Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021041/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। । चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :१ जैन आराधना न कन्द्र महावीर कोबा. ॥ अमर्त तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70026 মিজু ( For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Folk જ Steie પા, આશાઈદેવ થી આal દસાગરણીમારજી મ.સા. ની ઘણે શત્ વંદd, For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसूरतपागच्छ समाचारीसंरक्षक-सुविहितसिध्धांतपालक बहुश्रुतोपासक-गीतार्थ-चारित्रचूडामणि-आगमोध्धारक पूज्यपादआचार्यदेवेश श्रीआनंदसागरसूरीश्वरजीमहाराजा संशोधित-संपादित ४५आगमेषु - ॥श्री महानिशीथसूत्रम्॥ • आलेखन कार्य - प्रेरक - वाहकः . प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागरसूरिजी म.सा. शिष्यरत्न पू. गणिवर्य श्री पूर्णचन्द्रसागरजी म.सा. .आलेखन कार्य वाहक संस्था . पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - आलेखन कार्ये किंचित् संस्मरणाणि * आलेखन कार्ये आशीवृष्टि कारका : पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. * आलेखन कार्य के चित् मार्गदर्शका : पू. आ. श्री दोलतसागर सूरिजी म.सा. पू.पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र । - आलेखन कार्ये सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला) - प्रथम संस्करण - सं. २०६१, का.सु.५. - कृति - २५० - कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च|| - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरतो - व्यवस्थापका: श्री उषाकांतभाई श्वेरी- श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले भाले ,गोपीपुरा, काजी- मेदान, तीनबत्ती, सुरत. दूरभाष - २५९८३२६(०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा)-सुरत। संपादक श्री For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રાર્થના સ્થ ગમ્યોરિસા પાણી સુષમ-ઢોષ સુપિયા, હ; કાઢી 8 ટૂર્ના...! ન દૂનો ગર નિગમો રે દુમ્બકાળે જિનાગમ-જિન પ્રતિમા ભવિયણ કું આધારા...!! ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કિરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે. આગમોની રચના કાળ:- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી. ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. | પ્રથમ વાચના :- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધ દેશની પ્રારું-થનો संपादक श्री For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર વિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણ સંઘ એકત્રિત થયો, ગીતાર્થોના સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “ શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે. દ્વિતીય વાચના :- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ.ને વિનંતી કરી તેમના સાનિધ્યમાં વીર વિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના” દૃષ્ટિ ગોચર થાય છે. તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦શ્રાવિકા દ્વારા ત્રીજી આગમ || રોપ્રાથના | સંપાર શ્રી For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir વાચનામાં અગિયાર અંગો અને દશ પૂર્વેના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા. ચતુર્થ વાચના:- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સૂ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં “લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે” આ વાત જણાવી આવો ભયંકર દુકાળ વીર વિ. સં. ૧૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર વિ. સં.૧૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ. પંચમ વાચના - વીર સં. ૮૩૦ થી ૮૪૦ લગભગમાં પૂ. આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી. ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માધુરી વાચનાના વારસદાર આ. શ્રી દેવઢિંગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫00 આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં પ્રાથના સંપાછું શ્રી For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kohatirth.org Acharya Shri Kailassagarsuri Gyanmandir પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર નિ. સં. ૧૦૦૦માં વર્ષે પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે. પ્રભુવીરના શાસનમાં ઉપરોક્ત ‘છ’ વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રુતોધ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રુતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો. તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા. છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ઼ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી ‘સાગરશાખા’ના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢ઼ધીષણાશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી. મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ આગમો જા અભ્યાસ વરોવર જરના શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી ૫ થી संपादक श्री For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આચાર્યભગવંતો વર્ષો જૂની શ્રમણ સંઘની ફરજ અને જવાબદારી રૂ૫ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી ઉપસ્થિત કરી. રાજ્યદ્વારી ઉપદ્રવો, ધમધ ઝનૂન, બ્રિટીશ હકૂમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે. આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ ૫.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.'ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિદિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧000 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી-કોટી વંદના.. IIT કાઢથનો | संपादक श्री For Private dhe For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्री महानिशीथसूत्रम्॥ | ॐ नमो तित्थस्स, ॐ नमो अहंताणी सुयं मे आउसंतेणं भगवया एवमक्खायंइह खलु छउभत्थसंजमकिरियाए वट्टमाणे जे णं केई साहू वा साहुणी वा से णं इमेणं परमतत्तसारसब्भूयत्थपसाहगसुमहत्थातिसयपवरवरमहानिसीहसुयखंधसुयाणुसारेणं तिविहंतिविहेणं सव्वभावतरंतरेहिं णं णीसल्ले भविताणं आयहियट्ठाए अच्चंतधोरवीरुग्गकट्ठत्वसंजमाणुढाणेसु सव्वपमायालंबणविष्यमुक्के अणुसमयमहण्णिसमणालसत्ताए सययं अणिविण्णे अणूण( णण्ण परमसद्धासंवेगवेग्गभग्गगए णिणियाणे अणिगूहियबलविरियपुरिसकारपरक्कमे अगिलाणीए वोसट्टचत्तदेहे सुणिच्छिए एगग्गचित्ते अभिक्खणं अभिरभिज्जा॥ णो णं रागदोसमोहविसयकसायनाणालंबणाणेगप्पमायइड्ढिरससायागारवरोद्दऽट्टझाणविगहामिच्छत्ताविरइदुट्ठजोगअणाययण सेवणाकुसीलादिसंसग्गीपेसुण्णऽभक्खाणकलहजातादिमयमच्छरामरिसमभीकारअहंकारा दिअणेगभेयभिण्णतामसभावकलुसिएणं हियएणं हिंसालियचोरिक्कमेहुणपरिग्गहारंभसंकप्पादिगोयर अन्झवसिए घोरपयंडमहारोघणचिक्षणपावकम्ममललेवखवलिए असंवुडासवदारे।। एकखणलवमुत्तणिभिसणिभिसद्धब्भंततरमवि ससल्ले विरत्तेज्जा तंजहा।३। 'उवसंते सव्वभावेणं, विरत्ते || श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir य जया भवे। सव्वत्थ विसए आया, रागेतरमोहवजिरे॥१॥ त्या संवेगमावण्णे, पारलोइयवत्तणिी एगग्गेणेसती संभ, हा मओ कत्थ गच्छिहं?॥२॥ को धम्मो को वओ णियमो, को तवो मेऽणुचिडिओ। किं सील धारियं होज, को पुण दाणो पयच्छिओ?॥३॥ जस्साणुभावओऽण्णत्थ, हीणमन्झुत्त कुले। सग्गे वा मणुयलोए वा, सोक्खं रिद्धिं लभेज्जऽहं ॥४॥ अहवा किंच विसाएणं?, सव्वं जाणामि अत्तियो दुच्चरियं जारिसो वाऽहं, जे मे दोसा य जे गुणा॥५॥ घोरंथयारपायाले, गमिस्सेऽहमणुत्तरे। जत्थ दुक्खसहस्साई,ऽणुभविस्सं चिरं बहू ॥६॥ एवं सव्वं वियागंते, धमाधम्म सुहासु( हं दु हो अत्थेगे गोयमा! पाणी, जे मोहाऽऽयहियं न चिट्ठए॥७॥ जे याऽवाऽऽयहियं कुजा, कत्थई पारलोइयो मायाडंभेण तस्सावी, सयभवी( भ्यी) तं न भावए॥८॥ आया | ममेव अत्ताणं, निउणं.जाणे जहट्ठियो आया चेव दुप्पत्तिजे, धम्ममविय अत्तसक्खियं ९॥ जं जस्साणुमयं हिए सो तं ठावेइ सुंदरपएसुो सदूली नियतणए तारिस कूरेवि मत्रइ विसिटे॥१०॥ अत्तत्तीयाऽसभिच्चा सयलपा( यज )णिणो कप्पयंतऽप्पणप्पं, दुटुं वइकायचेटु मणसि य खलु संसंजुयं ते चरते। निहोस तं च सिटे ववशयकलुसे पक्खवायं विभुच्चा, विक्वंतच्चंतपावं | कलुसियहिय्यं दोसजालेहिं गहुँ ॥१॥ प्रमत्थं तत्तसिद्ध, सब्भूयत्थपसाहगी तब्भणियाणुट्ठाणेणं, ते आया रंजए सकं ॥२॥ ते सुत्तमं भवे धम्म, उत्तमा तवसंपया। उत्तमं सीलचारित्तं, उत्तमा य गती भवे॥३॥ अत्थेगे गोयमा! पाणी, जे एरिसमवि कोडिं गए। ससल्ले चरती धर्म, आयहियं नावबुझई॥४॥ ससल्लो जइवि कठुग्गं, घोरं वीरं तवं चरे। दिव्वं वाससहस्संपि, ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततोऽवी तं तस्स निष्फल्॥५॥ सालंपि भन्नई पावं, जं नालोइयनिंदियं। न गरहियं न पच्छित्तं, क्यं जं जहय भाणियं॥६॥|| मायाडंभमकत्तव्वं, महापच्छन्नपावया। अयजमणायारं च, सालं कश्मट्ठसंगहो ॥७॥ असंजमं अहम्मं च, निसीलऽव्वतताविय। सकलुसत्तमसुद्धी य, सुक्यनासो तहेव य॥८॥ दुग्गइगमणऽणुत्तारं, दुक्खे सारीरमाणसे। अव्वोच्छिन्ने य संसारे, विगोवणया महतिया॥९॥ केसिं विरूवरूवत्तं, दारिद्दय(६) दोहग्गया। हाहाभूयसवेयणया, परिभूयं च जीवियं ॥२०॥ निम्णि नित्तिंस कूरत्तं, निद्दय निक्विव्याविया निल्लज्जत गूढहियत्तं, वंकं विवरीयचित्तया॥१॥ रागो दोसो य मोहो य, मिच्छत्तं घणचिकणी संभग्गणासो तहय, एगेजस्सित्तमेवय॥२॥ आणाभंगमबोही य, ससल्लत्ता य भवे भवे। एमादी पावसालस्स, नामे एगठिया बहू ॥३॥ जेणं सल्लियहिययस्स, एगस्सी बहु भवंतरे। सव्वंगोवंगसंधीओ, पसलंति पुणो पुणो॥४॥ से दुविहे समक्खाए, सहले सुहुमे य बायरे। एक्केके तिविहे णे, धोरुग्गुग्गतरे तहा॥५॥ घोरं चउव्विहा माया, धोरुग्णं माणसंजुया। माया लोभो य कोहो य, घोरुग्गुग्गयर मुणे॥६॥ सुहुमबायरभेएणं, सप्पभेयंपिमं मुणी। अइरा समुद्धरे खिध्यं, ससल्लो णो वसे खणं॥७॥खुड्डलगित्ति अहिपोए सिद्धत्थयतुल्ले सिही। संपलागे खयं णेइ, वि पुढे विजोडई॥८॥एवं तणुतणुयरं, पावसल्लमणुद्धियो भवभवंतरकोडीओ, बहुसंतावपदं भवे॥९॥ भयवं! सुदुद्धरे एस, पावसल्ले दुहप्पए। उद्धरिउपि ण याणंती, बहवे जहमुद्धरिजइ॥३०॥ गोयम! निम्मूलमुद्धरणं, निययमेतस्स भासियो सुदुद्धरस्सावि सल्लस्स, सव्वंगोवंगभेदिणो॥१॥ सम्मइंसणं पढम, सम्मं नाणं बिइजियो ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइयं च सम्मचारितं, एगभूयमिभं तिगं॥२॥ खेत्तीभूतेवि जे जित्ते (जीए), जे गूढेऽदसणं गए। जे अत्थीसुं ठिए केई, जेऽस्थिमज्झ( ब्६) तरं गए ॥३॥ सव्वंगोवंगसंखुत्ते, जे सब्अंतरबाहिरे। सल्लंति जेण सहलंती, ते निम्मूले समुद्धरे ॥४॥ हयं नाणं कियाहीणं, हया अनाणतो किया। पासंतो पंगुलो दड्ढो धावमाणो य अंधओ॥५॥ संजोगसिद्धी अ3 गोयमा! फलं, नहु एगचक्केण रहो पयाइ। अंधो य पंगू य वणेसमिच्चा, ते संपत्ता नगरं पविट्ठा॥६॥ नाणं पयासयं सोहओ तवो संजमो य गुतिकरो। तिण्हंपि समाओगे गोयम! मोक्यो न अण्णहा॥७॥ ता णीसल्ले भवित्ताणं, सव्वसल्लविवजिए। जे धमणुचेटेजा, सव्वभूयऽप्यकंपिवा ॥८॥ तस्स तज्जम तंस )फलं होज्जा, जम्ममंतरेसुवि। विउला सय( प )य रिद्धी य, लभेजा सासयं सुहं ॥९॥सल्लमुद्धरिउकामेणं, सुपसत्थे सोहणे दिणेोतिहिकरणमुहुत्ते नक्वत्ते, जोगे लगे ससीबले॥४०॥कायव्वायंबिलक्खभणं, दस दिणे पंचभंगली परिजवियव्यवसायं( यहा), तदुवरि अटुमं करे ॥१॥ अहमभत्तेण पारित्ता, काऊणायंबिलं तओ। चेइय साहू य वंदित्ता, करिज खंतभरिसियं॥२॥ जे केई दुटु संलत्ते जस्सुवरि दुइ चिंतियो जस्स य दुख कयं जेणं, पडिदुटुं वा क्यं भवे॥३॥ तस्स सव्वस्स तिविहेणं, वाया मणसा य कम्मणा। णीसल्लं सव्वभावेणं, दाउं मिच्छामि दुक्कडं ॥४॥ पुणोवि वीयरागाणं, पडिमाओ चेइयालए। पत्तेयं संथुणे वंदे, एगग्गो भत्तिनिब्भो॥५॥ वंदित्तु चेइए सम्म, छटुंभत्तेण परिजवे। इमं सुयदेवयं विजं, लक्खहा चेइयालए॥६॥ उसंतो सव्वभावेणं, एगचित्तो सुनिच्छिओ। आउत्तो अव्ववक्खित्तो, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રાગર;બરફવજ્ઞમોજકો અ૩ણગમો ઢગદ્ધગમ્ ૩ણગમો પૂમમાગામ્ ૩યુગમો | યુગપુરૂuપારગમ્ ગગગો માસવ- દ્ધિગમ્ ગગગો સકસહિત્ન- દ્ધગમ્ અ૩મન્ગો ગવરફ્ફ મમ્મશ્રાણસુમનબ્રર્હમ્ અમુકમ્મો ભગવો સરઢમો મઢમહાવીરવદ્ધમાણસ ઘમ્મતિથંહરસ મસામો સદ્ગથમ્મતિથંહરાણું ગણગો સર્વાસિદ્ધાણં મમ્મો સવ્વસાહૂણં ણમો ભવતો મરૂગાણસ્સ ૩ણો ભાવનો સુયગાણસ ૩ણો માવો શરૂગાણસ્સ ૩મૂગો માવો મઝવણમાણસ મસમુચ્ચો ભાવનો સ્વગાણસ્સ ૩ણો ભગવતી સુયરૂમમા સિક્સ૩ ૫ણ સુગાઢિયા (સામઢ) વિઝા મૂળમો ભાવો ૩ણમુગો યુગ ગગગો મામ્ પગો નાગભિવીત્રવરવણે સમ્મસનું બમણો अआरस्असईल्अभ्गसहस्साहिट्ठियस्स ईस्अभ्गण्इण्ण्इयआणण्ईसल्ल सयसलगत्तण सव्वदुक्खणिभ्महणपरमनिव्वुईकारस्स પયગમ્સ પરમપવિતુમસેનિકો પણ વિના સિદ્ધતિહું અહિં ત્રિવિયા, સી ય સિદ્ધતિયા ત્રિવી અમુણિયસમયસભાવાણં સુયથોટિંગ પ્રણયવી તઢય વસીનાબં રોકડ્રિમાણ પવરવિના, સવ્યો ૩ ગરાણી મહિમંતેણ સોવિની, વંતો દંતો નિરંતિનો ર૪૮ વર્ષ સુદ્ધાસુ સમ્મ, સુવિણે સમયથાર – રથ સુવિણ (ગે) પાસે, તારિસર્ચ તે તઢી મારા ગરૂ નું સુંઢ પાસે, સુમિમાં તો રૂમ મઢા પરમસ્થતત્તસાર€, સટ્ટદ્ધરનું મુખેતુ નું શાક | ના માનો ॥ श्री महानिशीथसूत्रं ॥ પૂ. સાયરની ૫. સંશોધિત For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुद्ध, अट्ठमयठाणविरहिओ। (भ)जतो धम्मतित्थयरे, सिद्धे लोगग्गसंठिए ॥१॥ आलोएत्ताण णीसल्लं, सामण्णेण पुणोविय। वंदित्ता चेइए साहू विहिपुब्वेण खमावए॥२॥ खामित्ता पावसालस्स, निम्मूलुद्धरणं पुणो करेजा विहिपुव्वेण, रंजंतो ससुरासुरं जग॥३॥ एवं होऊण निस्सल्लो, सव्वभावेण पुणरवि। विहिपुव्वं चेइए वंदे, खामे साहम्मिए तहा॥४॥ नवरं जेण समं वुच्छो, जेहिं सद्धिं पविहरिओ। खरफुरुसं चोईओ जेहिं, स्यं वा जो य चोइओ॥५॥ जोऽविय कमजे वा, भणिओ खरफरुसनिठुरं। पडिभणियं जेणवी किंचि, सो जइ जीवइ जइ मओ॥६॥ खभियव्वो सच्च( व्व )भावेण, जीवंतो जत्थ | चिट्ठई। तत्थ गंतूण विणएण, मओऽवी साहसक्खिय॥७॥ एवं-खामणमरिसामणं काउं, तिहयणस्सवि भावओ। सुद्धो मणवइकाएहिं, एयं धोसिज निच्छओ॥८॥ खमावेमि अहं सव्वे, सव्वे जीवा खमंतु मे। मित्ती मे सव्वभूएसु, वे मज्झण केणई॥९॥ खमामहंपि सव्वेसिं, सव्वभावेण सव्वह।। भवे भवेसुवि जंतूणं, वाया मणसा य कम्मुणा॥६०॥ एवं वंदिना | चेइय, साहू सक्खं विही यऽओ। गुरुस्सावि विही पुव्वं, खामणमरिसामणं करे॥१॥खमावेत्तुं गुरुं सम्म, नाणमहिमं ससत्तिओ। काऊणं वंदिऊणं च, विहिपुव्वेणं पुणोऽविय ॥२॥ परमत्थतत्तसारत्थं, सल्लुद्धरणमिमं मुणे। मुणेत्ता तहमालोए (जह आलोयंतो चेव), उपए केवलं नाणं॥३॥ दिनेरिसभावत्थेहिं, नीसाला आलोयण। जेणालोयमाणेण चेव, उपत्रं तत्थेव केवलं॥४॥ केसिंचि साहेमो नामे, महासत्ताण गोयमा! जेहिं भावेणालोययंतेहिं, केवलनाण समुष्याइयं ॥५॥ हाहा दुटु कडे साहू, हाहा ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुटु विचिंतिरे। हाहा दुटु भागिरे साहू, हाहा दुठ्ठ मणुमते ॥६॥ संवेगालोयगे तहय, भावालोयणकेवली। पयखेवकेवली चेव, मुहणंतगकेवली तहा॥७॥ पच्छित्तकेवली सम्म, महावेग्गकेवली। आलोयणाकेवली तहय, हाऽहं पावित्ति केवली ॥८॥ उम्मुत्तुभ्मग्गपनवए हाहा अणयारकेवली। सावज न करेमित्ति, अक्खंडियसीलकेवली ॥९॥ तवसंजयमवयसंरक्खे, निंदणे गरिहणे तहा। सव्वतो सीलसंरक्खे, कोडीपच्छित्तएऽविय॥७०॥ निप्परिकम्मे अकंडूयणे, अणिभिसच्छी य केवली। एगपासित्त दो पहरे, तह मूणव्वयकेवली ॥१॥न सक्को काउ सामनं, अणसणे ठामि केवली नवकारकेवली तहय, तिव्वालोयणकेवली ॥२॥ निस्सलकेवली तहय, सालुद्धरणकेवली। धनोभित्ति संपुने, सताहंपी किन केवली ॥३॥ ससलोऽहं न पारेमि, चलकट्ठपयकेवली। पक्खसुद्धाभिहाणे य, चाउम्मासी य केवली ॥४॥ संवच्छरमहपच्छित्ते, हा चलं जीवियं तहा। अणिच्चे खणविद्धंसी, मणुयत्ते केवली तहा॥५॥ आलोयनिंदवंदियए, घोरपच्छित्तदुक्करे। लक्खोवसम्गपच्छित्ते, समहियासणकेवली ॥६॥ हत्थोसरणनिवासे य, अद्धकवलासिकेवली एगसित्थगपच्छिते, दसवासे केवली तहा॥७॥ पच्छित्ताढवगेचेव, पच्छित्तद्धयकेवली। पच्छित्तपरिसभत्ती य, अट्ठसक्कोसकेवली॥८॥ न सुद्धीवि न पच्छित्ता, ता र खिष्यकेवली। एगं काऊण पच्छित्तं, बीयं न भवे (जहेव) केवली ॥९॥ तं चायरामि पच्छित्तं, जेणागच्छइ केवली। तं चायरामि जेण तवं, सफल होइ केवली ॥८०॥ किं पच्छित्तं चरंतोऽहं. चिटुं णो तव केवली। जिणाणमाणं ण लंधेऽहं, पाणपरिच्च्यणकेवली॥१॥ अन्नं होही सरीरं मे, नो ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org | बोही चेव केवली। सुलद्धमिणं सरीरेणं, पावणिद्दहण केवली ॥२॥ अणाइपावकम्ममलं, निद्धोवेमीह केवली। बीयं तं न समायरिअं | पमाया केवली तहा ॥ ३ ॥ देहे खओव(वओ) सरीरं मे, निज्जरा भवओ केवली। सरीरस्स संजमं सारं, निक्कलंकं तु केवली ॥४॥ मणसावि खंडिए सीले, पाणे ण धरामि केवली । एवं वइकायजोगेणं. सीलं रक्खे अहं केवली ॥५॥ एवं मया अणादीया, कालानंते पुणो मुणी । केई आलोयणासिद्धे, पच्छित्ता केई गोयमा ! ॥६॥ खंता दंता विभुत्ता य, जिइंदी सच्चभासिणो । छक्का यसमारंभाउ, विरते तिविहेण ॥७॥ तिदंडासवसंवरिया, इत्थिक हा संगवज्जिया । इत्थीसंलावविरया य, अंगोवंगणिरिक्खणा ॥८॥ निम्ममत्ता सरीरेवि, अप्पडिबद्धा महासया ( यसा ) । भीया इत्थिगम्भव सहीणं, बहुदुक्खा उभवाउ तहा ॥९॥ ता एरिसेणं भावेणं, दायव्वा आलोयणा । पच्छित्तंपिय कायव्वं, तहा जहा चेव एहिं कयं ॥ १० ॥ न पुणो तहा | आलोएयव्वं, मायाडंभेण केणई। जह आलोएमाणेण, चेव संसारवुड्ढी भवे ॥१॥ अनंतेऽणाइकालाउ, अत्तकम्मेहिं दुम्मई । बहुविकम्पकल्लोले आलोपंतावी अहो गए ॥ २ ॥ गोयम् ! केसिंचि नामाई साहिमो तं निबोधय । जेसालोयणपच्छित्ते, | भावदोसिक्कक लुसिए॥३॥ ससल्ले घोरमहं दुक्खं, दुरहिआसं सुदूसहं । अणुहवंतेविचिद्वंति, पावकम्मे नराहमे ॥ ४ ॥ गुरुगा संजमे नाम, साहू निद्धंध से तहा। दिट्ठीवायाकुसीले य, मणकुसीले तहेव य॥५॥सुहुमालोयगे तहय, परववएसालोयगे तहा। किं किं चालोयगा तह य, ण किंचालोयन नहा ॥६॥ अक्यालोयणे चेव, जणरंजवणे तहा। नाहं काहामि पच्छित्तं, छम्मालोयणमेव ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ८ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | य॥७॥ मायादंभपवंची य, पुरकडतवचरणकहे। पच्छित्तं नस्थि मे किंचि, न कयालोयणुच्चरे ॥८॥ आसण्णालोयणक्खाइ, लहुपच्छित्तजायगे। अम्हाणालोइयणं चेट्टे, सुहबंधालोयगे तह॥९॥ गुरुपच्छित्ताहमसक्के य, गिलाणालंबणं कहे। आरभडालोयगे साहू, सुण्णासुण्णी तहेव य ॥१००॥ निच्छिन्नेवि य पच्छित्ते, न काहं तुहिजायगे। रंजवणमेत्त लोगाणं, वायापच्छित्ते तह। ॥१॥ पडिवजणपच्छित्ते, चिरयालपवेसगे तहा। अणणुट्टियपाथच्छित्ते, अणुभणियऽण्णहायरे तहा ॥२॥ आउट्टीय महापावे, कंदप्या दप्ये तहा। अजयणासेवणे तह य, सुयासुयपच्छित्ने तहा॥३॥ दिट्ठपोत्थयपच्छित्ते, सयंपच्छित्ते, कप्पगे। एवइयं इत्थ | पच्छित्तं, पुव्वालोइयमणुस्सरे॥४॥ जाईमयसंकिए चेव, कुलमयसंकिए तहा। जातिकुलोभयभयासंके, सुतलाभेसिरियसंकिए तहा॥५॥ तवोमए संकिए चेव, पंडिच्चमयसंकिए तहा। सक्कारमयलुद्धे य, गारवसंधूसिए तहा ॥६॥ अपुज्जो वाविऽहं जमे, एगज्जमेव चिंतगी पाविट्ठाणंपि पावतरे, सकलुसचित्तालोयगे ॥७॥ परकहावगे चेव, अविणयालोयगे तहा। अविहीआलोयगे साहू, एवमादी दुरप्पणो॥८॥ अणतेऽणाइकालेणं, गोयमा! अत्तक्खिया। अहो अहो जाव सत्तभियं, भावदोसकओ गए ॥९॥ गोयम!ऽणते चिटुंति जे, अणादिए ससल्लिए। नियभावदोससल्लाणं, भुंजते विरसं फलं॥११०॥ चिट्ठइस्संति अज्जावि, तेण सल्लेण सल्लिए। अणंतंपि अणागयं कालं, तम्हा सल्लं न धारए॥१११॥ खणं मुणित्ति बेमिो गोयम! समणीण णो संखा जाओ निकलुसनीसल्लविसुद्धसुद्धनिम्भलवयणमाणसाओ अज्झम्पविसोहीए आलोइत्ताण सुपरिफुडं नीसंकं निखिलं निरव्यवं ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | नियदुच्चरियमाइयं सव्वंपि भावसल्लं अहारिहं तवोकम्मं पायच्छित्तमणुचरित्ताणं निद्धोयपावकम्ममललेवक लंकाओ | उप्पन्नदिव्ववर के वलणाणाओ महाणुभागाओ महायसाओ महासत्तसंपन्नाओ सुगहियनामधेयाओ अनंतुत्तमसोक्खमोक्खं पत्ताओ।६। कासिंचि गोयमा ! नामे, पुत्रभागाण साहिमो| जासिमालोयमाणीणं, उप्पण्णं समणीण केवलं ॥ ११२ ॥ हाहाहा पावकम्माहं, | पावा पावमती अहं । पाविद्वाणंपि पावयरा, हाहाहा दुट्ठि चिंतिमो ॥ ३ ॥ हाहाहा इत्थिभावं मे, ताविह जंमे उवद्वियं । तहावी णं घोरवीरुग्गं, कटुं तवसंजमं घरं ॥४॥ अनंतपावरासीओ, संमिलियाओ जया भवे । तइया इत्थित्तणं लब्भे, सुद्धं पावाण कम्मणा ॥५॥ एगत्थपिंडीभूताणं, समुदये तणुतं तह । करेमि जह न पुणो, इत्थीऽहं होमि केवली ॥६॥ दिट्ठीएवि न खंडाभि, सीलं हं समणिकेवली । हाहा मणेण मे किंपि, अट्टदुहट्टं विचिंतियं ॥७॥ तमालोइत्ता लहुं सुद्धिं, गिण्हेऽहं समणिकेवली । दट्ठूण मज्झ लावण्णं, रूवं कंतिदित्तिं सिरि॥८॥ मा णरपयंगाहमा जंतु, खयमणसणसमणी य केवली । वातं मोत्तूण नो अन्नो, निमा(च्छि )यं मह तणु च्छिवे ॥९॥ छक्का यसमारंभं, न करेऽहं समणिकेवली | पोग्गलकक्खोरुगुज्झतं, गाहिजहणंतरे | तहा ॥१२०॥ जणणीएवि ण दंसेमि, सुसंगुत्तंगोवंगा समणी य केवली | बहुभवंतरकोडीओ, घोरं गम्भपरंपरं ॥१ ॥ परियट्टंतीए सुलद्धं मे, णाणं चारितसंजुयं । माणुसजम्मं ससंमत्तं, पावकम्मक्खयंकरं ॥ २ ॥ ता सव्वं भावसल्लं, आलोएमि खणे खणे । पायच्छित्तमणुट्ठामि, बायंत समारभं ॥ ३ ॥ जेणागच्छइ पच्छित्तं, वाया मणसा य कम्मुणा । पुढविदगागणिवा ऊहरियकायं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १० For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तहेव य॥४॥ बीयकायसमारंभ, बितिचउपंचिंदियाण या मुसाणंपि न भासेमि, ससरक्खंपि अदित्यं ॥५॥ न गिण्हं सुभगंतेवि, | ण प्रत्थं भणसावि मेहुणी परिग्गहं न काहामि, मूलुत्तरगुणलखणं तहा॥६॥ मयभयकसायदंडेसुं, गुत्तीसमितिदिएसु यो तह अट्ठारससीलंगसहस्साहिट्ठियतणू॥७॥ सल्झायझाणजोगेसुं, अभिरमं समणिकेवली तेलोकरक्खणस्खंभधम्मतित्थंकरण जं॥८॥ तमहं लिंगं धरेमाणा, जइवि हु जंते निवीलिङ मझोम-झीय दो खंडा, फालिज्जामि तहेव य॥९॥ अह पक्खिप्पामि दित्तग्गिं, अहवा छिज्जे जई सिरं। तोऽवीऽहं नियमवयभंग, सीलचारित्तखंडणं॥१३०॥ मणसावी एक्कजम्मकए, ण कुणं समणिकेवली। खट्टसाणजाईसुं, सरागा हिंडिया अहं॥१॥ विकम्भपि समायरियं, अणते भवभवंतरे। तमेव खरकम्ममहं, पव्वज्जापडिया कुणं॥२॥ घोरंधयारपायाला जा( जेणं णो णीहरं पुणो। वेदिय हे माणुसं जम्म, तं च बहुदुक्खभायणं ॥३॥ अणिच्चं खणविद्धंसी, बहुदंडं दोससंकीतत्थाविइत्थी संजाया,सयलतेलोकनिंदिया ॥४॥तहाविपावियं(3) धम्म, णिविग्धमणंतराइयो ताहं तं न विराहामि, पावदोसेण केणई॥५॥ सिंगाररागसविगारं, साहिलासंन चिट्ठिमो।पसंताएवि दिट्ठीए, मोत्तुं धम्मोवएसग॥६॥ अनं पुरिसं न निझायं, गालवं समणिकेवली तं तारिसं महापावं, काउं अक्कहणीययं ॥७॥ तं सलमवि उम्पत्रं, जहदत्तालोयणसमणिकेवली। एमादिअणंतसमणीओ, दाउं सुद्धालोयणं निसल्ला ॥८॥ केवलं पथ्य सिद्धाओ, अणादिकालेण गोयमा! खंता दंता विभुत्ताओ, जिइंदिआउ सच्चमाणिरीओ॥९॥ छक्कायसमारंभा, विस्या तिविहेण । तिदंडासवसंवुत्ता, ॥ श्री महानिशीथसूत्र । ५. सागरजी म. संशोधित For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | पुरिसकहासंगवज्जिया ॥१४०॥ पुरिससंलावविरयाओ, पुरिसंगोवंगनिरिक्खणा। निम्ममत्ताउ ससरीरे, अप्पडिबद्धाउ महायसा ॥१॥ भीया थीगम्भवसहीणं, बहुदुक्खाउ भवसंसरणओ तहा। ता एरिसेणं भावेणं, दायव्वा आलोयणा ॥ २ ॥ पायच्छित्तंपि कायव्वं, तह जह एयाहिं समणीहिं कथं । ण उणं तह आलोएयव्वं, मायादंभेण केगई ॥ ३ ॥ जह आलोयमाणीणं, पावकम्मवुड्ढी | भवे । अणंताणाइकालेणं, मायादंभछम्मदोसेणं ॥४॥ कवडालोयणं काउं, समणीओ ससल्लाओ। आभिओगपरंपरेणं, छडियं पुढविं गया ॥ ५ ॥ कासिंचि गोयमा ! नामे, साहिमो तं निबोधय । जाउ आलोयमाणीओ, भावदोसेण सुतरगं पावकम्ममलखवलियं ॥६॥ तह संजमसीलंगाणं, णीसल्लतं पसंसियां तं परमभावविसोहीए, विणा खणर्द्धपि नो भवे ॥७॥ | तो गोयमा ! के सिमित्थीणं, चित्तविसोही सुनिम्मला। भवंतरेवि नो होही, जेण नीसल्लया भवे ॥८ ॥ छट्टट्टमद समदुवालसेहिं सुक्खंति | केवि समणीओ | तहवि य सरागभावं, णालोयंती ण छड्डति ॥९ ॥ बहुविहविकप्पकल्लोलमालाक्वलिगाहिणं । वियरंतं तेण लक्खेजा, दुरवगाहमण (भव ) सागरं ॥ १५० ॥ ते कहमालोयणं देंतु, जासि चित्तंपि नो वसे? | सल्लज्जा ताणमुद्धरए, स वंदणी ओ खणे खणे ॥१॥ असिणेहपीइपुवेण, धम्मज्झाणुल्लसावियं। सीलंगगुणद्वाणेसु, उत्तमेसुं धरेइ जो ॥ २ ॥ इत्थी बहु बंधणा विमुक्कं, | गिहकलत्तादिचारगा । सुविसुद्धसुनिम्मलं चित्तं णीसल्लं सो महायसो ॥ ३ ॥ दट्ठव्वो वंदणीओ य, देविंदाणं स उत्तमो दीण( कय )त्थी सव्व परिभूय, विरइद्वाणे जो उत्तमे धरे ॥४॥ णालोएमि अहं समणी, दे कहं किंचि साहुणी । बहुदोसं न ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १२ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कह सभणी, जं दिटुं समणीहिं तं कहे ॥५॥ असावजकहा समणी, बहुआलंबणा कहा। मायखामगा समणी, पाविट्ठा बलमोडी कहा॥६॥ लोगविरुद्धकहा तह य, परववएसालोयणी। सुयपच्छित्ता तह य, जायादीमयसंकिया॥७॥ भूसागारभीरुया चेव, गारवतियदूसिया तहा। एवमादिअणेग भावदोसवसगा पावसल्लेहिं पूरिया॥८॥अणंता अणतेण कालसमएण, गोयमा! अइईतेणी अणंताओ समणीओ, बहुदुक्खावसहं गया॥९॥गोयमा! अणंताओ चिटुंति, जाऽणादी सालसालिया। भावदोसेक्कसल्लेहिं( भुंजमाणीओ कडुविरसंघोरुग्गुग्गतरं फलं॥१६०॥ चिट्ठइस्संति अज्जावि, तेहिं सल्लेहिं सल्लिया। अणतंपि अणागयं कालं, तम्हा सल्लं सुहममवि, समणी णो धारेज्जा खणंति॥१॥ धगधगधगस्स पजलिए, जालामालाउले दढं हुयवहेवि महाभीमे, सरीरं डझए सुहं ॥२॥ | पयलंतंगाररासीए, एगसि झंप पुणे जले। थल्लिंतो सरितो सरियं, जं मरिजिपि सुक्षरं ॥३॥ खंडियस्स सहत्थेहिं, एकेक्कभंगावयवं। जं होभिजइ अग्गीए, अणुदियहपि सुक्करं ॥४॥ खरफसतिक्वकरवत्तदंतेहिं फालावि। लोणूससज्जियाखारं, जं धत्ता ससरीरं | अच्चंतसुकरं। जीवंतो सयमवी सकं, सलं उत्तारिऊण ॥५॥ जवखारहलिद्दादिहि, जं आलिंपे नियं तj। मयंपि सुकरं छिंदेऊण, सहत्थेणं जो घेत्ते सीसं नियं॥६॥ एयंपि सुक्षरमलीहं, दुक्करं तवसंजमी नीसल्लं जेण तं भणियं, सालो य नियदुक्खिओ॥७॥ भायादभेण पच्छनो, तं पायडिउंण सक्षए। राया दुच्चरियं पुच्छे, अह साहइ देहसव्वस्सं॥८॥ सव्वस्सपि पएज्जा उ नो नियदुच्चरियं कहे। राया दुच्चरियं पुच्छे, साह पुहइंपि देमि ते॥९॥ पुहई रज तणं मन्ने, नो नियदुच्चरियं कहे। राया जीयं निकितामि, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अह नियदुच्चरियं कह ॥१७०॥ पाणेहिंपि खयं जंतो, नियदुच्चरियं कहेइ नो। सव्वस्सहरणं च रज्जं च, पाणेवी परिच्चएसु. णं॥१॥ मयावि जति पायाले, नियदुच्चरियं कहति नो। जे पावाहम्मबुद्धीया, काउरिसा एगजमिणो। ते गोवंति सदुच्चरियं, नो सप्युरिसा महामती॥२॥ सप्पुरिसा ते ण वुच्चंति, जे दाणवईह दुजणे। सप्पुरिसाणं चरित्ते भणिया, जे निस्साला तवे रया॥३॥ आया अणिच्छमाणोऽवी, पावसालेहिं गोयमा!। णिमिसद्धाणंतगुणिएहिं, पूरिज्जे नियक्ख्यिा ॥४॥ ताई च झाणसझायघोरतवसंजमेण यो निभेण अमाएणं, तक्खणं जो समुद्धरे॥५॥ आलोएत्ताण णीसलं, निंदिउं गरहिउ दढं। तह चरई पायच्छित्तं, जह सल्लाणमंतं करे॥६॥ अनजम्मपहत्ताणं, खेत्तीभूयाणवी दढं। णिमिसद्धखणमुत्तेणं, आजम्मेणेव | निच्छिओ॥७॥ सो सुहडो सो य पुरिसो, सो तवस्सी स पंडिओ। खंतो दंतो विभुत्तो य, सहलं तस्सेव जीवियं ॥८॥ सूरो य सो सलाहो य, दट्ठव्वो य खणे खणे। जो सुद्धालोयणं देतो, नियदुच्चरियं कहे फुडे ॥९॥ अत्थेगे गोयमा! पाणी, जे सल्लं अद्धउद्धियो माया लज्जा भया मोहा, मुसाकार हियए घरे॥१८०॥ तं तस्स गुरुतरं दुक्खं, हीणसत्तस्स संजणे से चित्ते अन्नाणदोसाओ, णोद्धरं दुक्विजिहं किल॥१॥ एगधारो दुधारो वा, लोहसल्लो अणुद्धिओ। सल्लेगत्थाम जंभेगं, अहवा मंसीभवेइ सो॥२॥ पावसल्लो पुणासंखे, तिक्वधारो सुदारुणो। बहुभवंतर सव्वंगे, भिंदे कुलिसो गिरी जहा॥३॥ अत्थेगे गोयमा! पाणी, जे भवसयसाहस्सिए। सम्झायझाणजोगेण, घोरतवसंजमेण य॥३॥ सल्लाई उद्धरेऊणं, विरया ता दुक्खकेसओ। पमाया ॥ श्री महानिशीथसूत्र | १४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिउणतिउणेहि, पूरिज्जती पुणोवियो॥४॥ जम्मतरेसु बहुएसु, तवसा निद्दड्ढकम्भुणो। सल्लुद्धरणस्स सामत्थं, भवंती कहवि जं पुणो॥५॥ तं सामगि लभित्ताणं, जे पायवसं गए। ते मुसिए सव्वभावेणं, कलाणाणं भवे भवे॥६॥ अथेगे गोयमा! पाणी, जे पमावयवसं गए। चरं तेवी तवं घोरं, सल्लं गोति सव्वहा॥७॥ णेयं तत्थ वियागंति,जहा किमभ्हेहिं गोवियं?। जं पंचलोगपालऽप्या, पंचेंदियाणं च न गोवियंसा पंचमहालोगपालेहि, अव्या पंचेंदिएहि यो एक्कारसेहिं एतेहिं, जं दिटुं ससुरासुरे जगे ॥९॥ ता गोयम! भावदोसेणं, आया वंचिजइ परं। जेणं चउगइसंसारे, हिंडइ सोक्खेहिं वंचिओ॥१९०॥ एवं नाऊण कायव्यं, निच्छियहिययधीरिया। महउत्तिमसत्तकुंतेणं, भिंदेयव्वा मायारक्खसी ॥१॥ बहवे अजवभावेण, निम्महिऊण अणेगहा। विणयातीअंकुसेण पुणो, माणगइंदं वसीकरे॥२॥ मद्दवमुसलेण ता चूरे, वीसयरि(स )यं जाव दूरओ, दतॄणं कोहको लो) हाही ई )मयरे निंदे संघडे ॥३॥ कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्ढमाणा। चत्तारि एए कसिणा कसाया, पोयंति सल्ले सुदुरुद्धरे बहं॥४॥ उसमेण हणे कोहं, माणं मद्दवया जिणे। मायं चऽजवभावेणं, लोभं संतुहिओ जिणे॥५॥ एवं निजियकसाए जे, सत्तभयाणविरहिए। अभ्यविष्पमुक्के य, देजा सुद्धालोयणं॥६॥ सुपरिफुडं जहावत्तं, सव्वं नियदुक्कियं कहे।णीसंके य असंखुद्ध, निब्भीए गुरुसंतियं ॥७॥ भूतोवुद्धडगे बाले, जह पलवे उज्जुए दूरं। अवि उप्पनं तहा सव्वं, आलोयव्वं जहट्ठियं ॥८॥ जं पायाले पविसित्ता, अंतरजलमंतरेइ वा। क्यमह रातोऽधकारे वा, जणणीएवि समं भवे॥९॥ तं जहवत्तं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कहेयव्वं, सव्वमण्णपि शिक्खिलो नियक्कियसक्कियमादी, आलोयंतेहिं गुरुयणे॥२००॥ गुरूवि तित्थयरमणियं, पच्छित्तं | तहिं कहे। नीसल्लीभवति तं काउं, जइ परिहरइ असंजमं॥१॥ असंजम भनई पावं, तं पावणेगहा मुणे हिंसा असच्चं चोरिकं, मेहुणं तह परिग्गह ॥२॥ सदाइंदियकसाए य, मणवइत्णुदंडे तहा। एते पावे अछड्डतो, णीसल्लो णो यणं भवे ॥३॥ हिंसा | पुढवादिछब्भेया, अहवाणवदसचोद्दसहा उ अहवा अणेगहाणेया, कायभेदंतरेहि णं॥४॥हिओवदेसंपभोत्तूण, सव्युत्तमपारभत्थिय। तत्तधम्मस्स सव्वसालं, मुसावायं अणेगहा॥५॥ उगमउप्यायणेसणया, बायालीसाए तह यो पंचेहि दोसेहिं दूसियं,जं भंडोवगरणफाणमाहारं, नवकोडीहिं असुद्धं, परिभुंजते भवे तेणो॥६॥ दिव्वं कामरईसुहं, तिविहंतिविहेण अहव उराली मणसा अन्झवसंतो, अबंभयारी मुणेयव्वो ॥७॥ नवबंभचेरगुत्ती विराहए जो य साह समणी वा। दिहिमहवा सरागं, पउंजमाणो अइयरे बंभ॥८॥ गणणा(५)वमाणअइरिक्तं, धम्मोवगरणं तहा। सकसायकूरभावेणं, जा वाणी कलुसिया भवे॥९॥ सावजवइदोसेसुं, जा पुट्ठा तं मुसा मुणे। ससरक्खभवि अदि, जं गिण्हे तं चोरिक्कयं ॥२१०॥ मेहुणं करकम्मेणं, सद्दादीण वियारणे। परिग्गहं जहिं मुच्छा, लोहो कंखा ममत्तयं ॥१॥ अणूणोयरियमाकंठं, भुंजे राईभोयणी सहस्साणि? इयरस्स, रूवरसगंधफरिसस्स वा॥२॥ ण रागंण पदोसं वा, गच्छेज्जा उ खणं मुणी। कसायन्स व चउक्कस्स, मणसि विज्झावणं करे॥३॥ दुढे मणोवईकायादंडे णो णं पउंजए। अफासुपाणपरिभोगं, बीयकायसंघट्टणं॥४॥ अछड्डतो इमे पावे, णो णं णीसल्लो भवे। एएसिं महंतपावाणं, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहत्थं जाव कत्थई ॥५॥ एकंपि चिट्ठए सुहुमं, णीसल्लो ताव णो भवे। तम्हा आलोयणं दाउं, पायच्छित्तं करेऊण। एयं || निकवडनिदंर्भ, नीसालं काउं तवं॥६॥ जत्थ जत्थोवजेजा, देवेसु माणुसेसु वा। तत्थ तत्थुत्तमा जाई, उत्तमा सिद्धिसंपया। लभेज्जा उत्तम रूवं, सोहग्गं जइ णं नो सिझिज्जा तब्भवे॥२१७॥ त्ति बेमि। महानिसीहसुयक्खंधस्सपढ अझयणं सालुद्धरणं नाम॥ एयस्स य कुलिहियदोसो न दायव्यो सुयहरेहिं, किंतु जो चेव एयस्स पुवायरिसो आसि तत्थेव कत्थई सिलोगो कत्थई | | सिलोगद्धंकत्थई पयक्खरं कत्थई अक्खरपंतिया कत्थई पत्तगपुहियाकत्थई बे तिन्नि पत्तगाणि एवभाइ बहुगंथं परिगलियंति।७। निम्मूलुद्धियसल्लेणं, सव्वभावेण गोयमा! झाणे पविसेत्तु सम्मेयं, पच्चक्खं पासियव्वयं ॥१॥ जे सण्णी जेवि यासन्नी, भव्वाभव्वा उ जे जगे। सुहत्थी तिरियमुड्ढाहं, इहमिहाडेंति दसदिसिं॥२॥ असन्नी दुविहे ए, वियलिंदी एगिदिए। वियले किमिकुंथुमच्छादी, | पुढवादी एगिदिए॥३॥ पसुपक्खीभिगा सण्णी, नेरइया मणुया नरा। भव्वाभव्वावि अत्थेसं, नीरए उभयवज्जिए।४। धमत्ता जंति छायाए, वियलिंदी सिसिराऽऽवयं। होही सोक्खं किलऽम्हाणं, ता दुक्खं तत्थवी भवे५। सुकुमालंग गयतालुं, खणदाहं सिसिरं खणी न इमं अहियासेडं, सक्कुणं एवमादियं॥६॥ मेहुणसंकप्परागाओ, मोहा अण्णाणदोसओ। पुढवादीसु गएगिंदी, ण याणंती दुक्खंसुहं ॥७॥ परिव्वत्तं चणंतेवि, काले बेइंदियत्तणी केई जीवा " पावेती, केई पुणोऽणादियाविय॥८॥ ॥ श्री महानिशीथसूत्र ॥ | १७ | पू. सागरजी म. संशोधित For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सीउण्हवायविन्झडिया, मियपसुपक्खीसिरीसिवा सुमिणतेविन लब्भंते, ते णिमिसिद्धब्भंतरं सुहं ॥९॥खरफरुसतिक्खकरवत्ताइएहिं, || फालिज्जता खणे खणे। निवसंते नारया नरए, तेसिं सोक्खंकुओ भवे?॥१०॥ सुरलोए अभरया सरिसा, सव्वेसिं तत्थिमंदुह। उवइ(हिए वाहणत्ताए, एगो अण्णो तमारुहे ॥१॥ समतुल्लपाणिपादेणं, हाहा मे अत्तवेरिणामाया दंभेण धिद्धिद्धि, परितप्पेदं आया वंचिओ॥२॥ सुहेसी किसिकंमंतं, सेवावाणिज्जसिप्पयं। कुव्वंताऽहनिसं मणुया, धुष्यंते एसिं कओ सुहं?॥३॥ परघसिरीए दिवाए, एगे डझंति बालिसे। अन्ने अपहप्पमाणीए, अन्ने खीणाइ लच्छिए॥४॥ पुन्नेहिं वड्ढमाणेहि, जसकित्ती लच्छी य वड्ढई। पुन्नेहिं हायमाणेहि, जसकित्ती लच्छी यखीयई ॥५॥ वाससाहस्सियं केई, मन्नंते एगदि( पुणो) कालं गति दुक्खेहिं, मणुया पुन्नेहिं उझ्यिा ॥६॥ संखेवेत्थमिभं भणियं, सव्वेसिं जगजंतुणं। दुक्खं माणुसजाईणं, गोयमा! जंतं निबोधय॥७॥ जमणुसमयमणुभवंताणं, स्यहा उव्वेवियाणवि निम्विन्नाणपि दुक्खेहि, वेग्गं न तहावि भवे॥८॥ दुविहं समासओ मणूएसु, दुक्खं सारीरमाणसी घोरं पचंडमहरोइं, तिविहं एक्कं भवे॥९॥ घोरं जाण मुहुत्तंतं, घोरपयंडति समयवीसामी घोरपयंडमहारोदं, अणुसमयमविस्सामगं मुणे॥१०॥ घोर मणुस्सजाईणं, घोरपयंड मुणे तिरिच्छीसु। घोरपयंडमहारोदं, नारयजीवाण गोयमा!॥१॥ माणसं तिविहं जाणे, जहन्नम-झुत्तमं दुहं । नत्यि जहानं तिरिच्छाणं, दुहमुक्कोसं तु नारयं ॥२॥ जं तं जहन्नगं दुक्खं, माणसुं तं दुहा मुणे। सुहुमबायरभेएणं, निविभागे इतरे दुवे॥३॥ संमुच्छिमेसुं मणूएसुं, सुहुम देवेसु बायोचवणकाले महिड्ढीणं, श्री महानिशीथसूत्र | १८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आजम्मं आभिओगाणं॥४॥ सारीरं नत्थि देवाणं, दुक्खेणं माणसेण यो अइबलियं वज्जिभ हिययं,सयखंडं जनवी फुडे ॥५॥ | णिविभागे य जे भणिए, दोनि मझुत्तमे दुहे। मणुयाणते समक्खाए,गब्भवक्रतियाण 3॥६॥ असंखेयाउमणुयाणं, दुक्खं जाणे विमझिमी संखेआउमणुस्साणं तु, दुक्खं चेवुक्कोसगं॥७॥ असोक्खं वेयणा वाही, पीडा दुक्खमणिव्वुई। अणरागमरई केसं, एवमादी एगट्ठिया बहू ॥८॥ सारीरेयरभेदंति, जं भणियंतं पवक्खई। सारीरं गोयमा! दुक्खं,सुपरिफुडं तमवधारय॥९॥ वालग्गकोडिलक्खमयं, भागमित्तं छिवे धुवे। अचिरअणण्णपदेससरं, कुंथुमणहवित्तिं खणं॥३०॥ तेणवि करकत्तिसल्लेउ, हिय्यसु (मु)द्धसए तणू। सीयंती अंगभंगाईगुरु, उवेइ सव्वसरीरं सब्भंतरं, कंपे थरथरस्स य॥१॥ कुंथुफरिसियमेत्तस्स, जं सलसलसले तणुं। तमवसं भिनसव्वंगे, कलयलडझंतमाणसे॥२॥ चिंतंतो हा किं किमेयं, बाहे गुरुपीडाकर?। दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे ॥३॥ किमेय? कियचिरं बाहे?, कियचिरेणेव णिविही?। कहं वाऽहं विभुच्चीसं?, इमाउ दुक्खसंकडा॥४॥ गच्छं चेटु सुवं उठें, धावणासंपलामि 3 कंडुगयं? किं वपक्खोडं?, किं वा पत्थं करेभिऽहं?॥५एवं तिवग्गवावारतिव्योरुदुक्खसंक्डे। पविट्ठो बाढं संखेना, आवलियाओ किलिस्सियं ॥६॥ मुणेऽहमेस कंडू मे, अण्णहा णो उवस्समे। ता एवझवसाएणं, गोयम! | निसुणेसु जं करे॥७॥ अह तं कुंथु वावाए, जइ णो अन्नत्यं गयं भवे। कंडूयमाणोऽह भित्तादी, अणुधसमाणो किलिस्सए॥८॥ जइवा वावजंतं कुंथु, कंडूयमाणो व इयरहा। तो तं अइरोद्दज्झाणमि, पविट्ठ णिच्छयओ मुणे॥९॥ अह किलमेतउभयपणे, ॥ श्री महानिशीथसूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोद्दझाणेयरस्सोकंडूयमाणस्स उण देहं ,सुद्धमट्टझाणं मुणे॥४०॥समझे रोहझामट्ठो, उक्कोसं नारगाउयोदुभगित्थीपंडरिच्छं, अन्झाणो समजिणे॥१॥ कुंथुपदफरिसजणियाओ, दुक्खाओ उक्सभत्थिया। पच्छ हलफलीभूते, जमवत्यंतरं वए॥२॥ विवण्णमुहलावण्णे, अइदीणा विमणदुम्मणा। सुणे चुण्णे य मूढे से, मंददरदीहनिस्ससे॥३॥ अविस्सामदुक्खहेऊहिं, असुहं तेरिच्छनारयो कम्मं निबंधइत्ताणं, भभिही भवपरंपरं॥४॥ एवं खओवसमाओ, तं कुंथुवइयरजं दुहं। कहकहवि बहुकिलेसेणं, जइ खणभेतु उक्सभे॥५॥ता महकिलेसमुत्तिन्नं, सुहियं से अत्ताणयो मन्नंतो पमुइओ हिट्ठो, सत्थचित्तो विचिदुई ॥ चिंतई किल निव्वुओमि अहं, निहलियं दुक्खंपि मे। कंडुयणादीहिं सयमेव, न मुणे एवं जहा भए॥७॥ रोद्दझाणगएणं इहं, अट्टझाणे तहेव यो संवगइत्ता 3 तंदुक्खं, अणंताणतगुणं कडं ॥८॥ जं वाणुसमयमणवरयं, जहा राई तहा दिणी दुहमेवाणुभवमाणस्स, वीसाभो नो वसे( भवे )ज मो॥९॥ खपि नस्यतिरिएसु,सागरोवमसंख्या। रसरस विलिजए हिययं, जं वा इच्छंतताणवि॥५०॥ अहवा किं कुंथुजणियाउ, मुक्को सो दुक्खसंक्डो खीणढकम्मसरिसा मो, भवेज जणुभेत्तेणेव उ॥१॥ कुंथुमुवलक्खणं इहई, सव्वं पच्चक्खं दुक्खदं। अणुभवमाणोवि जं पाणी, " याणंतीतेण वक्खई॥२॥ अन्नेवि 3 गुरुयरे,दुक्खे सव्वेसिंसंसारिणी सामने गोयमा! ता किं, तस्स ते णोदए गए?॥३॥ हण मरहं जम्मजम्मेसुं, वायावि 3 केइ भागिरे। तमवीह जं फलं देना, पावं कम्मं पवुजयं॥४॥ तस्सुदया बहुभवग्गहणे, जत्थ जत्थोववज्जो तत्थ तत्थ स हम्मंतो, मारिज्जतो भमे सया॥५॥ जे ॥ श्री महानिशीथसूत्रं ॥ | २० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुण अंगउवंगं वा, अक्खि कण्णं च णासियं । कडिअद्विपट्टिभंगं वा, कीडपयंगाइ पाणिणं ॥६॥ कथं वा कारियं वावि, कज्जंत वाह अणुमयं । तस्सुदा चक्कनालिवहे, पीलीही सो तिले जहा ॥७॥ इक्कं वा णो दुवे तिण्णि, वीसं तीसं न पाविय। संखेज्जे वा भवग्गहणे, लभते दुक्खपरं परं ॥८ ॥ असूया मुसाऽनिट्ठवयणं, जं पमायअन्त्राणदोसओ। कंदप्पनाहवाएणं, अभिनिवेसेण वा | पुरो ( णो ) ॥९॥ भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे ॥ ६० ॥ भूगो पूइमुहो मुक्खो, कल्लविलल्लो भवे भवे । विहलवाणी सुयट्टोवि, सव्वत्थभक्खणं लभे ॥१॥ अवितह भणियंनु तं सव्वं, अलियवयणंपि नालिय। जं छज्जीवनियायहियं, निद्दोसं सव्वं तयं ॥ २ ॥ एवं चोरिक्कादिफलं सव्वं, कम्मारंभं किसादियं । लद्धस्सावि भवे हाणी, अन्नजम्मकया इहं ॥ ३ ॥ एवं मेहुणदोसेणं, वेदित्ता थावरत्तणं । केसि णमणंतकालाउ, माणुसजोणी समागया ॥ ४ ॥ दुक्खं जरंति आहारं, अहियं सित्यंपि भुंजियं । पीडं करेइ तेसिं तु, तण्हा वाहि( बाहे )खणे खणे ॥५॥ अद्धाणं मरणं तेसिं, बहुजभ्यं कट्ठासणं । थाणुव्वालं णिविन्नाणं, निद्दाए जंति णो वणिं ॥ ६ ॥ एवं परिग्गहारं भदो सेणं नरगाउयं । तेत्तीससागरुक्कोसं, | वेइत्ता इहमागया॥७॥ छुहाए पीडिजंति, तत्तभुत्तुत्तरेऽविय। वरंता हत्तिसंतत्तिं, नो गच्छती पवसे जहा ॥८ ॥ कोहादीणं तु दोसेणं, | घोरमासी विसत्तणं । वेइत्ता नारयं भूओ, रोद्दमिच्छा भवंति ते ॥ ९ ॥ दढकूडकवडनियडीए, डंभाओ सुइरं गुरुं । वेइत्ता चित्ततेरित्तं, माणुसजोणिं समागया॥७०॥ केई बहुवाहिरोगाणं, दुक्खसोगाण भायणी दारिद्दकलहमभिभूया, खिसणिज्जा भवंति ॥ १ ॥ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २१ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तक्कम्भोदयदोसेणं, निच्चं पजलियबोंदिणाईसाविसायजालाहिं, धगधगधगधगस्स( य)॥२॥जेमंपि गोयमा बाले, बहुदुहसंधुक्तियाण! यो तेसिंदुच्चरियदोसो, कस्स रूसंतुते इह?॥३॥ एवं व्यनियमभंगेणं, सीलस्स 3 खंडणेण वा। असंजम्पवत्तणया, उस्सुत्तमम्गायरणा॥४॥णेगेहिं वितहायरणेहिं, पमायासेवणाहि योमणेणं अहवा वायाए, अहवा कारण कत्थई, क्यकारगाणुमएहिं वा, पमायासेवणेण य॥५॥ तिविहेणमणिंदियमगरहियमणालोइयमपडितमक्यपायच्छित्तमविसुद्धसयदोस ससल्ले आमगब्भेसुं | पच्चिय अणंतसो वियलंते दुतियचउपंचछण्हं मासाणं असंबद्धट्ठी करसिरचरणछवी।। लद्धेवि माणुसे जम्भे,कुट्ठादीवाहिसंजुए। जीवंते चेव किमिएहि, खज्जती मच्छियाहि य, अणुदियहं खंडखंडेहिं, सडं हडस्स सडे तणु॥६॥ एवमादीदुक्खाभिभूयए, || पलजणिज्जे खिंसणिज्जे, निंदणिज्ने गरहणिज्जे, उव्वेयणिजे अपरिभोगे, नियसुहिसयणबंधवाणपि भवतीति दुरप्पणो॥७॥ अन्झवसायविसेसतं, पडुच्चा केइ तारिसीअकामनिज्जराए 3, भूयपिसायत्तणं लभते ॥८॥ पुव्वसालस्स दोसेणं, बहुभवंतरछाइणो। अन्झवसायविसेसं तं, पडुच्चा केई तारिसं॥९॥ दससुवि दिसासु उद्धद्धो, निच्चदूरप्पिए दढं। णिरुत्थालनिरुस्सासो, निराहारेण | पाणए॥८०॥ संपिंडियंगमंगो य, मोहमदिराए घुम्भरिए। अदिग्गमणअत्थमणे, भवे पुढवीए गोलया किमी॥१॥ भवकायद्वितीए वेएत्ता, तं तहिं किमियत्तणीजइ कहवि लहंति मणुयत्तं, तो उ तो हुंति णपुंसगे॥२॥अन्झवसायविसेसं तं, पवहंते अइकूरघोररुद्धं। तारिसेवं महसंधुक्किया, मरितुं जन्म जंति वणस्सइं॥३॥ वणस्सइं गए जीवे, उद्धपाए अहोमुहे। विचिटुंति अणंतयं कालं, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नो लभे बेइंदियत्तणं ॥४॥ भवकायद्वितीए वेएत्ता, तमेगबितिचउरिदियत्तणी तं पुव्वसल्लदोसेणं, तेरिच्छेसूक्वजिउं॥५॥ जइ | णं भवे महाभच्छे, पक्खीवसहसीहादओ। अझवसायविसेसं तं, पडुच्च अच्चंतकूरयरं ॥६॥ कुणिममाहारत्ताए, पंचेंदियवहेण यो अहो अहो पविस्संति, जाव पुढवी 3 सत्तमा॥७॥ तं तारिसं महाघोरं, दुक्खमणुभवि चिरं। पुणोवि कूरतिरिएसु, उववजिय नरयं वए॥८॥ एवं नरयतिरिच्छेसुं, परियट्टतो विचिट्ठई। वासकोडीएवि नो सक्का कहिउँ, जंतं दुक्खं अणुभवमाणगे॥९॥ अह खट्टबइलेसुं, भवेजा तब्भवंतरे। सगडाइटा( यड्ढ णभरुव्वहणखुत्तुण्हसीयायवं॥९०॥ वहबंधणंकणणासाभेदणिलंछणं | तहा। जमलाराईहिं कुच्चाहिं कुच्चिजताण य, जहा राई तहा दियह, सव्वद्धा उसुदारुणं॥१॥ एवमादीदुक्खसंघट्ट, अणुहवंति चिरेण 3 पाणे य एहिंति कहकहवि, अदृझाणदुहट्टिए॥२॥ अझवसायविसेसं तं, पडुच्चाकेइ कहवि लब्भंते माणुसत्तण तप्युव्वसल्लदोसेणं, माणुसत्तेविं आगया॥३॥ भवंति जम्मदारिहा, वाहीखसपामपरिगया। एवं अदिट्ठकल्लाणे, सव्वजणस्स सिरि हाइ3॥४॥ संतप्यते दढं मणसा, अकयभवे णिहणं वए। अन्झवसायविसेसं तं, पडुच्चाकेइ तारिसं॥५॥ पुणोवि पुढविमाईसुं, भमंती ते दुतिरोपंचेंदिएसु वा। तंतारिसं महादुक्खं, सुरुदे घोरदारुणं॥६॥ चउगइसंसारकंतारे, अणुभवमाणे सुदूसह। भवकायद्वितीए हिंडते, सव्वजोणीसुगोयमा!॥७॥चिट्ठति संसरेमाणा जम्ममरणबहुवाहिवेयणारोगसोगदालिद्दकलहब्भक्खाणसंभावि ( वावि)गब्भव सादिदुक्खसंयुक्किए तप्पुब्वसल्लदोसेणं निव्वाणाणंदमहू सवथामजोगअट्ठारससीलंगसहस्साहिट्ठियस्स ॥ श्री महानिशीथसूत्र | २३ । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सव्वासुहपावकम्मट्ठरासिनिद्दहणअहिंसालक्खणसभणधम्मस्स बोहिं जो पातित्ति।२। अझवसायविसेसं तं, पडु( मु)च्चा केई तारिसी पोग्गलपरियट्टलक्वेसुं, बोहिं कहकहवि पावए ॥८॥ एवं सुदुल्लहं बोहि, सव्वदुक्खख्यंकर। लखूणं जे पमाएजा,तहत्तं सो पुणो वए॥९॥ तासुं तासुं च जोणीसु, पुव्वुत्तेण कमेण 3 पंथेणं तेणई चेव, दुक्खे ते चेव अणुभवे॥१००॥ एवं भवकायद्वितीए, सव्वभावेहिं पोग्गले। सव्वे सपजए लोए, सव्ववन्नंतरेहि य॥१॥ गंधत्ताए रसत्ताए फासत्ताए संताणत्ताए। परिणामेत्ता सरीरेणं, बोहिं पाविज वा ण वा॥२॥ एवं व्यनियमभंग, जे कजमाणमुवेक्खए। अह सील खंडिज्जतं, अहवा संजमविराहणं॥३॥ उम्भग्गपवत्तणं वावि, उस्सुत्तायरणपि वा। सोविय अणंतरुत्तेण, कमेणं गई भवे(मे)॥४॥ रूस तुसओ परो मा वा, विसं वा परियतओ। भासियव्वा हिया भासा, सपक्वगुणकारिया॥५॥ एवं लद्धामवि बोहिं, जइ णं तो भवइ निम्मला। ता संवुडासवदारे (पगइठिइपएसाणुभावियबंधो) नेहो सो नो य निजरे॥६॥ एमादीधोरकम्मटुजालेणं कसियाण भो!। सव्वेसिमवि सत्ताणं, कुओ दुक्खविभोयणं?॥७॥ पुट्विं दुक्कयच्च्ण्णिाणं दुष्पडियंताणं निययकमाणं ण अवे इयाणं मोक्यो घोरतवेण अझोसियाण वा३ अणुसमयं वच्च( बन्ध )ए कम्म, पत्थि अबंधो 3 पाणिणो। मोत्तुं सिद्धा यऽजोगी य, सेलेसीसंठिए तहा॥८॥ सुहं सुहझवसाएणं, असुहं दुट्ठझवसायओ। तिव्वयरेणं तु तिव्वयरं, मंद मंदेण संचिणे॥९॥ सव्वेसिं पावयभ्माणं एगीभूयाण जेत्तियं रासिं भवे तमसंखगुणं वयतवसंजभचारित्तखंढणविराहणेणं उस्सुत्तमम्गपन्नवणपवत्तण। श्री महानिशीथसूत्र ॥ | २४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आयरणोवेक्खणेण य समज्जिणे १४ । अपरिमाणगुरुतुंगा, महंती घणनिरंतरा । पावरासी खयं गच्छे, जहा तं सव्वो बाहि( वा हिय ) मायरे ॥११०॥ आसवदारे निरंभित्ता, अप्पमादी भवे जया । बंधिमप्पं बहुं वेदे, जइ सम्मत्तं सुनिम्मलं ॥१॥ आसवदारे निरुंभेत्ता, आणं नो खंडए जया । दंसणनाणचरितेसुं, उज्जुत्तो जो दढं भवे ॥ २ ॥ तया वेए खणं बंधि, पोराणं सव्वं खवे । | अणुइण्णमवि उईरिता, निज्जियघोर परिसहो ॥३॥ आसवदारे, निरूंभित्ता, सव्वासायणविरहिओ । सज्झायज्झाणजोगेसुं, धीरवीर त्वे रओ ॥४॥ पालिजा संजमं कसिणं, वाया मणसा उ कम्मुणा । जया तया ण बंधिज्जा, उक्कोसमणंतं च निज्जरे ॥ ५ ॥ सव्वावस्सगभुज्जुत्तो, सव्वालंबणविरहिओ । विभुक्को सव्वसंगेहिं, सबज्झध्यंतरेहि य॥६॥ गयरागदोसमोहे य, निन्नियाणो भवे जया । नियत्तो विसयतत्तीए, भीए गम्भपरंपरा ॥७॥ आसवदारे निरुंभित्ता, खंतादी यमेवि संठिए । सुक्कज्झाणं समारुहिय, सेलेसिं पडिवज्जए ॥८ ॥ तया न बंधए किंचि, चिरबद्धं असेसंपि निद्दहियझाणजोगअग्गीए भसमीकरे दढं लहपंचक्खरुग्गिरणमित्तेण कालेण भवोवग्गाहियो ५ । एवं 'जीववीरियसामत्था, पारंपरएण गोयमा ! पविमुक्ककम्ममलकवया, समएणं जंति पाणिणो ॥ ९ ॥ सासयसोक्खमणाबाहं, रोगज़रमरणविरहियं । अंदिट्ठदुक्खदारिद्द, निच्चाणंद सिवालयं ॥१२०॥ अत्थेगे गोयमा ! पाणी, जे एयमणुपवेसिय। आसवदार निरोहादी, इयराहयसोक्खं चरे ॥१॥ ता जाव कसिणद्वकम्माणि, घोरतवसंजमेण उ णो णिद्दड्ढे सुहं ताव, नत्थि सिविणेऽवि पाणिणं ॥ २ ॥ दुक्खमेवभविस्सामं, सव्वेसिं जगजंतूणं । एक्कसमयं न समभावे, जं सम्मं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | अहियासियंतरे ॥३॥ थेवमवि थेवतरं, शेवयरस्सावि थेवयं । जेणं गोयमा ! ता पेच्छ, कुंथु तस्सेव य णं तणू ॥४॥ पायतलेसु न तस्सावि, तेसिमेगदेसमणु। फरिस्तो कुंथु जेणं, चरई कस्सइ सरीरंगे ॥५॥ कुंथुणं सयसहस्सेणं, तोलियं णो पलुं भवे। | एगस्स कित्तिय गत्तं?, किं वा तुल्लं भवेज्ज से? ॥६॥ तस्स य पाययलदेसेणं, तस्स फरिसिउ तमवत्थंतरं । पुव्वत्तं गोयमा ! गच्छे, पाणी ता णं इमं मुणे ॥७॥ भमंतसंचरंतो य, हिंडिणो मइले तणू न करे कुंथूखयं ताणं, णियवासी य चिरं वसे ॥८ ॥ अह चिट्ठे खणमेगं तु, बीयं नो परिवसे खणं। अह बीयंपि विरतेजा ता जुज्जउऽयं तु गोयमा ! ॥९॥ रागेणं नो पओसेणं, मच्छरेणं न केणई। न यावि पुव्ववेरेणं, खेड्डातो कामकारओ ॥१३०॥ कुंथू कस्सइ देहिस्स, आरुहेइ खणं तनुं । वियलिंदी भूण पाणे वा, जलंतग्गिं वावी विसे ॥१॥ न चिंते तं जहा मेस, पुव्ववेरी हवा सुही । ता किंची मम (हु) पावं वा, संजणेमि एयस्सऽहं ॥२॥ पुव्वकडपावकम्मस्स, विरामे पुंजतो फले । तिरिउड्ढाह दिसाणुदिसं, कुंथू हिंडे वराय से ॥ ३ ॥ चरंते व महावाए, सारीरं दुक्खमाणसं । कुंथूवि दूसहं जत्ते, रोद्दट्टज्झाणवड्ढणं ॥४॥ ता सल्लमारभेत्ताण, मणजोगत्रयरेण वा । समयावलियमुहुत्तं वा, सहसा तस्स विवागयं ॥५॥ कह सहिहं बहु भवग्गहणे, दुहमणुसमय महण्णिसं । घोरपयंडं व महारोद्दं ?, हाहाऽऽकंदपरायणा ॥६॥ नारयतिरिच्छजोणीसु, अज्झा(ना)णारसरणोऽविय) एगागी ससरीरेणं, असहाया कडु विरसं घणं॥७॥ असिवणवेयरणीजंते, करवत्ते कूडसामलिं। कुंभीयवायसा सीह, एमादी नारए दुहे ॥८ ॥ णत्थंकणवहबंधे य, पल्लुक्कंतविकत्तणं। सगडाकड्ढणभरुव्वहणं, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २६ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जमला य तण्हा छुहा॥९॥ खरखुरचमढणसत्थग्गीखोभणंजणमाइए। परयत्ताऽवसणित्तिंसे, दुक्खे तेरिच्छेतहा॥१४०॥ कुंथूपयफरिसजणयंपि, दुक्खं नहियासि तरे। ता तं महदुक्खसंघर्ट, कह नित्थरिहि सुदारुणं?॥१॥ नारयतेरिच्छदुक्खाउ, कुंथूणियाउ अंतरं। मंदरगिरिअणंतगुणियस्स, परमाणुस्सावि नो घडे ॥२॥ चियाले संमुहं पाणी, खतो आसाए निच्च(च्छि )ओ। भवे दुक्खमईयंपि, सरंतोऽच्चंतदुक्खिओ॥३॥ बहुदुक्खसंकडढेत्थं, आवयालक्खपरिगए। संसारे परिवसे पाणी, अयंडे महुबिंदु जहा॥४॥ प्रत्थापत्थं अयाणंते, कजाकज हियाहियो सच्चासच्च्मसच्चं च, चरणिज्जाचरणिज्ज तहा॥५॥ एवइयं वइयरं सोच्चा,दुक्खस्संतगवेसिणो। इत्थीपरिग्गहारंभे, चेज्जा घोरं तवं चरे॥६॥ बियासणत्था सयिया परंमुही, सुयलंकरिया वा अनलंकिया था। तिरिक्खमाणोपमया हि दुब्बलं, मणुस्समालेहगयावि करिसई॥७॥ चित्तभित्तिं न निझाए, नारिं वा सुयलंकियो भक्खरंपिव दळूणं, दिलुि पडिसमाहरे॥८॥ हत्थपायपडिच्छिन्नं, कन्ननासोवियप्पियो सडमाणी कुट्ठवाहीए, (तमवित्थीयंदूररेणं) बंभयारी विवज्जए॥९॥ थेरमजा यजा इत्थी, पच्चंगुब्भडजोव्वणा जुनकुमारि पउत्थवइयं, बालविहवं तहेव य॥१५०॥ अंतेउरवासिणी चेव, सपरपासंडसंसियो दिक्खियं साहुणी वावि, वेसं तहय् नपुंसगं॥१॥ कहिं गोणिं खरि चेव, वडवं अविलं अविं तहा। सिप्पित्थि पंसुलिं वावि, जमरोगमहिलं तहा॥