं नो सिइपुरुष त्वं वृ. षनौ विनैव शकटिकां केन प्रकारेण वाहयसि ? त्वं किं कोऽपि देवो वा विद्याधरोऽसि ? रा ज्ञेति पृष्टे सत्यंबमोऽवादीत, हे राजनहं विद्याधरोऽस्मि, तत् श्रुत्वा राजादिन्निर्लोकैस्तस्मै कथितं, नो विद्याधर तर्हि त्वं निजस्वरूपं प्रकटीकरु? इति प्रोक्ते सत्यंबडेनात्मस्वरूपं प्रक टीकृतं. तदा तस्यातिमनोहरं रूपं दृष्ट्वा सर्वेऽपि लोकाश्चमकृताः ततो राज्ञा तस्मै तन्मृगी
EEEE #EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
eeEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥६
॥
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर है। स्वरूपं झापितं, तदांवनाशातीनूयोक्तं हे राजन् एतदर्थे मम किमपि प्रयोजनं नास्ति. चरित्रं
तथापि राझा तं प्रनावान्वितं विज्ञाय नक्क्या महताग्रहेणोक्तं दे परोपकारिन् त्वं म॥६६॥ म पुरोहितसोमेश्वरगृहे समागत्य मृगीनूतां तस्य पुत्री स्वन्नावरूपां कुरु ? ततोंबडस्तस्यां
शकटिकायामुपविश्य सोमेश्वरगृहे समातगतः, तत्र तेन मृगीरूपां चंकांतां विलोक्य नृपपुरोहितादिन्यः कश्रितं, यद्यहमेनां स्वन्नावरूपां करोमि तर्हि मे किं दास्यथ ? राझोक्तं त. वेप्सितं वस्तु दास्यामः, ततोबझन गदितमस्य सामेश्वरजिस्य गृहमध्ये सर्वार्थसिहिनामा दमोऽस्ति, स दमो मह्यं समर्पणीयः, राजादिन्तिः तदंगीकृतं. ततोंबडेन रक्तकंबयाहत्य चंश| कांता स्वरूपन्नाक् कृता.
__सोमेश्वरेणापि हृष्टेन सर्वार्थसिदिंडसमेता सा कन्यांबाय परिणायिता. ततश्चकांताया वचनतस्तेन पाताले गत्वा तास्त्रयोऽपि कन्याः स्वन्नावनाजो निर्मिताः, ततोबडश्चकांतयायुतः कोडिन्ननगरे समागन्य देवचंश्नृपस्याज्ञां गृहीत्वा नोजकंटकनगरे प्राप्तं सर्व वस्तु| जातं गृहीत्वा स्वकीये रअनूपुरनगरे समागतः, तत्र गोरखयोगिन्यग्रे सर्व मुक्त्वा तेन सा E
EEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबर
चरित्रं
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
नमस्कृता. योगिन्यपि हृष्टा सती तमतीव प्रशंसयामास. अथांबमोऽपि योगिनी नमस्कृत्य स्वगृहे समागतः, तत्र च स नानाविधानि सुखानि भुनक्ति. ॥ इति षष्ट आदेशः समाप्तः ॥
पुनः कतिचिदिवसानंतरं गोरखयोगिनीसमीपेंबडः समागत्य नतिपर्वकं सप्तममादेशं मागितवान, कथितं च दे मातरस्य सप्तमादेशस्य करणेन मे प्रतिकाधना संपूर्णा नविष्यति. तत् श्रुत्वा हृष्टया योगिन्योक्तं हे वत्स त्वं शृणु ? दक्षिणदिशि सोपारकनगरे चंमीश्वरानिधो राजा राज्यं करोति. तस्य नृपस्य मुकुटमध्ये याहस्त्रमस्ति तहस्त्रं त्वमवानय ? अंबडोऽपि तमादेशं संप्राप्य तां च नमस्कृत्य ततश्चलितः, क्रमेण च सोपारकनगरसमीपे समागतः. तत्रैकं पत्रपुष्पफलाद्युपेतं वनं दृष्ट्वा तत्फलानि गृहीतुं स वनमध्ये प्रविष्टः, ततः फलगृहणाय यावत्स स्वकीयं हस्तं वृत्तशाखायां विपति, तावत्तत्र स्थितेनैकेन वानरेण तस्मै प्रोक्तं, नो सत्पुरुष प्रथमं त्वं ममैकं वाक्यं शृणु? पश्चाद्यथेचं त्वं फलानि गृह्णीयाः. यदि चे- प्रथमं त्वं फलं गृह्णासि तदा ते विरूपं नविष्यति. तत् श्रुत्वांबडः कणमेकं मौनं स्थितः, पश्चानेन जटिपतं, हे कपे त्वं किं वाक्यं मे वदसि ? तदा वानरेणोक्तं शृणु?
