Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 38
________________ PO955555555555 (४५) अणुओगदाराई [३०] 5555555555520 55555FOXOR 乐乐乐乐乐乐乐乐乐乐乐玩乐乐 乐乐玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐SC गो०.! जहन्नेणं सातिरेगं पलिओवमं उक्को० सातिरेगाइं दो सागरोवमाइं । ईसाणे णं भंते ! कप्पे देवीणं जाव गो० ! जह० सातिरेगं पलिओवम उक्को० नव पलिओवमाइं। ईसाणे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव गो० जहन्नेणं साइरेगं पलिओवमं उक्कोसेणं पणपण्णं पलिओवमाइं। [४] सणंकुमारेणं भंते ! कप्पे देवाणं केवइकालं ठिती पन्नत्ता ? गो० ! जहं० दो सागरोवमाइं उक्कोसेणं सत्त सागरोवमाइं। [५] माहिदे णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० साइरेगाई दो सागरोवमाई, उक्को० साइरेगाइं सत्त सागरोवमाइं। [६] बंभलोए णं भंते ! कप्पे देवाणं जाव गोतमा ! जह० सत्त सागरोवमाइं उक्कोसेणं दस सागरोवमाइं। [७] एवं कप्पे कप्पे केवतिकालं ठिती पन्नत्ता ? गो० ! एवं भाणियव्वं लंतए जहं० दस सागरोवमाइं उक्को० चोद्दस सागरोवमाइं । महासुक्के जहं० चोद्दस सागरोवमाइं उक्कोसेणं सत्तरस सागरोवमाइं । सहस्सारे जहं० सत्तरस सागरोवमाइं उक्कोसेणं अट्ठारस सागरोवमाइं । आणए जहं० अट्ठारस सागरोवमाइं उक्को० एक्कूणवीस सागरोवमाइं । पाणए जहं० एक्कूणवीसं सागरोवमाइं उक्को० वीसं सागरोवमाई । आरणे जहं० वीसं सागरोवमाई उक्को० एक्कवीसं सागरोवमाइं । अच्चुए जहं० एक्कवीसं सागरोवमाइं उक्कोसेणं बावीसं सागरोवमाई। [८] हेट्ठिमहेट्ठिमगेवेज्जविमाणेसुणं भंते ! देवाणं केवइकालं ठिती पं० १ गो० ! जहं० बावीसं सागरोवमाई उक्को० तेवीसं सागरोवमाई, हेट्ठिमहेट्ठिमगेवेनविमाणेसुणं जाव गो० ! जहं० तेवीसं सागरोवमाइं उक्नोसेणं चउवीसं सागरोवमाई, हेट्ठिमहेट्ठिमगेवेज० जाव जहं० चउवीसं सागरोवमाई उक्को० पणुवीसं सागरोवमाइं । मज्झिमहेट्ठिमगेवेज्जविमाणेसु णं जाव गोतमा ! जहं० पणुवीसं सागरोवमाइं उक्को० उव्वीसं सागरोवमाइं, मज्झिममज्झिमगेवेज० जाव जह० छव्वीसं सागरोवमाइं उक्को० सत्तावीसंसागरोवमाई मज्झिमउवरिमगेवेजविमाणेसुणंजाव गोतमा! जहं० सत्तावीसं सागरोवमाइं उक्को० अठ्ठावीसं सागरोवमाई । उवरिमहेट्ठिमगेवेज्ज० जाव जहं० अट्ठावीसं सागरोवमाई उक्को० एक्कूणतीसं सागरोवमाई, उवरिममज्झिमगेवेज्ज० जाव जहं० एक्कूणतीसं सागरोवमाई उक्को० तीसं सागरोवमाई, उवरिमउवरिमगेवेज० जाव जहं० तीसं सागरोवमाई उक्को० एक्कतीसं सागरोवमाई। [९] विजय-वेजयंतजयंत-अपराजितविमाणेसुणं भंते ! देवाणं केवइकालं ठिती पण्णत्ता ? गो० जहण्णेणं एक्कतीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाई । सव्वट्ठसिद्धे णं भंते ! महाविमाणे देवाणं केवइकालं ठिती पण्णत्ता ? गो० ! अजहण्णमणुक्कोसं तेतीसं सागरोवमाई। से तं सुहमे अद्धापलिओवमे । से तं अद्धापलिओवमे । ३९२. से किं तं ई खत्तपलिओवमे ? २ दुविहे पण्णत्ते । तं जहा सुहुमे य वावहारिए य । ३९३. तत्थ णं जे से सुहुमे से ठप्पे । ३९४. तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं, जोयणं उर्दु उच्चत्तेणं, तं तिंगुणं सविसेसं परिक्खेवेणं; सेणं पल्ले एगाहिय-बेहिय-तेहिय० जाव भरिए वालग्गकोडीणं । तेणं वालग्गा णो अग्गी डहेज्जा, णो वातो हरेज्जा, जाव णो पूइत्ताए हव्वमागच्छेज्जा । जेणं तस्स पल्लस्स आगासपदेसा तेहिं वालग्गेहि अप्फुन्ना ततो णं समए २ गते एगमेगं आगासपएसं अवहाय जावतिएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ । सेतं वावहारिए खेत्तपलिओवमे। एएसिंपल्लाणं कोडाकोडी हवेज्ज दसगुणिया। तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ||११३|| ३९५. एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं किं पयोयणं ? एएहिं नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्झइ । से तं वावहारिए खत्तपलिओवमे। ३९६. से किं तं सुहुमे खेत्तपलिओवमे ? २ से जहाणामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं, जोयणं उर्ल्ड उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० जाव उक्कोसेणं सत्तरपरूढाणं सम्मढे सन्निचिते भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्नाइं खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइ भागमेत्ता सुहमस्स त्त पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेज्जा, नो वातो हरेज्जा, णो कुच्छेज्जा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स रगरसपदासर तेहिं वालग्गेहिं अप्फुन्ना वा अणाप्फुण्णा वा तओ णं समए २ गते एगमेगं आगासपदेसं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे म णिट्ठिए भवति । सेतं सुहुमे खेत्तपलिओवमे । ३९७. तत्थ णं चोदए पण्णवगं एवं वदासी अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा? रहता अत्थेि, जहा को दिटुंतो? से जहाणामते कोट्ठए सिया कोहंडाणं भरिए तत्थ णं माउलुंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते विमाया, तत्थ णं Rero5555555555555555555555॥ श्री आगमगुणमंजूषा-१७३१5555555 55555$$OOR SC明明明明明明明明明明明明听听听听听听听听国明明明明明明明明明明明明明明明明明乐明明听听听听听听F2

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51