SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [ इलादेवीकडे । इलादेवीकूडे - इलादेवीकू, क्षुल्लहिमवत्कूटः । जं० प्र० २९६ ॥ इलादेवीदिक्कुमारीकूटम् । जं० प्र० ३८१ । इलापुतो - इलापुत्रः, इलावर्द्धननगर सार्थवाहीपुत्रः । आव० ३५९ । तीर्थकराचार्यव्यतिरिक्तेभ्यः श्रुत्वा प्रतिबुद्धः । सूत्र० १७२ । इलावद्धणं - इलावर्द्धनं, नगरविशेषः । आव० ३५९ । इलिआगई - इलिकागतिः, गत्यंतर गतिविशेषः । विशे० २४४ । अल्पपरिचित सैद्धान्तिकशब्द कोषः आव० ३६३ । इलू - धान्यविशेषः । नि० चू० तृ० १४९ अ । इष्टकापाकः - यत्रेष्टकाः पच्यन्ते तत् । जीवा ० १२४ । इत्थं - प्राकृतशैल्या इषुशास्त्र - नागवाणादिदिव्यास्त्रादिसूच कं शास्त्रम् । जं० प्र० १३८ । भग० ८४ । ठाणा० ८९ । आव० ३६३ । इलिएण । नि० चू० प्र० १६ अ । प्रज्ञा० ९८ । इलिका - धान्यकीटः । भग० ८४ | धान्यजन्तुविशेषः । इसिवालो -तोसलिवासिना क्रीत उज्जयिनीकुत्रिकापणा धिपः सुरः । बृ० द्वि० २६७ आ । पंचम वासुदेव पूर्वभवनाम | सम० १५३ । इसिवुडी - ऋषिवृद्धिः, ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये सप्तमी राजीनाम। उत्त० ३७९ । इसी - ऋषिः, विशिष्टतपश्चरणोपेतो महर्षिः । सूत्र० २९८ । दक्षिणऋषिवादिकव्यन्तराणामिन्द्रः । प्रज्ञा० ९८ । पश्यतीति अतिशयज्ञानी । औप० ७८ । सुविहितः । ओघ० २२२ । इसु- इषुः शरः । दश० १८ । इषुः- ज्याविष्कंभयोर्वर्गविशेषमूलं विष्कंभाच्छोभ्यं शेषार्धम् । तत्त्वा० ३-११। इसुसत्थं - इषुशास्त्रम्, बाणकला। आव० ३९२ । इस्सरियं - ऐश्वर्य - प्रभुत्वं द्रव्यादिसमृद्धिर्वा । उत्त० ४७४ | इस्सरे - भूतेन्द्रविशेषः । ठाणा० ८५ । इस्सा - ईर्ष्या । आव ० ४१० । परगुणा सहनम् । उत्त इसत्थे । नि० चू० प्र० २६७आ । इसि - ऋषय:- गणधरव्यतिरिक्ताः शेषा जिनशिष्याः । मुनयः यतयो वा । सम० १५९ । त्रिकालदशनिनः । राज० ४६ । इसिगणिया - ऋषिगणितदेशवास्तव्या देवानन्दादासी । लोग संवेगणी ] इसिया -मुजागर्भभूता शलाका सूत्र० २७९ । इसवज्झा - ऋषिवध्या- ऋषिहत्या । उत्त० ४४० । इसिवाइंदा - वाणमन्तरविशेषः । ठाणा० ८५ । इसिवाइय - ऋषिवादिकः, वाणमन्तरविशेषः । प्रज्ञा० ९५ । व्यन्तरनिकायानामुपरिवर्त्तिनो वाणव्यन्तरजातिविशेषाः । तृतीयमध्ययनम् । अनुत्त० २ । इसिदिण्णं - ऋषिदिनम् ऐरवते पंचमजिननाम । सम० भग० ४६० । इसिच्चेव - वाणवंतरपणपन्निदा । ठाणा० ८५ । इसिज्झयं - ऋषिध्वजं मुनिचिह्नं रजोहणाति । उत्त० ४७८ । इसितडागं - ऋषिताक, तोसलिनगरे सरः । बृ० द्वि० २५७ अ । ६५६ । इसितलागं । वृ० द्वि० १३६ अ । इसिदासे-ऋषिदासः, अनुत्तरोपपातिकदशानां तृतीयवर्गस्य इहत्थे - इहार्थ ईहास्थो वा । ठाणा० २४८ ॥ १५३ । इसि पब्भारा- सिद्धशिलानाम | सम० २२ । इसिभद्द - आलभिकायां श्रमणोपासकविशेषः । भग० ५५० । इसिभा सिआ - ऋषिभाषिताः । आव० ६१ । इसिभासिय । बृ० ३५ अ । इसि भासियाई ऋषिभाषितानि, उत्तराध्ययनादीनि । विशे० ९३१ । आव० ३०९ | ऋषिभाषितं - उत्तराध्ययनादि । सूत्र० ३८६ । Jain Education International 2010_05 प्रश्न० ६९ । इसिवालए - वाणव्यं तर ऋषिपालेन्द्रः । ठाणा • ८५ । इसिवाले - ऋषिपालः, उत्तरऋषिवादिकव्यन्तराणामिन्द्रः । इहरा - इतरथा, अन्यथा । पिण्ड० १४१ । अन्यथा । आव ० २६० । इहलोगइया - मणुस्सा | नि० चू० द्वि० ७१ आ । इहलोकभते - इहलोकभयं मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयम् । ठाणा ० ३८९ । यत्सजातीयाद् भयम् । सम ० १३ । इहलोके भयं स्वभावाद् यत् प्राप्यते । आव० ४७२ । स्वजातीयात् मनुष्य । देर्मनुष्यादिकस्यैव भयम् । प्रश्न० १४३ ॥ इहलोग संवेगणी - संवेगनी कथायाः प्रथमभेदः, इहलोकःमनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी । ठाणा० २१० । (१६५) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy