Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्थीवेयं कम्मंगोयमा! सा रायकुलबालियानरिंदसमणित्ति, तओ यससीसगणे गोयमा! सेणं महच्छेरंगभूए णं सयंबुद्धकुमारमहरिसीए || विहीए संलिहिणं अत्ताणगं मासं पाओवगमणेणं सम्मेयसेलसिहरंमि अंतगओ केवलित्ताए सीसगणसमण्णिए परिनिव्वुडेत्ति३।
सा उण रायकुलबालियाणरिंदसमणी गोयमा! तेण मायासलभावदोसेणं उववना विज्जुकुमारीणं वाहणत्ताए नउलीरूवेणं किंकरीदेवेसुं, तओ चुया समाणी पुणो २ उववञ्जती वावजंती आहिंडिया माणुसतिरिच्छेसुं सथलदोहग्गदुक्खदारिदपरिगया सव्वलोयपरिभूया सकम्मफलमणुभवमाणी गोयमा! जाव णं कहकहवि कमाणं खओवसमेणं बहुभवंतरेसु तं आयरियपयं पाविऊण निरइयारसामनपरिवालणेणं सव्वत्थामसुं च सव्वपमायालंबणविष्यमुक्केणं तु उभिऊणं निदड्ढावसेसीकयभवंकुरे तहावि गोयमा! जा सासरागा चक्खूणालोइया तया तक्कम्भदोसेणं माहणित्थीत्ताए, परिनिव्वुडे णं से रायकुलबालियाणरिंदसमणीजीवे ४। से भयवं! जे णं केई सामण्णमब्भुटेज्जा से णं एक्काइ जाव णं सत्तभवंतरेसु नियमेण सिझिजा ता किमेयं अणूणाहियं लक्खभवंतरपरियडणंति?, गोयमा! जे णं केई निरइयारे सामने निव्वाहेज्जा से णं नियमेणं एक्काइ जाव णं अट्ठभवंतरेसु सिझे, जे उण सुहमे बायरे वा केई मायासल्ले वा आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणकजे वा अन्यरे वा केई आणाभंगे | काऊणं सामण्णमइयरेज्जा से णं जं लक्खेण भवगहणेणं सिझे तं महइ लाभे, जओ णं सामनभइयरित्ता बोहिंपि लभेज्जा दुक्खेणं, एसा सा गोयमा! तेणं माहणीजीवेणं माया क्या जीए य एदहमेत्ताएवि एरिसे पावे दारुणे विवागित्ति से भयवं! | ॥ श्री महानिशीथसूत्रं ॥
| २१४
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239