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥६॥
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
चरित्र
॥६
॥
EESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEF
हे साहसिन्नस्या वाटिकाया दक्षिणपार्श्वे तुंबगिरिनामा पर्वतोऽस्ति, तस्य पृष्टे चैकः सहका- रवृक्षो वर्तते, तस्य फलं गृहीत्वा पश्चादस्य फलपत्रादि गृहाण ? इति श्रुत्वांबमोऽपि विस्मि तः सन् विनोदार्थ तत्र गतः तत्र च यावत्तत्सहकारफलं गृहीतुं तेन स्वकीयो दस्तः प्रसारितः, तावत्तस्य सहकारवृक्षस्य शाखा ऊर्ध्वं गता. तद् दृष्ट्वांबडस्तस्य सहकारवृक्षस्योपरि चटितः, तत्कालमेव स सहकारवृक्षस्ततो गगने समुत्पतितः. एवं व्योममार्गे च ब्रांत्वा स वृक्षो नंदनवनमध्ये गत्वा स्थितः, तदांबडोऽपि तस्मादध नत्तरितः सन यावद्दिगावलोकनं करोति तावत्समीपे तेनैकोऽग्निकुंडो दृष्टः.
तथैव तत्र तेन बहुपुरुषस्त्रीणां गमनागमनं दृष्टं. मृदंगानां गंजीरारावाः श्रुताः, तत्सक लं दृष्ट्वाश्चर्यान्वितोंबडो यावत्तहिलोकयति, तावत्तत्रैको विविधालंकृत्यलंकृतशरीरो दिव्यरूपः परुषः समागतः तेन पुरुषेणांबमस्य पार्श्व समागत्य हास्यं कृत्वा पष्टं नोः सत्पुरुष स वा. नरः सहकारश्च कीदृशः? तत् श्रुत्वातीवविस्मितोंबमस्तंप्रति बनाये, हे वीर त्वं कः? स वानरः कः? कोवायमग्निकुंडः ? अत्र च नाटकं किं ? इत्यंबडेन पृष्टे सति स कथयामास,
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥६
॥
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ६५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंबड त्वमेनं व्यतिकरं शृणु ? तवाग्रेऽहं सर्वमपि सविस्तरं कथयिष्यामि पाताललोके लक्ष्मीपुरनाम नगरं, तत्र इंसाख्यो राजा, सोऽहं वानररूपेण कृत्रिमं सहकारं कृत्वा तवाकारयितुं समागत आम्, अहं च विद्याधरैः प्रदितोऽस्मि अथास्य नाटकस्य वृत्तांतं त्वं शृणु ? अत्र शिवंकराख्यनगरे शिवंकरानिधो राजास्ति परं तस्य पुत्रो नास्ति, तेन पुत्रार्थमनेके उपायाः कृताः, परं तस्य पुत्रो नाऽनवत्. अकदिने तव विश्वदीपकनामा तपस्वी समायातः, तं नमस्कृत्य शिवंकरेण राज्ञा पृष्टं हे तपस्विन्नहमपुत्रकोऽस्मि, तेन सर्वदा मम मानसे महद्दुःखं वर्त्तते, यतः - अपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । गृही धर्म समाचरेत् ॥ १ ॥ श्रतः कारणात्त्वमेतन्मम दुःखं निवारय ? तदा तेन तपस्विना मनसि दयां विधाय तस्य शिवंकरनृपस्य प्रत्येकं फलं दत्तं तत्प्रज्ञावश्चैवं कथितः - हे राजन् इदं फलं त्वया सकलतेस जकयितव्यं अस्य फलस्य प्रभावात्तव नूनं संतानं भविष्यति श्रथ तत्फलं राज्ञा राज्ञीमदत्वा केवलं स्वयमेव नक्षितं. तत्प्रज्ञावाच्च किनिदिने राइ नदरमध्ये गर्भोत्पत्तिः संजाता. कर्मणां गतिः केन निवार्यते ! यतः -
For Private and Personal Use Only
| चोरत्रं
॥॥ ६५ ॥
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
॥ १०॥
FFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
रामो येन विडंबितो वनगतश्चः कलंकीकृतः । कारश्चांबुनिधिः फणी च सविषो व्या- चारवं साकुलं चंदनं ॥ मामव्योऽपि च शूलकांकितवपुनियाभुजः पांडवा । नीतो येन रसातलं बलिरसौ तस्मै नमः कर्मणे ॥१॥ अथ स राजा निजैवंविधासमंजसदशया लङितः सन् स्वधवलगृहमध्ये एव तिष्टति, बहिर्लोकानां दर्शनं न दत्ते. अथ साऽसंनविनी वार्ता सर्वत्र प्रसृता. लोकाः परस्परं जल्पंति यदिदमकार्य नृपमकालमरणं दास्यति. अथ सप्तमासानंतरं नृपस्योदरे पीमा समुत्पन्ना, बह्वी चाऽसमाधिर्जाता, तस्य प्राणाः कंठगता बनूवुः. तदा सर्वे विद्याधरा एकत्र मिलित्वा परस्परमालोचयंतिस्म. अहो इदं महत्कौतुकं, यत्पुरुषस्योदरे गनोत्पनिः संजाता. तदैकेन विद्याधरेण गदितं, अस्य वेदना तदा यास्यति, यदा धरणेश्स्य स्मरणं क्रियते. तच्चनं सर्वैरपि मानितं. पुनरेकेनोक्तमथ धरणेई कः समाराधयिष्यति ? त. त् श्रुत्वा शिवंकरनृपस्य भ्रात्रा कथितं, अहमेव धरणेई समाराधयिष्यामि. तदा सर्वैरप्युक्तं ॥ ७० ॥ तर्हि त्वं विलंबं मा कुरु? तदा स रम्यदिने धरणेई समाराधयितुमुपविष्टः, अथ सप्तमे दिवसे धरणेः प्रत्यक्षीनूय तस्मै कश्रयामास, कस्मैचित्प्रयोजनायाहं त्वया स्मृतोऽस्मि ? तदा
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंम
॥ ७१ !!!
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेनोक्तं दे स्वामिन् मम चातुर्वेदनां निवारय ? तत् श्रुत्वा घर चैत्यमध्यात् श्रीपार्श्वनाप्रतिमायाः स्नात्रनीरं समानीय तस्मै समर्पयामास कथितं च इदं पानीयं तव भ्रातुः पा य? इत्युक्त्वा धरणेंशेऽदृश्यो बन्नूव
तेन तत्पानीयं निजचातुः पायितं, तत्कालमेव तस्योदरवेदना शमिता पश्चात्प्रसकालेऽपि साष्टमासेषु संपूर्णेषु सत्सु तेन पुनर्धरः समाराधितः, तदा धरणेंरेणापि पुतस्मै श्री पार्श्वप्रतिमास्नात्रजलं समर्पितं, तज्जलप्रभावाञ्च तस्य सुखप्रसवोऽभूत्. चंडमंगलसमोद्योतकारी पुत्रः प्रसूतः, अथ नृपरंतु तस्मिन्नवसरे मृतः, ततो घर में रेल समाग - त्यस पुत्रो राज्ये स्थापितः, तस्य च घरणेंश्चूमाम लिरित्यभिधानं दत्तं तस्यार्थं चेदं पाता - लपुरं धरणें स्थापितं, अग्निकुंडमध्ये च तत्र गमनमार्गो विहितः, लोका अपि सर्वे तेनात्र वासिताः पुनरत्र धरलेंदेल स्वर्णमयं जिनप्रासादं कृत्वा तन्मध्ये समजावा सर्वविघ्ननि वारका श्रीपार्श्वजिनप्रतिमा स्थापिता पुनः सर्वविद्याधराणां घर देणैवंविधाज्ञा दत्ता यत् षोमशवर्षादूर्ध्ववयस्को यः कोऽपि विद्याधरश्चतुः पर्व्यामेनां प्रज्ञावान्वितां श्रीपार्श्वनाथमति
For Private and Personal Use Only
चरित्रं
11 32 11
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम मामनमस्कृत्य नोजनं करिष्यति तस्य विद्याभ्रष्टत्वं कुष्टत्वं च नविष्यति. ततो धरणेईण चरि
E चंकांतमणिमयं सिंहासनं धरणेचूमामणये समर्पित. इति कृत्वा धरणेः स्वभुवने गतः. ॥७२॥ अतोऽद्याष्टमीदिने विद्याधरा अत्र स्नात्रनाटकादि कुर्वैति. तत् श्रुत्वांबडेनोक्तं तचैत्यं मे दर्श
य? इत्युक्त्वा तेन साई नृपस्तञ्चैत्यमध्ये गतः, तत्र च श्रीपार्श्वनाअप्रतिमां विलोक्य स हर्ष प्राप्तः, ततोंबडेन हंसनूपंप्रति पृष्टं हे राजन् अस्य देवस्य लक्षणं मे कश्रय ? कथं चानेन देवत्वं प्राप्तमस्ति ? इत्यंबकेन पृष्टे सति तेन हंसराझा जन्मादारभ्य निर्वाणं यावत् श्रीपार्श्वप्रभुचरित्रं तस्मै निवेदयित्वा कथितं
न कोपो न मानो न माया न लोन्नो । न लास्यं न हास्य न गीतं न कांता ॥ न वा यस्य पुत्रो न मित्रं न शत्रु-स्तमेकं प्रपेदे जिनं देवदेवं ॥१॥ इत्यादिवहुन्निः प्रकारैम्तेन सर्वज्ञस्वरूपं तस्याग्रे निवेदितं. तदांवडेनापि सम्यक्प्रकारेण सर्वज्ञं देवं ज्ञात्वा तस्य स्तुतिः ॥ ७॥ कृता. यथा-न वक्त्रं करालं न हस्ते कपालं । न कंठेऽस्थिमाला न हस्तेऽकमाला || गले | नाहिसंगो न नूत्यंगनोगो । जगच्छ्रेष्टमेवं स्तुवे वीतरागं ॥ १॥ एवं नवनवप्रकारैः काव्या.
