________________
तत्तिल्लो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
तत्तिल्लो-तस्परः।
तालूरो-आवर्तः फेनः कपित्थतन्त्र । तत्तो-तत्परता आदेशश्च ।
तिगिआ-कमक्षरजः । तत्तु डिल्लं-सुरतम् ।
तिगिच्छी-कमलरणः । तद्विअचयं-नृत्यम् ।
तिक्खालिअं-तीक्ष्णीकृतम् । तद्विअसं-अनुदिवसम् ।
तिणिसं-मधुपटक्षम् । तमणं-चुलिः ।
तित्तिरिसं-स्नानाम् । तमरणो-भुजो भूषं च।
तित्ती-सारम् । तमो-शोकः ।
तितु-गुरुः। तरफडिअं-परितनलितम् ।
तिमिगिलो-मोनः । तरवट्टो-प्रभुनाटः ।
तिमिच्छाहो-पथिकः। तरसं-मासम् ।
तिमिणं-बादारुः। तरिअव्वं-उडुपः।
तिमिरिच्छो-करअद्रुमः। तल-ग्रामेशः शय्या च।
तिरिडिअं-तिमिरयुतं विचित । तलआगत्ती-कृपः ।
तिरिडो-तिमिरवृक्षः। तलक्तो-कर्णाभरणविशेषो वराङ्ग ।
तिरिड्डी-उष्णवातः। तलप्फुलो-शालिः।
तिरोवेई-वृत्यन्तरितः। तलसरि-गालितम् ।
तिविडा-सूचीति । तलारी-नगरारक्षकः।
तिविडी-पुटिका । तलिमो-कुट्टिमं शय्या गृहोर्श्वभूमिवसिमवनं प्राष्ट्रम। | तिव्वं-दुर्विषहम्, अत्यर्थमिति सातवाहनः । तल्लं-पल्वलं बरुकास्यं तृणं शम्या चेति ।
तुंगी-रात्रिः। तल्लड-शय्या ।
तुंडीरं-मधुरबिम्बम् । तल्लिच्छो-तस्परः ।
तुंडूओ-जीणंघटः। तवओ-व्यापृतः।
तुतुक्खुडिओ-स्वरायुक्तः। तवणी-भक्षणयोग्यम् कणादि ।
तुंबिल्ली-मधुपटनमुखा । तसि-शुष्कम् ।
तुच्छं-अवसुष्कम् । तहरी-पङ्किला सुरा ।
तुच्छयं-रञ्जितम् । तहलिआ-गोवाटः।
तुणेओ-मुकास्यस्तूयं विशेषः । ताडिअयं-रोदनम् ।
तुहिक्को-मृदुनिश्चमः। तमरं-रम्यम् ।
तुण्हो सूकरः । तामर सं-जसोद्भवपुष्पम् ।
तुप्पो-कौतुकं विवाहः सर्षपोदे, नक्षितः स्निग्धा स्तुपश्च । तारत्तो-मुहूर्तः ।
तुरी-पीनं तूलिकानामुपकरणम् । तालप्फलो-दासी ।
तुलग्ग-काकतालीयम् । तालहलो-शालिः ।
तुलसी-सुरसलता । ताला लाजाः ।
थुसे अजंभ-दारुः । तालूरो-आवर्तः।
तूओ-इक्षुकर्मकरः । ( २९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org