Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
२०३
निरूपणम्
सब्याख्यालङ्कारसर्वस्वोपेतम्। प्रतीतौ तस्य भावात् । इह तु ताटस्थ्येन भूतभाविनां स्फुटतया भिन्नसर्वज्ञवत् प्रतीतेः । स्फुटप्रतिपत्त्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतिपत्तिनिमित्तैक औत्तरकालिको रसवदलङ्कारः स्यात् । नापीयं सूक्ष्मवस्तुस्वभाववर्णनात् स्वभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसम्भवात् । इहें लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन च प्रतीतेः । कचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतौ भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलङ्कारयोरभेदः । वस्तुस्वभावसंवादरूपत्वात् स्वभावोक्तेः चितवृत्तिसंवादरूपत्वाच्च रसवदलङ्कारस्य, उभयसंवादसम्भवे तु समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णना स्यात्, तत्र स्वभावोक्तिः । अन्यत्र तु रसवदलङ्कार एव । नाप्ययं शब्दानाकुलत्वहेतुको झटित्यर्थसमर्पणरूपः प्रसादाख्यो गुणः। धारण्येन । परमाद्वैतज्ञानिनः ब्रह्मैवेदं सर्वमित्यपरोक्षज्ञानवन्तः । भिन्नसर्वज्ञाः सकलानपि भावानात्मनः पृथक्त्वेन योगबलात् साक्षात्कुर्वन्तः ।
औत्तरकालिक इति । ताटस्थ्येन स्फुटप्रतिपत्तिसमयभाविनो भाविकात् । स्वभावोक्तिलक्षणप्रस्तावे निर्णष्यमाणतया निर्दिष्टमय निर्णतुमुपक्रमतेनापीयमित्यादिना । स्वभावोक्तिनिष्ठं वस्तुनो लौकिकत्वं साधारण्येन हृदयसंवादं च भाविके व्यावर्तयति -लोकोत्तराणामिति, ताटस्थ्येनेति च । कचिदित्यादि । लौकिकानामिति स्वभावोक्तरनुप्रवेशो दर्शितः, (इति ?) स्फुटत्वेनेति भाविकस्य । भाविकव्यावृत्त्यर्थं निर्दिष्टस्य हृदयसंवादस्याविशिष्टत्वात् स्वभावोक्ते रसवदलङ्कारादपृथक्त्वमाशङ्कय परिहरति-न चेति । उभयशब्देन वस्तुचित्ते निर्दिश्यते । शब्दानाकुलत्वं
१. 'तीतिनि', २. 'त्त औ', ३. 'प्य', ४, 'स्या', ५. 'हं तु लो क. ख. पाठः. ६. 'न प्र' ग. पाठः. ५. 'तसं', . 'वात् स' क. ख. पाठः,

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280