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ ७३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निकृत्वांबडेन श्रीपार्श्वमनोः स्तुतिः कृता. ततस्तेन मनोर नृत्यं विहितं तद् दृष्ट्वा सर्वेऽपि विद्याधराश्वमत्कृताः, ततोंबडेन हंसनृपायोक्तं नो राजन्नदमत्र किमर्थं त्वयानीतोऽस्मि ? इति पृष्टे सति इंसेनोक्तं शृणु ? एकदाऽनेन घरच्चूडामणिराज्ञा पर्वतिथौ अस्या जिनप्रति माया नमस्कारमकृत्वैव जोजनं कृतं, तदादितोऽस्य नृपस्य सर्वा अपि विद्या भ्रष्टाः संजाताः, पुनस्तस्य शरीरे च कुष्टरोगः समुत्पन्नोऽस्ति तदा राज्ञा स धरणेंः स्मृतः, घरणेंरेणापि प्रत्यक्षीभूय तस्मै प्रोक्तं, अरे मूर्ख त्वया कयं ममाज्ञालोपः कृतः ? श्रतःपरमदं तव सान्निध्यं न करिष्यामि यतः
श्राज्ञानंगो नरेशणां । महतां मानखंडनं ॥ मर्मवाक्यं च लोकाना-मशस्त्रो वध नच्यते ॥ १ ॥ इति कथयित्वा घरशेऽदृश्यों बनून. ततो घरणेंश्चूकामणिनृपस्य जार्या स्वपतेर्दुःखाच्चतुर्विधाहारस्य प्रत्याख्यानं विधायोपविष्टा एवं तस्या एकविंशतिदिनानि निरादाराणि गतानि तदा सापि कंठगतप्राणा संजाता. तदा क्रोधं त्यक्त्वा धरणेंरेण तस्यै स्वप्न - मध्ये कथितं सुंदर तव पत्युरेकं जीवनोपायं कथयामि तच्छृणु ? सोपारकपत्तने देवब्रह्मा
For Private and Personal Use Only
चरित्रं
॥ ७३ ॥
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंव
चरित्र
॥
४
॥
निधाना वाटिकास्ति, तत्र नालिकेरफलानि गृहीतुमंबडान्निधान एकः सिहपुरुषः समागतो- ऽस्ति. तं सिहपुरुषं त्वमत्राकारय? यतः सोऽत्रागत्य नृपशरीरात्कृष्टरोगं दरीकरिष्यति, ___अतो हे अंब तेन प्रयोजनेन मया त्वमत्रानीतोऽसि. तेनेति कयिते सत्यंबमेन सर्वोऽपि स पूर्ववृत्तांतो ज्ञातः. पुनसेनोक्तमतो हे अंबड संप्रत्यावामत्राग्निकुंममध्ये नूत्वा तत्र लक्ष्मीपुरपत्तने गडावः, इति कथयित्वा सत्वरं तौ तस्मिनगरे गतो. अथांबमेन राजा तत्र कुष्टरोगानिनूतो विलोकितः, ततस्तेन राज्ञः पार्श्वे श्रीपार्श्वनाथप्रतिमायाः पूजा घरणेऽस्य च नक्तिः कारापिता, दानपुण्यादिकमपि च कारापितं. ततस्तेन जलं मंत्रेणानिमंत्र्य नृपस्य पायितं, तदा सद्य एव स नृपो नीरोगो जातः. नगरमध्येऽपि महोत्सवः प्रवृत्तः. पट्टराझ्याप्यंबडो व पितो, नोजनादिना च सत्कृतः, अथ शुनदिने धरणश्चूड मदनमंजरी महतामंबरेणांबडेन सह परिणायिता, पाणिमोचनावसरे च तेनांबडाय गजतुरं. गमादि प्रचुरं दानं दत्तं. पुनस्तेन धरणेज्ञार्पितं सप्रनावं चंकांतमणिमयं सिंहासनमप्यंबडाय दत्तं.अथांबडेन तत्र कतिचिदिनानि स्थित्वा बढ्यो विद्या विद्याधरेन्यः शिक्षिताः, ताबडो
PEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
पत्ता
॥७
॥
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ७५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मदनमंजर्या सह पुनः सोपारकनगरे समायातः, तत्र बहुविधांश्चमत्कारान दर्शयन लोकानूस रंजयति, निजकार्यसिद्धिं च विलोकयति परं स राजभुवनमध्ये प्रवेशं न लज्जते. इतस्तत्र वसंतर्तुः समागतः, तदा राजा लोकाश्च वनमध्ये वसंतक्रीकां कर्त्तुं गताः. तस्मिन्नवसरे राजपुत्री सुरसुंदपि वनमध्ये क्रीडार्थं गता. तदांबडेनापि तत्र वनमध्ये गत्वा राजकुमा प्रति मोहिनी विद्या मुक्ता ततोऽसौ योगिरूपं विधाय सुरसुंदरीसमीपे गतः तं दृष्ट्वा सा व्यामोदं प्राप्ता, योगी तस्यै आशिर्वादं दत्वाग्रेऽतिष्ठत्, कुमार्यपि साखर्यं तस्य सन्मुखं विलोकयति.