२॥ चिरसंसटुमविलक्वं, पमादी पावित्थिओ। पगमंती जत्थ रयणीए, अइपइरिके दिणस्स वा॥३॥ तं वसहियं संनिवेसं वा,सव्वोवाएहिं सव्वहा । दूरयरं सुदूरदूरेणं, बंभयारी ॥ श्री महानिशीथसूत्र ॥ | २७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवज्जए॥४॥ एएसिं सद्धिं संलावं, अद्धाणं वावि गोयमा!। अन्नासु वावि इत्थीसु, खणद्धपि विवज्जए॥१५५॥ से भयवं! | किमित्थीयं णो णं णिझाएज्जा?, गोयमा! णो णं णिज्झाएज्जा, से भ्यवं! किं मुणियत्थं वत्थालंकरियविहूसियं इत्थीयं नो णं निझाएजा उयाहणं विणियंसणि?, गोयमा! उभयहाविणं णो णं णिझाएज्जा, से भयवं! किभित्थीयं णो णं णिज्झाएज्जा?, | गोयमा! नो णं आलवेज्जा, से भयवं! किमित्थीसु सद्धिं खणद्धभवि णो संवसेज्जा?, गोयमा! नो णं संवसिजा, से भयवं! किमित्थीसु सद्धिं नो अद्धाणं पडिवजेजा?, एगे बंभयारी एगित्थीए सद्धिं नो पडिवज्जेज्जा । से भयवं! केणं अटेणं एवं | वुच्चइ-जहा ण नो इत्थीणं निज्झाएज्जा नो णमालवेज्जा नो णं तीए सद्धिं परिवसेज्जा नो णं अद्धाणं पडिवजेजा?, गोयमा! सव्वप्पयारेहिं णं सव्वित्थीयं अच्च्त्थं मउक्कडताए रागेणं संक्विजमाणी कामगीए संपलित्ता सहावओ चेव विसएहिं बाहिजइ तओ सव्वप्पयारेहिं णं बाहिजमाणी अणुसमयं सव्वदिसिविदिसासु णं सव्वत्थ विसए पत्थिज्जा, जाव ण सव्वत्थ विसए पत्थिज्जा ताव णं सव्वत्थ पयारेहिं णं सव्वहावि पुरिसे संकप्पेजा, जाव णं पुरिसे संकप्पेज्जा ताव णं सोइंदिओवओगत्ताए चक्खुरिदिओवओगत्ताए रसणिंदिओवओगत्ताए पाणिदिओवओगत्ताए फासिंदिओवओगत्ताए जत्थ णं केई पुरिसे कंतरूवेई वा अकंतरूवेइ वा पडुप्पन्नजोव्वणेइ वा अपडुप्पन जोवणेइ वा दिट्ठपुव्वेइ वा अदिट्ठपुव्वेइ वा इड्ढिमंतेइ वा अणिड्ढिमंतेइ वा इड्ढिपत्तेइ वा अणिड्ढिपत्तेइ वा विसयाउरेइ वा निविनकामभोगेइ वा उद्धयबोंदीएइ वा अणुद्धयबोंदीएइ वा महासत्तेइ ॥ श्री महानिशीथसूत्रं ॥ | २८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा होणसत्तेइ वा महापुरिसेइ वा कापुरिसेइ वा सभणेइ वा माहणेइ वा अन्नयरे वा निंदियाहमहीणजाइए वा तत्थ णं ईहापोहवीभंस | पउजित्ताणं संजोगसंपत्तिं परिकप्पेजा, जाव णं संजोगसंपत्तिं परिकप्पेज्जा ताव णं से चित्ते संखुद्धे भवेजा, जाव णं से चित्ते संखुद्धे भवेज्जा ताव णं से चित्ते विसंवएज्जा, जाव णं से चित्ते विसंवएज्जा ताव णं से देहे सेएणं अद्धासेजा, जावणं से देहे सेएणं अद्धासेजा ताव णं से दरविदरे इहपरलोगावाए पम्हुसेजा, जाव णं से दरविदरे इहपरलोगावाए पम्हुसेजा ताव णं चेच्चा लजं भयं अयसं अकित्तिं मेरं उच्चट्ठाणाओ णीयद्वाणं ठाएज्जा, जाव णं उच्चट्ठाणाओ नीयद्वाणं ठाएजा, जाव णं उच्चट्ठाणाओ नीयद्वाणं ठाएज्जा ताव णं वच्चेज्जा असंखेजाओ समयावलियाओ, जाव णं निजति असंखेजाओ समयावलियाओ ताव णं जं पढमसमयाओ कम्महिइयंत बीयसमयं पडुच्च तइयादियाण समयाणं संखेज्ज असंखेज अणतं वा अणुक्कमसो कम्मठिई संचिणिज्जा, जावणं अणुक्कमसो अणंतकम्म द्विइंसंचिणइ तावणं असंखेज्जाई अवसप्पिणीकोडिलक्खाई जावइएणं कालेणं परिवत्तंति तावइयं कालं दोसुं चेव निरयतिरिच्छासु गतीसुं उकोसहिइयं कम्म आसंकलेजा, जाव णं उकोसवितियं कम्ममासंकलेज्जा ताव णं से विवण्णुजुत्तिविवण्णकंतिविचलियलायण्णसिरीयं नित्रदित्तितेयं बोंदी भवेजा, जाव णं चुयकंतिलावण्णसिरीयं णित्तेयं बोंदी भवेज्जा ताव णं से सीइज्जा फरिसिदिए, जाव णं सीएजा फरिसिदिए ताव णं सव्वहा विवढेजा सव्वत्थ चक्खु रागे, जाव णं सव्वत्थ् विवढेजा चक्खुरागे तावणं रागारुणे नयणजुयले भवेज्जा, ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जावणं रागारुणे नयणजुयले भवेज्जा तावणं रागंधत्ताए ण गणेजा सुमहंतगुरुदोसे वयभंगे न गणेजा सुमहंतगुरुदोसे नियमभंगे न गणेजा सुभहंतधोरपावकम्मसमायरणं सीलखंडणं न गणेज्जा सुमहंतसव्वगुरुपावकम्मसमायरणं संजमविराहणं न गणेज्जा घोरंधयारपरलोगदुक्खभयं न गणेज्जा आयं न गणेज्जा सकम्मगुणहाणगं न गणेज्जा ससुरासुरस्सावि णं जगस्स अलंघणिज्ज आणं न गणेज्जा अणंतहत्तो चुलसीइजोणिलक्ख परिवत्तगब्भपरंपरं अलद्धणिमिसद्धसोक्खं चगइसंसारदुक्खं ण पासिज्जा जं पासणिज्जं पासेज्जा जं अपासणिज्ज सव्वजणसमूहमञ्झसंनिविद्रुट्टिया णिवत्रचंकमियनिरिक्खिजमाणी वा दिध्यंतकिरणजालदसदिसीपयासियतवंततेयासी सूरीएवि तहावि णं पासेजा सुनधयारे सव्वदिसाभाए, जाव णं रागंधत्ताए " गणेजा सुमहलगुरुदोसवयभंगे सीलखंडणे संयमविराहणे परलोगभए आणाभंगाइक्कमे अणंतसंसारभए पासेजा अपासणिज्जे सव्वजणपयडदिणयरेविणं मनेन्जा सुनंधयारे सव्वे दिसाभाए तावणं भवेजा अच्चंतनिभट्ठसोहग्गाइसए, विच्छाए रागारुणपंडुरे दुईसणिज्जे अणिरिक्खणिज्जे वयणकमले भवेजा, जावं च णं अच्चंतनिभट्ट जाव भवेजा ताव णं फुरुफुरेज्जा सणियं सणियं पोंडुपुडनियंबवच्छोरुहबाहुलइउरकंठपएसे, जाव णं फुरुफुरेंति पोंडपुडनियंबवच्छोरुहबाहुवल्यउरकंठप्पएसे ताव णं | मोट्टायमाणी अंगपाडियाहिं निरुवलक्खे वा सोवलक्खे वा भंजेज्जा सव्वंगोवंगे, जाव णं मोट्टायमाणी अंगपालियाहिं भंजेज्जा सव्वंगोवंगे ताव णं मयणसरसनिवारणं जज्जरियसंभिने( निभे) सव्वे रोमकूवे तणू भवेज्जा, जाव णं मयणसरसनिवारणं श्री महानिशीथसूत्र ॥ | ३० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | विद्धंसिए बोंदी भवेज्जा ताव णं तहा परिणभेज्जा तणू जहा णं मणगं पयलंति धातूओ ताव णं अच्चत्थं बाहिज्जति पोग्गलनियंबोरुबाहुलइयाओ, जाव णं अच्चत्थं बाहिजइ नियंब ताव णं दुक्खेणं रेजा गत्तयटिं, जाव णं दुखेणं धरेज्जा गत्त्यहिं ताव णं से गोवलक्खेजा अत्तीयं सरीरावत्थं, जाव णं णोवलक्खेज्जा अत्तीयं सरीरावत्थं ताव णं दुवालसेहि समएहिं दरनिच्चिद्वं भवे बोंदी, जाव णं दुवालसहिं दरनिच्चिद्वे बोंदि भवेजा ताव णं पडिखलेजा से असासनीसासे, जाव णं पडिखलेज्जा उस्सासनीसासे ताव ण मंद मंदं उससेज्जा मंद मंदं नीससेज्जा, जाव णं एयाई इत्तियाहूं भावंतअवत्थंतराई विहारेज्जा ताव णं जहा गहत्थे केइ पुरिसेइ वा इथिएइ वा विसंतुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंतुलं |तं अच्चंत उल्लविज्जा एवं सिया णं इत्थीयं, विसभावत्तमोहणमम्मणालावेणं पुरिसे दिट्ठपुव्वेइ वा अदिट्ठपुव्वेइ वा कंतरूवेइ वा अकंतरूवेइ वा गयजोवणेइ वा पडुप्पन जोव्वणेइ वा महासत्तेइ वा हीणसत्तेइ वा सप्पुरिसेइ वा जाव णं अत्रयरे वा केई निंदियाहमहीणनाइए वा अझत्थेणं ससझसेणं आमंतेमाणी अलावेजा, जाव णं संखेजभेदभन्नेणं सरागेणं सरेणं दिट्ठीए वा पुरिसे उल्लावेज्जा निझाएज्जा ताव णं जं तं असंखेज्जाई अवसप्पिणी उस्सप्पिणीकोडिलक्खाई दोसुं नश्यतिरिच्छासु गतीसुं| उक्कोसद्वितीयं कम आसंकलियं आसि तं निबंधिज्जा, नो णं बद्धपुढे करेजा, सेऽवि णं जंसमयं पुरिसस्स णं सरीरावयवफरिसणाभिमुहे भवेजा णो णं फरिसेजा तं समयं चेव तं कम्महि बद्धपुढे करेजा, नो णं बद्धपुट्ठनिकायंति। I श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एयावसरम्मि उ गोयमा ! संजोगेणं संजुज्जेज्जा, सेऽवि णं संजोए पुरिसायत्ते, पुरिसेऽवि णं जे णं ण संजुज्जे से धन्ने जे णं संजुज्जे से अण्णे ८ । से भयवं ! केणं अद्वेणं एवं वच्चइ जहा पुरिसेवि णं जेणं न संजुज्जे से धन्ने जेणं संजुज्ने से णं अधन्ने ?, गोयमा ! जे णं से तीए इत्थीए पावाए बद्धपुट्टकम्मट्टिई चिट्ठइ से णं पुरिससंगेणं निकाइज्जड़, तेणं तु बद्धपुट्टनिकाइएणं कम्मेणं सा वराई तं तारिसं अज्झवसायं पडुच्चा एगिंदियत्ताए पुढवादीसुं गया समाणी अनंतकालपरियद्वेणवि | णं णो पावेज्जा बेइंदियत्तणं, एवं कहकहवि बहुके सेण अनंतकालाओ एगिंदियत्तणं खविय बेइंदियत्तं तेइंदियत्तं चउरिदियत्तमवि | केसेणं वेयइत्ता पंचेंद्रियत्तणं आगया समाणी दुब्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकट्टसरणा सिविणेवि अदिट्ठसोक्खा निच्चं संतावुवेविया सुहिसयणबंधवविवज्जिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिसणिज्जं बहुकम्मतेहिं अणेगचाडुसए हिं | लद्धोदर भरणा सव्वलोगपरिभूया चउगईए संसरेज्जा, अनं च णं गोयमा ! जावइयं तीए पावइत्थीए बद्धपुट्ठनिकाइयं कम्मट्ठिइयं | समज्जियं तावइयं इत्थियं अभिलसिउकामे पुरिसे उक्किदट्ठक्किट्ठयरं अनंतं कम्मट्टिइं बद्धपुट्ठनिकाइयं समज्जिणिज्जा, एतेणं | अद्वेणं गोयमा ! एवं वुच्चइ जहा णं पुरिसेऽवि णं जेणं नो संजुज्जे से णं धन्मे जेणं संजुज्जे से णं अधन्ने । ९ । भयवं ! | (केस णं) पुरिसेस णं पुच्छा जाव णं व्यासी?. गोयमा ! छव्विहे पुरिसे नेये, तंजहाअहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सव्वुत्तमे । १० । तत्थ णं जे सव्वुत्तमे पुरिसे से णं पच्चंगुम्भडजोव्वणसव्वुत्तमरूवलावण्णकंतिकलियाएवि इत्थीए नियंबारूढो ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ३२ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाससयंपि चेट्ठिज्जा णो णं मणसावि तं इत्थियं अभिलसेजा ११॥ जे णं तु से उत्तमुत्तमे से णं जइकहवि तुडितिहाएणं | भणसा समयमेवं अभिलसे तहावि बीयसमए मणं संनिलंभिय अत्ताणं निंदेजा गरहेजा, न पुणो बीएणं जमे इत्थीयं मणसावि 3 अभिलसेना, जे णं से उत्तमे पुरिसे से गं जइकहवि खणं मुहुत्तं वा इत्थियं कामिजमाणिं पेक्विजा तओ मणसा अभिलसेजा जाव णं जामं वा अद्धजामं वा णो णं इत्थीए समं विकम्मं समायोज्जा ११२। जइ णं बंभयारी क्यपच्चक्खाणाभिगहे, अहा णं नो बंभयारी नो क्यपच्चक्खाणाभिग्गहे तो णं नियकलत्ते भयणा, ण उणं तिव्वेसु कामेसुं अभिलासी भविजा, तस्स एयस्स णं गोयमा! अस्थि बंधे, किं तु अणंतसंसारियतणं नो निबंधिज्जा१३। जे णं से विमज्झिमे से णं नियकलत्तेण सद्धिं चिय इमं समायरेन्जा, णो णं. परकलत्तेणं, एसे य णं जइ पच्चा उग्गबंभयारी नो भवेन्ना तो णं अझवसायविसेसं तं तारिसमंगीकाऊणं अणंतसंसारियतणे भयणा, जओ णं केई अभिगयजीवाइपयत्थे भव्वसत्ते आगमाणुसारेणं सुसाहूणं धम्मोवटुंभदाणाई दाणसीलतवभावणामइए चविहे धमखंथे समणुढेन्जा से णं जइकहवि नियमवयभंग न करेजा तओ णं सायपरंपरएणं सुमाणुसत्तसुदेवत्ताए जाव णं अपरिवडियसम्मत्ते निसग्गेण वा अभिगमेण वा जाव अट्ठारससीलंगसहस्सधारी भवित्ताणं निरुद्धासवदारे विहुयरयमले पावयं कम्मं खवेत्ताणं सिझिज्जा ।१४। जे य णं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कूरझवसायझवसियचित्तेहिं सारंभपरिग्गहाईसु अभिरए भवेन्जा, तहा णं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जे य से अहमाह से णं महापावकम्मे सव्वाओ इत्थीओ वाया मणसा य कंभुणा तिविहंतिविहेणं अणुसमयमभिलसेज्जा तहा अच्चंतकूरझवसायअवसिएहिं चित्तेहिं सारंभपरिग्गहासत्ते कालं गमेजा, एएसिं दोण्हंपिणं गोयमा! अणंतसंसारियतणं यो१५। भ्यवं! जे णं से अहमे जेवि णं से अहमाहमे पुरिसे तेसिं च दोण्हंपि अणंतसंसारियतणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेसिं दोण्हंपि पुरिसावत्थाणं के पइविसेसे?, गोयमा! जे णं से अहमपुरिसे से णं जइवि उ सपरदारासत्तमाणसे कूरझवसायझवसिएहिं चित्तेहिं सारंभपरिग्गहासत्तचित्ते तहाविणं दिविख्याहिं साहणीहि अन्त्यरासुं(हिं)च सीलसंरक्खणपोसहोववासनियाहिं दुक्खियाहिं गारत्थीहिं वा सद्धिं आवडियपिलियामंतिएवि सभाणे णो य चियभसमायोज्जा, जे य णं से अहमाहमे पुरिसे से णं नियजणणिपभिई जाव णं दिक्खियाहिं साहुणीहिंपि समं चियमंसं समायरिजा, तेणं चेव से महापावकम्मे सव्वाहमाहमे समक्खाए, से णं गोयमा! पइविसेसे, तहा य जे णं से अहमपुरिसे से णं अणतेणं कालेणं बोहिं पावेज्जा, जे य उण से अहमाहमे महापावकारी दिक्खियाहिंपि साहुणीहिंपि समं चियमंसं समायरिज्जा से णं अणंतहत्तोवि अणंतसंसारमाहिंडिऊणंपि बोहिं नो पावेजा, एस णं गोयमा! बितिए पइविसेसे।१६। तत् णं जे से सव्वुत्तमे से णं छउत्थवीयरागे णेये, जे णं तु से उत्तमुत्तमे से णं अणिड्ढिपत्तपभितीए जाव णं उत्समगे वा खवर वा ताव णं निओयणीए, जे णं च से उत्तमे से णं अप्पमत्तसंजए ए, एवमेएसिं निरूवणा कुना १७१ जे उण मिच्छट्ठिी भविऊणं ॥ श्री महानिशीथसूत्रपा | ३४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उग्गबंभयारी भवेज्जा हिंसारंभपरिग्गहाईणं विरए से णं मिच्छट्टिी चेव, णोणं सम्मट्ठिी, तेसिंचणं अवेइयजीवाइपयत्थसब्भावाणं गोयमा! नो णं उत्तमत्ते अभिनंदणिज्जे पसंसणिज्जे वा भवइ, जओ णं अणंतरभविए दिव्वोरालिए विसए पत्थेजा, अनं च् क्यादी तिदिवित्थ्यिादओ संचिक्खिया तओ णं बंभव्व्याओ परिभंसिज्जा, णियाणकडे वा हवेज्जा १८ जे य् णं से विमझिमे से णं तारिसमन्झवसायमंगीकिच्चाणं विरयाविरए दट्टव्वे।१९। तहा णं जे से अहमे तहा जे णं से अहमाह तेसिं| तु एगंतेणं जहा इत्थीसुंतहा णं नेए जावणं कम्मद्विइयं समज्जेज्जा, णव परिसस्सणं संचिक्खणगेसुंवच्छरूहोवरितलपक्खएK लिंगे य अहिययरं रागमुप्पजे, एवं एत्ते चेव छ पुरिसविभागे।२० कासिं च इत्थीणं गोयमा! भव्वत्तं सम्मत्तदढत्तं च अंगीकाऊणं जाव णं सव्वुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे, नो णं सव्वेसिमित्थीण।२१। एवं तु गोयमा! जीए इत्थीए तिकालं पुरिससंजोगसंपत्ती ण संजाया अहा णं पुरिससंजोगसंपत्तीएवि साहीणाए जाव णं तेरसमे चोदसमे पनरसमे णं च समए | णं पुरिसेणं सद्धिं " संजुत्ता णो चियमंसमायरियं से णं जहा थणकट्ठतणदारुसमिद्धे केइ गाभेइ वा नगरेइ वा रने वा संपलित्ते चंडानिलसंधुक्खिए पयलिताण २ णिडल्झिय २ चिरेणं उसमेजा एवं तु णं गोयमा! से इत्थीकामगी संपलित्ता समाणी डिज्झिय २ समयचउक्केणं उसमेज्जा, एवं इगवीसइमे बावीसइभे जाव णं सत्ततीसइमे सभए, जहा णं पदीवसिहा वावत्रा पुणरवि सयं वा तहाविहेणं चुन्नजोगेण वा पयलेज्जा एवं सा इत्थी पुरिसदसणेण वा पुरिसालावगकरिसणेण वा ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भदेणं कंदप्येणं कामग्गीए पुणरवि उपयलेज्जा २२। एत्थं च गोयमा! जभित्थीयं भएण वा लज्जाए वा कुलंकुसेण वा जाव णं धम्मसद्धाए वा तं वेयणं अहियासेजा नो णं चियमंसं समायरिज्जा से णं धन्ना से णं पुन्ना से य णं वंदा से णं पुजा से णं दट्ठव्वा से णं सव्वलक्खणा से णं सव्वकल्लाणकारया से गं सव्वुत्तममंगलनिही से णं सुयदेवया से णं सरस्सती से णं अवहंडी से णं अच्चुया से णं इंदाणी से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगइति।२३। जमित्थियं तं वेयणं नो अहियासेज्जा चियमंसं समायोज्जा से णं अधना से णं अपुण्णा से गं अवंदा से णं अकुज्जा से णं अदढ़व्वा सेणं अलक्खणा से भग्गलक्खा सेणं सव्वअभंगलअकल्लाणभायणा सेणं भवसीला से गं भवायारा से णं परिभदुचारित्ता से णं निंदणीया से णं खिंसणिज्जा से णं कुच्छणिज्जा से णं पावा से णं पावपावा से णं महापावपावा से णं अपवित्तति, एवं तु गोयमा! चडुलत्ताए भीरूत्ताए कायरत्ताए लोलत्ताए उम्मायओ वा कंदप्पओ वा दप्पओ वा अणप्यवसओ वा आउट्टियाए वा जमिस्थियं संजमाओ परिभस्सियं दूरद्धाणे वा गामे वा नगरे वा रायहाणीए वा वेसग्गहणं अच्छड्डिय पुरिसेण सद्धिं चियमंसमायोज्जा भुज्जो २ पुरिसं कामेज्ज वा रमेज्ज वा अहा णं तमेव दोयद्धियं कजमिइ पक्खिप्पेत्ताणं त्माइंचेज्जा, तं चेव आइंचमाणी पस्सिया णं उम्मायओ वा दप्पओ वा कंदप्पओ वा अणव्यवसओ वा आउट्टियाए वा केइ आयरिएइ वा सामन्नसंजएइ वा रायसंसिएइ वा वायलद्धिजुत्तेइ वा विन्नाणलद्धिजुत्तेइ वा जुगप्पहाणेइ वा पत्यणप्यभावगेइ वा तमित्थ्यिं ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्नं वा रमेज वा काभेज्ज वा अभिलसेज वा भुंजेज वा परि जेज्ज वा जाव णं चियभंसमायरेज्जा से णं दुरंतपंतलक्खणे | अहन्ने अवंदे अदट्ठव्वे अपत्थिए अपत्थे अपसत्थे अकल्लाणे अभंगल्ले निंदणिज्जे गरहणिज्जे खिंसणिज्जे कुच्छणिज्जे से णं पावे से णं पावपावे से णं महापावे से णं महापावपावे से णं भट्ठसीले से णं भट्ठायारे से णं निभट्टचारित्ते महापावकम्मकारी, जया णं पायच्छित्तमब्भुद्विजा तओ णं मंदतुरंगेणं वइरेणं उत्तमेणं संध्यणेणं उत्तमेणं पोरुसेणं उत्तमेणं सत्तेणं उत्तमेणं तत्तपरिनत्तणेणं उत्तभेणं वीरियसामत्थेणं उत्तमेणं संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्खएणं तं पायच्छित्तमणुचरेज्जा, ते गंतु गोयमा! साहूणं महाणुभागाणं अट्ठारस्परिहारहाणाई णव बंभचेरगुत्तीओ वागरिजति।२४। से भयवं! किं पच्छित्तेणं सुज्झेज्जा?, गोयमा! अत्थेगे जे णं सुझेजा, अत्थेगे जे णं नो सुन्झेज्जा, भयवं! केणं अटेणं एवं वुच्चइ-जहा णं गोयमा! अत्थेगे जे णं सुझेज्जा अत्थेगे जे णं नो सुल्झिज्जा?, गोयमा! अत्थेगे नियडीपहाणे सढसीले वंकसभायारे से णं ससले आलोइत्ताणं ससल्ले चेव पायच्छित्तमणुचरेना, से णं अविसुद्धसकलुसासए णो सुझेजा, अत्थेगे जे णं उन्जुपद्धसरलसहावे जहावत्तं णीसलं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवइ8 चेव पायच्छित्तमणुचेहिजा से णं निम्मलनिकलुसविसुद्धासए विसुन्झेजा, एतेणं अटेणं एवं बुच्चइ जहा णं गोयमा! अत्थेगे जे णं णो सुझेजा अथेगे जे णं सुन्झेजा २५। तहा | णं गोयमा! इत्थी यणाम पुरिसाणमहम्माणं सव्वपावकम्माणं वसुहारा तमरयपंकखाणी सोग्गइभग्गसणं अग्गला नयावयारस्स ID श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir णं सभोयरणवत्ती अभुभयं विसकंदलिं अणग्गियं चडुलिं अभोयणं विसूइयं अणाभियं वाहिं अचेयणं मुच्छं अणोवसरिंग | भारि अणियलिं गुत्तिं अरज्जुए पासे अहेउए मच्चू, तहा य गं गोयमा! इत्थिसंभोगे पुरिसाणं मणसावि णं अचिंतिणिज्जे अणझवसणिज्जे अपत्थणिज्जे अणीहणिज्जे अवियप्पणिज्जे असंकप्पणिज्जे अणभिलसणिज्जे असंभरणिज्जे तिविहंतिविहेणं ति, जओ णं इत्थीणं नाम पुरिसस्सणं गोयमा! सव्वयगारेहिपि दुस्साहियं विजंपिव दोसुप्मायणं संरंभसंजणगंपिव अपुट्ठधम्म खलियचारित्तंपिव अणालोइयं अणिदियं अगरहियं अकयपायच्छित्तन्झवसायं पडुच्च् अणंतसंसारपरियणं दुक्खसंदोहं करपायच्छित्तविसोहियंपिव पुणो असंजमायरणं महंतपावकम्मसंचयं हिंसंपिव सयलतेलोक्कनिंदियं अदिट्ठपरलोगपच्चवायं घोरंध्यारणस्यवासो इव णिरंतराणेगदुक्खनिहित्ति, अंगपच्चंगसंठाणं, चारुल्लवियपेहियो इत्थीणं तं न निझाए, कामरागविवड्ढणं ॥१५६॥ तह। य इत्थीओ नाम गोयमा! पलयकालरयणीभिव सव्वकालं तमोवलित्ताउ भवंति विजु इव खणदिट्ठनट्ठपेम्माओ | भवंति सरणागयधायगो इव एकजंमियाओ तक्वणपसूयजीवंतसुद्धनियसिसुभक्खीओ इव महापावकम्माओ भवंति खरपवणुच्चालियलवणोदहीवेलाइव बहुविहविकल्पकल्लोलमालाहिं खणपि एगत्थ असंठियमाणसाओ भवंति सयंभुरभणोदहीमिव दुरवगाहकइतवाओ भवंति पवणो इव चडुलसहावाओ भवंति अग्गी इव सव्वभक्खीओ वाऊ इव सव्वफरिसाओ तकरो इव पत्थलोलाओ साणो इव दाणमेत्तभित्तीओ मच्छो इव हव्वपरिचत्तनेहाओ एवभाइअणेगदोसलक्खपडिपुण्णसव्वंगोवंग|| श्री महानिशीथसूत्र । | ३८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सब्भतरबाहिराणं महापावकम्माणं अविणयविसमंजरीणं तत्थुप्पन्नअणत्थगच्छपसूईणं इत्थीणं अणवरयनिझरंतदुग्गंधासुइविलीणकुच्छणिज्ज निंदणिज्ज खिसणिज्ज सव्वंगोवंगाणं सतरबाहिराणं प्रमत्थओ महासत्ताणं निवित्रकामभोगाणं गोयमा! सव्वुत्तमुत्तमपुरिसाणं के नाम सयन्त्रे सुविनायधम्माहम्मे खणमवि अभिलासं गच्छिज्जा? २६। जासिं च णं अभिलसिउकामे पुरिसे तज्जोणिसंमुच्छिमपंचेंदियाणं एकपसंगेण चेव णवण्हं सयसहस्साणं णियमा उवद्दवो भवेजा, ते य अच्चंतसुहुमत्ताउ मंसचक्खुणो ण पासिया।२७। एएणं अटेणं एवं वुच्चइ जहा णं गोयमा! णो इत्थीयं आलवेज्जा नो संलवेजा नो उल्लवेज्जा नो इत्थीणं अंगोवंगाई संणिरिक्वेजा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेज्जा॥२८॥ से भयवं! किमित्थीए संलावुल्लावंगोवंगनिरिक्खणं वज्जेज्जा उयाह मेहुणं?, गोयमा! उभ्यमवि, से भयवं! किमित्थिसंजोगसमायरणे मेहुणे परिवज्जिया उयाहुणंबहुविहेसुंसचित्ताचित्तवत्थुविसएसुमेहुणपरिणामे तिविहंतिविहेणंमणोवइकायजोगेणं सव्वहा सव्वकालं जावज्जीवाएत्ति?, | गोयमा! सव्वं सव्वहा विवजिजा।२९। से भयवं! जे णं केई साहू वा साहुणी वा मेहुणमासेविजा से णं वंदेन्जा?, गोयमा! जे णं केई साहू वा साहुणी वा मेहुणं सयमेव अप्पणा सेवेज वा परेहिं उवइसेत्तुं सेवाविज्जा वा सेविजमाणं समणुजाणिज्ज वा दिव्वं वा माणुसंवा तिरिक्खजोणियं वा जावणं करकमाइं सचित्ताचित्तवत्थुविसयं वा विविहझवसाणं कारिमाकारिभोवगरणेणं मणसा वा वयसा वा कारण वा से णं समणे वा समणी वा दुरंतपंतलक्खणे अदट्ठव्वे अमग्गसमायारे महापावकम्मे णो ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org णं वंदिज्जा णो णं वंदाविज्जा नो णं वंदिज्जमाणं वा समणुजाणेज्जा तिविहंतिविहेणं जाव णं विसोहिकालंति, से भयवं ! जे वंदेज्जा से किं लभेज्जा ?, गोयमा ! जे तं वंदेज्जा से अट्ठारसहं सीलिंग सहस्सधारीणं महाणुभागाणं तित्थयरादीणं महतीं आसायणं कुज्जा, जेणं तित्थयरादीणं आसायणं कुज्जा से णं अज्झवसायं पडुच्या जाव णं अनंतसंसारियत्तणं लभेज्जा । ३० । विप्पतिच्चित्थियं सम्मं, सव्वहा मेहणंपिय। अत्थेगे गोयमा ! पाणी, जे गो चयइ परिग्गहं ॥७॥ जावइयं गोयमा! तस्स, | सचित्ताचित्तोभयत्तगंी पभूयं वाऽणु जीवस्स, भवेज्जा उ परिग्रहं ॥८ ॥ तावइएणं तु सो पाणी, ससंगो मोक्खसाहणं। णाणाइतिगं ण आराहे, तुम्हा वज्जे परिग्गहं ॥९॥ अत्थेगे गोयमा ! पाणी, जे पयहित्ता परिग्गहं । आरंभं नो विवज्जेज्जा, तंपीयं भवपरंपरा ॥१६० ॥ आरंभ पत्थियस्सेगवियलजीवस्स वइयरे । संघट्टणाइयं कम्मं, जं बद्धं गोयमा! मुणे ॥ १६९ ॥ एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेण वा सलागाइउवगरणजाएणं जे केई पाणी अगाढं | संघट्टेज्ज वा संघट्टावेज वा संघट्टिजमाणं अगाढं परेहिं समणुजाणेज्जा से णं गोयमा ! ज्या तं कम्मं उदयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदिज्जा, गाढं दुवालसहिं संवच्छरेहिं, तमेव अगाढं परियावज्जा वाससहस्सेणं गाढं दसहिं वाससहस्सेहिं, तमेव अगाढं किलामेज्जा वासलक्खेणं गाढं दसहिं वासलक्खेहिं, अहा णं उद्दवेज्जा तओ वासकोडी, एवं तिचउपंचिंदिएसु दट्ठव्वं ॥३१ । सुहुमस्स पुढ विजीवस्स, जत्थेगस्स विराहणी अप्पारंभं तयं बेंति, गोयमा ! सव्वकेवली ॥ २ ॥ सुहमस्स ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ४० Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुढविजीवस्स, वावत्ती जत्य संभवे । महारंभं त्यं बेति, गोयमा! सव्वकेवली ॥३॥ एवं तु संमिलतेहि, कम्मुक्करडेहिं गोयमा! से सोहब्धे अणंतेहिं, जे आरंभे पवत्तए॥४॥ आरंभे वट्टमाणस्स, बद्धपुटनिकाइयो कम बद्धं भवे तम्हा, तम्हाऽऽरंभं विवज्जए॥५॥ पुढवाइअजीवकायंता, सव्वभावेहिं सव्वहा आरंभा जे नियट्टेजा, से अइरा (जम्मजरामरणसव्वदारिददुक्खाण) विमुच्चइ ॥६॥ति, अत्थेगे गोयमा! पाणी!, जे एयं परिवुझिी एगंतसुहतलिच्छे, णलभे सम्मग्गवत्तणिं ॥७॥ जीवे संमगमोइने, घोरवीरतवं चरे। अचयंतो इमे पंच, कुन्जा सव्वं नित्यं ॥८॥ कुसीलोसनपासत्थे, सच्छंदे सबले तहा। दिट्ठीएवि इमे पंच, | गोयमा! न निरिक्खए॥९॥ सव्व देसियं मागं, सव्वदुक्खपणासगी सायागारवगुंफाते, अन्नह। भणियमुन्झए ॥१७०॥ पयमक्खरंपि जो एगं, सव्वनूहिं पवेदियो न रोएज्जनहा भासे, मिच्छट्ठिी स निच्छियं ॥१॥ एवं नाऊण संसगिं, दरिसणालावसंथवी संवासं च हियाकंखी, सव्योवाएहिं वजए॥२॥ भयवं! निभट्ठसीलाणं, दरिसणं तंपि निच्छसि। पच्छित्तं वागरेसीय, इति उभयं न जुजए? ॥३॥ गोयमा! भट्टसीलाणं, दुत्तरे संसारसागरे। धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसिए॥४॥ भयवं! किं पायच्छित्तेण, छिंदिज्जा नारगाउयं? अणुचरिऊण पच्छित्तं, बहवे दुग्गई गए॥५॥ गोयमा! जे समजेज्जा, अणंतसंसारियतणी पच्छित्तेणं धुवं तंपि, छिंदे किं पुणो नरयाउयं?॥६॥ पायच्छित्तस्स भुवणेऽत्थ, नासझं किंचि विज्जए। बोहिला, पमोत्तूणं, हारियं तं न लभए॥७॥ तं चाउकायपरिभोगे, तेउकायस्स निच्छियो अबोहिलाभियं कम्म, वजए मेहुणेण ॥ श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org य॥८॥ मेहणं आउकार्य च, तेउकायं तहेव यो तम्हा तओवि जत्तेणं, वज्जेज्जा संजईदिए ॥ ९ ॥ से भयवं ! गारत्थीणं, सव्वमेवं पवत्तइ ) ( तो जइ अबोही भवेज्ज) एसु तओ सिक्खागुणाणुव्वयधरणं तु निष्फलं ॥ १८० ॥ गोयमा ! दुविहे पहे अक्खाए, सुसमणे अ सुसावए । महव्वयधरे पढमे, बीएऽणुव्वयधारए ॥१॥ तिविहंतिविहेण समणेहिं, सव्वसावज्जमुज्झियं । जावज्जीवं वयं घोरं, पडिवज्जियं मोक्खसाहणं ॥ २ ॥ दुविहेगविहं व तिविहं वा, थूलं सावज्जमुज्झियं । उद्दिट्टकालियं तु वयं (देसेण) संवसे गारत्थी हि ॥ ३ ॥ तहेव तिविहंतिविहेणं, इच्छारंभपरिग्गहं । वोसिरंति अणगारे, जिणलिंगं धरेंति य ॥४॥ इयरे (य) | अणुज्झित्ता, इच्छारंभपरिग्गह। सदाराभिरए स गिही, जिणलिंगं तू पूयए (ण धारयति ॥५॥ ता गोयमेगदेसस्स, पडिक्कते | गारत्थे भवे । तं वयमणुपालयंताणं, नो सि आसायणं भवे ॥६॥ जे पुण सव्वस्स पडिक्कते, धारे पंच महव्वए । जिणलिंगं तु समुव्वहइ, तं तिगं नो विवज्जए ॥७॥ तो महयासायणं तेसिं, इत्थिऽग्गी आउसेवणे। अनंतनाणी जिणे जम्हा, एयं मणसावि भिलसे ॥८॥ ता गोयमा ! साहियं एयं, एवं वीमंसिउं दढं । विभावय जई बंधिज्जा, गिहिणो न अबोहिलाभियं ॥ ९ ॥ संजए पुण निबंधिज्जा, एयाहिं हेऊहि या आणाइक्कम वयभंगा, तह उम्मग्गपवत्तणा ॥ १९०॥ मेहुणं चाउकायं च, तेउकायं तहेव यो हवइ तम्हा तितयंति, (जत्तेणं) वज्जेज्जा सव्वहा मुणी ॥१॥ जे चरंते व पच्छित्तं, मणेणं संकिलिस्सए । जह भणियं वाह णाणुट्टे, निरयं सो तेण वच्चई ॥ २ ॥ भयवं ! मंदसद्धेहिं, पायच्छित्तं न कीरई । अह काहंति किलिट्टमणे, ताऽणुकंपं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ४२ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरुज्झए?॥३॥ नो रायादीहिं संगामे, गोयमा! सल्लिए नरे। सल्लुद्धरणे भवे दुक्खं, नाणुकंपा विरुज्झए॥४॥ एवं संसारसंगामे, अंगोवंगंतबाहिरं। भावसालुद्धरिताणं, अणुकंपा अणोवमा॥५॥ भयवं! सलंमि देहत्थे, दुक्खिए होति पाणिणो। जसमयं निफिडे सलं, तक्खणा सो सुही भवे॥६॥ एवं तित्थ्यो सिद्धे, साहू धम्म विवंचिउंीजं अजंक्यं तेणं, निसिरिएणं सुही भवे ॥७॥ | पायच्छित्तेण को तत्थ, कारिएणं गुणो भवे? जेणं कीवस्सवी देसि, दुकरं दुरच्च॥८॥ उद्धरि गोयमा! सलं, वणभंगे नाव णो कथे। वणपिंडीपट्टबंधं च, ताव णं किं परुज्झए? ॥९॥ भावसल्लस्स वणपिंडपट्टभूओ इमो भवे। पच्छित्तो दुक्खरोहंपि, पाववणं खिप्पं परोहए॥२००॥ भ्यवं! किमणुविजंते, सुव्वते जाणिए इवा? सोहेइ सव्वपावाई, पच्छित्ते सव्वनुदेसिए?॥१॥ | सुसाऊ सीयले उदगे, गोयमा! जावणो पिए।णरे गिम्हे वियागंते, ताव तण्हाण उवसमे॥२॥एवं जाणित्तु पच्छित्तं, असढभावेण जा चरे। ताउ तस्स तयं पावं, वड्ढए 3 ॥ हायए॥३॥ भयवं! किं तं वड्ढेजा, जं पमादेण कत्थई। आगयं? पुणो आउत्तर तेत्तियं किं न ठायए?॥४॥ गोयमा! जह पमाएणं, निच्छंतो अहिडंकिए। आउत्तस्स जहा पच्छ। विसं, वड्ढे तह चेव पावगं॥५ भयवं! जे विदियपरमत्थे, सव्वपच्छित्तजाणगेोते किं परेसिं साहंति, नियमकजं जहट्ठियं?॥६॥ गोयमा! भंततंतेहिं , दियहे जो कोडिम् हुवे। सेवि दटे विणिच्चिद्वे, धारियल्लेहिं भल्लिए॥७॥ एवं सीलुजले साहू, पच्छित्तं न दढव्वए। अन्नेसिं निउणं (लद्धटुं साहे, ससीसं व व्हावओ जहत्ति ॥२०८॥ महानिसीयसुयक्खंधस्स कम्मविवागवागरणं नाम बीयमझयणं २॥ In श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एएसिं तु दोण्हं अञ्झयणाणं विहीपुवगेणं सव्वसामन्नं वायणंति३१। अओ परं चउक्छन्नं, सुहमत्थाइसयं परं। आणाए सद्दहेयवं,सुत्तत्थं जं जहट्ठियं॥१॥ जे उग्घाडं परवेज्जा, देजा वसुजोगस्स उवाएज्ज अबंभचारी वा, अविहीए अणुद्दिटुंपि वा॥२॥ उभ्मायं व लभेजा रोगायंकं व पाउणे दीह। भंसेज्ज संजमाओ मरणंते वा णयावि आराहे ॥३॥ एत्थं तु जं विहीपुव्वं, | पढभञ्झ्य णे परूवियं। बीए चेव विही एवं, वाए सेसाणिभं विहिं॥४॥ बीयझ्यणबिले पंच, नवुद्देसा तहिं भवे। तइए सोलस उद्देसा, अट्ठ तत्थेव अंबिले॥५॥ जं तइए तं चउत्थेऽवि, पंचमंमि छायंबिले। छठे दो सत्तमे तिन्नि, अट्ठमे आयंबिले दस॥६॥ अणिक्खित्तभत्तपाणेण, संघट्टेणं इमं महा। निसीहवरं सुयक्खधं, वोढव्वं च आउत्तगपाणगेणंति॥७॥ गंभीरस्स महामइणो 3, संजुयस्स तवोगुणे। सुपरिक्ख्यिस्स कालेणं, सयमझेगस्स वाय॥८॥ खेत्तसोहीए निच्चं तु, उवउत्तो भविया जया। तया वाएज एयंतु, अनह। 3 छलिज्जइ॥९॥ संगोवंगसुयस्सेयं, णीसंदं तत्तं परं। महानिहिव्व अविहिए, गिण्हतेणं छलिजए॥१०॥ अहवा सव्वाई सेयाई, बहुविधाइं भवंति 3। सेयाणं तु परं सेयं, सुयक्खंधं निविग्धं ॥१॥ जे धने पुत्रे महाभागे से वाइया, से भयवं! केरिसंतेसिं, कुसीलादीण लक्खणं? सम्म विनाय जेणं तु, सव्वहा ते विवजए॥ गोयमा! सामनओ तेसिं, लक्खणमेयं निबोध्या जं नच्यातेसिं संसग्गी, सव्वहा परिवजए॥३॥ कुसीले ताव दुस्सयहा, ओसने दुविहे मुणे। पासत्थे नाणमादीणं,सबले बावीसतीविहे ॥४॥ तत्थ जे ते उ दुसयह। 3, वोच्छं ते ताव गोयमा!। कुसीले जेसिं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित | ४४ ] For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसग्गीदोसेणं भस्सई भुणी खणे॥१५॥ तत्थ कुसीले ताव समासओ दुविहे गेए परंपरकुसीले यऽपरंपरकुसीले य, तत्थ | णं जे ते परंपरकुसीले ते दुविहे गेए सत्तगुरुपरंपरकुसीले एगदुतिगुरुपरंपरकुसीले य॥ जेवि य ते अपरंपरकुसीले तेवि 3 दविहे गेए आगमओ णो आगमओ यो। तत्थ आगमओ गुरुपरंपरिएणं आवलियाए " केई कुसीले आसी 3 ते चेव कुसीले भवंति।३। नोआगमओ अणेगविहा, तंजहाणाणकुसीले दंसणकुसीले चारित्तकुसीले तवकुसीले वीरटुकुसीले।४। तत्थ णं जे से नाणकुसीले से णं तिविहे णेए पसत्थापसत्थनाणकुसीले अपसत्थनाणकुसीले सुपसत्थनाणकुसीले ५। तत्थ जे से पसत्थापसत्थनाणकुसीले से दुविहे गेए आगमओ नोआगमओ य, तत्थ् आगमओ विहंगनाणीपनवियपसत्थापसत्थपयत्थजालअञ्झ्यणऽझावणकुसीले, नोआगमओ अणेगहा पसत्थापसत्थपरपासंडसत्थत्थजालाहिज्जणऽझावणवायणाणुपेहणकुसीले६] तत् जे ते अपसत्थनाणकुसीले ते एगूणतीसइविहे दट्ठव्वे, तंजहा सावजवायविज्जामंततंतपउंजणकुसीले १विज्जमंततंताहिज्जणकुसीले २( विज्जामंतप्ताहिझावणकुसीले गहरिक्वचारजोइसत्थपउंजणाहिज्जणकुसीले ३ निमित्तलक्खणपउंजणाहिजणकुसीले ४ सउणलक्खण पउंजणाहिजणकुसीले ५ हस्थिसिक्खापउंजणाहिजणकुसीले ६ घणुव्वेयपउंजणाहिज्जणकुसीले ७ गंधव्ववेयपउंजणाहिज्जणकुसीले ८ पुरिसित्थीलक्खणपउंजणझावणकुसीले ९ कामसत्थपउंजणाहिज्जणकुसीले १० कुहुगिंदजालसत्थपउजाहिजणकुसीले ११ आलेक्वविजाहिजणकुसीले १२ लेप्पकमविजाहिजणकुसीले १३ ॥ श्री महानिशीथसूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वमणविरेयणबहुवल्लींदजालसमुद्धरणकहणकाहणवणस्सइवलिमोडणतच्छणाइबहुदोसविजगसत्थ्पांजणाहिज्जणज्झावणकुसीले १४ एवं जा (वंजण १५ जोगचुन्न १६ वनधाउव्वाय १७ रायदंडणीई १८ सत्थव्वऽसणिपव्वअ १९ ऽच्छकंड २० रयणपरिक्खा २१ रसवेहसत्थ २२ अमच्चसिक्खा २३ गूढमंततंत २४ कालदेस २५संधिविग्गहोवएस २६ सत्थ २७ मम्म(ग) २८ जाणववहार २९ निरूवणत्थसत्थपउंजणाहिज्जणअपसत्थनाणकुसीले,एवमेएसिं चेव पावसुयाणं वायणापेहणापरावतणाअणुसंधणासवसायत्रणअपसत्थनाणकुसीले ७ तत्थ जे य ते सुपसत्थनाणकुसीले तेवि य दुविहे जेए-आगमओ नोआगमओ य,तत्थ आगमओ सुपसत्थं पंचप्पयारं गाणं आसायंते सुपसत्थनाणधरे वा आसायंते सुपसत्थनाणकुसीले ८ नोआगमओ य सुपसत्थनाणकुसीले अट्ठहा णेए, तंजहाअकालेणं सुपसत्थनाणहिजणझावणाकुसीले अविणएणं सुपसत्थनाणाहिजणझावणाकुसीले अबहमाणेणं सुपसत्थनाणाहिजणकुसीले अगोवहाणेणं सुपसत्थनाणाहिज्जणझावणकुसीले जस्सय सयासे सुपसत्थं सुत्तत्योभयमहीयंतनिण्हवणसुपसत्थनाणकुसीले सखंजणहीणक्वरियच्चक्खरियहिजणझावणसुपसत्थनाणकुसीले विवरीयसुत्तत्थोभयाहिज्जणझावण-सुपसत्थणाणकुसीले संदिद्धसुत्तत्योभयाहिज्जणझावणसुपसत्थनाणकुसीले।९। तत्थ एएसिं अट्ठण्हंपि पयाणं गोयमा! जे केई अणोवहाणेणं सुपसत्थं नाणमहीयंति वा अन्झावयंति वा अहीयंतं वा अन्झाक्यंत या समणुजाणंति ते णं महापावकम्भे महतीं सुपसत्थनाणस्सासायणं पकुव्वंति।१० से भयवं! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायव्वं?, ॥ श्री महानिशीथसूत्रं ॥ | ४६ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोयमा! पढमं नाणं तओ दया, दयाए य सव्व जगज्जीवाणभूयसत्ताणं अत्तसमदरिसित्तं, सव्वजगजीवपाणभूयसत्ताणं अत्तसमदंसणाओ य तेसिं चेव संघट्टणपरियावणकिलावणोदावणाइदुक्खुप्पायणभयविवजणं तओ अणासवो अशासवाओ य संवुडासवदारत्तं संवुडासवदारत्तेणं च दमोपसमो तओ य समसत्तु मित्तपक्ख्या समसत्तुमित्तपक्खयाए य अरागदोसत्तं तओ य अकोहया अमाणया अमायया अलोभया अकोहमाणमायालोभ्याए य अकसायत्तं तओ य सम्मत्तं सम्मत्ताओ य जीवाइपयत्थपरित्राणं तओ सव्वत्य अपडिबद्धत्तं सव्वत्थापडिबद्धत्तेण य अण्णाणमोहमिच्छत्तक्ख्यं तओ विवेगो विवेगाओ य हेयउवाएयवत्थुवियालणेगंतबद्धलक्खत्तं तओ य अहियपरिच्चाओ हियायरणे य अच्चतमब्भुजमो तओय परमत्थपवित्तुत्तमखंतादिदसविहअहिंसालक्खणधम्माणुढाणिककरणकारावणासत्तचित्तया तओय खंतादिदसविहअहिंसालक्खणधम्माणुढाणिककरणकारावणासत्तचित्तयाए यसव्वुत्तमा खंती सव्वुत्तमं मिउत्तं सव्वुत्तमं अजवभावत्तं सव्वुत्तमं सबझंतरसव्वसंगपरिच्चागं सव्वुत्तम सबझब्भंतरदुवालसविहअच्चंतधोरवीरुग्गकट्टत्वचरणाणुढाणाभिरमणं सव्वुत्तमं सत्तरसविहकसिणसंजमाणुढाणपरिपालणेकबद्धलक्खत्तं सव्वुत्तमं सच्चुग्गिरणं छक्कायहियं अणिमूहियबलवीरियपुरिसक्कारपरक्कमपरितोलणंच सव्वुत्तमसज्झायझाणसलिलेण पावकम्ममललेवपक्खालणंति सव्वुत्तमुत्तमं आकिंचणं सव्वुत्तमं परमपवित्तसव्वभावंतरेहिं णं सुविसुद्धसव्वदोसविष्यमुक्कणवगुत्तीसणाहअट्ठारसपरिहारहाणपरिवेढियसुदुद्धरघोरबंभवयधारणति, तओएएणंचेव सव्वुत्तमखंतीमहवअज्जवमुत्तीतवसंजमसच्चसोय॥ श्री महानिशीथसूत्रा | ४७ ] पू. सागरजी म. संशोधित For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकिंचणसुदुद्धरबंभवयधारणसमुट्ठाणेणं च सव्वसमारंभविवजणं, तओ य पुढविदगागणिवाऊवणप्फइबितिचउपंचिंदियाणं तहेव अजीवकायसंरंभसमारंभारंभाणं च मणोवइकायतिएणं तिविहंतिविहेण सोइंदियादिसंवरण आहारादिसनाविष्यजढताए वोसिरणं, तओ य अमिलिय) द्वारससील्गसहस्सथारित्तं अमलिय अट्ठारससीलंगसहस्सधारणेणं च अखलियअखंडियअभिलियअविराहियसुठुभुग्गुग्गयरविचित्ताभिग्गहनिव्वाहणं, तओयसुरमणुयतिरिच्छोईरियघोरपीसहोवसग्गाहियासणं संभकरणेणं, ओय अहोरायाइपडिमासुं महापयत्तं तओ निष्पडिम्मसरीरया निप्पडिकम्मसरीरत्ताए य सुक्कझाणे निप्यकंपत्तं, तओ य अणाइभवपरंपरसंचिय असेसम्मट्ठरासिख्यं अणंतनाणदंसणधारित्तं च चउगइभवचारगाओ निष्फेडं सव्वदुक्खविमोक्खं मोक्खगमणं च, तत्थ् अदिट्ठजन्मजरामरणाणिसंपओगिढविओयसंतावुव्वेगअयसऽब्भक्खाणमहवाहिवेयणारोगसोगदारिद्ददुखभयवेमणस्सत्तं, तओ अ एगंतियं अच्चंतियं सिवमयलमक्खयधुवं परमसासयं निरंतर सव्युत्तमसोक्खंति, ता सव्वभेवेयं नाणाओ पवत्तेज्जा, ता गोयमा! एगतियअच्चंतियपरमसासतधुवनिरंतरसव्वुत्तमसोक्खकंखुणा पढमयरमेव तावायरेणं सामाइयमाझ्यलोगबिंदुसारपज्जवसाणं दुवालसंगं सुयनाणं कालंबिलादिजहुत्तविहिणोवहाणेणं हिंसादियं च तिविहंतिविहेण पडिकतेण य सरवंजणमत्ताबिंदुपयक्खराणूणगं प्रयच्छेदघोसबद्धयाणुपुदि पुव्वाणुपुब्विअणाणुपुव्वीए सुविसुद्धं अचोरिक्वायएण एगत्तेण सुविनेयं, तं च गोयमा! अणिहणऽणोरपारसुविच्छिन्नचरमोयहिंपिव य सुदुरवगाहं संयलसोक्खपरमहेउभूयं च, तस्स य श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir स्थलसोक्खहेउभूयाओ न इट्ठदेवयानमोकारविरहिए केई पारं गच्छेज्जा, इट्ठदेवयाणं च नमोक्कारं पंचभंगलमेव गोयमा!, जो णमनति, ता णियमओ पंचभंगलस्सेव पढमं ताव विणओवहाणं कायव्वंति।११। से भयवं! कयराए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं?, ऐयमा! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं तंजहा सुपसत्थे चेव सोहणे तिहिकरणमुत्तनक्ख्त्त जोगलग्गससीबले विष्यमुक्कजायाइभ्यासंकेण संजायसद्धासंवेगसुतिव्वतरमहंतुल्लसंतसुहझवसायाणुगयभत्तीबहुमाणपुव्वं णिणियाणं दुवालसभत्तहिएणं चेइयालए जंतुविरहिओगासे भत्तिभरनिब्भरुधुसियससीसरोमावलीपप्फुल्लण (व) यणसयवत्तपसत्तसोमथिरदिट्ठीणवणवसंवेगसमुच्छलंतसंजायबहलधणनिरंतरअचिंतपरमसुहपरिणामविसेसुल्लासियजीववीरियाणुसमयविवड्ढंतपभोयसुद्धसुनिम्मलथिरदढयरंतकरणेणं खितिणिहियजाणुणिसिउत्तमंगकलकमलमउलसोहंजलिपुडेणं सिरिउसभाइपवरवधम्मतित्थ्यरपडिमाबिंबविणिवेसियणयणमाणसेगम्गतम्गयझवसाएणं समयण्णुदढचरित्तादिगुणसंपओववेयगुरुसहत्थाणुद्वाणकरणेकबद्धलक्खत्तऽबाहियगुरुवयणविणिग्गयं विणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोगसंतावुव्वेगमहावाहिवियणाधोरदक्खदारिदकिलेसरोगजन्म जरामरणगब्भवासाइट्ठसावगावगाहभीमभवोदहितरंडगभूयं इणमो सथलागममझत्तगस्स भिच्छत्तदोसोवहयविसिद्धबुद्धीपरिकप्पिय कुभणिय अघडमाणअसेसहे उदिटुंत जुत्तीविद्धंसणिकपच्चलपोट्टस्स | पंचभंगलमहासुयक्खंधस्स पंचझ्यणेगचूलापरिक्खित्तस्स पवरपक्यणदेवयाहिट्ठियस्स तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविजाणं परमबीयभूयं नमो अरहंताणंति पढमज्झयणं अहिज्जेयवं, तद्दियहे य आयंबिलेणं पारेयव्वं, तहेव बीयदिणे अणेगाइसयगुणसंपओक्वेयं अणंतरभणियत्थपसाहगं अणंतरुत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं नमो सिद्धाणंति बीयझ्यणं अहिजेयवं,तद्दियहे य आयंबिलेण पारेयवं, एवं अणंतरभणिएणेव कमेणं अणंतरुत्तत्थ्पसाहगं तिपदपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं नमो आयरियाणंति तइयमज्झ्यणं आयंबिलेणं अहिजियवं, तहा अणंतरुत्तत्थ्पसाहगं तियपयपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं नमो उवझायाणंति चउत्थमझयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेण पारेयव्वं, एवं णमो लोए सव्वसाहूणंति पंचभमन्झयणं पंचमदिणे आयंबिलेण, तहेव त्यत्थाणुगामियं एक्कारसपयपरिच्छिन्नतितयालावगतित्तीसक्खरपरिमाणं ''एसो पंचनमोकारो, सव्वपावप्पणासणी। मंगलाण च सव्वेसिं, पढम हवइ मंगलमितिचूलंति छट्ठसत्तभट्टमदिणे तेणेव कमविभागणं आयंबिलेहिं अहिजेयव्वं, एवमेयं पंचमंगलमहासुयक्वंधं सरवन्नपयसहियं पयक्वरबिंदुमत्ताविसुद्धं गुरुगुणोववेयगुरूवइ8 कसिणमहिज्जित्ताणं तहा कायव्वं जहा पुव्वाणुपुवीए पच्छाणुपुव्वीए अणाणुपुवीए जीहग्गे रेज्जा, तओ तेणेवाणंतरभणियतिहिकरणमुहुत्तनक्वत्तजो गलागससीबलजंतुविरहिओगासचेइयालगाइकमेणं अट्ठमभत्तेणंसमणुजाणाविऊणं गोयमा! महया पबंधेण सुपरिफुडं णिउणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं, एयाए विहीए पंचमंगलस्सणं गोयमा! विणओवहाणो कायव्यो।१२।से भयवं! किमयस्स अचिंतचिंतामणिकप्यश्री महानिशीथसूत्रा | ५० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूयस्स णं पंचभंगलमहासुयक्खंधस्स सुत्तत्थं पन्नत्त?, गोयमा! एमाइयं एयस्स अचिंतचिंतामणिकप्पभूयस्स गं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं पण्णत्तं, तंजहा जे णं एस पंचभंगलमहासुयक्वंधे से णं सयलागमतरोववत्ती तिलतेलकमलमयरंदव्य सव्वलोए पंचस्थिकायभिव जहत्थकिरियाणुराया( गए सब्भूयगुणकित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए, सा य परमथुई केसिं कायव्वा?, सव्वजगुत्तमाणं, सव्वजगुत्तमुत्तमे य जे केई भूए जे केई भविस्संति ते सव्वे चेव, अहंतादओ ते चेव, णो णमन्नेत्ति, ते य पंचहा अरहते सिद्ध आयरिए उवझाए साहवोय, तत्थ एएसिं चेव गब्भत्थसब्भावो इमो तंजहा सनरामरासुरस्स णं सव्वस्सेव जगस्स अट्ठमहापाडिहेराइपूयाइसओवलक्खियं अणण्णसरिसमचिंतमाहप्यं के वलाहिटियं पवरुत्तम अरहंतित्ति अरहंता, असेसकम्मक्खएणं निहड्ढभवंकुरत्ताउ - पुणेह भवंति जंमंति उववज्जति वा अरुहंता वा, णिम्महियनिहयनिदलियविलीयनिद्ववियअभिभूयसुदुज्जयासेस अट्ठपयारकम्मरिउत्ताओ वा अरिहंतेति वा, एवमेते अणेगहा पनविनंति परुविनंति आपविजंति पद्धविनंति दसिजति उवदंसिजति, तहा सिद्धाणि परमाणंदमहूसवमहाकालाणनिरुवमसोक्याणि णिप्पकंपसुक्कझाणाइअचिंतसत्तिसामथओ सजीक्वीरिएणं जोगनिरोहाइणा महापयत्तेणिति सिद्धा, अप्पयारकम्मक्खएण वा सिद्धं सझमेतेसिंति सिद्धा, सियं झायमेसिमिति वा सिद्धा, सिद्धे निहिए पहीणे सयलपओयणवायक्यंबतेसिमिति सिद्धा, एवमेते इत्थीपुरुसनपुंसकससलिंगऽण्णलिंगगिहिलिंगपत्तेयबुद्धबोहिय जाव णं कम्मक्ख्यसिद्धाइभेएहि णं अणेगहा पनविजंति, ॥ श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तहा अट्ठारससीलंगसहस्साहिटियतणू छत्तीसइविहमायारं जहडियमगिलाए अहन्निसाणुसमयं आयरतित्ति पवत्तयंतित्ति आयरिया, परमप्पणो अ हियमायरंतित्ति आयरिया, सव्वसत्तस्स सीसगणाणं वा हियमायरंति आयरिया, पाणपरिच्चाएऽवि ३ पुढवादीणं समारंभं नायरंति णारभतिं नाणुजाणंति वा आयरिया, सुठुमवरद्धेऽवि ॥ कस्सई मणसावि पावमायरंतित्ति वा आयरिया, एवमेते णामठवणादीहिं अणेगहा पत्र विनंति, तहा सुसंवुडासवदारे मणोवयकायजोगत्तउवउत्ते विहिणा सरवंजणमत्ताबिंदुपयक्वरविसुद्धदुवालसंगसुयनाणझ्यणझावणेणं परमप्पणो अ मोक्खोवायं झायंतित्ति उवझाए, थिरपरिचियमणंतगमपज्जवत्थेहिं वा दुवालसंग सुयनाणं चिंतंति अणुसरंति एगग्गमाणसा झायंतित्ति वा उव-झाए, एवमेतेहिं (भेएहिं) अणेगहा पन्नविज्जति, तहा अच्चंतकट्ठउग्गुग्गयरपोरतवचरणाई अणेगवयनियमोववासनाणाभिग्गहविसेस संजमपरिवालणसम्मपरीसहोवसम्गाहियासणेणं सव्वदुक्खविमोक्खं मोक्खं साहयंतित्ति साहवो, अयमेव इमाए चूलाए भाविजइ एतेसिं नमोकारो एसो पंचनमोकारो, किं करेजा?, सव्वं पावं नाणावरणीयादिकम्मविसेसं तं पयरि( अपरिसे सेणं दिसोदिसंणासयइसव्वपावप्पणासणो, एसचूलाए पढमो उद्देसओ, एसो पंचनमोकारो सव्वपावप्पणासणो किंविहो ?, मंगो-निव्वाणसुहसाहणेकखमो सम्भदंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाएजत्ति मंगलं, ममं भवाउ संसाराओ गलेना तारेज्जा वा मंगलं, बद्धपुढनिकाइयट्ठष्यगारकम्मरासिं में गालिजा विलिजवेजत्ति वा मंगलं, एएसिं मंगलाणं अत्रेसिं च मंगलाणं सव्वेसिं किं?, पढमं आदीए अरहंताणं थुई ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेव हवइ मंगलं, इति एस समासत्थो, वित्थरत्थं तु इमं तंजहा तेणं कालेणं तेणं समएणं गोयमा! जे केई पुव्ववावन्नियसहत्थे | अहंते भगवंते धम्मतित्थगरे भवेज्जा से णं परमपुजाणंपि पुज्जयरे भवेज्जा, जओ णं ते सव्वेऽवि एयलक्खणसभत्रिए भवेजा, तंजहा अचिंतअप्पमेयनिरुवमाणण्णसरिसपववत्तम गुणोहाहिद्वियत्तेणं तिण्हंपि लोगाणं संजणियगुरुयमहंतमाणसाणंदे, तहा यजमंतरसंचियगुरुयपुण्णपब्भारसंविढत्ततित्थ्यनामकम्मोदएणंदीहरगिम्हायवसंतावकिलंतसिहिउलाणंव पढमपाउसधाराभखरिसंतघणसंधायभिव प्रमहिओवएसपयाणाइ घणरागदोसभोहमिच्छत्ताविरइपभायट्ठकिलिट्ठझवसायाइसमज्जियासुहधोरपावकम्मायवसंतावस्स णिण्णासगे भव्वसत्ताणं सव्वन्नू अणेगजम्मंतरसंविढत्तगुरुयपुत्रपब्भाराइसयबलेणं समज्जियाउलबलवीरिएसरियसत्तपरकमाहिटियतणू सुकंतदित्तचारुपायंगुढग्गरूवाइसएणं सयलगहनक्खत्तचंदपंतीणं सूरिए इव पयंडप्पयावदसदिसिप्यासविस्फुरंतकिरणपब्भारेणं णियतेयसा विच्छायगे सयलाणविविजाहरणरामरीणं सदेवदाणविंदाणं सुरलोगाणं सोहग्गकंतिदित्तिलावत्ररूवसमुदयसिरीए साहावियकम्मक्खय जणियदिव्वक्यपवरनिरुवमाणनसरिसविसेसाइसयाइसयलक्खणकलाकलावविच्छड्डपरिदसणेणं भवणवइवाणमंतर जोइसवेमाणियाहमिंदसइंदच्छराकिन्नरणरविजाहरस्स ससुरासुरस्सावि णं जगस्स अहो ३ अज्ज अदिठ्ठपुव्वं दिट्ठमभ्हेहिं इणमो सविसेसाउलमहंताचिंतपरमच्छेरयसंदोहं समग्गलमेवेगढसमुइयं दिलृति तक्खणउम्पन्नधणनिरंतरबहलप्यमोया चिंतयंतो सहरिस्पीयाणुरायवसपवियंभंताणुसमय अहिणवाहिणवपरिणाम विसेसत्तेणमहमहतिजंपिपरोप्यराणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विसायमुवायहहहधीधिरत्थुअधनाऽपुन्नावयमिइणिदिरअत्ताणगमणंतरसंखुहियहिययमुच्छिरसुलद्धचेयणसुपुण्णसिविलियसगत्तआउंचणं पसण्णो 3 मे सनिमेसाइसारीरियवावारमुक्षकेवलअणोवलक्खक्खलंतमंदमंददीहहुँहुंकारविमिस्समुक्कदीहउण्हबहलनीसासगत्तेणं अइअभिनिविट्ठबुद्धीसुणिच्छियमणस्स णं जगस्स, किं पुणतं तवमणुचिढेमो जेणेरिसं पवररिद्धिं लभिजत्ति, तगयमणस्स गं दंसणंचेव णियणियवच्छत्थलनिहिज्जतंतकरयलुप्पाइयमहं तमाणसचमकारे, ता गोयमा! गं एवमाइअणंतगुणगणाहिटियसरीराणं तेसिं सुगहियनामधेजाणं अहंताणं भगवंताणं धम्मतित्थगराणंसंतिए गुणगणोहरयणसंधाए अहन्निसाणुसमयं जीहासहस्सेणंपि वागरंतो सुरवईवि अन्नयरे वा केई चउनाणी महाइसई य छउमत्थे सयंभुरमणोयहिस्स इव वासकोडीहिंपि णो पारं गच्छेज्जा, जओ णं अपरिमियगुणरयणे गोयमा! अहंते भगवंते धम्मत्थिगरे भवंति, ता किमित्थ | भन्न?, जत्थ्य णं तिलोगनाहाणं जगगुरूणंभुवणेशबंधूणं तेलोक्कत गुणखंभपवरधम्मतित्थंकराणं केई सुरिंदाइपायंगुढग्गएगदेसाउ अणेगगुणगणालंकरियाउ भत्तिभरनिभरिकरसियाणं सव्वेसिपि वा सुरीसाणं अणेगभवंतरसंचिय अणिट्ठदुकम्मरासिजणियदोगच्चदोमणस्सा दिसयलदुक्खदारिदकिलेस जन्मजरामरणरोगसोगसंतावुव्वेयवाहि वेयणाईण खयट्टाए एगगुणस्साणंतभागमेगं भणमाणाणं जमगसमगमेव दिणयरकरे इव अणेगगुणगणोहे जीहग्गे विफुरंति ताई च न सका सिंदावि देवगणा समकालं भणिऊ, किं पुण अकेवली मंसचक्खुणो ?, ता गोयमा! णं एस इत्थं परमत्थे वियाणेयव्यो, जहा || श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णं जइ तित्थगाणं संतिए गुणगणोहे तित्थयरे चेव वायरंति, ण उण अने, जओ णं सातिसया तेसिं भारती, अहवा गोयमा! किमित्थ पभूयवागरणेणं?, सारत्थं भन्नए।१३। तंजहा नामपि सयलकम्भमलकलंकेहिं विष्पमुक्काणी तियसिंदच्चियचलणाण जिणवरिंदाण जो सरइ ॥१६॥ तिविहकरणोवउत्तो खणे खणे सीलसंजभुज्जुत्तो। अविराहियवयनियमो सोऽवि हु अइरेण सिझेजा॥१७॥ जो पुण दुहविगो सुहताहालू अलिब्र कालवणे। थयथुइमंगलजयसवावडो झणझणे किंचि॥१८॥ भत्तिभरनिब्भरी जिणवरिंदपायारविंदजुगपुरओ। भूमिनिट्ठवियसिरो कयंजलीवावडो चरित्तो॥१९॥ एकंपि गुणं हियए थरेज संकाइसुद्धसम्मत्तो। अक्खंडियवयनियमो तित्थ्यरत्ताए सो सिझे॥२०॥ जेसिं च णं सुगहियनामगहणाणं तित्थ्यराणं गोयमा! |एस जगपायडमहच्छेत्यभूए भुवस्स वियडपायडमहंताइसयपवियंभो, तंजहा खीणढपायकम्मा मुक्का बहुदुक्खगब्भवसहीण। पुणरविअ पत्तकेवलमणपज्जवणाणचरिततणू ॥२१॥ महजोइणो विविहदुक्खमयरभवसागरस्स उव्विग्गा। दठूणऽरहाइसए भवहत्तमणा खणं जंति॥२२॥ अहवा चिट्ठ3 ताव सेसवागरणं गोयमा! एवं चेव धम्मतित्थगरेति नाम सनिहियं पवरक्खरुव्वहणं तेसिमेव सुगहियनामधिज्जाणं भुवणबंधूणं अरहताणं भगवंताणं जिणवरिंदाणं धम्मतित्थंकराणं छज्जे, " अन्नेसिं, जओ य गजभतरपुट्ठमोहोवसमसंवेगनिव्वेयणु कंपाअस्थित्ताभिवत्तीसलक्खणपवरसम्मइंसणुल्लसंतविरियाणिगृहियउगकट्ठधोरदुभरतव | निरंतरज्जिय उत्तुंगपुन्नखंधसमुदयमहपब्भारसंविढत्तउत्तमपवरपवित्तविस्सकसिणबंधुणाहसामिसालअणंतकालवत्तभवभावणच्छिन्न॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पावबंधणेक्क अबिइज्जतित्थयरनाम कम्मगोयणिसियसुकं तदित्त चारुरुवदसदिसिपयासनिरुवमट्ठलक्खण सहस्समंडियजगुत्तमुत्तमसिरी| निवासवासवावी इव देवमणुयदिट्ठमेत्ततक्खणंतकरणलाइय चमक्कनयणमाणसाउलमहंत विम्हयपमोयकारया असेसक सिणपावकम्ममलकलंक विप्पभुक्कसमचरं सपवरपढभवज्जरि सहनारायसंघयणाहिद्वियपरमपवित्तुत्तममुत्तिधरे, ते चेव भगवंते महायसे महासत्ते | महाणुभागे परमिट्ठी सद्धम्मतित्थंकरे भवंति ।१४। अन्नंच सयलनरामरतियसिंदसुंदरी रूवकं तिलावन्न। सव्वंपि होज्ज जइ एगरासिण | संपिण्डियं कहवि ॥ २३ ॥ तं च जिणचलणंगुट्टग्गकोडिदे सेगलक्खभागस्स । संनिज्झंभि न सोहइ जह छाउडं कंचणगिरिस्स ॥२४॥ त्ति, अहवा नाऊण गुणंतराई अन्नेसिं ऊण सव्वत्था तित्थयरगुणाणमणंत भागमलभतमन्नत्थ ॥ २५ ॥ जं तिहुयपि सयलं |एगीहोऊणमुम्भमेगदिसिं । भागे गुणाहिओऽहं तित्थयरे परमपुज्जे ॥ २६ ॥ त्ति, तेच्चिय अच्चे वंदे पूए अरिहे गइमइसमन्ने | जम्हा तुम्हा ते चेव भावओ णमह धम्मतित्थ्यरे ॥ २७॥ लोगेवि गामपुरनगर विसयजणवयसमग्गभरहस्सा जो जित्तियस्स सामी तस्साणत्तिं ते करेंति ॥ २८ ॥ नवरं गामाहिवई सुदठु सुतुट्टे एक्कगाममन्झाओ। किं देज? जस्स नियगे तेलोए एत्तियं पुव्वं ॥ २९ ॥ चक्रहरो लीलाए सुट्ट सुथेवंपि देइ न हु भन्ने । तेण य कमागयगुरुदरिद्दनामं समासे ॥३०॥ (सयलबंधुवग्गस्सत्ति) सो मंता चक्कहरं चक्कहरो सुरवइत्तणं कंखे। इंदो तित्थ्यरे उण जगस्स जहिच्छियसुहफलए ॥३१॥ तम्हा जं इंदेहीवि कंखिज्जइ एगबद्धलक्खेहिं । | अइसाणुरामहियएहिं उत्तमं तं न संदेहो ॥ ३२ ॥ तो सयलदेवदाणवगह रिक्खसुरिंदचंदमादीणं । तित्थयरे पुज्जयरे ते च्चिय पावं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ५६ For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पणासंति॥३॥ तेसि य तिलोगभहियाण धम्मतित्थंकराण जगगुरूणी भावच्च्णदव्व्च्ण भेदेण दुहच्च्णं भणियं॥४॥ भावच्च्ण चारित्ताणुढाणकठुग्गधोरतवचरणी दव्वच्च्ण विरयाविरयसीलपूयासकारदाणादी॥५॥ता गोयमा! णं एसेऽत्थ प्रमत्थे तंजहा भावच्च्णभुगविहारया य दव्वच्च्णं तु जिणपूया। पढमा जईण दोनिवि गिहीण पढमच्चिय पसत्था ॥६॥ एत्थं च गोयमा! के ई अमुणियसमयसब्भावे ओसनविहारी णियवासिणो अदिट्टपरलोगपच्चवाए सयंमतीइड्ढिरससायगारवाइमुच्छिए रागदोसभोहाहंकारमभीकाराइसुपडिबद्धो कसिणसंजभसद्धम्मपरंभुहे निद्दयनित्तिंसनिधिणअकलुणनिकिवे पावायरणेकअभिनिविट्ठबुद्धी | एगंतेणं अइचंडरोद्दकूराभिग्गहिए मिच्छद्दिहिणो कयसव्वसावज्जजोगपच्चक्खाणे विष्पमुक्कासेसंगारंभपरिग्गहे तिविहंतिविहेणं पडिवनसामाइए य दव्वत्ताए, न भावत्ताए नाममेव मुंडे अणगारे महव्वयधारी समणेऽवि भवित्ताणं एवं मन्नमाणेसव्वहा उम्मग्गं पवत्तंति, जहा किल् अम्हे अहंताणं भगवंताणं गंधमालपदीवसंमज्जणोक्लेवणविचित्तवत्थबलिधूवाइएहिं पूयासकारेहि अणुदियहम्ब्भच्चणं पकुव्वाणा तित्थुच्छप्पणं रेमो, तं च णो णं तहत्ति, गोयमा! तं वायाएवि णो णं तहत्तिसमणुजाणेजा, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं तं च णो णं तहत्ति समणुजाणेजा?, गोयमा! तयत्थाणुसारेणं असंजमबाहल्लेणं च मूलकम्मासवाओ य अन्झवसायं पडुच्च थूलेयरसुहासुहकम्भपयडीबंधो सव्वसावजविरयाणं च वयभंगो वय भंगेणं च आणाइक्कमे आणाइक्कमेणंतु उमग्गगामित्तं उम्मग्गगामित्तेणं चसम्मागविप्पलोवणं उम्मन्गपवत्तणसम्मग्गविष्पलोवणेणंच जईणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महती आसायणा, तओ अ अनंतसंसाराहिंडणं, एएणं अद्वेणं गोयमा ! एवं वच्चइ जहा णं गोयमा ! णो णं तं तहति समणुजाणेज्जा | १५ | दव्वत्थवाओ भावत्थवं तु दव्नत्थवो बहुगुणो भव तुम्हा| अबुहबहुजाणबुद्धीयं छक्कायहियं तु गोयमाऽणुट्टे ॥