Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 265
________________ ९७ १२४ पृष्ठम्. ८० 'कुमुददलैः सह सम्प्रति विघटन्ते चक्रवाकमिथुनानि' ___ 'केशपाशालिवृन्देन' ९९ 'नखक्षतानीव वनस्थलीनाम्' १०४ 'अर्थभेदे शब्दभेद १०६ 'सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव' १०९ 'अलङ्कारोऽथ वस्त्वेव शब्दाद् यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।' 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपळुतिः । अपहवाय सादृश्यं यत्र सैषाप्यपहुतिः ॥ 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' १२९ 'अनुरूपो देव्या इत्यात्मसम्भावना' 'यामीति न स्नेहसदृशं मन्यते' 'केवलं बाल इति, सुतरामपरित्याज्योऽस्मि । रक्षणीय इति, ___ भवद्भुजपञ्जरं रक्षास्थानम्' 'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् । सौकर्येणान्यकृतये न निषेधकता पुनः॥' १३७ 'सन्निहितबालान्धकारा भास्वन्मूर्तिश्च' १४३ 'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' १५० 'तमालनीला शरदिन्दुपाण्डु' १६४ 'नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः' १७४ 'चित्रकर्मसु वर्णसङ्करो यतिषु दण्डग्रहणानि' १७८ 'नमयन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा ' १८७ 'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारः कुव लयदलदामानि' २०१ 'तत्र यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्षः' २०२ 'अभिमाने च सा योज्या ज्ञानधर्मे सुखादिवत्'

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280