ततस्तेन योगिना तस्याः पुरतो बंगकलिंगादिदेशानां विविधा रसमया वार्त्ताः प्रारब्धाः. एवं वार्त्ताः कुर्वता तेन योगींण विनूतिरभिमंत्रय राजसुतायै प्रदत्ता, राजपुत्र्यापि साविभूतिर्निमस्तके धृता, तदनु स योगीं: कृणमेकं तत्र स्थित्वोचितः तदा नृपसुतापि तेन साई समुत्राय तस्य पृष्टे गंतुं प्रवृत्ता सखीनिर्निवारितापि सा नातिष्टत् तदा सखीभिर्नृपस्यागत्वा ततो निवेदितः तत् श्रुत्वा राज्ञा प्रोक्तं अरे कोऽस्ति सः ? यो मम पुत्रीं विप्र
For Private and Personal Use Only
| चीरत्रं
॥ ७५ ॥
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
॥
६॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
तारयति. राज्ञेति प्रोक्ते सति सुन्नटास्तत्पृष्टे धाविताः. तदाबमेन तेषां सुन्नटानांप्रति मोहि-चारत्रं नी विद्या मुक्ता, ततस्ते सर्वेऽपि मोदिताः संतो योगिनः समीपे समुपविष्टाः, ततो राज्ञा तत्र निजसेनापतिः प्रेषितः, योगिनाथ तं सेनापति समागवतं विलोक्य स्वकीय विकरालं वेतालरूपं विकुर्वितं.
तदा सेनापति यत्नतः सन् नष्टा नृपपाचे समागत्य तत्स्वरूपं कथयामास, तदा राजा ससैन्यस्तत्र समेत्यांबडंप्रति बाणं ममोच, परं विद्याप्रनावतोंबडस्यैकमपि बाणं न लगति. तदा राज्ञा ज्ञातं नूनमेषः कोऽपि सिहपुरुषो दृश्यते. अथ किं करोमि ? स एवं यावचिंतयति तावदंबमेन स्तंन्ननविद्यया राजादयः स्तंन्निताः, ततोबडेन तस्य मुकुटमध्यात्तूर्ण तहस्त्रं गृहीतं, एवं योगिन्युक्तादेशस्तेन विहितः. राजादयश्च स्तंनितास्तथैव स्थिताः. इतः सुरसुंदरी तत्रागत्य योगिनंप्रति विज्ञप्तिं कर्तुं लना, हे सिपुरुष प्रसादं कृत्वा नृपस्य स्तं- ७६ ॥ ननं निवारय ? एष मम पिता वर्तते. तत् श्रुत्वांबमेन निजविद्यया राजादयः सर्वेऽपि स्तंननमुक्ताः कृताः, स्वकीयं सुंदरं रूपं च प्रकटीकृतं. तदा तुष्टेन राज्ञा अंबमेन सह निजपु
EEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंब
11 99
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सुरसुंदरी परिणायिता, करमोचनावसरे च राज्ञा तस्मै गजतुरंग सुवर्णपटकूलादि प्रचुरं धनं दत्तं ततबडो निजपरिवारयुतः स्वकीयरथनूपुरनगरे समागत्य सर्वे गोरख योगिन्या - मुक्त्वा तस्यै प्रणामं कृतवान् कथितं च दे मातर्मया सप्तापि तवादेशास्तव प्रसादात्संपूर्णा विहिताः तत् श्रुत्वा तुष्टया योगिन्या तस्मै आशिर्वादो दत्तः, अंबडेनापि तस्या श्र शिर्वादो मस्तके धृतः ॥ इति सप्तमादेशः संपूर्णः ॥
बडो निजावाले समागत्य स्वकीयद्वात्रिंशद्योषिभिः सार्द्धं जोगविलासान भुनक्ति. तांबडवीर इति भुवि ख्यातिः प्रसृता एवं स स्वकीयं महद्दिस्ती राज्यं भुनक्ति, अनेके नृपास्तस्य सेवां कुर्वेति एवं दे राजन् सोऽयमंबडो मम जनकस्त्वया वेदितव्यः स मम पिता प्रतिदिनं गोरखयोगिनींप्रति त्रिकालं नमस्कारान कुर्वत् क्रमेण योगिन्या मम पितुर्विद्यासिद्ध इत्यंनिधानं दत्तं. चंद्रावती च मम मातुर्नामास्ति पुनरदं यदाष्टवार्षिको जातस्तदा चैकदा योगिन्या ध्यानकुंमलिकाघस्तान्मम पित्रे हरिश्चं राज्ञो जांडागारो दर्शितः, तत्राग्निवेतालानिधो रक्षपाल श्रासीत्, तेन वेतालेन योगिनी सान्निध्यान्मम पितुरंबकस्योपरि प्रसन्नी
For Private and Personal Use Only
चरित्रं
11 99 11
