Book Title: Amarsenchariu
Author(s): Manikkraj Pandit, Kasturchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२७०
अमरसेणचरिउ इय महाराय सिरि अमरसेण चरिए । चउवग्ग सुकह-कहामयरसेण संभरिए । सिरि पंडिय माणिक्कविरइए। साधु महणा-सुय चउधरी देवराज णामकिए। सिरि अमरसेण-वइरसेण-स्वर्ग-गमण वण्णणं णाम सत्तमं इमं परिच्छेयं सम्मत्तं ॥ संधि ॥७॥
इति अमरसेण-चरित्तं समाप्तं ॥ छ । ज्ञानवान् ज्ञानदानेन निर्भयोऽभयदानतः । अन्नदानात् सुखी नित्यं, निर्व्याधी भेषजाभवेत् ॥ तैलात् रक्षेत् जलात् रक्षेत शिथिल बन्धनात् । मूर्ख-हस्ते न दातव्यं, एवं वदति पुस्तकम् ।।
सुभं भवतु।
प्रशस्ति अथ संवत्सरेस्मिन् श्री नृप विक्रमादीत्य-गताब्दः संवत् [ १५७७ ] वर्षे कातिक वदि ५ रवि दिने कुरुजांगल देसे श्री सुवर्णपथ ( सोनीपत ) सुभस्थाने श्री का [ष्ठा ] संघे माथुरान्वये पुष्कर-गणे भट्टारक श्री गुणकोत्तिदेवाः तत्पट्टे भट्टारक श्री यसकोत्तिदेवाः ॥ तत्पट्टे भट्टारक श्री मलयकोत्तिदेवाः तत्पट्टे भट्टारक श्री गुणभद्रसूरिदेवाः तदाम्नाये अग्रवालान्वये गोइलगोत्रे सुवर्णपथि वास्तव्यं जिणपूजा पौरंदरी कृतवान् साधुच्छल्हू तस्य भार्या सोल-तोय-तरंगिणी साध्वी करमचंदही सुधी पुत्र चउ प्रकारि दान........ । साधु वाढू तेन इदं अमरसेण सास्त्रंलि [खा] पितं ज्ञानावरणी कर्मक्षयार्थ । ओम् सुभं भवतु ।। मंगल्यं ददाति ॥छ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300