________________
२५६
मूल
संस्कृत
मूल
संस्कृत
-
मूल
संस्कृत
न य बुग्गाहियं नय कुप्पे
संजम
कहं कहेज्जा
निहुइ दिए पसंते । ध्रुवजोगजुत्त
उवसंते अविहेडए जे स भिक्खू ॥
न च वैग्रहिकों कथां कथयेन्न च कुप्येन्निभृतेन्द्रियः प्रशान्तः । संयमत्र, वयोगयुक्तः
उपशान्तोऽविहेडको यः स भिक्षुः ॥
जो
(११)
ह गामकंटए पहारतज्जणा जो य । संपहासे
सम सुहदुक्खसहे य जे स भिक्ख
11
यः सहते खलु ग्रामकण्टकान् प्रहार तर्जनाश्च ।
आक्रोश भय भैरव - शब्द संप्रहासान्
समसुख-दुःख सहश्च यः स भिनः ॥
:
(१२)
पडिवज्जिया मसाणे
सहइ
अक्कोस
भय भैरव सद्द
·
-
(१०)
पडिमं
..
नो भायए भय-भेरवाई दिस्स ।
9
विविह गुण तवोरए य निच्च
प्रतिमां
न सरीरं चाभिकखई जे स भिक्खू ॥
विविध
प्रतिपद्य श्मशाने.
नो विमेति भय-भैरवानि दृष्ट्वा ! गुणतपोरतश्च नित्यं
न शरीरं चाभिकांक्षति यः स भिक्षुः ।
दशर्नकालिकसूत्र