७॥ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। जे कसिणसंजमविऊ पुप्फादीयं न कप्पए तेसिं तु ॥ ८ ॥ किं मन्ने गोयमा ! एस, बत्तीसिंदाणुचिट्टिए | जम्हा तुम्हा उभयंपि, अणुट्टेज्जेत्थं नु बुज्झसी ॥९॥ विणिओगमेवेतं तेसिं |भावत्थवासंभवो तहा। भावच्चणा य उत्तमयं (दसन्नभद्देण) उदाहरणं तहेव य॥ ४० ॥ चक्कहर भाणुससिदत्तदभगादीहिं विणिद्दिसे । पुच्छंते गोयमा ! ताव, जं सुरिंदेहिं भत्तीओ ॥१॥ सव्विड्ढिए अणण्णसमे, पूयासक्कारे य कए । ता किं तं सव्वसावजं ?, तिविहं विरए हिंगुट्ठितं ॥२॥ उयाहु सव्वथामेसुं, सव्वहा अविरएस 3 ? । णणु भयवं! सुरवरिंदेहिं, सव्वथामेसु सव्वहा ॥ ३ ॥ | अविरएहिं सुभत्तीए, पूयासक्कारे कए। ता जइ एवं तओ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि ॥४॥ सयमेव सव्वतित्थंकरेहिं जं गोयमा ! समायरियं । कसिणट्टकम्मक्खयकारयं तु भावत्थयमणुट्टे ॥ ५ ॥ भवती उ गमागम | जंतुफरिसणाईपमद्दणं जत्था सपर ऽहिओवरयाणं ण मपि पवत्तए तत्थ ॥६॥ ता सपर ऽहिओवरएहिं उवरएहिं सव्वहा णेसियव्व सुविसेसं । जं परमसारभूयं विसेसवंतं च अणुद्वेयं ॥७॥ ता परमसारभूयं विसेसवंतंच अणण्णवग्गस्सा एगंतहियं पत्थं सुहावहं पयड पर मंत्थं ॥८ ॥ तंजहा मेरुत्तुंगे मणिगणमंडि एक्ककं चणमए परमरंमे । नयणमणाणंदयरे पभूयविन्नाणसाइसए ॥९॥ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ५८ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir सुसिलिट्ठविसिट्टसुलटुछंदसुविभत्तसुटुसुणिवेसे। बहुसिंघयत्तघंटाध्याउले पवतोरणसणाहे ॥५०॥ सुविसाल सुविच्छिन्ने पए पएपत्थिय( व्वय )सिरीए। मघमघमधेतडझंतअगरुकप्पूरचंदणामोए॥१॥ बहुविहविचित्तबहुपुप्फमाइपूयारूहे सुपूए यो णच्चपणच्चिरणाडयसयाउले महरमुखसद्दाले॥२॥ कुटुंतरासयंजणसयसमाउले जिणकहाखित्तचित्ते। पकहतकहगणच्चंतच्छत्त | (च्छ गंधव्वतूरनिग्योसे॥३॥ एमादिगुणोवेए पए पए सव्वमेइणीव? नियभुयविद्वत्तपुत्रज्जिएण नायागएण अत्थेण॥४॥ कंचणमणिसोमाणे थंभसहस्सूसिए सुवण्णतले। जो कारवेज जिणहरे तओवि तवसंजमो अणंतगुणो॥५॥ ति, तवसंजमेण बहुभवसमजियूं पावकम्ममललेवा निद्धोविऊण अइरा अणंतसोक्खं वए सोक्खं॥६॥ काउंपि जिणाययणेहिं मंडियं सव्वमेइणीवो दाणाइचउकेणं सुद्धवि गच्छेज्ज अच्चुयगं॥७॥ण परओ गोयम! गिहित्ति। जइ ता लवसत्तमसुरविमाणवासीवि | परिवडंति सुरा। सेसं चिंतिजतं संसारे सासयं क्या?॥८॥ कह तं भनइ सुक्खं सुचिरेणवि जत्थ दुक्खमल्लियइ। जं च मरणावसाणेसुथेवकालीय तुच्छंतु?॥९॥ सव्वेणं चिरकालेण जंसयलनरामराणहवइ महोतंन घडइसुयमणभूय मोक्खसुखस्स अणंतभागेवि६०॥ संसारियसोक्खाणं सुमहंताणपि गोयमा! णेगे। मझे दुक्खसहस्से घोरपयंडेण पुजंति॥१॥ ताई च सायवेओयएणणयाणंति मंदबुद्धीए। मणिकणगसेलमयलोढगंगली जह व वणिधूया॥२॥ मोक्खसुहस्स उधमंसदेवमणुयासुरे जगे इत्थं। तो भाणिउण सक्का नगरगुणे जहेवय पुलिंदो॥३। कह तं भन्नइ पुन्नं सुचिरेणवि जस्स दीसए अंतोजं च विरसावसाणं श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जं संसाराणुबंधिं च?॥४॥ तं सुरविभाणविहवं चिंतियचवणं च देवलोगाओ। अइसिक्कयचिय हिययं जं नवि सथसिक्करं जाइ॥५॥|| नरएसु जाई अइदुस्सहाई दुक्खाई परमतिक्खाई। को वन्नेई ताई जीवंतो वासकोडिंपि॥६॥ ता गोयम! दसविहधम्मघोरतवसंजमाणुट्ठाणस्सा भावत्वमिति नाम तेणेव लभेज अक्खयं सोक्ख॥७॥ ति, नारगभवतिरियभवे अमरभवे सुरवइत्तणे वावि। नो तं लब्भइ गोयम! जत्थ व तत्थ व मणुयजम्मे॥८॥ सुमहच्चंतपहीणेसु संजमावरणनामधेजेसु। ताहे गोयम! पाणी भावत्थ्यजोग्गयमुवेइ ॥९॥ जम्भंतरसंचियगुरुयपुत्रपब्भारसंविढनेणी माणुसजमेण विणा णो लब्भइ उत्तमं धम्म ७०॥ जस्साणुभावओ सुचरियस्स निस्सलदंभरहियस्सो लब्भइ अउलमणतं अक्खयसोक्खं तिलोयग्गे॥१॥ तं बहुभवसंचियतुंगपावकम्मरासिडहणटुं। लद्धं माणुसजम्मं विवेगमाईहिं संजुत्त॥२॥ जो न कुणइ अत्तहियं सुयाणुसारेण आसवनिरोह। छत्तिगसीलंगसहस्सधारणेणं तु अपमत्ते॥३॥ सो दीहरअव्वोच्छिनधोरदुक्खग्गिदावपज्जलिओ। उच्चोव्वेयसंसत्तो अणंतहत्तो सुबहु कालं॥४॥ दुग्गंधामेन्झविलीणखारपित्तोन्झसिंभपडिहत्थे। वसजलुसपूयदुहिणचिल्लिचिले रुहिरचिक्खल्ले ॥५॥ कढकढकढंतचलचलचलस्स ढलढलढलस्स रज्जतो। संपिंडियंगमंगो जोणी जोणी वसे गब्। एकेकाभवासेसु, जंतियं, पुणरवि भमेज ॥६॥ता संतावुव्वेयगजम्मजरामरणगब्भवासाई संसारियदुक्खाणं विचित्तरूवाण भीएण॥७॥भावत्थवाणुभावं असेसभवभयखयंकरं नाउं तत्थेव महता उज्जमेण दढमच्चंतं पयइयव्वं ॥८॥ इय विजाहरकिन्नरनरेण ससुरासुरेणवि जगेणी संथुव्वंते ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दुविहत्यवेहिं ते तिह्यणुक्कौसे ॥९॥ गोयमा ! धम्मतित्थंकरे जिणे अरिहंतेत्ति, अह तारिसेवि इड्ढीपवित्थरे सयलतिह्यणाउलिए । साहीणे जगबंधू मणसावि जे खणं लुद्धे ॥ ८० ॥ तेसिं परमीसरियं रूवसिरीवण्णबलपमाणं चा सामत्थं जसकित्ती सुरलोगचुए | जहेह अवयरिए ॥१॥ जह काऊणऽन्नभवे उग्गत्वं देवलोगमणुपत्ते । तित्थयरनामकम्मं जह बद्धं एगाइवी सइथामेसु ॥ २ ॥ जह सम्मत्तं पत्तं सामन्नाराहणा य अन्नभवे । जह तिसलाओ सिद्धत्थघरिणीचोदसमहासुमिणलंभं ॥ ३ ॥ जह सुरहिगंधपक्खेव गब्भवसहीए असुहभवहरणं । जह सुरनाहो अंगुट्ठपव्वणसियं महंत भत्तीए ॥४॥ अमयाहारं भत्तीए देइ संथुणइ जाव य पसूओ । |जह जायकम्मविणिओगकारियाओ दिसिकुमारीओ ॥ ५ ॥ सव्वं नियकत्तव्वं निव्वत्तंती जहेव भत्तीए । बत्तीससुरवरिंदा गरुयपमोएण सव्वरिद्धीए ॥ ६ ॥ रोमंचकं चुपुलइयभत्तिब्भर माइयस्सगत्ता ते। मन्नते सकयत्थं जंमं अम्हाण मेरु गिरिसिहरे ॥७॥ होही खणमम्फालियसूसर गंभीरदुंदुहिनिघोस। जयसद्दमुहलमंगलकयंजली जह य खीरसलिलेणं ॥८॥ बहुसुरहिगंधवासियकं चणमणितुंग ( रयण) कलसेहिं । जम्माहिसेयमहिमं करेंति (जह ) जिणवरो गिरिंचाले ॥९ ॥ जड़ इंदं वायरणं भयवं वायरइ अट्ठवरिसोवि। जह गमइ कुमारत्तं (परिणे बोहिंति) जह व लोगंतिया देवा ॥९०॥ जह वयनिक्खमणमहं करेंति सव्वे सुरासुरा मुइया जहा अहिया से | घोरे परीसहे दिव्वमाणुसतिरिच्छे ॥१ ॥ जह घणघाइचउका कम्मं ) डहइ घोरतवझाणजोगअग्गीए । लोगालोगपयासं उप्पाए जह | व केवलं नाणं ॥ २ ॥ केवलमहिमंपुणरवि काऊणं जह सुरासुराईया । पुच्छंतिसंसए धम्मणीइतवचरणमाईए ॥ ३ ॥ जह व कहेइ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ६१ For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिणिंदो सुरकयसीहासणोवविठ्ठो यो तं चाविहदेवनिकायनिम्मियं, जह पवरसमवसरणं, तुरियं करंति देवा, जं रिद्धीए जगं तुलइ॥४॥ जत्थ समोसरिओ सो भुवणेकगुरू महायसो अरहा। अट्ठमहपाडिहेरयसुचिंधियं हवइ य तित्थियं नाम॥५॥ जह निद्दलइ असेस मिच्छत्तं चिक्कणंपि भव्वाणी पडिबोहिऊण मग्गे ठवेइ जह गणहरा दिक्खं ॥६॥ गिण्हंति महामइणो सुत्तं गंथंति जहव य जिणिंदो। भासे कसिणं अत्थं अणंतगमपनवेहिं तु॥७॥ जह सिझइ जगनाहो महिमं निव्वाणनामियं जहय। सव्वेवि सुरवरिंदा असंभवे तह विमोच्चंति॥८॥ सोगत्ता पगलतंसुघोयगंडयलसरसइपवाह। कलुणं विलावसई हा सामि! कया | अणाहत्ति॥९॥ जह सुरहिगंधगमीणमहंतगोसीसचंदणदुभाणी कठेहिं विहिपुव्वं सकारं सुरवरा सव्वे॥१००॥ काऊणं सोगत्ता सुन्ने दसदिसिपहे पलोयंता। जह खीरसागरे जिणवराणं (अट्ठी) पक्वालिऊणं च॥१॥ सुरलोए नेऊणं आलिंपेऊण पवरचंदणरसेणी मंदारपारियाययवत्तसहस्सपत्तेहिं ॥२॥ जह अच्चेऊण सुरा नियनियभवणेसु जहवय थुगंति (तं सव्वं महया | वित्थरेणअरहंतचरियाभिहाणे)। अंतकडदसाणं तं, मम्झाउ कसिण विनेयं॥३॥ एत्थं पुण जं पायं तं मोत्तुं जइ भणेज तावेयं। हवइ असंबद्धरुयं गंथस्स य वित्थरमणत॥४॥ एयंपि अपत्थावे सुमहंतं कारणं समुवइट्ठ। जं वागरियं तं जाण भव्वसत्ताणऽणुग्गहट्ठाए ५॥ जह वा जत्तो जत्तो भक्खिज्जइ मोयगो सुसंकरिओ। तत्तो तत्तोवि जणे अइगुरुयं माणसं पीई॥६॥ एवमिह अपत्यावेवि भत्तिभरनिमाण परिओसी जणयइ गुरुयं जिणगुणगहणेकरसक्खित्तचित्ताणं॥७॥ एयं तु जं In श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेणं अनंतगमपज्जवेहिं सुत्तस्स य पिहभूयाहिं निज्जुत्तीभासचुण्णीहिं जहेव अनंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिज्जंतं आसि, अहन्नया कालपरिहाणिदो सेणं ताउ | निज्जुत्तीभासचुन्त्रीओ वोच्छिन्नाओ।१६ । इओ य वच्चंतेणं कालसमएणं महिड्ढीपत्ते पयाणुसारी वइरसामी नाम दुवाल संगसुयहरे समुप्पन्ने, तेणेयं पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोगमहिएहिं वीरजिणिदेहिं पन्नवियंति एस वुड्ढसंपयाओ।१७। एत्थ य जत्थ पर्यपणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किं तु जो सो एयस्स अचिंतचिंतामणिकम्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो आसी तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्तगा परिसडिया तहावि अच्वंतसुमहत्थाइसयंति इमं महानिसीहसुयक्खंधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्यंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं च काउं तहा य आयहियट्टयाए आयरियहरिभद्देणं जं तत्थायरिसे दिट्टं तं सव्वं समतीए साहिऊणं लिहियंति, | अन्नेहिंपि सिद्ध सेण दिवाकर वुद्धवाइ जक्खसेणदेवगुत्तजसवद्धणखमासमण सीसर विगुत्तणेमिचंद जिणदासगणिखमगसच्च सिरिपमुहे हिं | जुगप्पहाण सुयहरेहिं बहु मन्नियमिति।१८। से भयवं ! एवं जहुत्तविणओवहाणेणं पंचमंगलमहासुयक्खंधमहिजित्ताणं पुव्वाणुपुवीए | पच्छाणुपुव्वीए अणाणुपुव्वीए सरवंजणमत्ताबिंदुपयक्खर विसुद्धं थिरपरिचियं काऊणं महया पबंधेणं सुत्तत्थं च विनाय तओ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ६३ For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यणं किमहिजेजा?, गोयमा! ईरियावहियं, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं पंचमंगलमहासुयक्खंधमहिजित्ताणं पुणो ईरियावहियं अहीए?, गोयमा! जे एस आया से णं जया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभूयसत्ताणं अणोवउत्तपमत्ते संघट्टणअवदावणकिलामणं काऊणं अणालोइयअपडिवं ते चेव असेसम्मक्खयट्ठयाए किंचि चिइवंदणसझायझाणाइएसु अभिरमेजा त्या से एगचित्ता समाही भवेजाणवा, जओणं गमणागमणाइअणेगअनवावारपरिणामासत्तचित्तयाए केई पाणी तमेव भावंतरमच्छड्डिय अट्टदुहट्टझवसिए कंचि कालखणं विर(३)त्तेज्जा ताहे तं तस्स फलेणं विसंवएज्जा, जया उण कहिंचि अन्नाणमोहपमायदोसेणसहसा एगिदियादीणं संघट्टणं परियावणं वा कयंभवेज्जा तया य पच्छ। हाहाहा दुतु कयम हेहि घणरागदोसमोहमिच्छत्तअन्नाणंधेहिं अदिट्ठपरलोगपच्चवाएहिं कूरकम्मनिग्धिणेहिंति परमसंवेगमावन्ने सुपरिफुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं णीसल्ले अगाउलचित्ते असुहकम्मक्खयट्ठा किंचि | आयहियंचिइवंदणाइअणुद्वेज्जा तया तयटेचेव उवउत्ते से भवेज्जा, जया णं से त्यत्थे उउत्ते भवेजा त्या तस्स णं परमेगग्गचित्तसमाही हवेजा, त्या चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा! णं अपडिझंताए ईरियावहियाए न कप्पड़ चेव का किंचि चेइयवंदणसझायाइयं फलासायमभिकंखुगाणं, एएणं अद्वेणं गोयमा! एवं वुच्च जहा णं गोयमा! ससत्तत्थोमयं पंचमंगलं थिरपरिचियं काऊणं तओ ईरियावहियं अज्झीए।१९। से भयवं! क्यराए विहीए ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तमिरियावहियमहीए?, गोयमा! जहा णं पंचमंगलमहासुयक्खंधी२० से भयवमिरियावहियमहिज्जिताणं तओ किमहिजे?, गोयमा! सवत्थयाइयं चेइयवंदणविहाणं, णवरं सक्थ्यं एगेणऽटमेण बत्तीसाए आयंबिलेहिं, अहंतत्थ्यं एगेण च्उत्थेणं | पंचहिं आयंबिलेहि,चवीसत्थ्यं एगेणं छटेणं एगेण चउत्थेणं पणवीसाए आयंबिलेहिं, णाणत्यं एगेणं उत्थेणं पंचहिं आयंबिलेहि, एवं सरवंजणमत्ताबिंदुपयच्छेयपयक्खरविसुद्ध अविच्चामेलियं अहिजित्ताणं गोयमा! तओ कसिणं सुत्तत्थं विनेयं, जत्थ य संदेहं भवेज्जा तं पुणो २ वीमंसिय णीसंकमवधारेऊणं णीसंदेहं करिज्जा२१। एवं सुत्तत्योभयत्तगं चिइवंदणाइविहाणं अहिजेत्ताणं तओ सुपसत्थे सोहणे तिहिकरण हुत्तनक्खत्तजोगलग्गससीबले जहासत्तीए जगगुरूणं संपाइयपूओवयारेणं पडिलाहियसाहवग्गेणय भत्तिभरनिब्रेणं रोमंचकंचुयपुलइजमाणतणूसहरिसविसिवयणारविन्देणंसद्धासंवेगविवेगपरमवेरग्गभूलविणिहयधणरागदोसमोहमिच्छत्तभलकलंकेण सुविसुद्धसुनिम्मलविमलसुभसुभ्यरऽणुसमयसमुल्लसंतसुपसत्थऽझवसायगएणं भुवणगुरुजिणइंदपडिमाविणिवेसियणयणमाणसेणं अणण्णमाणसेणमेगग्गचित्त्याए धन्नोऽहं पुन्नोऽहंति जिणवंदणाइसहलीकयजम्मोत्ति इइ मन्नभाणेणं विरइयकरकमलंजलिणा हरियतणबीयजंतुविरहियभूमीए निहिओभयजाणुणा सुपरिफुडसुविइयणीसंकीकयजहत्थसुत्तत्योभयं पएपए भावेमाणेणं दढचरित्तसमयनुअप्पमायाइअणेगगुणसंपओववेएणं गुरुणा सद्धि साहुसाहुणीसाहम्मिय असेसबंधुपरिवगपरियरिएणं चेव पढम् चेइए वंदियव्ये, त्यणंतरं च गुणड्ढे य साहुणो तह। साहमियजणस्स णं जहासत्तीए | ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | पणिवायजाएणं सुहमग्घयमउयचोक्खवत्थपयाणाइणा वा महासंमाणो कायव्वो, एयावसरंमि सुविझ्यसमयसारेणं गुरुणा पबंधेणं अक्खेवनिक्खेवाइएहिं पबंधेहिं संसारनिव्वेयजणणं सद्धासंवेगुप्पायगं धम्मदेसणं कायव्वं ॥ २२ ॥ तओ परमसद्धा संवेगपरं नाऊणं | आजम्माभिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुस्सभवा भो भो देवाणुपिया ! तए अजम्पभिइए जावजीवं तिकालियं | अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेयव्वे, इणमेव भो मणुयत्ताउ असुइअसासयखणभंगुराओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू य ण वंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए ण वंदिए, तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं णो सज्झायालमइकमेज्जा । २३। एवं चाभिग्गहबंधं काऊणं जावजीवाए, | ताहे य गोयमा ! इमाए चेव विज्जाए अहिमंतियाउ सत्त गंधमुट्ठीओ तस्सुत्तमंगे नित्थारगपारगो भवेज्जा सित्तिउच्चारेमाणेणं गुरुणा खेत्तव्वाओ, अउम्णमउ भगवओ अरहओ सइज्झ म्ए भगवती महाविज्ज्आ वईए महआवईए जय् अवईए सएणवईए | वद्धम् आणवईए जयए व्इजय्ए जयअंतए अपर आइए सव् आहा, उपचारो चउत्थभत्तेणं साहिज्जइ, एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, उवद्वावणाए वा गणिस्स वा अणुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारगपारगो होइ, उत्तमट्ठपडिवण्णे वा अभिमंतिज्जइ आराहगो भवइ विग्घविणायगाउवसमंति, सूरो संगामे पविसंतो अपराजिओ भवइ, कम्पसमत्तीए मंगलवहणी | खेमवहणी हवइ । २४ । तहासाहु साहुणी समणोवासगसढिगासेसासत्र साह म्मियजणचउव्विहेणंपि समणसंघेणं नित्थारगपारगो ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ६६ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भवेजा, धनोसपुनसलक्खणोऽसि तुमंति उच्चारेमाणेणं गंधमुट्ठीओ घेत्तव्वाओ, तओ जगगुरूगंजिणिदाणं पूएगदेसाओ गंधड्ढामिलाणसियमालदा गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा जीसंदेहभेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरुयपुन्नपब्भार! सुलद्धसुविढत्तसुसहलमणुयजम्म! देवाणुप्पिया! ठइयं च णस्यतिरियगइदारं तुझंति, अबंधगो यअयसऽकित्तीनीयागोत्तकम्मविसेसाणं तुमंति, भवंतरगयस्सावि उणइदुलहो उज्झपंचनमोकारो,भाविजम्मंतरे पंचनमोकारपभावओ य जत्थ् जत्थोववजिजा तत्थ तत्थुत्तमा जाईउत्तमं च कुलरूवारोग्गसंपयंति, एयं ते निच्छइओ भवेजा, अन्नंच पंचनमोक्कारपभावओ ॥ भवइ दासत्तं णदारिददोहग्गहीणजोणियत्तं ॥ विगलिंदियत्तंति, किं बहुएणं?, गोयमा! जे केई एयाएविहीए पंचनमोक्कारादिसुयणाणमहिजिताणं त्यत्थाणुसारेणं पयओसव्वावस्सगाइणिच्चाणुहणिज्जेसु अट्ठारससीलंगसहस्सेसु अभिरमेज्जा से णं सरागत्ताए जाणंण निव्वुडे तओ गेवेजणुत्तरादीसु चिरमभिरमेऊणेह उत्तमकुलप्पसूई उक्विट्ठलदुसव्वंगसुंदरत्तं सव्वकलापत्तट्ठजणभणाणं दयारियतणं च पाविऊणं सुरिंदोवमाए रिद्धीए एगंतेणं च दयाणुकंपापरे निम्विन्नकामभोगे सद्धम्ममणुढेऊणं वियरयमले सिझेजा।२५। से भयवं! किं जहा पंचमंगलं तहा सामाइयाइयभसेसंपि सुयनाणमहिन्जिणेयव्वं?, गोयमा! तहा चेव विणओवहाणेणमहीएयवं,णवरं अहिजिणिउकामेहिं अद्वविहं चेवनाणायारं सव्वपयत्तेणं कालादी रक्खिजा, अन्नहा महयाऽऽसायणत्ति, अनंच दुवालसंगस्ससुयनाणस्स पढमचरिमजामअहनिसमझ्यणझावणं पंचमंगलस्स सोलसद्धजामियं ॥ श्री महानिशीथसूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च अन्नंच पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावजीवकयसामाइए अहिजिणइ, " उण सारंभपरिग्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे २ आयंबिलं तहा सक्षत्थवाइसुवि, दुवालसंगस्स पुण सुयनाणस्स उद्देसगझयणेसुो२६ से भयवं! सुदुक्करं पंचमंगलमहासुयक्खंधस्स विणओवहाणं पन्नतं, महती य एसा णियंत्रणा कहं बालेहिं कजइ?, गोयमा! जे ण केई " इच्छेज्जा एयंनियंतणं अविणओवहाणेणं चेवपंचमंगलाइसुयनाणं अहिन्जिणे अन्झावेइ वा अन्झावयमाणस्स वा अणुन वा पयाइ से णं ण भविजा पियधम्मे ण हवेज्जा दढधमे ॥ भवेजाभत्तीजुए हीलिजा सुत्तं हीलेजा अत्थं हीलिजा सुत्तत्थउभये हीलिजा गुरुं, जे णं हीलिजा सुत्तत्थोभए जाव णं गुरुं सेणं आसाएजा अतीताणागयवट्टमाणे तित्थयरे आसाइजा आयरियउवझायसाहुणो, जेणं आसाइजा सुयणाणमरिहंतसिद्धसाहू से तस्सणं सुदीहयालमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडवियडासुचुलसीइलक्खपरिसंखाणासु सीओसिणमिस्सजोणीसुतिमिसंघयारदुग्गंधऽमिन्झविलीणखारमुत्तोन्झसिंभपडिहत्थवसाजलुल(स )पूयदुद्दिणचिलिचिल्लरु हिरचिल्लदुईसणजंबालपंकबीभच्छघोरगब्भवासेसु कढक्ढेंत चलचल चलस्स टलटल टलस्स रजत जंत )संपिंडियंगमंगस्स सुई नियंतणा, जे उण एयं विहिं फासेजा नो णं मणयपि अइयोज्जा जहुत्तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स विणओवहाणं करेजा से णं गोयमा! नो हीलिजा सुत्तं णो हीलिज्जा अत्थं णो हीलिजा सुत्तत्योभएसे णं नो आसाइना तिकालभावी तित्थकरे णो आसाइजा | श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलोगसिहरवासी वियरयमले सिद्धे णो आसाइज्जा आयरियउव-झायसाहुणो सुठ्यांचेव भवेज्जा पियधम्मे दधम्मे भत्तीजुत्ते | | एगंतेणं भवेज्जा सुत्तत्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो २ भवचारगे गब्भवासाइयं अणेगहा जंतणति।२७) णवरं गोयमा! जे णं बाले जाव अविनायपुन्नपावाणं विसेसो ताव णं से पंचमंगलस्स णं गोयमा! एगंतेणं अओगे, ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायब्वं, जओ अणाइभवंतरसमज्जियासुहकम्मरासिदहणमिणं लभेत्ताणं न बाले सम्ममाराहेजा लहत्तं च आणेइता तस्स केवलं धम्मकहाए गोयमा! भत्ती समुप्पाइजइ, तओ नाऊणं पियधम्म दढधम्म भत्तिजुत्तताहे जावइयं पच्चक्खाणं निव्वाहेउं समत्थो भवइ तावइयं कारवेजइ, राइभोयणं च दुविहतिविहचविहेण वा जहासत्तीए पच्चक्खाविजइ।२८। ता गोयमा! णं पणयालाए नमोकारसहियाणं च्उत्थं चवीसाए पोरुसीहिं बारसहिं | पुरिभड्ढेहिं दसहिं अवड्ढेहिं तिहिं निव्वीइएहिं चउहिं एगट्ठाणगेहिंदोहिं आयंबिलेहिं एगेणं सुद्धच्छायंबिलेणं, अव्वावारत्ताए रोद्दतुझाणविगहाविरहियस्स सम्झाएगग्गचित्तस्स गोयमा! एगभेवायंबिलं भासखभणं विसेसेज्जा, तओ य जावइयं तवोवहाणगं वीसमंतो करेजा तावइयं अणुगणेऊणं जाहे जाणेजा जहा णं एत्तियभित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पाढेजा, ॥ अनहत्ति २९। से भयवं! पभूयं कालाइक्कम एयं, जइ कयाइ अवंतराले पंचत्तमुवगच्छे तओ नमोक्कारविरहिए कहमुत्तिमटुं साहेज्जा?, गोयमा! जं समयं चेव सुत्तोश्यारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेजा तंसमयमेव ॥ श्री महानिशीथसूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदहीयसुत्तत्योभयंदट्ठव्वं,जओ णं सो तं पंचनमोकार सुत्तत्थोभयं ॥ अविहीए गिण्हे, किंतु तह गेण्हे जहा भवंतरेसुंपि ण विष्यणस्से, एयझवसायत्ताए आराहगो भवेज्जा३० से भयवं! जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडितणेणं पंचमंगलमहीयं भवेज्जा सेऽविय किं तवोवहाणं करेजा?, गोयमा! करेजा, से भयवं! केणं अटेणं?, गोयमा! सुलभबोहिलाभनिमित्तेणं, एवं चेयाई अकुव्वमाणे णाणकुसीले णेए३१। तहा गोयमा! णं पव्वजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहुणी वा अपुव्वनाणगहणं न कुज्जा तस्सासयिं विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा! णाणकुसीलेणेए, से भयवं! जस्स अइगरुयनाणावरणोदएणं अनिसं पहोसेमाणस्सण संवच्छरेणावि सिलोगद्धमवि थिरपरिचिय(ण)भवेज्जा( से किं कुजा?, तेणावि जावजीवाभिग्गहेणं सम्झायसीलाणं वेयावच्चं तहा अणुदिणं अड्ढाइज्जे सहस्से पंचभंगलाणं सुत्तत्थोभए सरमाणेगगमाणसे पहोसिजा, से भयवं! | केणं अटेणं?, गोयमा! जे भिक्खू जावजीवाभिग्गहेणं चाउकालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणकुसीले ए३२। अन्नंच जे केई जावजीवाभिग्गहेण अपुव्वं नाणाहिगर्म करेजा तस्सासत्तीए पुव्वाहियं गुणेजा, तस्सवि यासत्तीए पंचमंगलाणंअड्ढाइज्जे सहस्से परावत्ते सेवि आराहगे, तंच नाणावरणंखवेत्ताणं तित्थयरेइ वा गणहरेइवा भवेत्ताणंसिझेजा।३३। से भयवं! केणं अटेणं एवं वुच्चइ जहा णं चाउकालियं सझायं कायवं?, गोयमा! मणवयणकायगुत्तो नाणावरणं खवेइ ॥ श्री महानिशीथसूत्र ॥ | ७० । पू. सागरजी म. संशोधित || For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणुसमयी सम्झाए वटुंतो खणे खणे जाइ वेग्ग॥८॥ उड्ढमहे तिरियमि य जोइसवेमाणिया य सिद्धी यो सव्वो लोगालोगो सम्झायविउस्स पच्चक्ख ॥९॥ दुवालसविहंमिवि तवे सभितरवाहिरे कुसलदिढे। णवि अस्थि विय होही सज्झायसमं तवोकम्म॥११०॥ एगदुतिमासक्खमणं संवच्छरमवि य अणसिओ होजा। सज्झायझाणरहिओ एगोवासफलंपि ण लभेजा॥१॥ उग्गमउपायणएसणाहिं सुद्धं तु निच्च भुंजतो। जइ तिविहेणाउत्तो अणुसमय भवेज सझाए॥२॥ ता तं गोयम! एगग्गमाणसत्तं ण उवमिङ सका। संवच्छरखवणेणवि जेण तहिं णिज्जाऽणंता॥३॥ पंचसमिओ तिगुत्तो खंतो दंतो य निजरापेही एगग्गमाणसो जो करेज सझाय मुणीभत्ते (सुणिब्भंतो॥४॥ जो वागरे पसत्थं सुयनाणं जो सुणेइ सुहभावो। ठझ्यासवदारत्तं तकालं गोयमा! दोण्हं ॥५॥ एगपि जो दुहत्तं सत्तं पडिबोहिउँ ठवइ मग्गे। ससुरासुरंमिवि जगे तेणेह घोसिओ अभाघाओ॥६॥ धाउपहाणो कंचणभावं न य गच्छई कियाहीणो। एवं सव्वोवि जिणोवएसहीणो न बुझेजा॥७॥ गयरागदोसमोह। धम्मकहं जे करेंति समयन्नू। अणुदियहमवीसंता सव्वप्यावाण मुच्चंति॥८॥ निसुगंति अभयणिज्ज एगंतं निरं कहताणी जइ अन्नहा ण सुत्तं अत्थं वा किंचि वाएजा॥११९॥ एएणं अटेणं गोयमा! एवं वुच्चइ जहा णं जावजीवं अभिग्गहेणं चाउकालियं सज्झायं कायव्वंति, तहा अ गोअमा! जे भिक्खू विहीए सुपसत्थनाणमहिजेऊण नाणमयं करेजा सेवि नाणकुसीले, एवमाइनाणकुसीले अणेगहा पन्नविज्जति३४) से भ्यवं! कतरे ते दंसणकुसीले?, गोयमा! ते दसणकुसीले दुविहे नेए आगमओ णोआगं तत्थ ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir आगमओ सम्मइंसणसंकते कंखते विदुगुच्छंते दिट्ठीमोहं गच्छंते अणोववूहए परिवडियधम्मसद्धो सामन्त्रमुल्झिउकामाणं अथिरीकरणेणं साहम्भियाणं अवच्छलत्तणेणं अप्पभावणाए, एतेहिं अहिं थाणंतरेहिं कुसीले ए३५। णोआगमओ य दसणकुसीले अणेगहा, तंजहा चक्खुकुसीले घाणकुसीले सवणकुसीले जिब्भाकुसीले सरीरकुसीले, तत्य चक्खुकुसीले तिविहे ए, तंजहा पसत्थचक्खुकुसीले पसत्थापसत्थचक्खुकुसीले अपसत्थचक्खुकुसीले, तत्य जे केइ पसत्थं उसभादितित्थयरबिंब पुरओ चक्षुगोयरहिअं तमेव पासेमाणे अण्णं कंपि मणमा पसत्थमझवसे से णं पसत्थचखुकुसीले, तहा पसत्थापसत्थचक्खुकुसीले तित्थयरबिंब हियएणं अच्छीहिं च ( पासेमाणे) अनं किंपि पीहिज्जा से णं पसत्यापसत्यचक्खुकुसीले, तही पसत्थापसत्थाई दव्वाई. कागबगढंकतित्तिरमयूराइं सुकंतदित्तिस्थियं वा दठूणं त्यहत्तं चक्खू विसने सेवि पसत्थापसत्थचक्खुकुसीले, तहा अपसत्थचक्खुकुसीले तिसद्धेहिं पयारेहिं अपसत्था सरागा चक्खूति, से भयवं! कयरेते अपसत्थे तिसट्ठी चक्खु भेए?, गोयमा! इमे तंजहा सद् कक्खडहरवा( क्खा )तारा मंदा मदलसा वंका विवंका कुसीला अद्विक्खिया काणिक्खिया १० भामिया उभामिया चलिया वलिया चलवलिया अडंमिल्ला मिलिमिला माणुस्य पसवा पक्खा २० सरीसवा असंता अपसंता अथिरा बहविगारा साणुरागा रोगोईरणी रोगजनाऽऽमयुप्पायणी मयणी ३० मोहणी भईरणी भयजन्ना भयंकरी हिययभेइणी संसयावहरणी चित्तचमक्कुप्यायणी णिबद्धा अतिबद्धा ४० गया आगया गयागयप्पच्चागया निद्धाडणी अहिलसणी श्री महानिशीथसूत्र । । ७२ । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अरइकरा रइकरा दी दयावणा सूराधीराहणणी ५० मारणी तावणी संतावणी कुद्धा पकुद्धा घोरा महाघोरा चंडा रुदा सुद्दा हाहाभूयसरणा ६० रुक्खा सणिद्धा रुक्खसणिद्धति, महिलाणं चलणंगुट्ठकोडिणऽटकरसुविलिहियं दिन्नालत्तं गायं च णहं भणिकिरणनिबद्धसकचावं कुम्भुषणयं चलणं संभागनिभगवट्टगूढं जाणुं जंघा पिहलकडियडभोगा जहणणियंबणाहीथणगुझंतरकट्ठाभुयलट्ठीओ अहरोहदसणपंतीकन्ननासनयणजुयलभमुहानिलाडसिररुहसीभत्याभोडयपेढतिलग कुंडलकवोलकज्जलतभालकलावहारकडिसुत्तगणेउरबाहुरक्खगमणिरयणकडगकंकणमुद्दियाइसुकंतदित्ताभरणदुगुल्लवसणनेवत्था कामग्गिसंधुक्खणी निरयतिरियगइसु अणंतदुक्खदायगा एस साहिलाससरागदित्ति एस चक्खुकुसीले३६। तहा घाणकुसीले जे केई सुरहिगंधेसु संगं गच्छइ दुरहिगंधे दुगुंछे से णं धाणकुसीले, तहा सवणकुसीले दुविहे गेए पसत्थे अप्पसत्थे य, तत्थ जे भिक्खू अप्पसत्थाई कामरागसंधुक्खणुद्दीवणुजालणसंदीवणाई गंधव्वनदृधणुव्वेहयहत्थिसिक्खाकाभरतीसत्थाई सुणेऊणं णालोएजा जाव णं णो | पायच्छित्तमणुचरेज्जा से णं अपसत्थसवणकुसीले ए,तहा जे भिक्खू पसत्थाई सिद्धताचरियपुराणधम्मकहाओ य अनाई | च धम्मसत्थाइंसुणेत्ताणं न किंचि आयहियं अणुढे णाणमयं च करेइ सेणं पसत्थसवणकुसीले णेए, तहा जिब्भाकुसीले से णं अणेगहा तंजही तितकडुयकसायमहरंबिललवाइं रसाइं आसायंते अदिवासुयाई इहपरलोगोभयविरुद्धाइं सदोसाई मयारजयारुच्चारणाई अयसऽब्भक्खाणासंताभिओगाई वा भणंते असमयानुधभ्भदेसणापवत्तणेण य जिब्माकुसीले णेए, से भयवं! ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir किं भासाएवि भासियाए कुसीलतं भवति?, गोयमा! भवइ, से भयवं! जइ एवं ताव धम्मदेसणं न कायव्वं?, गोयमा! सावजऽणवजाणं वयणाणं जो न जाणइ विसेसी वुत्तुंपि तस्स न खमं किमंग पुणदेसणं काउं?॥१२०॥ ३७) तहा सरीरकुसीले दुविहे गेए चेट्ठाकुसीले विभूसाकुसीले य,तत्य जे भिक्खू एयं किमिकुलनिलयं सउणसाणाइभत्तं सडणपडणविद्धंसणधम्म असुइं असासयं असारं सरीरगं आहारादीहिं णिच्चं चेटेजा णो णं इणमो भवसयसुलद्धनाणदंसणाइसमत्रिएणं सरीरेणं अच्चंतघोरवीरुग्गकट्टघोरतवसंजममणुद्वेज्जा सेणंचेट्ठाकुसीले, तहा जेणं विभूसाकुसीले सेऽवि अणेगहा, तंजहा तेलाभंगणविमद्दणसंवाहणसिणाणुव्वट्टण परिहसणतंबोलधूवणवासण दसणुग्घसणसमालहणपुष्फोमालणकेससमारणसोवाहणदुवियऽढगइभणिरहसिरउवविदछुट्टियसनिवत्रक्खियविभूसावत्ति सविगारणीयंसणुत्तरीयपाउरणदंडगगहणमाई सरीरविभूसाकुसीले णेए, एते य| पवयण उड्डाहपरे दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारी विभूसाकुसीले भवंति, गए दसणकुसीले३८ तहा चारित्तकुसीले अणेगहा मूलगुणउत्तरगुणेसु, तत्थ मूलगुणा पंच महव्व्याणि राइभोयणच्छट्ठाणि, तेसुं जे पमत्ते भवेजा, तत्थ पाणाइवायं पुढवीदगागणिमारुयवणस्सइबितिचापंचिंदियाईणं संघट्टणपरियावणकिलामणोदवणे, मुसावायं सुमंबायरंच, तत्थ सुहुमे ‘पयलाउल्ला मरुए' एवमादी बादरो कनालीगादि, अदित्रादाणं सुहुदं बादरं च, तत्थ सुहुमं तणडगलच्छारमल्लगादीणं गहणे, बायरं हिरण्णसुवण्णादीण, मेहुणं दिव्वोरालियं मणोवयकायकरणकारावणाणुमइभेदेण अट्ठारसहा, तहा करकम्मादी ॥ श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचित्ताचित्तभेदेणं, णवगुत्तीविराहणेण वा, विभूसावत्तिएण वा, परिग्गहं सुहुम बायरं च, तत्थ सुहम कप्पटुगरखणमभत्तो बादरं हिरण्णमादीण गहणे धारणे वा, राईभोयणं दियागहियं दियाभुत्तं एवमादि, उत्तरगुणा पिंडस्स जा विसोही समितीओ भावणा तवो दुविहो। पडिमा अभिग्गहावि य उत्तरगुणमो वियाणाहि ॥१२१॥ तत्थ् पिंडविसोही सोलस उग्गभदोसा सोलस उपायणाय दोसा 3) दस एसणाय दोसा संजोयणमाइ पंचेव॥२॥ तत्थ उग्गमदोसा आहाकम्भुइसिय पूईकम्मे य भीसजाये यो ठवणा पाहुडियाए पाओयर कीय पाभिच्चे॥३॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे इयो अच्छिज्जे अणिसट्टे अझोयरए य सोलसमे॥४॥ इमे उप्यायणादोसाधाई दूई निमित्ते आजीव वणीमगे तिगिच्छाए। कोहे भाणे माया लोभे य हवंति दस एए॥५॥ पुद्विपच्छासंथव विजा भंते य चुण्णजोगे य उपायणाय दोसा सोलसमे मूलकम्भे य॥६॥ एसणादोसासंकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्भीसे। अपरिणयलित्तछड्डिय एसणदोसा दस हवंति॥७॥ तत्थुग्गमदोसे निहत्थसमुत्थे उप्यायणादोसे साहुसमुत्थे एसणादोसे उभयसमुत्थे, संजोयणा पमाणे इंगाल धूम कारणे पंच मंडलीय दोसे भवंति, तत्थ | संजोयणा उवगरणभत्तपाणसब्भंतरबहि भेएण, पमाणं बत्तीस किर कवले आहारो कुच्छिपूरओ भणिओ। रागेण सइंगालं दोसेण सधूमगंति नायव्वं॥८॥कारणं वेयण वेयावच्चे इरियङ्काए य संजमाए।तह पाणवत्तियाए छटुं पुण धम्मचिंताए॥९ नस्थि छुहाइ सरिसिया वियणा भुंजिन तप्पसमणट्ठा। छाओ वेयावच्चं ण तइ काउं अओ भुंजे॥१३०॥ इरियपि न सोहिस्सं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassa garsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www. kobetirth.org पहाईयं च संजमं काउं। थामो वा परिहायइ गुणणऽणुप्पेहासु य असत्तो॥१॥ पिंडविसोही गया, इयाणि समितीओ पंच तंजहा ईरियासमिई भासासभिई एसणासभिई आदाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजालपारिद्वावणियासमिई, तहा गुत्तीउ तित्रि मणगुत्ती व्यगुत्ती कायगुत्ती, तहा भावणाओ दुवालस तंजहा अणिच्चत्तभावणा असरणभावणा एगत्तभावणा अन्नत्तभावणा असुइभावणा विचित्तसंसारभावणा कम्मासवभावणा संवरभावणा विनिजरभावणा लोगवित्थरभावणा धम्म सुयक्खायं सुपनत्तं तित्थयरेहिंति तत्तचिंताभावणा बोही सुदुल्लभा जम्मंतरकोडीहिवित्ति भावणा, एवमादिथाणंतरेसुं जे पमायं कुज्जा से णं चारित्तकुसीले ए३९। तहा तवकुसीले दुविहे गेए बझतवकुसीले अब्भितरतवकुसीले य, तत्थ् जे केई विचित्त अणसण ऊणोदरियावित्तीसंखेवणरसपरिच्चायकायकिलेससंलीणयत्ति छट्ठाणेसुं न उजमेजा से णं बझतवकुसीले, तहा जेकेई विचित्तपच्छित्तविणयवेयावच्चसम्झायझाणउस्सग्गंमि चेएसुं छट्ठाणेसुं न उज्जमेजा से णं अभितरतव कुसीलो४० तहा पडिमाओ बारस तंजहा मासादी सत्ता एगद्गतिगसत्ताइदिण तिन्निो अहराती एगराती भिक्खूपडिमाण बारसगं॥२॥ तही अभिग्गहा दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वे कुम्मासाइयं दव्वं गहेयव्वं, खेत्तओ गामे बहिं वा गामस्स कालओ पढम्पोरिसीमाईसु भावओ कोहमाइसंपत्रो जं दैहिइ तं गहिस्सामि, एवं उत्तरगुणा संखेवओ समत्ता, समत्तो य संखेवेणं चरित्तायारो, तवायारोऽवि संखेवेणेहंतरगओ, तहा वीरियायारो एएसु चेव जा अहाणी, एएसुं पंचसु आयाराइयारेसुंजं आउट्टियाए श्री महानिशीथसूत्र ॥ | ७६ । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दप्पओ पमाया कप्पेण वा अजयणाए वा जयणाए वा पडिसेवियं तं तहेवालोइत्ताणं जं मग्गविऊ गुरू उवासंति तंतहा पायच्छित्तं नाणुचरेइ एवं अट्ठारसण्हंसीलंगसहस्साणं जं जत्थ पए पभत्ते भवेज्जा से णं तेणं तेणं पभायदोसेणं कुसीले ए४१॥ तहाओसनेसुजाणे, णित्थ लिहिज्जइ पासत्थे णाणमादीणं सच्छंदेउस्सुत्तमग्गगामी सबले णेत्थं लिहिज्जति, गंथवित्थयरभयाओ, भगवया उण एत्थं पत्थावे कुसीलादी महापबंधेणंपनविए, एत्थं च जाजाकत्थई अण्णण्णवायणा सासुमुणियसमयसारेहितो पउसे जे)यव्वा, जओ भूलादरिसे चेव बहुगंथं विष्यणटुं तहिं च जत्थ २ संबंधाणुलग्गं संबज्झइ तत्थतत्थ बहुएहिं सुयहरेहिं संमिलिऊणं संगोवंगदुवालसंगाओ सुयसमुद्दाओ अन्नभन्न अंगउवंगसुयक्खंधअझ्यणुद्देसगाणं समुच्चिणिऊण किंचि किंचि संबझ्माणं एत्थं लिहियंति, ण उण सकव्वं कयंति।।२। पंचए सुमहापावे,जे णवजेज गोयमा!। संलावादीहिं कुसीलादी, भमिही सो सुमती जहा॥१३३॥ भवकायठितिए संसारे, घोरदुक्खसमोत्थओ। अलहंतो दसविहे धमे, बोहिमहिंसाइलक्खणे॥४॥ एवं तु किर दिटुंत, संसग्गीगुणदोसओ। रिसिभिल्लासमवासेणं, णिमण्ण गोयमा! सुणे॥५॥ तम्हा कुसीलसंसग्गी, सव्वोवाएहिं गोयमा!। वजियाऽऽयहियाक्खी , अंडजदिटुंतजाणगे॥१३६॥ महानिसीहसुयक्खंधस्स तइयमज्झयणं ३॥ से णं भयवं! कहं पुण तेण सुभइण॥ कुसीलसंसग्गी कायव्वा आसी जाए अ एयारिसे अइदारुणे अवसाणे समक्खाए जेण भवकायटिईए अणोरपारं भवसायरं भमिही से वाए दुखसंतत्ते अलभंते सव्वण्णुवएसिए अहिंसालक्खणे श्री महानिशीथसूत्रपा | ७७ । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंतादिदसविहेधमे बोहिति?, गोयमा! णं इमे तंजही अस्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्य कुसत्थलं नाम | पुरं, तंमि य उवलद्धपुन्नपावे सुभुणियजीवाजीवादिप्रयत्थे सुमइमाइलणामधेज्ने दुवे सहोयरे महड्डीए सड्ढगे अहेसि, अहऽन्नया अंतरायकम्मोदएणं वियलियं विहवं तेसिं, " उण सत्तपरक्कम, एवं तु अचलियसत्तपरक्षमाणं तेसिं अच्चंत परलोगभीरूणं विश्यकूडक्वडालियाणं पडिवन्नजहोवइदाणाइचउक्खंधउवासगधम्माणं अपिसुणामच्छरीणं अमायावीणं, किं बहुणा?, गोयमा! ते उवासगा णं आवसहा गुणरयणाणं पभवा खंतीए निवासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नणिजगुणरयणाणंपि जाहे असुहकम्मोएणं ण पहुभ्यए संपया ताहे ण पहुण्यंति अट्ठाहियामहयामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासकारे साहम्मियसंमाणो बंधुयणसंववहारे यो१। अहऽन्नया अछल्तेसुअतिहिसकारेसु अपूरिज्जमाणेसु पणइयणमणोरहेसु विहडतेसु य सुहिसयणमित्तबंधवकलतपुत्तणत्तुयगणेसु विसायमुवगएहिं गोयमा! चिंतियं तेहिं सड्ढगेहि, तंजहा जा विहवो ता पुरिसस्स होइ आणापडिच्छओ लोओ। गलिउदयं घणं विजुलावि दूर परिच्च्यइ॥१॥ एवं चचिंतिऊण परोप्परं भणिउमारद्धे, तत्य पढमो पुरिसेणमाणधणवज्जिएण परिहीणभागधेजेणी ते देसा गंतव्वा जत्य सवासा णदीसंति॥२॥ तहा बीओ जस्स धणं तस्स जणो जस्सऽत्थो तस्स बंधवा बहवे। धणरहिओ उ मणूसो होइ समो दासपेसेहिं॥३॥ अहएवमपरोप्परंसंजोजेइ, संजोजेऊण गोयमा! कयं देसपरिच्चायनिच्छयं तेहिंति जहा वच्चामो देसंतरंति, तत्थ ण क्याई पुज्जति चिरचिंतिए मणोरहे हवइ पव्वजाए ॥ श्री महानिशीथसूत्र । | ७८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सह संजोगो जइ दिव्यो बहु मन्नेजा, जाव णं उझिऊणं तं कमागयं कुसत्थलं पडिवन्नं विदेसगमणी२। अहऽन्नयाअणुप्पहेणं गच्छमाणेहिं दिछ। तेहिं पंच साहुणो छटुं समणोवासगंति, तओ भणियं णाइलेण जहा भो भो सुमती! भद्दमुह! पेच्छ के रिसो साहुसत्थो?, ताएएणं चेवसाहुसत्थेणं गच्छामो,जइ पुणोवि नूणं गंतव्वं, तेण भणियं एवं होउत्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगभेगं वहति ताव णं भणिओ सुभती गाइलेणं, जहा णं भद्दमुह! भए हरिवंसतिलयमरगयच्छविणो सुगहियनामधेजस्स बावीसइमतित्थगरस्स णं अरिष्टनेमिनामस्सपायमूले सुहनिसण्णेणं एवमवधारियंआसी, जहा जे एवंविहे अणगाररूवे भवंति ते य कुसीले, जे य कुसीले ते दिट्ठीएवि निरिक्खिन कप्पंति, ता एतेसाहुणो तारिसे, मणागं न कप्पए एतेसिं समं अम्हाण गमणसंसग्गी, ता वयंतु एते, अम्हेअप्पसत्थेण चेव वइस्सामो, न कीरइ तित्थयस्वयणस्सातिकमो, जओ णं ससुरासुरस्सावि जगस्सअलंघणिज्जा तित्थ्यरवाणी, अन्नंच जाव एतेहिं समं गभ्भद ताव णं चिट्ठः ताव दरिसणं, आलावादी णियमा भवंति, ता किमम्हे हि तित्थ्यरवाणिं उल्लंधिताणं गंतव्वं?, एवंतमणुभाविऊणं तं सुमतिं हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ।३। निविट्ठोय चक्खुविसोहीए फासुगे भूपएसे,तओ भणियंसुमइणा, जहा गुरुणो मायावित्तस्सजेट्ठभाया तहेव भइणीणी जत्थुत्तरं न दिज्जइ हा देव! भणामि किं तत्थ? ॥४॥ आएसेऽवि इमाणं पमाणपुव्वं तहत्ति ना( का)यव्वी मंगुलममंगुलं वा तत्थ विचारो न कायव्यो॥५॥ण एत्थ य मेअज दायव्यं अजमुत्तरमिमस्साखरफरुसककसाणिदुनिठुरसरेहिं तु॥६॥ ॥ श्री महानिशीथसूत्रं ॥ | ७९ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir अहवा कह उच्छलउ जीहा मे जेटुभाउणो पुरओ? । जस्सुच्छंगे विणियंसणोऽह रमिओ सुइविलित्तो ॥ ७ ॥ अहवा कीस ण लजइ एससयंचेव एव पभणंतो? | जं तु कुसीले एते दिट्ठीएवी ण दट्ठव्वे ॥८ ॥ साहुणोत्ति, जाव न एव इयं वायरेतावणं | इंगियागार कुसलेणंमुणियं णाइलेणं, जहा णं अलियकसाइओ एस मणगं सुमती, ता किमहं पडिभणामित्ति चिंतिउं समादत्तो जहा - कज्जेण विण अकंडे एसपकुविओहु ताव संचिट्टे । संपइ अणुणिज्जंतो ण याणिमो किं च बहु मन्ने ? ॥९ ॥ ता किं | अणुणेमिमिणं ज्याहु बोलउ खणद्धतालंवा । जेणुवसमियकसाओ पडिवज्जड़ तं तहा सव्वं ॥ १० ॥ अहवा पत्थावमिणं एयस्सवि संसयं अवहरेमि । एस ण याणइ भद्दो जाव विसेसं परिकहियं ॥१॥ ति चिंतेऊणं भणिउमाढत्तो नो देमि तुम्भ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीए सहोयरावि भणिया पकुष्पंति ॥ २ ॥ जीवाणं चिंय एत्थं दोसं कम्मट्ठजालक सियाणं। जं चउगइनिम्फिडणं हिओवएंसं न बुज्झति ॥३॥ घणरागदोस कुग्गह मोह मिच्छत्तखवलियमणाणं । भाइ विसं कालउड | हिओवएसामयम्पइभं ॥१४॥ ति, एवमायन्निऊण तओ भणियं सुमइणा, जहा तुमं चेवसच्चवादी भ्रूणसु एयाई, नवरं ण जुत्तमेय जं साहूणं अवन्नवायं भासिज्जड अन्नं तु किं तं न पेच्छसि तुमं एएसिं महाणुभागाणं चिट्ठियं ?, छट्टट्टमदसमदुवालसमासखमणाई हिं | आहारग्गहणं गिम्हासु यावणट्टा वीरासणउक्कड्डयासणनाणाभिग्गहधारणेणं च कट्ठतवोऽणुचरणेणं च पसुक्खं मंससोणियंति, | महाउवासगो सि तुमं महाभासासमिती विझ्या तए जेणेरिसगुणोवउत्तापि महाणुभागाणं साहूण कुसीलत्ति नामं संकप्पियंति, ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८० For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तओ भणियं नाइलेणं जहा मा वच्छ! तुम॑ एतेणं परिओसमुक्यासु, जहा अहयं आसवारेणं परामुसिओज्ज, अकामनिज्जराएवि || किंचि कम्मख्यं भवइ, किं पुण जं बालतवेणं?, ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किं किंचि उस्सुत्तमग्गयामित्तमेएसिं न पईसे?, अन्नंच वच्छ सुमइ! णस्थि ममं इमाणोवरि कोधि सुहमोवि मणसावि उपओसो जेणाहमेएसिं दोसगहणं करेमि, किंतु मएभगवओ तित्थ्यरस्स सगासे एरिसमवधारियं जहा कुसीले अददुव्वे, ताहे भणियं सुमइणा, जहा जारिसो तुमं निब्बुद्धीओ तारिसो सोवि तित्थ्यरो जेण तुझमेयं वायरियंति, तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमइस्स गाइलेणं, भणिओ य जहा भद्दमुह! मा जगेश्वगुरुणो तित्थयरस्सायसायणं कुणसु,मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि, तओ भणियं सुमइणा, जहा जइ एतेवि साहुणो कुसीला ता एत्य जगे ण कोईसुसीलोअस्थि, तओ भणियं गाइलेणं, जहा भद्दमुह! सुमइ इत्थं जयालंघणिजवकस्स भगवओ वयणमायरेयव्वं जं चऽस्थिक्याए न विसंवएज्जा, णो णं बालतवस्सीण चेडियं, जओ णं जिणइंदवयणेण नियमओ ताव कुसीले इमे दीसंति, पव्वजाए पुण गंधपि णो दीसए एसिं, जेणं पिच्छ २ तावेयस्स साहुणो बिइज्जयंमुहणंतगंदीसइता एस ताव अहिगपरिग्गहदोसेणं कुसीलो, ण एयं साहूण भगवयाऽऽइटुं जमहि यपरिग्गहविधरणं करे, ता वच्छ! हीणसत्तेहिं नो एसेवं मणसाऽज्झवसे जहा जइ ममेयं मुहणंतगं विष्पणस्सिहिइ ता बीयंकत्थकह पावेज्जा?,नो एवं चिंतेइ मूढो जहा अहिग्गणुवओगोवहीधारणेणं मुझंपरिग्गहव्यस्स भंग होही, अहवा किं संजमेभिरओ एस ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित || For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुहणतगाइसंजमोवओगधम्मोवगरणेणवी सीएज्जा?, नियमओ ण विसाए, णवरमत्ताणयंहीणसत्तोऽहमिइपायडे उम्मन्गायरणं च पयंसेइ पवयणं च मइलेइत्ति, एसा 3 ण पेच्छसि सामनवत्ता, एएणं कल्लं तीए विणियंसणाइ इत्थीए अंगयढि निझाइऊण जं नालोइयपडिझंतं तं किं तए ण विन्नायं?,एस ण पिच्छेसि परूढविष्फोडगविम्हियाणणो?, एतेणं संपयं चेव लोयटाए सहत्थेणमदिन्छारगहणं क्यं, तएवि दिट्ठमेयंति, एसो ३ ॥ पेच्छसि संघाडिए कल्ले एएणं अणुगए सूरिएउटेह वच्चामो उग्गयं सूरियंतितही विहसियमिणं, एसो उपेच्छसीमेसि जिट्ठसेहो एसो अज्ज रयणीए अणोवउत्तो पसुत्तो विजुकाए फुसिओ, ण एतेणं कप्पगहणं कयं, तहा पभाए हरियतणंवासाकप्यंचलेणं संघट्टियं, तहा बाहिरोदगस्स णंपरिभोगं कयं, बीयकायस्सोप्परेणं, परिसकिओ, अविहीए एस खारथंडिलाओ महरं थंडिलं संकमिओ,तहा पहपडिवनेणं साहुणा कमसयाइक्कमे ईरियं पडिक्कमियव्वं, तहा रेयव्वं तहा चिट्टेयव्वंतहा भासेयव्वं तहा सएयव्वं जहा छकायमइगयाणंजीवाणंसुहमबायरपजत्तापजत्तगमागमसव्वजीवपाणभूयसत्ताणं संघट्टणपरियावणकिलामणोद्दवणं ण भवेज्जा, ता एतेसिं एवइयाणं एयस्स एक्कमवि ण एत्थं दीसए, जे पुण मुहणंतगं पडिलेहमाणो अज्ज भए एस चोइओ जहा एरिसं पडिलेहणं रेसि जेण वाउकाय फट्टफ्डस्ससंघटेना सरियंचपडिलेहणाए संतियं कारणंति, जस्सेरिसंजयणं एरिसंसोवओगं बहु काहिसि संजमण संदेहं जस्सेरिसमाउत्तत्तणं तुझंति, एत्थं च तएऽहं विणिवारिओ जहा णंमूगोठाहि, ण अम्हाणं साहूहिं समं किंचि भणेयव्वं कप्पे, ता किमेयं तं विसुमरियं?, || श्री महानिशीथसूत्र। पू. सागरजी म. संशोधित For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |ता भद्दभुह! एएण संमं संजमत्थाणंतराणं एगमवि णो परिरक्खियं, ता किमेस साहू भन्नेजा जस्सेरिसं पमत्तत्तण?, " एस साहू जस्सेरिसं णिद्धम्म संपल(व)त्तं, भद्दमुह! पेच्छ २ सुणो इव णित्तिसो छक्कायनिमद्दणो कहाभिरमे एसो?, अहवा वरं सूणो जस्स सुसुहमभवि नियमवयभंग णो भवेजा, एसो 3 नियमभंग करेमाणो केणं उवभेज्जा?, ता वच्छ सुमइ भद्दमुह! ण एरिसकतव्वायरणाओ भवंति साहू, एतेहिं च क्त्तव्वेहितित्थ्यरक्यणं सरेमाणो कोएतेसिं वंदणगमवि रेज्जा?, अनंच | एएसिं संसग्गेणं क्याईअम्हाणंपिचरणकरणेसुसिढिलत्तं भवेजा, जे णं पुणो २ आहिंडेमोधोरंभवपरंपरं, तओ भणियं सुमइणा, जहा जइ एए कुसीले जइवा सुसीले तहावि भए एएहिं समं पव्वज्जा कायव्वा, जं पुण तुमं करे( हे )सि तमेवधम्म, णवरं को अजतं समायरि सक्को?,ता मुयसुकर, भए एतेहिं समं गंतव्वं जावणंणो दूरं व्यंति ते साहणोत्ति, ओभणियं णाइलेणं भहमुह! सुभइ ॥ कल्लाणएतहि समं गच्छमाणस्स तुब्भंति, अहयंचतुब्धं हियवयणं भणामि, एवं लिए जं चेव बहुगुणं तमेवाणुसेवय, णाहं तएदुक्ख धरेमि,अह अनया अणेगोवाएहिपि निवारिजंतो गठिओगओ सो मंदभग्गो सुमती गोयमा! पव्वइओ य,अहअन्नयावच्चंतेणंमासपंचगेणंआगओमहारोरवो दुवालससंवच्छरिओदुभिक्खो, तओते साहुणो तकालदोसेणं अणालोइयपडिकंता मरिऊणोववत्राभूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणंवाहणत्ताए, तओ चविउणं मिच्छजातीए कुणिमाहारकूरझवसायदोसओसत्तमाए, तओ उव्वट्टिऊणं तइयाएचवीसिगाए सम्मत्तं पावेहिंति, तओ य सम्मत्तलभभवाओतइयभवे ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चउरो सिझिहिंति, एगो " सिझिहिइ जो सो पंचभगो सव्वजेट्ठो, जओणं सो एगंतमिच्छट्ठिी अभव्वो य, से भयवं! जे णं से सुमतीसे भव्वे उयाह अभव्ये?, गोयमा! भव्वे, से भयवं! जइ णं भव्वे ता णं मए समाणे कहिं समुप्पत्रे?, गोयमा! परमाहम्मियासुरेसुं ।४। से भयवं! किं भव्ये परमाहम्मियासुरेसु समुप्पज्जइ?, गोयमा! जे केई घणरागदोसमोहमिच्छत्तोदएणं सुववसि (कहि )यंपिपरमहिओवएसं अवमवेत्ताणंदुवालसंगं च सुयनाणमप्यमाणीकरि य अयाणित्ताणय समयसब्भावंअणायारं पसंसियाणं तमेव उच्छप्पेजा जहा सुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो, अहा णं एएऽविकुसीले तो एत्थंजगे न कोई सुसीलो, अस्थि निच्छियं मए एतेहिं समं पव्वजा कायव्वा, तहा जारिसो त निव्वुद्धीओ तारिसो सोऽवि तित्थयरे 'त्ति एवं उच्चारेमाणेणं, से णं गोयमा! महंतपितवमणुढेमाणेपरमाहम्मियासुरेसुं उववजेजा, से भयवं! परमाहम्मियासुरदेवा णं उव्वट्टे समाणे कहिं उववजे?, भगवं! परमाहम्मियसुरदेवाणं उव्वट्टेसमाणे से सुमती कहिं उववजेजा?, गोयमा! तेणं मंदभागेणं अणायारपसंसुच्छप्पणंकोमाणेणं सम्मग्गपणासणं अभिणंदियं, तक्कम्मदोसेणं अणंतसंसारियतणमज्जियं, तो केत्तिए उववाए तस्स साहेज्जा? जस्स णं अणेगपोग्गलपरियट्टेसुवि पत्थि चगइसंसाराओ अवसाणंति तहावि संखेवओ सुणसु, गोयमा! इणमेव जंबूदीवदीवंपरिक्खिविणं ठिए जे एस लवणजलही एयस्सणं जंठामंसिंधूमहानदी पविठ्ठा तप्पएसाओ दाहिणेणं दिसाभाएणं पणपत्राएजोयणेसुं वेइयाए भझंतरं अस्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणंहत्थिकुंभायारं लं, तस्स In श्री महानिशीथसूत्रं ॥ | ८४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir य लवणजलोदएणं अद्भुट्ठजोयणाणि उस्सेहो, तहिं च णं अच्चंतधोरतिमिसंधयाराउ घडियालगसंठाणाउ सीयालीसं गुहाओ, तासुं च णं जुग जुगं अंतरंतरेजलयारिणोमणुया परिवसति, ते य वज्जरिसहनारायणसंधयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेजवासाऊ महुमज्जमंसप्पिएसहावओ इत्थीलोले परमदुनसुउमालअणि?खररुसि( विख)यतणू मायंगवइक्यमुहे सीहघोरदिट्ठी | क्यंतभीसणे अदावियपट्टी असणिव्व निठुरपहारी दप्युद्धरे य भवंति, तेसिंतिजाओअंतरडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवालेहिं गुंथिउणं जे केई उभयकत्रेसु निबंधिउण महग्घुत्तमजच्चरयणत्थी सागरमणुपविसेज्जा से णं जलहत्थिमहिसगाहगमयरमहामच्छतंतुसुंसुमारपभितीहिं दुट्ठसावतेहिं अमेसिए चेव सव्वंपि सागरजलं आहिंडिऊण जहिच्छाए जच्चरयणसंगहं करिय अहयसरीरे आगच्छे, ताणं च अंतरंडगोलियाण संबंधेण ते वराए गोयमा! अणोवमं सुघोरं दारूणं दुक्खं पुव्वजियरोद्दकम्मवसगा अणुभवंति, से भयवं! केणं अटेणं!?, गोयमा! तेसिं जीवमाणाणंकोसमज्जे तओ गोलियाओ गहे जे?, जया उणतेधेप्पंति त्या बहुविहाइंनियंतणाई महया साहसेणंसद्धबद्धकरवालकुंतचक्काइपहरणाडोवेहिं बहु सूरधीरपुरिसेहिं बुद्धिपुव्वगेणंसजीवियडोलाएघेण्यंति, तेसिंचधिष्पमाणाणं जाइं सारीरमाणसाइंदुक्खाइभवंति ताइंसव्वेसु नारयदुक्खेसु जइपरंउवमेजा, से भयवं! कोउण ताओ अंतरंडगोलियाउगेण्हिज्जा ?, गोयमा तत्थेवलवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं, तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं तंनिवासिणो मणुया, भयवं!कयरेणं पओगेणं ?, ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेत्तसभावसिद्धेणपुव्वपुरिससिद्धेणं चविहाणेणं, से भयवं! कयरे उणसेपुव्वपुरिससिद्धेविही तेसिंति?, गोयमा तहियं स्यणदीवेअस्थि वीसएगूणवीसअट्ठारसदसट्ठसत्तधणूपमाणाई घसंठाणाई वरिद्ववइरसिलासंपुडाई, ताई च विघाडेऊणं ते रयणदीवनिवासिणो भणुया पुव्वसद्धखेत्तसहावसिद्धेणं चेव जोगेणंपभूय मच्छिया महूओ अझंतरेउं अच्चंतलेवाडाई काउणं तओतेसिं पक्कभंसखंडाणि बहूणि जच्चमहमज्जभंडगाणिपक्खिवंति, तओएयाइंकरिय सुरुंददीहमहदुमकठेहिं आरुभेत्ताणं सुसाउपोराणमजमजिगामच्छियामहुयपडिपुन्ने बहुए लाउगेगहायपडिसंतावदायगथलमागच्छंति, जाव णं तत्थागएसमाणेतेगुहावासिणो मणुया पेच्छंति ताव णंतेसिं रणयदीवगणिवासिमणुयाणं वहाय पडिधावंति,तओते तेसिंमहुपडिपुत्रलाउगं पयच्छिउणं अब्भत्थपओगेणं तं कट्ठजाणं जइणयरवेगं दुवंखेविरुणं रयणदीवाभिमुहे वच्चंति, इयरे य णंतं महमांसादीयं,पुणो सुट्ट्यरंतेसिपिट्ठीए ( विक्खिरमाणा) धावंति, ताहे गोयमा! जाव अच्चासत्रेभवंति ताव णं सुसाउमहगंधदव्वसकारिय पोराणमज्जलाउगमेगंपमुत्तूणपुणोविजइणयरवेगेणं रयणदीवहत्तोवच्चंति, इयरे य तं सुसाउमहगंधदव्वसकरियं पोराणमज्जमांसाइयं,पुणोसुदक्खयरेतेसिं पट्ठीएथावंति,पुणोवितेसिं महुपडिपुत्रलाउगमेगं मुंचंति, एवं ते गोयमा! महुमजलोलिएसंपलग्गे तावाणयंतिज़ाव णं ते घट्टसंठाणे वइरसिलासंपुडे, ता जाव गंतावइयंभूभागं संपरायंति ताव णं जमेवासनं वइरसिलासंपुडं जंभायमाणपुरिसमुहागार विहाडियंचिटुइत्त्थेव जाई महमज्जपडिपुत्राई समुद्धरियाई सेसलाउगाइंताई तेसिपिच्छमाणाणतेतत्थमोत्तूणनियनियनिलएसुवच्चंति, इयरे य महुमजलोलिए ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | जाव णं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे य ते महुमज्जपडिपुन्ने भंडगे जं च महूएचेवालित्तं | सव्वं तं सिलासंपुढं पेक्खतितावणं तेसिं महंतं परिओसं महई तुट्ठी महंतं पमोदं भवइ, एवं तेसिं महमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छंतिसत्तट्ठदसपंचेव वा दिणाणि ताव णं ते रयणदीवनिवासी मणुया एगे सन्नद्धसाउहकरग्गा तं वइरसिलं वेढिऊणं सत्तद्वपंतीहिं णं ठंति, अन्ने तं घरट्टसिलासपुडमायलित्ताणं एगद्वं मेलंति, तंमि अ मेलिज्जमाणे गोयमा ! जइ णं कहिंचि |तुडितिभागओ तेसिं एक्क्स्स दोण्हंपि वा णिम्फेडं भवेज्जा तओ तेसिं रयणदीवनिवासिमणुयाणंसविड विपासायमंदिरस्स उप्पायणं, तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा, एवं तु गोयमा ! तेसिंतेणंवज्जसिलाघरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिउणंणसंपीसिए सुकुमालिया य(ण)ताव णंतेसिं णो पाणाइकमं भवेज्जा, ते य अट्ठी वइरभिव दुद्दले, तेसिं तु तत्थ य वइरसिलासंपुढं कण्हगगोणगेहिं आउत्तमादरेणं अरहट्टघरट्टखरसण्डिगचक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं, ताहे तं तारिसं अच्छंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवमाणाणं पाणाइकमं भवइ तहावि ते तेसिं अट्ठीउ णो फुडंति, नो दोफलेभवंति णो संदलिज्जंति, णो पघरिसंति, नवरं जाई काइवि संधिसंधाणबंधणाईताई सव्वाई विच्छुडेत्ताणवि जज्जरीभवंति, तओ णं इयरुवलघरट्टस्सेव परिसवियं चुण्णमिवकिंचि | अंगुलाइयंअद्विखंडंदद्रूणं तेरयणदीवगे परिओसमुव्वहंतो सिलासपुडाई उच्चियाडिऊणं ताओअंतरंडगोलियाओ गहाय जे ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ८७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobetirth.org तत्थतुच्छहणे ते अणेगरित्थसंधारण विक्किणंति, एतेणं विहाणेणं गोयमा! ते रयणदीवनिवासिणो मणुयाताओअंतरंडगोलियाओ गेण्हंति, से भयवं! कहं ते वराए तं तारिसं अच्चंतधोरदारुणसुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणे विधारयंति?, गोयमा! सकयकम्माणुभावाओ, सेसं तुपण्हवागरणवुद्धविवरणादवसेयं ५। से भयवं! तओऽवी स भए समाणे से सुमती जीवे कहिं उववायं लभेजा?, गोयमा! तत्थेव पडिसंतावदायगथले, तेणेव कमेणं सत्त भवंतरे, तओविट्ठसाणे तओवि कण्हे तओवि वाणमंतरे, तओवि लिंबत्ताएवणस्सईए, तओवि मणुएसुं इस्थित्ताए, तओवि छठ्ठीए, तओविमणुयत्ताएकुट्ठी, तओवि वाणमंतरे, तओवि महाकाए जूहाहिवती गए, तओवि भरिऊणं मेहुणासत्ते अणंतवणप्फतीए, तओविअणंतकालाओ भणुएसु संजाए, तओवि मणुए महानेभित्ती, तओविसत्तमाए, तओवि महामच्छे चरिमोयहिंमि, तओ सत्तमाए, तओवि गोणे, तओविमणुए, तओवि विडवकोइलियं, तओवि जलोयं, तओविमहामच्छे, तओवितंदुलमच्छे, तओवि सत्तमाए, तओवि रासहे, तओवि साणे, तओविकिमी, तओवि दद्दुरे, तओवि तेउकाए, तओवि कुंथू, तओवि महुयरे, तओवि चडए, तओवि उद्देहियं,तओविवणफईए, तओवि अणंतकालाओ मणुएसुइत्थीरयणं, तओछट्ठीए, तओ कणेरू, त्ओ वेसामंडियं नाम पट्टणं तत्थोवझायगेहासने लिंब( पत्त )त्तेण वणस्सई, तओवि मणुएसुं खुजित्थी, तओविमणुयत्ताए पंडगे, तओविमणुयत्तेणं दुग्गए, तओवि दमए, तओवि पुढवादीसुं भवकायटिईए पत्तेयं, तओमणुए,तओ बालतवस्सी, तओ वाणमंतरे, तओवि पुरोहिए, तओवि ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्तमीए, तओमच्छे, तओसत्तमाए, तओवि गोणे, तओवि मणुए महासम्मट्ठिी अविरए चक्कहरे, तओ पढमाए, तओविइब्भे, तओवि समणेअणगारे, तओवि अणुत्तरसुरे, तओवि चक्चहरे महासंघयणे भवित्ताणं निवित्रकामभोगे जहोवइ8 संपुत्रं संजमं काऊण गोयमा! सेणंसुमइजीवे पडिनिव्वुडेज्जा ६॥ तहा य जे भिक्खू वा भिक्खुणी वा परपासंडीणं पसंसं करेजा जे याविणणिण्हगाणं पसंसं करेजा जे णं निहगाणंअणुकूलं भासेजा जे णं निण्हगाणंआययणं पवेसेजा जे णं निण्हगाणं | गंथसत्थपयक्खरं वा परवेजा जे णं निण्हगाणंसंतिए कायकिलेसाइए तवेइ वा संजमेइ वा नाणेइ वा वित्राणेइ वा सुएइ | वा पंडिच्चेइ वा अभिमुहमुद्धपरिसाम-झगए सलाहेज्जा सेविय णं परमाहम्मिएसु उववजेजाजहासुमती ७ से भयवं! तेणंसुमइजीवेणं तकालसमणतणंअणुपालियंतहावि एवं विहेहिं नारयतिरियनरामरविचित्तोवाएहिं एवइयं संसाराहिंडणं?, गोयमा! णं जं आगमबाहाए लिंगगहणंकीरइतं डंभमेव केवलं सुदीहसंसारहेउभूयं, णो णं तं परियायंलिक्खइ, तेणेवसंजमं दुकरमन्ने, अन्नंच समणत्ताए से य पढमेसंजमपए जंकुसीलसंसग्गीणिरिहरणं, अह। णं णोणिरिहरे ता संजममेव ण ठाएज्जा, ता तेणं| सुभइणा तमेवायरियंतमेव पसंसियंतमेवउस्सप्पियंतमेव सलाहियंतमेवाणुद्वियंति,एयं च सुत्तमइक्कमित्ताणंएत्थंपए जहा सुमती तहा अनेसिमवि सुंदरविरदसणसेहरणीलभहसभोमेयखग्गधारितेणगसमणदुईतदेवविख्यमुणिणामादीणं कोसंखाणं करेजा?,ता एयमटुंविइत्ताणंकुसी लसंभोगे सव्वहा वज्जणीए८ से भयवं! किं ते साहुणो तस्स णंणाइलसड्ढगस्सछंदेणं कसीले उयाह ॥ श्री महानिशीथसूत्रं ॥ ५. सागरजी म. संशोधित || For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir आगमजुत्तीए?, गोयमा! कहंसड्ढगस्सवरायस्सेरिसोसामत्थो? जेणं तु सच्छंदत्ताए महाणुभावाण सुसाहूणंअवनवायं भासे, तेणंसड्ढगेणंहरिवंसतिलयमरगयच्छविणो बावीसइमधम्मतित्थ्यअरिटुनेमिनामस्सस्या से वंदणवत्तियाए गएणं आयारंगंअणंतगमपनवेहिं पत्रविजमाणंसमवधारियं, तत्थ य छत्तीसंआयारपत्रविजंति, तेसिंचणं जे केइ साहू वा साहुणी वा अनयरमायारमइकभेजा से गंगारत्थीहिं उवमेयं, अहऽन्नहा समणुढेवाऽऽयरेज्जा वा पण्णविजा वा तओणंअमंतसंसारी भवेज्जा, ता गोयमा! जे गंतुमुहणंतगं अहिगंपरिग्गहियं तस्स ताव पंचममहव्वयस्सभंगो, जे गंतु इत्थीएअंगोवंगाइणिझाइउण णालोइयं तेणं तु बंभचेरगुत्तीविराहिया, तव्विराहणेणं जहा एगदेसदड्ढोपडोदड्ढो भन्नइतथा चउत्थमहव्वयंभग, जेण य सहत्थेणुप्पाइउणादिना भूई पडिसाहियातेणं तु तइयमहव्वयं भगं,जेण य अणुगओ सूरिओ उग्गओभणिओ तस्स र बीयवयंभग्गं, जेणउणअफासुगोदगेण अच्छीणि पहोयाणितहा अविहीए पहथंडिलाणं संकमणकयं बीयकायं च अकंतवासाकप्पस्स अंचलगेणं हरियं संघट्टियं विजूएफुसिओ मुहणंतगेणंअजयणाएफडफडस्स वाउकायमुदीरियं तेणं तु पढमवयं भगं, तब्नंगे पंचण्हंपि महव्व्याणं भंगो कओ, ता गोयमा! आगमजुत्तीए एते कुसीला साहुणो, जओणं उत्तरगुणाणंपि भंगंण इटुं, किंपुणजमूलगुणाणं, से भयवं! ताएयणाएणवियारिउणंमहव्वए घेत्तव्वे?, गोयमा! इमे अटे सभडे, से भय! केणं अटेणं?, गोयमा! सुसमणाइ वा सुसावएइ वा, तइयंभेयंतरं, अहवाजहोवइ8सुसमणत्तमणुपालिया अहा णं जहोवइटुं सुसावगत्तमणुपालिया, णो समणो समणत्तमइयरेजा नो In श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सावएसावयत्तमइरेजा, निरइयारंवयंपसंसे, तमेवयसमणुढे, णवरं जे समणधम्भे से णं अच्चंतधोरदुच्चरे तेणं असेसकम्मक्ख्यं , जहन्त्रेणंपि अट्ठभवब्भंतरे मोक्खो, इरेणंतु सुद्धणंदेवगई सुमाणुसत्तं वा सायपरंपरेणंभोक्खो, नवरंपुणोवितंसंजमाओ,ता जे से समणधमे से अवियारे सुवियारे पण( पुण्ण )वियारेतहत्तिमणुपालिया,उवासगाणं पुण सहस्साणिविधाणे जो जं परिवाले | तस्साइयारं व णभवे तमेव गिण्हे।९। से भयवं! सो उण पाइलसड्ढगोकहिं समुप्पन्नो?, गोयमा! सिद्धीए, से भयवं कह?, | गोयमा! तेणंमहाणुभागेणंतेसिंकुसीलाणणिउद्देऊणं तीए चेव बहुसाव्यतरुसंडसंकुलाए घोरकंताराडईएसव्वपावकलिमलकलंकविष्यमुक्कं तित्थयरवयणं परमहियंसुदुल्लहं भवसएसुंपित्ति कलिऊणं अच्चंतविसुद्धासएणंफासुयदेसंमिनिष्पडिकम्म निरइयारंपडिवन्नं पायवोवगमणमणसणंति, अह अन्नया तेणेवपएसेणं विहरमाणो सभागओतित्थ्योअरिहनेभी तस्स अअणुग्गहठ्ठा एततेणेव अचलियसत्तोभव्वसत्तोतिकाऊणं, उत्तिभट्ठपसाहणी कया साइसयादेसणा, तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्धोसंतित्थ्यरभारइंसुहन्झवसायपरी आरूढो खवगसेढीए अउव्वकरणेणं, अंतगडकेवलीजाओ, एतेणंअटेणंएवँ वुच्चइ जहा णं गोयमा! सिद्धीए, ता गोयम! कुसीलसंसग्गीए विष्पहियाए एवइयं अंतरं भवइत्ति १०१ महानिसीहस्सच्उत्थमज्झ्यणं ४॥ अत्र चतुर्थाध्ययने बहवःसैद्धांतिकाः केचिदालापकात्रसभ्यक् श्रद्धधत्येव, तैरश्रद्दधानरस्माकमपि न सभ्यक् श्रद्धानंइत्याहहरिभद्रसूरिः,नपुरः सर्वमेवेदं चतुर्थाध्ययन, अन्यानि वा अध्ययनानि, अस्यैव कतिपयैः परिमितैरालापकैरश्रद्धानमित्यर्थः, || श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यत् स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचक्षे यथा प्रतिसंतापकस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु च परमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः तेषां च तैर्दारूणैर्वशिलाघरदृसंपुटैगिलितानां परिपीड्यमानानामपि संवत्सरं यावतप्राणव्याप्ति न भवतीति वृद्धवादस्तु पुनर्यथा तावदिदमार्ष सूत्र, विकूतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कंधे अर्थाः, सुष्टवतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि, तदेवंस्थिते न किंचिदाशंकनीय।११। ___ एवं कुसीलसंसगिंग, सव्वोवाएहिं पयहिउँ। उम्मग्गपट्ठियं गच्छं,जे वासे लिंगजीविणं॥१॥ से णं निविग्धमकिलिलै, सामन्नं संजमं तवीण लभेजा ते सिया भावे, मोक्खे दूरयरं ठिए॥२॥अत्थेगे गोयमा! पाणी, जेते उम्मन्गपट्टियो गच्छं संवासइत्ताणं, भमती भवपरंपरं॥३॥ जामद्धजामं दिणपक्खं, मासं संवच्छरंपि वा। सम्मागपट्ठिए गच्छे, संवसमाणस्स गोयमा!॥४॥ लीलायऽलसमाणस्स, निरुच्छाहस्स धीमी पक्खोवेक्खीय यन्नेए, महाणुभागाण साहुणं॥५॥उज्जमं सव्वथामेसु, धोरवीरतवाइयो ईसक्खासंकभयलजा, तस्स वीरियं समुच्छले॥६॥ वीरिएणंतुजीवस्स, समुच्छलिएण गोयमा!। जंमंतरकर पावे, पाणी हियएण निद्ववे॥७॥ तम्हा निउणं निभाले, गच्छं सम्मागपट्ठियो निवसेज तत्थ आजम्म, गोयमा! संजए मुणी॥८॥ से भयवं! कयरे णं से गच्छे जे णं वासेज्जा?, एवं तु गच्छस्स पुच्छा जाव णं व्यासी?, गोयमा! जत्थ णं समसत्तुभित्तपक्खे अच्चंतसुनिम्मलविसुद्धंतकरणे आसयणाभीरू सपरोक्यारमब्भुजए अच्छतं छज्जीवनिकायवच्छले सव्वालंबणविष्यमुक्के अच्चतमप्यमादीसविसेसचेश्री महानिशीथसूत्र ॥ | ९२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तियसमयसम्भावे रोद्दट्टज्झाणविष्यमुक्के सव्वत्थ अणिगूहियबलवी रियपुरिसकार परक्कमे एगंतेणं संजईकम्पपरिभोगविरए एगंतेणं धम्मंतराय भीरू एगंतेणं त( स )त्तरुई एगंतेणं इत्थिकहाभत्तकहातेणकहाराय कहा जणवयकहापरिभट्ठा यार कहा एवं तिन्नितिय अट्ठारसबत्तीसविचित्तमप्पमेयसव्वविगहाविष्यमुक्के एगंतेणं जहासत्तीए अट्ठारसहं सीलंगसहस्साणं आराहगे सयलमहन्निसाणुसमयमगिलाए | जहोवइट्ठभग्गपरूवर बहुगुणकलिए मग्गट्टिए अखलियसीले गमहायसे महासत्ते महाणुभागे नाणदंसणचरणगुणोववेए गणी | १ | से भयवं! किमेसवासेज्जा ?, गोयमा ! अत्थेगे जे णं वासेज्जा अत्थेगे जे णं णोवासेज्जा, से भयवं! केणं अद्वेणं एवं वच्च जहा णं गोयमा ! अत्थेगे जे णं वासेज्जा अत्थेगे जे णं नो वासेज्जा ?, गोयमा ! अत्थेगे जे णं आणाए ठिए अत्थेगे जेणं आणाविराहगे, जे णं आणाठिए से णं सम्मदंसणनाणचरिताराहगे, जेणं सम्मदंसणनाणचरिताराहगे से णं गोयमा! अच्छंतविऊ सुपव(यह ) रकडुज्जए मोक्खमग्गे, जे य उण आणाविराहगे से णं अनंताणुबंधी कोहे से णं अनंताणुबंधी माणे से णं अनंताणुबंधी कइयवे से णं अनंताणुबंधी लोभे, जेणं अनंताणुबंधी कोहाइकसायचक्के से णं घणरागदो समोहमिच्छत्तपुंजे | जे गं घणरागदो समोहमिच्छत्तपुंजे से णं अणुत्तरघोरसंसारसमुद्दे जे णं अणुत्तरघोरसंसारसमुद्दे से णं पुणो २ जंभे पुणो २ जरा पुणो २ मच्चू जे णं पुणो २ जम्मजरामरणे से णं पुणो २ बहुभवंतरपरावत्ते जे णं पुणो २ बहुभवंतरपरावत्ते से णं पुणो २ चुलसीइजोणिलक्खमाहिंडणं जे गं पुणो २ चुलसीइजोणिलक्खमाहिंडणं से णं पुणो २ सुदूसहे घोरतिमिसंधयारे ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ९३ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रुहिरच्चिलिच्चिले वसपूयवंतपित्तसिं भचिक्खाल्लदुग्गंधासुइविलीण जंबाल केयकिव्विसखरंटपडिपुत्रेअणि?उब्वियणिजऽइधोरचंडमहारोहदुक्खदारुणे गब्भपरंपरापवेसे जे णं पुणो २ दारुणे गब्ध परंपरा पवेसे से णं दुक्खे से णं केसे से णं रोगायके सेणं सोगसंतावुव्वेयगे जे णं दुक्खकेसरोगायं कसोगसंतावुब्वेवगे से णं अणिव्युत्ती जे णं अणिव्युत्ती से णं जहट्ठियमणोरहाणं असंपत्ती जे णं जहडियमणोरहाणंअसंपत्ती से णं ताव पंचप्पयार अंतरायकम्मोदए जत्थ पंचप्पयारकम्मोदए एत्थ णं सव्वदुक्खाणं अग्गणीभूए पढमेताव दारिद्दे जे णं दारिद्दे से णं अयसऽब्भक्खाणअकित्तिकलंकरासीणंभेलावगागमे जे णं अयसऽभक्खाणअकित्तिकलंकरासीणंभेलावगागमे से णं सयलजणलजणिज्जे शिंदणिजे गरहणिजे सिणिज्जे दुगुंछणिज्ने सव्वपरिभूयजीविये जेणं सव्वपरिभूयजीविए से णं सम्मइंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विध्यमुक्के चेव मणुयजम्मे अन्नहा वा सव्वपरिभूए चेव णं भवेज्जा,जेणं सम्मइंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विष्पमुक्के चेव, न भवे से णं अणिरुद्धासवदारए चेव, जे णं अणिरुद्धासवदारते चेव से णं बहलथूलपावकम्माययणे जे णं बहलथूलपावकम्माययणे से णं बंधे से णं बंधी से णं गुत्ती से णं चारगे से णं सव्वालकलाणमंगलजाले दुविमोक्खे कक्खडणबद्धपुट्ठनिगाइए कम्मगंठी जे णं कक्खडणबद्धपुढनिगाइयकम्मगंठी सेणं एगिदियत्ताए बेदियत्ताए तेइंदियत्ताए चारिदियत्ताए पंचिंदियत्ताए नारयतिरिच्छकुमाणुसेसु अणेगविहं सारीरमाणसं दुक्खमणुभवमाणेणं वेइयव्वे, एएणं अटेणं गोयमा! एवं वुच्चइ जहा अत्थेगे जे णं वासेज्जा अत्थेगे श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जे णं नो वासेजा। से भयवं! किं भिच्छत्तेणं उच्छाइए केइ गच्छे भवेजा?, गोयमा! जे णं से आणाविराहगे गच्छे भवेज्जा से णं निच्छयओ चेव भिच्छत्तेणं उच्छाइए भवेज्जा, से भयवं! कयरा उण सा आणा जीए ठिए गच्छे आराहगे भवेज्जा?, गोयमा! संखाइएहिं थाणंतरेहिं गच्छस्सणं आणा पत्ता जाए ठिए गच्छे आराहगे भवेज्जा से भयवं! किं ते सिं संखातीताणं गच्छभेराथाणंतराणं अस्थि केइ अनयरे थाणंतरे जे णं उस्सगेण वा अववाएण वा कहवि पमायदोसेणं असई अइक्कमेजा, अइहंतेण वा आराहगे भवेजा?, गोयमा! णिच्छयओ नत्थि, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं निच्छयओ नत्थि?, गोयमा! तित्थयरे णं ताव तित्थयरे तित्थे पुण चाउव्वन्ने समणसंधे, से णं गच्छेसु पइदिए, गच्छेसुविगं सम्मइंसणनाणचरित्ते पइटिए,ते य सम्भदंसणनाणचरित्ते परमपुजाणं पुजयरे परमसरण्णाणंसरण्णयरे परमसेव्वाणं सेव्वयरे, ताई च जत्य णं गच्छे अन्नयरे ठाणेकत्थइविराहिज्जति से णं गच्छे सभ्मग्गपणासए उम्मग्गदेसए जेणं गच्छे सम्भग्गपणासए उम्मग्गदेसए से णं निच्छयओ चेव आणाविराहगे, एएणद्वेणं गोयमा! एवं वुच्चइ जहा णं संखादीयाणं गच्छेमेराठाणंतराणं जे णं गच्छे एगमन्नयरहाणं अइक्कमेना से णं एगंतेणं चेव आणाविराहगे।४। से भयवं! केवइयं कालं जाव गच्छस्स णं मेरा पन्नविया?, केवइयं कालं जाव णं गच्छस्स मेरा माइक्कमेयव्वा?, गोयमा! जाव णं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे ताव णं गच्छमेरा पत्रविया जाव णं महायसे महासत्ते महाणुभागे दुष्पसहे अणगारेताव णं गच्छमेरानाइकमेयव्वा५ । से भयवं! कयरेहिं गं II श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir लिंगेहिं वइक्कमियभेरं आसायणाबहुलं उम्मग्गपट्टियं गच्छं वियाणेज्जा?, गोयमा! जे असंठवियंसच्छंदयारिं अमुणियसमयसब्भावं लिंगोवजीवि पीढफलगपडिबद्धं अफासुबाहिरपाणपरिभोई अमुणियसत्तमंडलीधम्मंसव्वावस्सगकालाइक्कमयारिं आवस्सगहाणिकर ऊणारित्तावस्सगपवत्तं गणणापमाणऊणाइरित्तरयहरणपत्तदंडगमुहणंतगाइउवगरणधारंगुरूवगरणपरिभोई उत्तरगुणविराहगं गिहत्थछंदाणुवित्ताइसम्माणपवत्तं पुढवीदगागणिवाअवणप्फईबीयकायतसपाणबितिच्उपंचेंदियाणकारणे वा अकारणे वा असती पमायदोसओ संघट्टणादीसुं अदिट्ठदोसं आरंभपरिग्गहपवितं अदिवालोयणं विगहासीलं अकालयारि अविहिसंगहिय अपरिक्खियपव्वाविओवठ्ठावियअसिक्ववियदसविहविणयसामायारि लिंगिणं इड्ढिरससायागारवजायाइमयचक्कसायममकारअहंकारकलिकलहझंझाडमररोद्दऽट्ट-झाणोवयं अट्ठावियबहुभयहरंदेहित्ति निच्छोडियकर बहुदिवसक्यलोयंविज्जामंततंतजोगजा (गंज )ाहिज्जणिकबद्धकक्खं अबूढमूलजोगगणिओगं दुक्कालाइआलंबणमासज अकप्पकीयगाइपरिभुंजणसील किंचि रोगायंकमालंबिय तिगिच्छाहिणंदणसील जंकिंचि रोगायंकमासीय दिया तुयट्टणसील कुसीलसंभासणाणुवित्तिकरणसीलं अगीयत्थमुहविणिग्गयअणेगदोसपायट्टिवयणाणुट्ठाणसीलं असिष्णुखगगंडीवकुंतचक्काइपहरणपरिगहियाहिंडणसील साहुवेसुज्झियअन्नवेसपरिवत्तकयाहिंडणसील एवं जाव णं अधुढाओ पयकोडीओ ताव णं गोयमा! असंठियं चेव गच्छं वायरेजा। तहा अण्णे इमे बहुप्पगारे लिंगे गच्छस्स णं गोयमा! समासओ पनविनंति, एते य णं एयारिसेणं गुरुगुणे ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | विन्नेए तंजहा गुरू ताव सव्वजगजीवपाणभूयसत्ताणमाया भवइ, किं पुण गच्छस्स ?, से णं सीसगणाणं एगंतेणं हियं मियं पत्थं इहपरलोगसुहावहं आगमाणुसारेणं हिओवएसं पयाइ, से णं देविंदनरिंदरिद्धीलंभाणंपि पवरुत्तमे गुरूवरसप्पयाणलंभे तं चा(सत्ता)णुकंपाए परमदुक्खिए जम्मजरामरणादीहिं णं इमे भव्वसत्ता कहं णु णाम सिवसुहं पावंतित्तिका ऊणंगुरूवएसं पयाइ, णो णं वसणाहिभूए जहा णं गृहग्घत्थे उम्मत्ते, अथिएइ वा जहा णं मम इमेणं हिओवएसपयाणेणं अमुगट्ठलाभं भवेज्जा, | णो णं गोयमा ! गुरू सीसाणं निस्साए संसारमुत्तरेज्जा, णो णं परक्कएहिं सव्वसुहासुहेहिं कस्सई संबद्धं अस्थि । ७ । ता गोयम् ! एत्थ एवं ठियंभि जड़ दढचरित्तगीयत्थो। गुरुगणकलिए य गुरुणा भणेज्ज असई इमं वयणं ॥ ९ ॥ मिण गोणसंगुलीए गणेहि वा दंतचक्कलाई से। तं तहमेव करेज्जा कज्जं तु तमेव जाणंति ॥१०॥ आगमविऊ कयाई सेयं कार्यं भणिज आयरिया । तं तह सद्दहियव्वं भवियव्वं कारणेण तहिं ॥ १ ॥ जोगेण्हइ गुरुवयणं भन्नंतं भावओ पसन्नमणो । ओसह भिवपिज्जंतं तं तस्स सुहावहं होइ ॥ २ ॥ पुन्नेहिं चोइया पुरक्खए हिं सिरिभायणं भवियसत्ता । गुरुमागमेसिभद्दा देवयमिवपज्जुवासंति ॥ ३ ॥ | बहुसोक्खसयसहस्सान दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं केसि पएसीय ते हेऊ ॥४॥ नरयगइगमणपरिहत्थए कए | तह पएसिणा रना। अमरविमाणं पत्तं तं आयरियप्पभावेणं ॥५॥ धम्ममइएहिं अइसुमहरेहिं कारणगुणोवणीएहिं । पल्हायंतोहिययं सीसं चोइज्ज् आयरिओ ॥६॥ एत्थं चायरिआणं पणपन्नं होति कोडिलक्खाओ। कोडी सहस्सेकोडी सए य तह एत्तिए चेव ॥७॥ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ९७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |एतेहिंमझाओएगे निव्वुडइ गुण( 5 )गणाइन। सव्वुत्तमभंगेणं तित्थयरस्सऽणुसरिस गुरू॥८॥ सेऽविय गोयम! देवयवयणा सूरित्थणाई सेसाई। तं तह आराहेजा जह तित्थयरेच्उव्वीसं॥९॥ सव्वमवी एत्थ पए दुवालसंगं सुयंतु भणियव्वं भवइ तहा अविमिणिमो सभाससारं परंभन्ने ॥२०॥ तंजहा मुणिणो संघं तित्थंगण पवयण भोक्खभग एगहा। दसणनाणचरित्ते घोरुग्गतवं चेव गच्छणामे य॥१॥ पयलंति जत्थधगधगधगस्स गुरुणोवि चोइएसीसे। रागद्दोसेणं अह अणुसएणं तं गोयम! | गच्छं ॥२॥ गच्छं महाणुभागं तत्थ वसंताणनिजराविउला। सारणवारणचोयणमादीहिं णदोसपडिवत्ती॥३॥ गुरुणो छंदणुक्त्ते सुविणीएजियपरीसहेधीरे। णवि थद्धे णवि लुद्धेणविरगारविए न विगहसीले॥४॥ खंते दंते मुत्ते गुत्ते वेरग्गभगमली। दसविहसाभायारीआवस्सगसंजमुज्जुत्ते ॥५॥ खरफरुसकक्कसाणिट्ठदुनिठुरगिराइ सयहत्तं। निब्भच्छणनिद्धाडणमादीहिं नजे पओसंति॥६॥ जे य " अकित्तिजणए णाजसजणए णऽकजकारी यो नय पवयणुड्डाहकरे कंठगयपाणसेसेवि॥७॥ सझायझाणनिरएघोरतवच्चरणसोसियसरीरे। गयकोहमाणकइयव दूरुझ्यिरागदोसे य ॥८॥ विणओवयारकुसले सोलसविहवयणभासणाकुसले जिवजवयणभणिरे ॥ य बहुभणिरेण पुणऽभणिरे॥९॥ गुरुणाजमज्जे खरककसफरुसनिठुरमणिढा भणिरे तहत्ति इच्छं भणंति सीसे तयं गच्छं ॥३०॥दूरुझिय पत्ताइसु ममत्तंनिम्पिहे सरीरवि जायामायाहारेबायालीसेसणाकुसले॥१॥ तंपि ण रूवरसत्थंभुंजताणं न चेवदप्पत्थं अक्खोवंगनिमित्तं संजमजोगाण वहणत्थं ॥२॥ वेयण ॥ श्री महानिशीथसूत्रं ॥ | ९८ । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यावच्चेइरियट्ठाएयसंजमट्ठाए।तहपाणवत्तियाएछटुं पुणधम्मचिंताए॥३॥अप्युव्वनाणगहणे थिरपरिचियधारणेकमुजुत्ते।सुत्तंअत्यंउभयं जाणंतिअणुयंतिसया॥४॥ अनाणदसणचारित्तायार णवच्उकमि। अणिगूहियबलवीरिएअगिलाए धणियमाउत्ते॥५॥ गुरुणा खरफसाणिट्ठदुनिठुरगिराए सयहत्ती भणिरेणोपडिसूरितिजत्थ सीसेतयंगच्छं ॥६॥ तवसा अचिंतउप्पनलद्धिसाइसथरिद्धिकलिएवि। जत्थ न हीलंतिगुरू सीसे तं गोयमा! गच्छं ॥७॥ तेसहि तिसयपावाउयाणविजयाविढत्त्जसपुंजे। जत्थ न हीलंति गुरुं सीसे तं गोयमा! गच्छं ॥८॥ जत्थाखलियममिलियंअव्वाइद्धंप्यक्खर विसुद्ध। विणओवहाणपुव्वं दुवालसंगपि सुयनाणं॥९॥ गुरुचलणभत्तिभरनिभरिकपरिओसलद्धमालावे। अज्झीयंति सुसीसा एगग्गमणा स गोयमा! गच्छं॥४०॥ सगिलाणसेहबालाउलस्सगच्छस्स दसविहं विहिणा। कीरइ वेयावच्चं गुरुआणत्तीए तं गच्छं ॥१॥दसविहसामायारी जत्थ ठिए भव्वसत्तसंधाए। सिझं त्य बुच्छंति यण य खंडिजइ तयं गच्छं ॥२॥ इच्छ। मिच्छ। तहकारो, आवस्सिया य निसीहिया। आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥ उवसंपयाय काले सामायारी भवे दसविह। 3॥३॥ जत्थ य जिट्ठकणिहा जाणिजइ जेविणयबहुभाणी दिवसेणवि जो जेट्ठो णो हीलिजइ त्यं गच्छं॥४॥ जत्थ य अज्जाकल्प पाणच्चाएवि रोरदुभिक्खे। ण य परिभुज्जइ सहसा गोयम! गच्छं त्यं भणियं ॥५॥ जत्थ य अजाहिं समं थेराविणउल्लवंतिगयदसणाण य णिज्झायंतित्थीअंगोवंगाई तं गच्छं ॥६॥ जत्थ्य सन्नहि उखड आहडमादीण नामगहणेऽवि। पूईकम्मा भीए आउत्ता कप्पतिप्पंमि॥७॥ जत्थ् य ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassa garsur Gyanmandir पच्चंगुब्भडदुन्झयजोव्वणमट्टदपेणं। वाहिजतावि भुणी शिक्खंतितिलोत्तमंपि तंगच्छं ॥८॥ वायामेत्तेणविजय भट्ठसीलस्स निगहं विहिणाबहुलद्धिजुयसेहस्सवी कीरइ गुरुणा तथंगच्छं॥९॥मउए निहुयसहावेहासदवविवजिए विगहमुक्के असमंजसपरेंते गोयरभूमऽट्ठ विहरंति॥५०॥ मुणिणोणाणाभिन्गहदुक्करपच्छित्तमणुचरंताणीजायइ चित्तचमक देविंदाणंपितंगच्छं ॥१॥ जत्थ् य वंदणपडिकमणमाइमंडलिविहाणनिउण। गुरुणोअखलियसीले सययं कठ्ठगतवनिरए॥२॥ जत्थ् य उसभादीणं तित्थ्यराणं सुरिंदमहियाणी कम्मढविष्यमुक्काण आणं न खलिजइस गच्छो ॥३॥ तित्थयरे तित्थयरेत्थिं पुण जाण गोयमा! संघी संघे य ठिए गच्छेगच्छठिए नाणदंसणचरित्ते॥४॥णादसणस्सनाणं दसणनाणे भवंति सव्वत्था भयणा चारित्तस्स तुदंसणनाणे धुवं अस्थि५॥ नाणी दंसणरहिओ चरित्तरहिओ य भभइ संसारे। जो पुणचरित्तजुत्तो सो सिम्झइ नत्यि संदेहो॥६॥ नाणं | पगासयंसोहओतवो संजमो य गुत्तिको। तिण्हंपि समाओगे मोक्खो कस्सवि अभावे॥७॥ तस्सवि य सकंगाइनाणादितिगस्स खंतिमादीणिो तेसिं चेक्केपयं जत्थाणुटेजइ स गच्छो॥८॥ पुढविदगागणिवाअवणफईतह तसाण विविहाणी मरणंतेऽवि णमणसाकीरइपीडं त्यं गच्छं॥९॥ जत्थ य बाहिरपाणस्स बिंदुभेत्तंपि गेम्हमादीसुं। तण्हासोसियपाणे भरणेवि मुणी ण इच्छंति ॥६०॥ जत्थ य सूलविसूइय अन्नयरे वा विचित्तमायकें। उम्पन्ने जलणुज्जालणाई ण करेंति मुणी तयं गच्छं ॥१॥ जत्थ य तेरसहत्थे अज्जाओपरिहरति णाणहरे। मणसा सुयदेवयमिव सव्वमवित्थी परिहरति॥२॥ (२)तिहासखेड्डकंदप्पणाहवादंण ॥ श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कीरए जत्था धावण्डेवणलंधणण मयारजयारउच्चरणं॥३॥ जत्थित्थीकरफरिसं अंतरियं कारणेवि उम्पन्न दिट्ठीविसदित्तग्गीविसंव वजिज्जइ स गच्छो॥४॥ जत्थित्थीकरफरिसंलिंगी अरहाविस्यमवि करेजा। तं निच्छयओ गोयम! जाणिज्जामूलगुणबाहा॥५॥ मूलगुणेहिउ खलियं बहुगुणखलियंपिलद्धिसंपन्नी उत्तमकुलेवि जायं निद्धाडिज्जइ जहिंतयंगच्छं ॥६॥ जत्थ हिरण्णसुवण्णे घणधन्नेकंसदूसफलिहाणी सयणाणआसणाण य न य परिभोगो से तयं गच्छं॥७॥ जत्थ हिरण्णसुवण्णं हत्थेणपरागयंपि नो छिप्पो कारणसमप्पियंपि हु खणनिमिसद्धपितं गच्छं॥८॥दुद्धरभंभव्वयपालण? अजाणचवलचित्ताणीसत्तसहस्सापरिहारठाणवी जत्थथि तं गच्छं ॥९॥ जत्थुत्तरवडपडिउत्तरेहिंअज्जा 3 साहुणासद्धिं। पलवंति सुकुद्धावी गोयम! किं तेण गच्छेण?॥७०॥ जत्थ य गोयम! बहुविहविकप्पकल्लोलचंचलमणाणी अजाणभणुद्विज्जइ भणियं तं के रिसं गच्छं?॥१॥ जत्थेक्कंगसरीरा साहू सहसाहुणीहिं हत्थसया। उड्ढंगच्छेज्ज बहिं गोयम! गच्छंमि का मेरा?॥२॥ जत्थ अ अजाहिं समं संलावुल्लावभाइववहारं। मोत्तुं धम्मुवएसं गोयम! तं केरिसं गच्छं?॥३॥ भयवमणियतविहारं णिययविहारं ण ताव साहूणो कारणनीयावासं जो सेवे तस्स का वत्ता? ॥४॥ निम्ममनिरहंकारं उज्जुत्ते नाणदंसणचरित्ते। सयलारंभविमुक्केअप्पडिबद्ध सदेहेवि॥५॥ आयारमायरंते एगक्खेत्तेवि गोयमा! मुणिणो। वाससयंपिवसंतेगीयत्थे राहगे भणिए॥६॥ जत्थ समुद्देसकाले साहूणं मंडलीए अजाओ। गोयम! ठवंति पादे इत्थीरजं न तं गच्छं ॥७॥ जत्थ य हत्थसएवि य रयणीचारं चउण्हमूणाओ। उड्ढं दसण्हमसइ से (ण) करेंति अज्जा ॥ श्री महानिशीथसूत्रं ॥ | १०१ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयं गच्छं ॥८॥ अववाएणवि कारणवसेण अज्जा चउण्हभूणा। गाऊयमवि परिसकंति जत्थ तं केरिसं गच्छं?॥९॥ जत्थ य गोयम! साहू अजाहिं समं पहंमि अठूा । अववाएणवि गच्छेज्ज तत्थ गच्छंमि का मेरा?॥८०॥ जत्थ् य तिसद्धिभेयं चक्खूरागम्गिदीरणिं साहू। अज्जाउ निरिक्खेज्जा तं गोयम! केरिसं गच्छं?॥१॥ जत्थ य अजालद्धं पडिग्गहदंडादिविविहमुक्मरणी परिभुजइ साहहिं तं गोयम! केरिसं गच्छं?॥२॥ अइदुलहं भेसज्ज बलबुद्धिविवद्धणंपि पुद्धिकर। अज्जालद्धंभुंजई का मेरा तत्थ गच्छंमि?॥३॥ सोऊण गई सुकुमालियाएतह ससगभसगभइणीए। ताव न वीससियव्वं सेयट्ठी धम्मिओ जाव॥४॥ दढचारित्तं भोत्तुं आयरियं मयहरं च गुणरासिं।अज्जा वट्टावेई तं अणगारं नतं गच्छं ॥५॥धणगणि(च्छि )यहयकुहुकुहुयवेजदुग्गेझमूढहिययाउ। होज्जा वावारियाओ इत्थीरजंन तं गच्छं॥६॥ पच्चक्खा सुयदेवी तवलद्धीएसुराहिवणुयावि। जत्थ रिएऽज्जा कज्जाई इत्थीरज न तं गच्छं ॥७॥ गोयम! पंचमहव्वय गुत्तीणंतिण्ह पंचसमिईणी दसविहधम्मस्सिकं कहवि खलिज्जइन तं गच्छं॥८॥ | दिणदिक्खियस्स दमगरस अभिमुहा अजचंदणा अजा। निच्छइआसणगहणं सो विणओसव्वअजाणं॥९॥ वाससयदिक्खियाए अजाए अज्जदिक्खिओसाहू। भत्तिभरनिब्भराए वंदणविणएण सो पुजो॥९०॥ अज्जियलाभे गिद्धा सए लाभेण जे असंतुह। भिक्खायरियाभग्गा अनियउत्तं गिराऽऽहेति॥१॥ गयसीसगणं ओमे भिक्खायरियाअपच्चलं थे। गणिहिंतिण तेपावे अज्जियलाभ गवसंता॥२॥ ओमे सीसपवासंअपडिबद्धं अजंगमत्तं च णगणेज्जएगखेत्तेगणेज वासं णिययवासी ॥३॥ आलंबणाणभरिओ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोओ जीवस्स अजउकामस्सा जंज पिच्छइ लोए तं तं आलंबणं कुणइ॥४॥ जत्थ मुणीणकसाए चमढिज्जतेवि परक्साएहिं। णेच्छेज्ज समुढे सुणिविट्ठो पंगुलव्य त्य( गच्छं)॥५॥ धम्मंतायभीए भीए संसारगब्भवसहीणी णोदीरिज कसाए मुणीमुणीणं त्यं गच्छं ॥६॥ सीलतवदाणभावणचउविहधम्मंतरायभवभीए। जत्थ बहू गीयत्थे गोयम! गच्छं त्यं वासे॥७॥ जत्थ् य कम्मविवागस्स चिट्ठियंचगईए जीवाणं। णाऊणमवरद्धेऽवी नो पकुप्पंतितंगच्छं ॥