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
॥७
॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
| नूय स नांझागारः समर्पितः. तदा मम पित्रापि योगिनीवचनतो धरणेंचूमामणिदनं रत्न-चरित्रं मयं सिंहासनं तस्मै वेतालाय समर्पितं, स सुवर्णपुरुषश्च तेन नांडागारे मुक्तः, पुनः स नां. डागारस्तेन तथैव मस्तिः.हे राजन एषा वार्ता मया मम पितुः पार्थात् श्रुता. अथ कालेन सा गोरखयोगिनी दिवं गता, ततो मम जनकस्तस्या वियोगादनाय व स्वं दुःखिनं मन्यमानो निजं समयं गमयांचकार. अथान्यदा मम पिता स्वकीयात्रिंशत्कलत्रैः सह कीमाथै वनमध्ये गतः, तत्र तस्य केशिगणधरस्य दर्शनमन्नत. तदा स तुरंगमादुत्तीर्य गणधरं च नमस्कृत्य स्थितः, तदा केशिगणधरेणाप्यंबप्रति धर्मोपदेशो दत्तः, धर्मोपदेशं श्रुत्वा प्रमोद प्रतिपन्नोंबडो गुरून प्रत्यपृचत, हे नगवन् अयं जैनधर्मोऽपि मम शुनो दृश्यते, परं स शिवधर्मसमो न ज्ञायते. तदा गणधरेणोक्तं नो अबम अद्यापि त्वं कूपमंडुकसदृशोऽसि, त्वया केवलं शिवधर्म एव दृष्टोऽस्ति, अद्यापि त्वया जैनशासनं न श्रुतमस्ति. नक्तंच
अविदितपरमानंदो । वदति जनो ह्येतदेव रमणीयं ॥ तिलतैलमेव मिष्टं । येन न दृष्टं घतं कापि ॥१॥ अतो हे अंबम त्वया जैनधर्मस्य रहस्यं श्रोतुं युज्यते. इति श्रुत्वांबडेन |
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
8993333333
EEEEEEEEEEE
अंबर है। गुरुन्यो विज्ञप्तिं कृत्वा ते स्वकीयत्नव्यावासे स्थापिताः. तत्र स गुरूणां नित्यं नक्तिं करोति, चरित्रं
निरंतरं च गुरुमुखतो धर्मदेशनां शृणोति. क्रमेण गुरुन्निस्तस्मै सविस्तरं जैनधर्मोपदेशो द॥७ ॥ त्तः, एवं स नित्यं धर्मोपदेशं निशम्य प्रतिबुः सन् सम्यक्त्वं प्राप. तत्सम्यक्त्वं कीदृगस्ति ?
तदाद-विधानं दुर्गतिहारे । निधानं सर्वसंपदा ॥ निदानं मोकसौख्यानां । पुण्यैः सम्यक्त्वमाप्यते ॥१॥ एवं विधं सम्यक्त्वमाहात्म्यं विज्ञाय तेन गुरुमुखतो सम्यक्त्वमूलानि श्राइ. स्य द्वादशवतानि गृहीतानि. एवं सोंबडवीरो द्वादशव्रतधारी श्रावको जातः. पश्चाद् गुरुमु. खतः श्रीमहावीरप्रभुं विहरमाणं विज्ञाय तेषां वंदनार्थ सोऽतीवोत्सुको जातः. अथ तस्मिन्नवसरे श्रीमहावीरस्वामिनोऽपि विशालानगयों समवसृता आसन्. तत् श्रुत्वांबडस्तत्र गत्वा विधिना वीतरागं नमस्कृत्योपविष्टः, स्वामिनापि मधुरस्वरेण सर्वपापनिवारिणी हृद्यमंदानंदसंदोहदायिनी धर्म देशना दत्ता, अंबमोऽपि प्रन्नोर्देशनां निशम्य जिनधर्मोपरि स्थिरचित्तोब- ॥ नूव. ततो जिनं नत्वा तेन प्रभुप्रति विज्ञप्तं, हे त्रिभुवनाधिप हे केवलज्ञानदिवाकर मम संसारस्य पारः कदा नविष्यति ? तत् श्रुत्वा श्रीवईमानस्वामिना प्रोकं नो अंबड त्वं नावि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबस | न्यामुत्सर्पिण्यां क्षाविंशतितमो देवतार्थनामा जिनो नविष्यति. इदं श्रीवीरवाक्यं निशम्य चरित्र
Eस निजहृदयेऽतीवहृष्टः, ततोऽसौ नगवंतं नत्वावदत् हे वीतरागप्रनो युष्मानिर्मम वंदना नि॥ GOME त्यमवधार्या. अथाहं चंपानगरीप्रति व्रजन्नस्मि. तत् श्रुत्वा नगवता प्रोक्तं हे अंबर तत्र चं
