Book Title: Agam Sutra Satik 25 Aaturprtyakhyan PainngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् १३ छा. (१३) सर्वं प्राणारम्मं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ।। मू. (१४) सम्मं मे सव्वभूएसु, वे मज्झ न केणई। आसाउ ओसिरित्ताणं, समाहिमनुपालए। वृ. समस्य भावः साम्यं समता मे मम सर्वजीवेष्ट वैरं विरोधो मम न केनापि सार्थ आशाः सर्वाभिलाषरूपाः । व्युसृऽयत्यत्र का समाधि मनस्वास्थ्यं अनुपालयेहं ।। मू. (१५) सव्वं चाहारविहिं सन्नाओ गारवे कसाए य। सव्वं चेव ममतंचएमिसव्वं खमावेमि॥ वृ. सर्वं चतुर्विधमाहार विधिं त्यजामि संज्ञाश्चतस्त्र आहार भय मैथुनपरिग्रहरूपा । दशवाहारभयमैथुनपरिग्रहक्रोधमानमायालोभ अलोकत्रधरूपा।सर्वस्यश्चापि गौरवंत्रिपक्रारं। कषायांश्च षोडशापि चैव शब्दोऽपि शब्दार्थे सर्वमपि च ममत्वं मूर्खात्यजामि॥ मू. (१६) हुजा इमंमि समए उवक्कमो जीवियस्स जइ मज्झ । - एयंपञ्चक्खाणं विउला आराहणा होउ ।। वृ. भूतेयदस्मिन्नवसरे उपक्रमोव्ययोजीवितस्य यदिमम्। एतदेव प्रत्याख्यानं विपुलाराधना हेतुर्भवत्वेत्यर्थः। मू. (१७) सव्वदुक्खपहीणाणं, सिद्धाणं अरहो नमो। सदहे जिनपन्नत्तं, पचक्खामि य पावगं ।। वृ.प्रक्षीणानि सर्वदुःखानि येषां तेभ्यः सिद्धेभ्यो नमोऽस्तु अर्हद्भ्यश्च नमोस्तु, श्रद्धामि जिनप्रज्ञप्तंतत्वमिति शेषः (प्रत्याख्यामियपापकंनव्यंकर्मसर्वमित्यर्थः।) उक्तंसाकार प्रत्याख्यानं अथ पंडितक्षपको भक्त प्रत्याख्यानं कुर्वन यद् भणति तदाह ।। मू. (१८) नमुत्यु धुयपावाणं, सिद्धाणं च महेसिणं। संथारं पडिवञ्जामि, जहा केवलिदेसियं ।। वृ. नमोस्तु तं गतं पापंमष्टप्रकारं कर्म येषां तेभ्य च शब्दाच तीर्थकरेभ्यश्च महर्षीणांच गणधरादीनांमहर्षिभ्यः षष्टविभत्तीए भन्नइचतुथंइति, ज्ञेयं संस्तारकंविदर्भसंस्तारकाद विधिना यदनशनं क्रियते तदप्युपचारतः संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलि दर्शितमिति । मू. (१९) जंकिंचिवि दुचरियं तं सब्बं वोसिरामि तिविहेणं। सामाइयंचतिविहं करेमि सव्वं निरागारं ।। वृ.सतं अंगीकुर्वन् किं किंमपि भिद्यते इत्याह । यत् किमपि दुश्चरितमकृत्यं साधुभिर्न सेव्यं तत् सर्वं व्युसृजामि । समानि ज्ञानादीनि तेषामायोलाभः । समयः त्रिविधं ज्ञान श्रद्धान क्रियारूपं । सर्वमपि निराकारं आकाररहितं मरणस्यान्नत्वानिरपवादं । मू. (२०) बझं अभितरं उवहि, सरीराइ सभोयणं । मनसावयकाएहि, सव्वभावेण वोसिरे।। मू. (२१) सव्वं पाणारंभं०॥ मू. (२२) सम्मं मे सव्वभूएसु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38