Book Title: Agam Sutra Satik 25 Aaturprtyakhyan PainngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ ८० आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् ४ दिसिवय मिमांसोऽभयं देइसयलजीवाणं भुवर्णमियसरमाणं लोम समुद्रं पडिखल्लेइ । अनर्थनिः प्रयोजनंदंडयतेनिपात्यंते।जीवाएभिरित्यनर्थ दंडास्तेभ्योयतविरमणं द्वितीयंगणव्रतमूलक्रमेण तृतीयं दिशामवकाशप्रतिदिनमानं तत्रभवंदेशाकाशिकं तदपिच विरमणरूपं सतृतीयं गुणव्रतं मूलक्रमेण द्वितीय शिक्षाव्रतं आह । अस्यशिक्षाक्तत्वेन प्रसिद्धत्वात् कथं गुणव्रतमुच्यते । अन्ने भणंति । सव्वावए सुजेयमाणा तुचिय ते पुण फउणदिवस तुसारेइ आवश्यकचूर्णे । सव्ववयाणं करिन संखेवं तन्मतमाश्रित्य सर्वव्रतगुणकारत्वात् देशावकाशकस्यापि गुणवतत्वमित्यदोषः । मू. (१) भोगाणं परिसंखा सामाइयअतिहिसंविभागोय। पोसहविही यसव्वो चउरो सिक्खाउ बुत्ताओ।। वृ. 'भोगाण्' सकृदेकवारंभुड्यंत इति भोगाः। (आहारपुष्पादयः । तथा तुपलक्षणत्वात् यत्परिभुड्यंत इति परिभोगाः) गृहांगनादिकः परिसंख्यानंप्रमाणकरणमित्यर्थःतप्रथमंशिक्षाव्रतं मूलक्रमेण तुप्रथमं अतिथे संविभागाऽतिथि संविभागः समुच्चये पौष (पौषि) पुष्टं (पुष्टिं) द्वितीयं गुणव्रतमिति, समाय एव सामायिकंद्वितीयंशिक्षाव्रतं मूलक्रमेण तुप्रथमं अतिथेसंविभागाऽतिथि संविभागः । समुच्चये पौषं पुष्टं धर्मस्य दधातीति पौषधंतुक्तं च जंपौसइ सुहकम्मंधारइ जीणं व कुगइ निचंडतं तपोसहति भन्नइ एयं दुःखखयंगिहिणो।। तस्यविधि इहत्य क्रमेण चतुर्थ शिक्षाव्रतं मूलक्रमेण तु तृतीयं एतानि चत्वारि शिक्षव्रतान्युक्तानि॥ "मू. (६) आसुक्कारे मरणे अच्छिन्नाए य जीवियासाए। नाएहि वा अमुक्को पच्छिमसंलेहणमकिच्चा।। वृ. 'आसुण्' आश्रुः शीघ्रं करणं कारः अचिंतितापश्चितोपक्रमणे अथवा क्रमेणैव मरणकालः समागतः परं संलेखनानां कारिकस्मादिति छिन्नानत्रुटिता या जीविताशातया । जातिस्वजनैर्वामुक्तः न मुक्तलिप्तः अतः पश्चिमकालकर्तव्यः । संलेखनां तपसा शरीरशोषणरूपां अकृत्या अविधाय मरणं करोति तद्बालपंडितमरणमुक्त मित्येतन गाथायां संबंध इति गाथार्थः आलोइय निस्सल्लो सघरे चेवारुहित्तु संथारं । जइ मरइ देसविरओ तं वुत्तंबालपंडिययं। वृ. स च गृहे कथं मियत इत्याह आलोच्य गुरुसमीपे तद्दतं प्रायश्चितमंगीकृत्य शल्यं सा द्रव्य भावभेदाद्विधा । शल्यकंटकादिभावशल्यं मूलोत्तरगुण विराधनादित तदालोचनादानेन । निशम्यः । साचैवं कृत्वा निजसदने एवारुह्य अंगीकृत्य संस्तारकं अनशन प्रतिपत्ति काले दर्भ संस्तरणरूपं कृतं संस्तारकविधिनाहि यत् क्रियते तदनशनमपि संस्तारकमुच्यते यदि म्रियते तद्देशविरतस्वदुक्तं बालपंडितमित्यर्थः ।। तत्केन विधिना क्रियते इत्याह । मू.(८) भत्तपरिचाए उवक्कमो वित्थरेण निद्दिट्टो । सो चेव बालपंडियमरणे नेओ जहाजुग्गं ॥ वृ. यो भक्तपरिज्ञाध्ययने श्रावकस्यानशन प्रतिपत्ति कुर्वतः ।उपक्रमः पीठबंधोविरस्तरेण निर्दिष्टो भणितः । स एवात्रप्यध्ययने वा यथायोगं यथोचितं ज्ञेय इत्यर्थः ।। मू. (९) वेमाणिएसु कप्पोवगेसु नियमेण तस्स उववाओ। नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38