पायां नगयाँ तव साधर्मिका सुलसानिधा श्राविका परिवसति, तस्यै त्वयाऽस्मदीयो धर्माशिर्वादो वाच्यः, सुखसमाधिपूर्वं धर्मध्यानं च पृष्टव्यं. इति स्वामिवचांसि श्रुत्वांबडो हृदि च. मत्कृतः सन् चिंतयामास, यस्या अयं सर्वज्ञोऽपि धर्माशिर्वादं वादयति, सा सुलसा श्राविका जिनधर्मविषये कीदृशी दृढा नविष्यति! नूनं तत्र गत्वा मया तस्याः परीक्षा कर्तव्या. इति मनसि विचिंत्य स्वामिवचनं प्रतिपद्य स ततश्चलितः. क्रमेण चंपायां समागत्य सुलसा. याः सम्यक्त्वपरीक्षार्थ नगर्याः पूर्वप्रतोलीसमीपे स चतुर्मुखं ब्रह्मारूपं विधायोपविष्टः. तदा नगरमध्ये सा वार्ता प्रसता, यदत्र लोकानां नाग्योदयेन ब्रह्मा स्वयमेव समागतोऽस्ति. त ज्ञात्वा सुलसांविना सर्वेऽपि नगरलोकास्तत्र समेताः. ततोंबडो छितीयदिने पुनरपि दक्षिणस्यां दिशि प्रतोलीनिकटे शिवरूपं कृत्वोपविष्टः,
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
॥३॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
एवं साक्षादीश्वरं समागतं विलोक्य सर्वेऽपि लोकास्तस्मै नमस्कारार्थ समागताः, परं चरित्रं सुलसा न समायाता. तृतीयदिने पश्चिमप्रतोलीपार्थे स विष्णुरूपं कृत्वा समुपविष्टः, तदापि सुलसां विना सर्वेऽपि लोकाः समागताः तदांबडेन चिंतितं नूनमियं सुलसा जिनधर्मे दृढमासक्तास्ति, ततो जिनरूपविधानविना सा मया नैव प्रतारयितुं शक्यते, इति विचिंत्य ते. नोत्तरदिग्दारे इंजालविद्यया जिनसमवसरणं विकुर्वितं. तत्राष्टमहाप्रातिहार्ययुतं चतुर्मुखं जिनरूपं कृत्वा स धर्मदेशनां दातुं प्रवृत्तः, लोकानामग्रे च स कथयति अहं पंचविंशतितमस्तीर्थकरोऽस्मि. अयैषा वार्ता नगरमध्ये प्रसृता, लोकाः सुलसायाः समीपे समागत्य तांप्रति कथयामासुः, हे सुलसे सांप्रतं तव देवः पंचविंशतितमस्तीर्थकरः समवसृतोऽस्ति, अतस्तस्य वंदनार्थं त्वं समाग ? ।
इति श्रुत्वा सलसया चिंतितं कदाचिन्मेरुपर्वतश्चलति. तथापि जिनवचनं नान्यथा न- B॥१॥ वति, एकस्यां चतुर्विंशती चतुर्विंशतिजिना एव नवंति, एवं जिनवचनमस्ति, तदेव सत्य, लोकास्तु मृषैव वदंति. अहं समुरुं विनान्यस्य प्रणाम नक्तिं च न करोमि, इति विचिंत्य सु
FEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबड
॥
२॥
EEEEEEEEEEEEEEE FEEEEEEE
लसा तत्रापि न ययौ. अथांबडोऽनेन प्रकारेण तस्याः परीक्षां कृत्वा स्वकीय स्वान्नाविक रू-चरित्रं पं विधाय सुलसाया गृहे समागतः, सुलसया तं साधर्मिकं विज्ञाय तस्या विनयादिप्रतिपत्तिः कृता. तत्र सुलसाग्रेबमेन प्रोक्तं मया तव सम्यक्त्वपरीक्षायै बदव नपायाः कृताः, परं त्वं न चालिता, नूनं त्वं जिनधर्मे एव दृढचित्तासि. श्रीवईमानस्वामिना मन्मुखेन या तुन्यं धर्माशीर्वादिता, तव च प्रशंसा कृता तत्सर्वं युक्तमेव. इत्युक्त्वांबडो निजस्थाने गतः, स सर्वदा त्रिसंध्यं जिनपूजां करोति, निजविद्यान्निश्च जिनशासनप्रत्नावनां करोति. क्रमेण स सम्यग्जिनधर्म समाराधयन विंशतिस्थानकानि च समाराध्य तीर्थकरनामकर्म समुपार्जयामास. पश्चाद् हे राजन् वैराग्यपरायणेन मम पित्रांबडेन मह्यं राज्यं दत्वा सर्व धनादिकं च मम समर्प्य स्वयं श्रीजिनधर्माराधनतत्परोऽनूत. प्रांते चाराधनापूर्वकं सोऽनशनं प्रपाल्य समाधिना मृत्वा स्वर्गे गतः, ततो मम पितर्विरदात्तस्य छात्रिंशत्कलत्रैरप्यनशनं कृतं. ता अपि सर्वाः समाधिना कालं कृत्वा व्यंतयों जाताः. मोहेन च तस्मिन् नांडागारे सिंहासने ताः सर्वाः पांचालिकारूपेण तिष्टंति.
