Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 19
________________ (४५) अणुओगदाराई [११] 55555555555 ROR9555555555555555555555555555555555555555555555theory समोयारे। १९०. से किं तं अणुगमे ? २णवविहे पण्णत्ते। तं जहा- संतपयपरूवणया १ जाव अप्पाबडं चेव ९॥१५॥ १९१. णेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि णत्थि ? नियमा तिण्णि वि अत्थि। १९२.णेगम-ववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं असंखेज्जाइं अणंताई ? तिण्णि वि नो संखेज्जाइं असंखेज्जाइंनोई अणंताई। १९३. णेगम ववहाराणं आणुपुब्विदव्वाइं लोगस्स किं संखेज्जइभागे होजा?० पुच्छा, एगदव्वं पडुच्च लोगस्स संखेजतिभागे वा होज्जा जाव असंखेज्जेसु वा भागेसु होज्जा देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । एवं अणाणुपुव्वि-अवत्तव्वयदव्वाणि भाणियव्वाणि जहा णेगम-ववहाराणं खेत्ताणुपुव्वीए। १९४. एवं फुसणा कालाणुपुव्वीए वि तहा चेव भाणितव्वा । १९५. [१] णेगम-ववहाराणं आणुपुव्विदव्वाई कालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं तिण्णि समया उक्कोसेणं असंखेनं कालं, नाणादव्वाइं पडुच्च सव्वद्धा। [२] णेगम-ववहाराणं अणाणुपुव्विदव्वाइं कालओ केवचिरं होति ? एगदव्वं पडुच्च अजहण्णमणुक्कोसेणं एक्कं समयं, नाणादव्वाइं पडुच्च सव्वद्धा। [३] णेगम-ववहाराणं अवत्तव्वयदव्वाइं कालतो केवचिरं होति ? एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया, नाणादव्वाई पडुच्च सव्वद्धा । १९६. [१] णेगम-ववहाराणं आणुपुग्विदव्वाणमंतरं कालतो केवचिरं होति ? एगदव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं दो समया, नाणादव्वाई पडुच्च नत्थि अंतरं। [२] णेगम-ववहाराणं अणाणुपुव्विदव्वाणं अंतरं कालतो केवचिरं होति? एगदव्वं पडुच्च जहण्णेणं दो समया उक्कोसेणं असंखेज्नं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं। [३] णेगम-ववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगदव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं । १९७. णेगम-ववहाराणं आणुपुग्विदव्वाई सेसदव्वाणं कइभागे होज्जा ? पुच्छा, जहेव खेत्ताणुपुव्वीए । १९८. भावो वि तहेव । अप्पाबहुं पि तहेव नेयव्वं जाव से तं अणुगमे । से तं णेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी । १९९. से किं तं संगहस्स अणोवणिहिया कालाणुपुवी ? २ पंचविहा पण्णत्ता । तं जहा-अट्ठपयपरूवणया १ भंगसमुक्कित्तणया २ भंगोवदंसणया ३ समोतारे ४ अणुगमे ५। २००. से किं तं संगहस्स अट्ठपयपरूवणया ? २ एयाई पंच वि दाराइं जहा खेत्ताणुपुव्वीए संगहस्स तहा कालाणुपुव्वीए वि भाणियव्वाणि, णवरं ठितीअभिलावो जाव से तं संगहस्स अणोवणिहिया कालाणुपुव्वी । से तं अणोवणिहिया कालाणुपुव्वी । २०१. [१] से किं तं ओवणिहिया कालाणुपुव्वी ? २ तिविहा पण्णत्ता । तं जहापुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुव्वी ३ । [२] से किं तं पुव्वाणुपुव्वी ? २ एगसमयठितीए दुसमयठितीए तिसमयठितीए जाव दससमयठितीए जाव संखेजसमयठितीए असंखेज्जसमयठितीए। सेतं पुव्वाणुपुव्वी। [३] से किंतं पच्छाणुपुव्वी ? २ असंखेजसमयठितीए जाव एक्कसमयठितीए। से तं पच्छाणुपुव्वी। [४] से किं तं अणाणुपुव्वी ? २ एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुवी । २०२. [१] अहवा ओवणिहिया कालाणुपुत्वी तिविहा पण्णत्ता। तं जहा-पुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुव्वी ३ । [२] से किं तं पुव्वाणुपुव्वी ? २ समए आवलिया आणापाणू थोवेलवेमुहुत्ते दिवसे अहोरत्ते पक्खे मासे उदू अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुयंगे ह्हुए उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए नउयंगे नउए पउयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे ओसप्पिणी उस्सप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा । से तं पुव्वाणुपुव्वी। [३] से किं तं पच्छाणुपुवी ? २ सव्वद्धा अणागतद्धा जाव समए। से तं पच्छाणुषुव्वी। [४] से किं तं अणाणुपुव्वी ? २ एयाए चेव एगादियाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अण्णमण्णब्भासो के दुरूवूणो । से तं अणाणुपुव्वी । से तं ओवणिहिया कालाणुपुव्वी । से तं कालाणुपुव्वी । २०३. [१] से किं तं उक्कित्तणाणुपुव्वी ? २ तिविहा पण्णत्ता । तं जहापुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुव्वी ३ । [२] से किं तं पुव्वाणुपुव्वी ? २ उसमे १ अजिए २ संभवे ३ अभिणंदणे ४ सुमती ५पउमप्पभे ६ सुपासे७ चंदप्पहे ८ सुविही९ सीतले १० सेज्जंसे ११ वासुपुज्जे १२ विमले १३ अणंतती १४ धम्मे १५ संती १६ कुंथू १७ अरे १८ मल्ली १९ मुणिसुव्वए २०२१ अरिट्ठणेमी २२ 2 पासे २३ वद्धमाणे २४ । से तं पुव्वाणुपुव्वी । [३] से किं तं पच्छाणुपुव्वी ? २ वद्धमाणे २४ पासे २३ जाव उसभे १ । से तं पच्छाणुपुव्वी। [४] से किं तंत्र Toros55555 श्री आगमगुणमजूषा - १७१२॥ 5 55555555555 56700 明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明覺

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51