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंबम
EHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
अाधुना मम पापकर्मयोगेन मे सकलमपि राज्यं शत्रुन्निगृहीतं, अहं च निर्धनो जा-' चरित्र तोऽस्मि. ततो मया चिंतितमधुना स नांडागारो निष्कासनीयो येन मम निर्धनत्वं दूरं यायात्. इति विचिंत्याहं ध्यानकुंडलिकासमीपं प्राप्तः. किंच यावदहं ध्यानकुंभलिकोद्घाटमकते प्रयत्न कत्तुं लग्नस्तावन्मया मम माता चंशवती प्रत्यक्षरूपेण दृष्टा, तदाश्चर्य प्रपन्नन मया मे माता पृष्टा, नो मातस्त्वमत्र कुतः ? तदा मे जनन्या गदितं नो वत्स वयं सर्वा अपि स्त्रियो मृत्वा व्यंतयों जाताः स्मः, तव पितुर्दिव्यसिंहासने च वयं पांचालिकारूपेण तिटामः. पुन वत्स त्वमुपक्रम मा कुरु ? तव लाग्यमध्ये लक्ष्मी स्ति, अतः कारणादहं प्रत्यहीनूय त्वां निवारयामि, त्वं निजस्थाने व्रज ? इति कथयित्वा मे माताऽदृश्या जाता. तत् श्रुत्वा मया ज्ञातं नाग्यं विनोपक्रमः कर्तुं योग्यो न. अतः कमपि नाग्यवंतं पुरुषमग्रे कृत्वेदं कार्यं करोमि, येन तस्य नाग्येनाहं किंचिाहनं प्राप्नोमि. ततो हे राजन्नहं तव समी. ॥३॥ पे समागतोऽस्मि. तव नाग्येन च मे धनप्राप्तिन्नविष्यति, तत् श्रुत्वा विस्मितो राजा तेन । कुरुबकेन सह तं नांडागारं गृहीतुं ध्यानकुंमलिकासमीपे गतः, यावच्च स तां कुंडलीमुत्पा
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंब
॥ ८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टयति, तावत्तन्मध्यादकस्मादोऽनून, हे राजन् त्वमेनमुपक्रमं मा कुरु ? इमं जांडागारं त्वं न प्राप्तोषि. अस्य नांमगारस्य जोक्ता नज्जयिन्यां नगर्यो विक्रमादित्यो राजा भविष्यति. दृशीं वालीं श्रुत्वा विलकीभूतो राजा विक्रमसिंहः पश्चाइ लित्वा स्वपुरे समागतः कुरुबकश्व तेनाजीविकां दत्वा स्थापितः कियत्कालानंतरं स राजा कालं कृत्वा दिवं गतः, क्रमेण कुरुवकोऽपि मृत्युं प्राप्तः.
कालांतरे नक्कयिन्यां महासाहसिकशिरोमणिर्विक्रमादित्यो राजानूतू. तेन निजपराक्रमेलानिवेतालः स्ववशे कृतः संतुष्टेन वेतालेन तस्मै अंबमस्य तद्दिव्यं सिंहासनं सुवर्णपुरुषश्च दत्तः, तथैव हरिश्चंऽनृपनांमागारसत्कानि सकलानि वस्तूनि तस्मै दत्तानि, वेतालस्य सान्निध्याविक्रमादित्येन सर्वापि पृथ्वी इणोत्तीर्णा कृता, निजसंवत्सरश्च प्रावर्त्तितः तत्र सिंहासने समुपविश्य स चिरं राज्यं कृत्वा धर्मे च समाराध्य शरीरं त्यक्त्वा स्वर्गं गतः एवंसत्त्वाद्विद्याधरेशाः सुरपतिसदृशा नाकिनो दानवेंशः । कुर्वेति किंकरत्वं गगनगमनकृन्मंत्रविद्यौषधायाः ॥ व्याढ्या सर्वसंपन्नवति हि सुलना धर्मकामार्थसिद्धिः । संपयंते पदार्थाः
For Private and Personal Use Only
चरित्रं
॥ ८४ ॥
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ८५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकल सुखकराश्चांबडस्येव पुंसां ॥ १ ॥ सरसरम्यमिदं दि कथानकं । श्रवणदारि हृदीद विनोदकृत् ॥ श्रमरसूरि सुपंस्तिनिर्मितं । सुगमगद्यमयं जयताच्चिरं ॥ २ ॥ धर्मात्संपद्यते जोगो | धर्माश्च सुखसंपदः || धर्मात्स्वर्गापवर्गौ च । धर्मः कल्पडुमोपमः ॥ ३ ॥ इति श्री - मरसूरिपंडित निर्मितं श्री अंबडचरित्रं समाप्तं ॥ श्रा ग्रंथनी मूळभाषा अस्थव्यस्थ हती, ते बनते प्रयासे सुधारीने या ग्रंथ स्वपरना उपकारमाटे श्रीजामनगर निवासि पंडित श्रावक हीरालाल इंसराजे पोताना जैनज्ञास्करोदयबापखानामां बापी प्रसिद्ध कर्यो . ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं ग्रंथो गुरु श्रीमच्चारित्र विजयसुप्रसादात् ॥
For Private and Personal Use Only
चरित्रं
।। ८५ ।
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥ इति श्रीअंबमचरित्रं समाप्तं ॥
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only