८॥ जत्थ य गोयम! पंचाह कहवि सूणाणएकमविहोजा। तं गच्छं तिविहेणं वोसिरियवइज अन्नत्थ॥९॥ सूमारंभपवित्तंगच्छंवेसुजलं वण वसेज्जा। जं चारित्तगुणेहिंतुउज्जलं तं निवासेजा॥१००॥ तित्थ्यरसमो सूरी दुजयकम्ममल्लपडिमले आणं अइक्कभंतेतेकापुरिसे नसम्युरिसे॥१॥ भट्ठायारोसूरीभट्ठायाराणुविक्खओसूरी। उम्मन्गठिओसूरीतिण्णिविभग्गं पणासंति॥२॥ उम्मग्गठिएसूरिभिनिच्छयंभव्वसत्तसंघाए। जम्हा तं मागमणुसरंतितम्हा ॥ तंजुत्तं ॥३॥ एक्कंपि जोदुहत्तंसत्तंपरिबोहिउँ ठवेभागे। ससुरासुरंभिविजगेतेणेहंधोसियंअभाधायं॥४॥ भूए अस्थिभविस्संति केई जगवंदणीयकमजुयले। जेसिं पहियकरणेकबद्धलक्खाण वोलिहीकाल॥५॥ भूए अणाइकालेण केई होति गोयमा! सूरी। नामागहणेणवि जेसिं होज नियमेण पच्छित्तं ॥६॥ एयंगच्छववत्थंदुप्पसहाण( वं)तरं तुजो खंडे। तं गोयम! जाणगणिनिच्छयओऽणंतसंसारी॥७॥जंसयलजीवजगमंगलेककल्लाणपरमकल्लाणे सिद्धिपएवोच्छिण्णे पच्छित् होइतं गणिणो ॥८॥तम्हागणिणो समसत्तुभित्तपक्खेणपरहियरएणोकल्लाणकंखुणाअप्पणो यआणलंधेया॥९॥एवंमेराणलंधेयव्वत्ति, In श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || एयं गच्छववत्थंलंधेत्तुतिगारवेहिं पडिबद्ध। संखाईएगणिणोअजविबोहिं न पार्वति॥११०॥ णलभेहितिय अत्रे अणंतहत्तोवि || | परिभमं तित्याचगइभवसंसारेचिद्विज चिरं सुदुक्खत्ते॥१॥ चोद्दसरजूलोगे गोयम! वालग्गकोडिमेत्तंपितिं नत्थि पएसंजत्थअणंतमरणे न संपत्ते ॥२॥ चुलसीइजोणिलक्खेसा जोणी नतिथ् गोयमा! इहई। जत्थ " अणंतहत्तो सव्वे जीवासमुप्पत्रा॥३॥ सूईहिंअग्गिवत्राहिं, संभित्रस्म निरंतरं। जावइयं गोयमा! दुक्खं, गब्भे अट्ठगुणं त्यं ॥४॥गब्भाओनिष्फिडंतस्स, जोणीजंतनिपीलणे। कोडीगुणं तयंदुक्खं, कोडाकोडिगुणपि वा ॥५॥ जायमाणाण जं दुक्खं, मरमाणाण जंतुणी तेण दुक्खविवागे (निदाणे) णं, जाई न सरंति अत्तणिं ॥६॥ नाणाविहासु जोणीसु, परिभमंतेहिं गोयमा!। तेण दुक्खविवागेण, संभरिएण णवि जिव्वए ॥७॥ जन्मजराभरणदोगच्चवाहीओ चिटुंतु तो लज्जेजा गब्भवासेणं, को " बुद्धो महामई? ॥८॥ बहुरुहिरपूइजंबाले, असुईकलिमलपूरिए। अणिढे य दुब्मिगंधे, गब्भे(ता) को घिई लभे? ॥९॥ ता जत्थ दुक्खविविखरणं, एगंतसुहपावणं से आणा नो खंडेजा, आणाभंगे कुओ सुहं? ॥१२०॥ से भयवं! अट्ठण्हं साहूणमसई उस्सग्गेण वा अववाएण वा चाहिं अणगारेहिं सभं गमणमागमणं निसेहियं तहा दसहं संजईणं हेढा उस्सग्गेणं चउण्हं तु अभावे अववाएणं हत्थसयाउ उद्धं गमणं णाणुण्णायं आणं वा अइक्कमंते साहू वा साहुणीओ वा अणंतसंसारिए समक्खाए ता णं से दुप्पसहे अणगारे असहाए भवेज्जा साविय विण्हुसिरी असहाया चेव भवेजा एवं तु ते कहं आराहगे भवेज्जा?, गोयमा! णं दुस्समाए परियंते ते चउरो In श्री महानिशीथसूत्रं ॥ | १०४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जुगप्पहाणे खाइगसम्मत्तनाणदंसणचरित्तसमन्निए भवेज्जा, तत्थ णं जे से महायसे महाणुभागे दुष्पसहे अणगारे से गं | अच्यंतविसुद्ध सम्मदंसणनाणचरितगुणेहिं उववेए सुदिट्ठसुगइमग्गे आसायणाभीरु अच्चंतपरमसद्धासंवेगवेरग्गसम्मग्गट्टिए णिरम्भगयणामलसर यकोमुई सुनिम्माइंदुक र विमलपरपरमजसे वंदाणं, परमवंदे पुज्जाणं परमपुज्जे भवेज्जा, तहा साविय | सम्मत्तनाणचरित्तपडागा महायसा महासत्ता महाणुभागा एरिसगुणजुत्ता चेव सुगहियनामधेज्जा विण्डुसिरी अणगारी भवेज्जा, | तंपि णं जिणदत्तफग्गुसिरीनामं सावगमिहणं बहुवासरवन्नणिज्जगुणं चेव भवेज्जा, तहा तेसिं सोलस संवच्छराई परमं आउं अट्ठ य परियाओ आलोइयनी सल्लाणं च पंचनमोक्कारपराणं चउत्थभत्तेणं सोहम्मे कप्पे उववाओ, तयणंतरं च हिट्टिमगमणं, | तहावि ते एयं गच्छववत्थं णो विलंधिंसु ।८। से भयवं ! केणं अद्वेणं एवं वुच्चइ जहा णं तहावि एयं गच्छववत्थं णो विलंधिंसु ?, गोयमा ! इओ आसन्नकाणं चेव महायसे महासत्ते महाणुभागे सेज्जंभवे णामं अणगारे महात्वस्सी महामई दुवालसंगसुयधारी भवेज्जा, से णं अपक्खवाएणं अम्पाउक्खे भव्वसत्तेसु य अतिसएणं विन्नाय एक्कारसहं अंगाणं चउदसण्हं पुव्वाणं | परमसारणवणीयभूयं सुपउणं सुपद्धरुज्ज (यथरोज्जो) यं सिद्धिमग्गं दसवेयालियं णाम सुयक्खंधं णिऊहेज्जा, से भयवं ! किं पडुच्च ?, गोयमा ! मणगं पडुच्चा, जहा कहं नाम एयस्स णं मणगस्स पारंपरिएणं थेवकालेणेव महंतघोरदुक्खागराओ चउगइसंसारसागराओ निप्फेडो भवतु ?, सेऽवि ण विणा सव्वनुवए सेणं, से य सव्वन्नुवएसे अणोरपारे दुरवगाढे अनंतगमपज्जवेहिं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १०५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नो सक्का अध्येणं कालेणं अवगाहिउँ, तहा णं गोयमा! अइसएणं एवं चिंतेजा, एवं से णं सेज्जभवे जहा अणंतपारं बहु जाणियव्यं, अप्पो अ कालो बहुले अविग्घे । जं सारभूतं तं गिण्हियवं, हंसो जहा खीरभिवंबुमीसं ॥१२१॥ तेणं इमस्स भव्वसत्तस्स मणगस्स तत्तपरित्राणं भवउत्तिकाउणं जाव णं दसवेयालियं सुयक्खधंणिरु (जू )हेजा, तं च वोच्छिन्नेणं तक्कालदुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्थेणं वाएज्जा, से अ सयलागमनिस्संद दसवेयालियसुयक्खधं सुत्तओ अझीहीय गोयमा! से णं दुप्पसहे अणगारे, तओ तस्स णं दसवेयालियसुत्तस्साणुगयत्थाणुसारेणं तहा चेव पव्वत्तिजा, णो णं सच्छंदयारी भवेजा, तत्थ अ दसवेयालियसुक्कंथे तक्कालमिणमो दुवालसंगे सुयक्खंथे पहिए भवेज्जा, एएणं अटेणं एवं वुच्चइ जहा तहावि णं गोयमा! ते एवं गच्छववत्थं नो विलंप्रिंसु ९१ से भयवं! जइ णं गणिणोवि अच्चंतविसुद्धपरिणामस्सवि केइ दुस्सीले सच्छंदत्ताएइ वा गारवत्ताएइ वा जायाइमयत्ताएइ वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा?, गोयमा! जेणं गुरु समसत्तुमित्तपक्खो गुरुगुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धासए विहरेजा तस्साणमइक्वंतेहिं णवणउएहिं चाहिं सएहिं साहूणं जहा तहा चेव अणाराहगे भवेजा ११० से भयवं! कयरे णं ते पंचसए एक्कविवज्जिए साहूणं जेहिं च णं तारिसगुणोववेयस्स महाणुभागस्स गुरुणो आणं अइकमि शाराहियं?, गोयमा! णं इमाए चेव उसभचउवीसिगाए अतीताए तेवीसइमाए चळवीसिगाए जाव णं परिनिव्वुडे चवीसइमे अरहा ताव णं अइक्कंतेणं केवइएणं ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालेणं गुणनिष्फन्ने कम्मसेलभुसुमूरणे महायसे महासत्ते महाणुभागे सुगहियनामधेजे वइरे णाम गच्छाहिवई भूए, तस्स णं| पंचसयं गच्छं निगंथीहिं विणा, निग्गंथीहिं समं दो सहस्से य अहेसि, ता गोयमा! ताओ निगंथीओ अच्चंतपरलोगभीरूयाउ सुविसुद्धनिम्मलंतकरणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अच्चंतभणिरीओ नियसरीरस्साविय छक्कायवच्छलाओ जहोवइट्ठअच्चंतघोरवीरतवच्चरणसोसियसरीराओ जहा णं तित्थयरेणं पत्रवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारइ(२)तिहासखेड्डकंदप्पणाहवायविष्यमुक्काओ तस्सायरियस्स सयासे सामन्नमणुचरंति, ते य साहुणो सब्वेवि गोयमा! न तारिसे मणागा, अहऽन्या गोयमा! ते साहुणोतं आयरियं भगति जहा जइ णं भयवं! तुमं आणवेहि ताणं अभ्हेहिं तित्थ्यत्तं करिय चंदप्पहसामियं वंदिय धम्मचकं गंतूणमागच्छामो, ताहे गोयमा! अदीणमणसा अणुत्तावलगंभीरमहराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेणं न कप्पइ तित्थ्यत्तं गंतुं सुविहियाणं, ता जाव णं वोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि, अन्नंच जत्ताए गएहिं असंजमे पडिज्जइ, एएणं कारणेणं तित्थयत्ता पडिसेहिज्जइ, तओ तेहिं भूणियं जहा भयवं! के रिसो उण तित्थ्यत्ताए गच्छमाणाणं असंजमो भवई?, सो पुण इच्छायारेणं, बिइज्जवारं एरिसं उल्लावेज्जा बहुजणेणं वाउलग्गो भन्निहिसि, ताहे गोयमा! चिंतियं तेणं आयरिएणं जहा णं ममं वइक्कमिय निच्छयओ एए गच्छिहिंति तेणं तु मए समयं चडु (वढे )त्तरेहिं वयंति, अह अन्नया सुबई मणसा संधारे ऊणं चेव भणियं तेण आयरिएणं जहा णं तुब्ने किंचिवि ॥ श्री महानिशीथसूत्रं ॥ | १०७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तत्थं वियाणह च्चिय तो जारिसं तित्थयत्ताए गच्छमाणाणं असंजभं भवइ तारिस सयमेव वियाणेह, किं एत्थ बहुपलविएण?, अन्नंच विदियं तुम्हेहिंपि संसारसहावं जीवाइपयत्थतत्तं च, अहऽन्नया बहुउवाएहिं णं विणिवारितस्सवि तस्सायरियस्स गए चेव ते साहुणो कुद्धेणं कयंतेणं परियरिए तित्थयत्ताए, तेसिं च गच्छमाणाणं कत्थइ अणेसणं कत्थइ हरियकायसंघट्टणं कत्थइ बीयकमणं कत्थ्इ पिवीलियादीणं तसाणं संघट्टणपरितावणोद्दवणाइसंभवं कथइ बइठ्ठपडिक्कमणं कत्थई ण कीरए चेव चाउकालियं सम्झायं कत्थइ ण संपाडेजा मत्तभंडोवयरगस्स विहीए उभयकालं पेहपमजणपडिलेहणपक्खोडणं, किं बहुणा?, गोयमा! कित्तियं भत्रिहिइ? अट्ठारसण्हं सीलंगसहस्साणं सत्तरसविहस्सणं संजमस्स दुवालसविहस्सणं सब्भंतरबाहिरस्स तवस्स जाव णं खंताइअहिंसालक्खणस्सेव य दसविहस्साणगारधम्मस्स जत्थेक्केवपयं चेव सुबहुएणपि कालेणं थिरपरिचिएण दुवालसंगमहासुयक्खंधेणं बहुभंगसयसंधत्तणाए दुक्खं निरइयारं परिवालिऊण जे, एयं च सव्वं जहाभणियं निरइयारमणुडेयंति, एवं संभरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे विपरुस्खेण ते दुट्ठसीसे मझं अणाभोगपच्चएणं सुबहं असंजभ काहेति तं च सव्वं ममऽच्छंतियं होही जओ णं हं तेसिं गुरू ताहं तेसिं पट्ठीए गंतूणं पडिजागरामि जेणाहमित्य पए पायच्छित्तेणं णो संबझेजेति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्ठीए जाव णं दिढे तेणं असमंजसेण गच्छमाणे, ताहे गोयमा! सुमहरमंजुलालावेणं भणियं तेणं गच्छाहिवइणा जहा भो भो उत्तमकुलनिम्मलवंसविभूसणा अमुगअमुगाइमहासत्ता साहू ॥ श्री महानिशीथसूत्र । | १०८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पहपडिवन्नाणं पंचमहव्व्याहिट्ठियतणूणं महाभागाणं साहुसाहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नत्ताई, ते य सुउवउत्तेहिं विसोहिन्जति, ण उणं अन्नोवउत्तेहि, ता किमेयं सुन्नासुन्नीए अणोवउत्तेहिं गम्मइ, इच्छायारेणं उवओगं देह, अन्नंच इणमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेजा जं सारं सव्वपरमतत्ताणं जहा एगे बेइंदिए पाणी एगं सयमेव हत्थेण वा पाएण वा अन्नयरेण वा सलागाइ अहिगरणभूओवगरणजाएणं जे णं केई संघट्टेज्जा वा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समणुजाणेजा से णं तं कम्भं जया उदिन्नं भवेज्जा त्या जहा उच्छुखंडाई जंते तहा निष्पीलिज्जमाणा छम्मासेणं ख्वेज्जा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम वेदेजा, एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दसवाससहस्से, एवं अगाढकिलामणे वासलक्खं, गाढकिलामणे दसवासलक्खाई, उद्दवणे वासकोडी, एवं तेइंदियाइसुंपि णेयं, ता एवं च वियाणमाणा मा तुम्हे मुझहत्ति, एवं च गोयमा! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महापावकम्भे गभगमहालफ्लेणं हल्लोहलीभूएणं तं आयरियाणं क्यणं असेसपावक-भट्ठदुक्खविमोयगं णो बहु मन्नेति, ताहे गोयमा! मुणियं तेणायरिएणं जहा | निच्छयओ उम्मग्गपट्ठिए सव्वपगारेहिं चेव मे पावमई दुट्ठसीसे, ता किमढमहमिमेसिं पट्ठीए लल्लीवागरणं रेमाणोऽणुगच्छमाणो य सुक्खाए गयजलाए णदीए. उवुझं, एए गच्छंतु दसदुवारेहि, अहयं तु तावायहियमेवाणुचिडेमी, किं मुझं पकएणं सुमहंतएणावि पुन्न पब्भारेणं थेवमवि किंची परित्ताणं भवेज्जा?, सपरक्कमेणं चेव मे आगमुत्ततवसंजमाणवाणेणं भवोयही ॥ श्री महानिशीथसूत्रं ॥ | १०९ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरेयव्यो, एस उण तित्थयराएसो जहा अपहियं काय जइ सक्का पहियं च पयरेजा। अत्तहियपरहियाणं अत्तहियं चेव कायव्वं ॥१२२॥ अन्नंच जइ एते तवसंजमकिरियं अणुपालिहिंति तओ एएसिं चेव सेयं होहिइ, जइ ॥ करेहिति तओ एएसिं चेव दुग्गइगमणमणुत्तरं हवेजा, नवरं तहावि मम गच्छो समप्पिओ गच्छाहिवई अहयं भणामि, अन्नंच जे तित्थयरेहि भगवंतेहिं छत्तीस आयरियगुणे समाइढे तेसिं तु अहयं एक्कमविणाइकमामि जइवि पाणोवरम भवेज्जा, जं चागमे इहपरलोगविरुद्धं तं शायराम ण कारयामि ॥ कज्जमाणं समणुजाणामि, ता मेरिसगुणजुत्तस्मावि जइ भणियं ण करेंति ताऽहमिमेसिं वेसग्गहणं उद्दालेमि, एवं च समए पन्नत्ती जहा जे केई साहू वा साहुणी वा वायाभित्तेणावि असंजममणुचेटेजा से णं सारेजा चोएज्जा पडिचोएज्जा, से णं सारेज्जते वा चोइजते वा पडिचोइजते वा जे णं तं वयणमवमनिय अलसायमाणे वा अभिनिविटे वा ण तहत्ति पडिवज्जिय इच्छं पउजित्ताणं तत्थ णो पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा, एवं तु आगमुत्तणाएणं गोयमा! जाव तेणायरिएणं एगस्स सेहस्स वेसम्गहणं उद्दालियं ताव णं अवसेसे दिसोदिसं पणटे, ताहे गोयमा! सो य आयरिओ सणियं तेसिं पट्टीए जाउभारद्धो णो णं तुरियं २, से भयवं! किमटुं तुरियं २ णो पयाइ?, गोयमा! खाराए भूमीए जो महुरं संकरेजा महराए खारं किण्हाए पीयं पीयाओ किण्हं जलाओ थलं थलाओ जलं संकज्जा तेणं विहीए पाए पमजिय २ संक्रमेयव्वं, गो पमज्जेजा तओ दुवालससंवच्छरियं पच्छित्तं भवेजा, एएणमटेण गोयमा! सो आयरिओ ण तुरियं २ In श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गच्छे, अहऽन्या सुयाउत्तविहीए थंडिलसंकमणं करेमाणस्स णं गोयमा! तस्सायरियस्स आगओ बहुवासरखुहापरिगयसरीरो वियडदाढाकरालक्यंतभासुरो पलयकालभिव घोररूवो केसरी, मुणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा जइ दुयं गच्छेज्जइ ता चुकिजइ इभस्स, णवरं दुयं गच्छमाणाणं असंजमं ता वरं सरीरवोच्छेयं ण असंजमपवत्तणंति चिंतिऊण विहीए उट्ठियस्स सेहस्स जमुद्दालियं वेसगहणं तं दाउण ठिओ निप्पडिक्कमपायवोवगमणाणसणेणं, सेवि सेहो तहेव, अहऽत्रया अच्चंतविसुद्धंतकरणे पंचमंगलपरे सुहझवसायत्ताए दुण्णिवि गोयमा! वावाइए तेण सीहेणं अंतगडे केवली जाए अट्ठप्पयारमलकलंकमुक्के सिद्धे य, ते पुण गोयमा! एकूणपंचसए साहूणं तक्कम्मदोसेणं जं दुक्खमणुभवमाणे चिट्ठति जं चाणुभूयं जं चाणुभविहिंति अणंतसंसारसागरं परिभमंते तं को अणंतेणंपि कालेणं भणि समत्थो? एए ते गोयमा! एगूणे |पंचसए साहूणं जेहिं च णं तारिस गुणोववेतस्स णं महाणुभागस्स गुरुणो आणं अइकमियं णो आराहियं अणंतसंसारिए जाए १११ से भयवं! किं तित्थयरसंतियं आणं णाइक्कमेन्जा उयाह आयरियसंनियं?, गोयमा! चव्विहा आयरिया भवंति, तंजहा नामायरिया ठवणायरिया दव्यायरिया भावायरिया, तत् णं जे ते भावायरिया ते तित्थयरसमा चेव दट्ठव्या, तेसिं संतियाणं (ऽऽणा) इक्कमेज्जा १२॥ से भयवं! क्यरेणं ते भावायरिया भन्नति?, गोयमा! जे अज्जपव्वइएवि आगमविहीए पयं पएणाणुसंचरंति ते भावायरिए, जे उण वाससयदिक्खिएवि हुत्ताणं वायामेत्तेणंपि आगमओ बाहिं करेंति ते णामठवणाहिं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिओइयव्वे, से भयवं! आयरियाणं केवइयं पायच्छित्तं भवेन्जा?, जमेगस्त साहुणो तं आयरियमयहरपवत्तिणीए सत्तरसगुणं, अहाणं सीलखलिए भवंति तओ तिलक्वगुणं, जं अइदुक्करं जन सुकर, तम्हा सव्वहा सव्व्प्पयारेहि णं आयरियमहयरपवत्तिणीए अ अत्ताणं पायच्छित्तस्स संरक्खेयव्वं, अक्खलियसीलेहिं च भवेयव्वं ११३। से भयवं! जे णं गुरू सहसाकारेणं अन्नयरहाणे चुच्छेज वा खलेज वा से णं आराहगे ण वा?, गोयमा! गुरुणं गुरुगुणेसु वट्टमाणो अक्खलियसीले अपमादी अणालस्सी सव्वालंबणविष्यमुक्के समसत्तुमेत्तपक्खे सम्भागपखवाए जाव णं कहाभणिरे सद्धम्मजुत्ते भवेज्जा णो णं उभ्मग्गदेसए अहिमाणरए भवेजा, सव्वहा सव्वपयारेहिं गं गुरुणा ताव अप्पमत्तेणं भवियव्वं, णो णं पमत्तेणं, जे उ पमादी भवेजा से णं दुरंतपंतलक्षणे अदgव्वे महापावे, जइ णं सबीए हवेजा ता णं निययदुच्चरियं जहावत्तं सपरसीसगणाणं पक्खाविया जहा दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारी सम्भग्गपणासओ अहयंति एवं निंदित्ताणं गरहिताणं आलोइत्ताणं च जहाभणियं पायच्छित्तमणुचरेजा से णं किंचुद्देसेणं आराहगे भवेजा, जइ णं नीसल्ले नियडीविष्पमुक्के, न पुणो सम्भग्गाओ परिभंसेजा, अहा णं परिभस्से तओ णाराहेइ ११४१ से भयवं! केरिसगुणजुत्तस्स णं गुरुणो गच्छनिक्वेवं कायव्वं?, गोयमा! जे णं सुव्वए जे णं सुसीले जे णं दढव्वए जे णं दढचारित्ते जे णं अणिंदियंगे जे णं अरहे जे णं गयरागे जे णं गयदोसे जे णं निट्ठियमोहमिच्छत्तमलकलंके जेणं उवसंते जे णं सुविनायजगद्वितीए जे णं सुमहावेग्गभग्गमाल्लीणे जे णं इत्थी कहापडिणीए ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेणं भत्तकहापडिणीए जेणं तेणगकहापडिणीए जेणं रायकहापडिणीए जेणं जणवयकहापडिणीए जेणं अच्चंतमणुकंपसीले जेणं परलोगपच्चवायभीरु जेणं कुसीलपडिणीए जेणं विन्नायसमयसब्भावे जेणंगहियसमयपेयाले जेणं अहन्निसाणुसमयं ठिए खंतादिअहिंसालक्खणदसविहे समणधमे जे णं उज्जुत्ते अहनिसाणुसमयं दुवालसविहे तवोकभ्भे जे णं सुउउत्ते सययं पंचसमिईसु जे णं सुगुत्ते सययं तीसु गुत्तीसुं जे णं आराहगे ससत्तीए अट्ठारसण्हं सीलंगसहस्साणं जे णं अविराहगे एगंतेणं ससत्तीए सत्तरसविहस्स णं संजमस्स जे णं उस्सग्गरूई जेणं ततरुई जे णं समसत्तुभेत्तपक्खे जे णं सत्तभयट्ठाणविष्यमुक्के जेणं अट्ठमयट्ठाणविष्यजढे जे णं नवण्हं बंभचेरगुत्तीणं विराहणाभीरु जे णं बहुसुए जेणं आयरियकुलुप्पन्ने जे णं अदीणे जे णं अकिविणे जे णं अणालसिए जे णं संजईवगस्स पडिवक्खे जे णं सययं धम्मोवएसदायगे जे णं सययं ओहसामायारीए परूवगेजेणं मेरा वहिए जेणं असामायारीभीरु जेणं आलोयणारिहपायच्छित्तदाणपयच्छणक्खमे जेणं वंदणमंडलिविराहणाजाणगे जे णं पडिकभणभंडलिविराहणजाणगे जे णं सज्झायमंडलिविराहणजाणगे जे णं वक्खाणमंडलिविराहण जाणगे जे णं आलोयणामंडलिविराहणजाणगे जेणं उद्देसमंडलिविराहणजाणगे जेणं समुद्देसमंडलिविराहणजाणगे जेणं पव्वजाविराहणजाणगे जे णं उवट्ठावणाविराहणाजाणगे जे णं उद्देससमुद्देसाणुनाविराहणजाणगे जे णं कालक्वेत्तदव्वभावभावतरंतरवियाणगे जे णं कालखेत्तदव्वभावालंबणविष्यमुक्के जे णं सबालवुड्ढगिलाणसेहसिक्खगसाहम्मिगअजावट्टावणकुसले जे णं परूवगे ॥ श्री महानिशीथसूत्र पू. मागरजी म. संशोधित For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाणदंसणचारित्ततवोगुणाणं जे णं वरए थरए पभावगे नाणदंसणचरित्ततवोगुणाणं जे णं दढसम्मत्ते जे णं सययं अपरिसाई जे णं थीईम जे णं गंभीरे जे णं सुसोमलेसे जे णं दिणयरमिव अणभिभवणीए तवतेएणं जे णं ससरीरोवरमेऽवि छक्कायसमारंभविवजी जेणं तवसीलदाणभावणामयचविहम्मतरायभीरु जेणं सव्वासायणाभीरु जेणं इड्ढिरससायागारवरोहट्टन्झाणविष्पमुक्के जे णं सव्वावस्सगमुज्जुत्ते जे णं सविसेसलद्धिजुत्ते जे णं आवडियापिल्लियामंतिओवि णायरेज्जा अयज जे णं नो बहुनिहो जेणं नो बहुभोई जेणं सव्वावस्सगसम्झायज्झाणपडिमाभिग्गहघोरपरीसहोवसग्गेसु जियपरीसमे जेणं सुप्त्तसंगहसीले जे णं अपत्तपरिद्वावणविहिनू जे णं अगढ़ (णुद्ध) यबोंदी जे णं परसमयससमयसम्मवियाणगे जे णं कोहमाणमायालोभममकारादितिहासखेड्डकंदप्पणाहवायविष्पमुक्के धम्मकही संसारवासविसयाभिलासादीणं वेरगुप्पायगे पडिबोहगे भव्वसत्ताणं से णं गच्छनिक्खेवणजोग्गे से णं गणी से णं गणहरे से णं तित्थे से णं तित्थयरे से णं अरहा से णं केवली से णं जिणे से णं तित्थुब्भासगे से णं वंदे से गं पुज्जे से णं नमसणिज्जे से णं दट्टव्वे से णं परमपवित्ने से णं परमकल्लाणे से णं परमभंगले से णं सिद्धी से णं मुत्ती से णं सिवे से णं मोक्खे से णं ताया से णं संभग्गे से णं गती से णं सरन्ने से णं सिद्धे मुत्ते पारगए देवे देवदेवे, एयस्स णं गोयमा! गणनिक्खेवं कुन्जा एयस्स णं गणनिक्खेवं कारवेन्जा एयस्स णं गणनिक्खेवकरणं समणुजाणेज्जा, अन्नहा णं गोयमा! आणाभंगे ।१५। से भयवं! केवइयं कालं जाव एस आणा पवेइया?. ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गोयमा! जाव णं महायसे महासत्ते महाणुभागे सिरिम्पभे अणगारे, से भगवं! केवइएणं कालेणं सिरिप्पभे अणगारे भवेजा?, गोयमा! होही दुरंतपंतलक्खणे अदट्ठव्वे रोद्दे चंडे पयंडे उग्गपयंडदंडे निम्मेरे निशिवे निग्धिणे नित्तिसे कूरयरपावभई अणारिए मिच्छहिट्ठी कक्की नाम रायाणे, से णं पावे पाहुडियं भमाडिउकामे सिरिसमणसंधं कयत्थेजा, जाव णं कयत्थेइ ताव णं गोयमा! जे केई तत्थ सीलड्ढे महाणुभागे अचलियसत्ते तवोहणे अणगारे तेसिं च पाडिहेरियं कुजा सोहम्मे कुसिलपाणी एरावणगामी सुरवरिंदे, एवं च गोयमा! देविंदवंदिए दिट्ठपच्चए । सिरिसमणसंधे गिद्विज्जा ॥ कुणए पासंडधमे, जाव णं गोयमा! एगे अबिइज्जे अहिंसा लक्खणखंतादिदसविहे धमे एगे अहा देवाहिदेवे एगे जिणालए एगे वंदे पूए दक्खे सक्कारे सम्माणे महायसे महासत्ते महाणुभागे दढसीलव्वयनियमधारए तवोहणे साहू, तत्थ णं चंदमिव सोमलेसे सूरिए इव तवतेयासी पुढवी इव परीसहोवसग्गसहे मेरुमंदरधरे इव निष्पकं ठिए अहिंसालक्खणखंतादिदसविहे घमे, से णं सुसमणगणपरिवुडे निरभगयणामलकोमुईजोगजुत्ते इव गहरिक्खपरियरिए गहवई चंदे अहिययरं विराइज्जा, गोयमा! से णं सिरिष्पभे अणगारे, तो गोयमा! एवतियं कालं जाव एसा आणा पवेइया ११६ से भयवं! उड्ढं पुच्छा, गोयमा! तओ परेण उड्ढं हायमाणे कालसमए, तत्थ णं जे केई छक्कायसमारंभविवज्जी से णं धने पुन्ने वंदे पूए नमंसणिज्जे सुजीवियं जीवियं तेसिं ११७ से भयवं! सामन्ने पुच्छ। जाव णं क्यासी?, गोयमा! अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे, से भयवं! केण अटेण ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं वुच्चइ जहा णं अत्थेगे जाव जे णं नो जोगे?, गोयमा! अत्थेगे जेसिं णं सामने पडिकुढे अत्थेगे जेसिं च णं सामन्ने नो पडिकुटे, एएणं अटेणं एवं वुच्चइ जहा णं अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे, से भयवं! कयरे ते जेसिं णं सामन्ने पडिकुठे?, कयरे वा ते जेसिं च णं सामने नो पडिकुठे?, एएणं अटेणं एवं वुच्चइजहा णं अत्थेगे जे णं विरुद्ध अत्थेगे जे णं नो विरुद्धे, जे णं से विरुद्ध से गं पडिसेहिए, जे णं से णो विरुद्ध से णं नो पडिसेहिए, से भयवं! के णं से विरुद्ध के वा णं अविरुद्ध?, गोयमा! जे जेसुं देसेसुं दुगुंछणिज्जे जे जेसुं देसेसुं दुगुछिए जे जेसुं देसेसुं पडिकुढे से णं तेसु देसेसुं विरुद्धे, जे यणं जेसुं देसेसुंणो दुगुंछणिजे जे य णं जेसुं देसेसु नो दुगुंछिए जे य णं जेसुं देसेसु णो पडिकुटे से णं तेसुं देसेसु नो विरुद्धे, तत्थ गोयमा! जे णं जेसु २ देसेसुं विरुद्ध से णं नो पव्वावए जे णं जेसुं २ देसेसुं णो विरुद्ध से णं पव्वावए, से भयवं! से कत्थ देसे के विरुद्ध के वा णो विरुद्ध?, गोयमा! जे णं केई पुरिसेइ वा इथिएइ वा रागेण वा दोसेण वा अणुसएण वा कोहेण वा लोभेण वा अवराहेण वा समणं वा माहणं वा मायरं वा पियरं वा भायरं वा भइणिं वा भाइणेयं वा सुयं वा सुयसुयं वा धूयं वा णत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा विजाइयं वा सयणं वा असयणं वा संबंधियं वा असंबंधियं वा सणाहं वा असहाणं वा इड्ढिमंत वा अणिड्ढिमंतं वा सएसियं वा विएसियं वा आरियं वा अणारियं वा हणेज्ज वा हणावेज वा उद्दविज वा उद्दवाविज श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा से णं परियाए अओग्गे, से णं पावे से णं निदिए से णं गरहिए से णं दुगुंछिए से णं पडिकुठे से णं पडिसेहिए से णं आवई से णं विग्ध से णं अयसे से णं अकित्ती से णं उभ्मग्गे से णं अणायारे, एवं रायढे, एवं तेणे एवं परजुवइपसत्ते, एवं अनयरे वा केई वसणाभिभूए, एवं अइसंकिलिडे एवं छुहाणडिए एवं रिणोवदुए अविनायजाइकुलसीलसहावे एवं बहुवाहिवेयणापरिगयसरीरे एवं रसलोलुए एवं बहनिद्दे एवं इतिहासखेड्डकंदप्पणाहवायवरिसीले एवं बहुकोऊहले एवं बहुपेसवग्गे जाव णं मिच्छादिद्विपडिणीयकुलुप्पनेइ वा से णं गोयमा! जे केई आयरिएइ वा मयहरएइ वा गीयत्थेइ वा अगीयत्थेइ वा आयरियगुणकलिएइ वा मयहरगुणकलिएइ वा भविस्सायरिएइ वा भविस्समयहरएइ वा लोभेण वा गारवेण वा दोण्हं गाउयसयाणं अब्भंतरं पव्वावेजा से णं गोयमा! वइक्कमियमेरे से णं पवयणवोच्छित्तिकारए से णं तित्थवोच्छित्तिकारए से णं संघवोच्छित्तिकारए से णं वसणाभिभूए से णं अदिट्ठपरलोगपच्चवाए से णं अणायारपवित्ते से णं अज्जयारी से णं पावे से णं पावपावे से णं महापावपावे से गं गोयमा! अभिग्गहियचंडरुद्दकूरमिच्छादिट्ठी १८१ से भयवं! केणं अटेणं एवं वुच्चइ?, गोयम! आयारे मोक्खमग्गे, णो णं अणायारे मोक्खमग्गे, एएणं अटेणं एवं वुच्चइ, से भयवं! कयरे से णं आयारे कयरे वा से णं अायारे?, गोयमा! आयारे आणा, अणायारे णं तप्पडिवक्खे, तत्थ जे णं आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं सव्वहा वजणिज्जे, जेणं णो आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं णं सव्वहा आयरणिज्जो, ॥ श्री महानिशीथसूत्र | ११७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तहा णं गोयमा! जं जाणिज्जा जहा णं एस णं सामनं विराहेजा से णं सव्वहा विवजेजा।१९। से भयवं! कह परिक्खा?, गोयमा! णं जे केइ पुरिसेइ वा इत्थियाओ वा सामनं पडिवजिउकामे कंपेज्जा वा थरहरेज वा निसीएज्ज वा छड्डि वा परेन्ज सगणे वा परगणे वा आसाएइ वा साएइ वा तदत्तं गच्छेज्जा वा अवलोइज्ज वा पलोइन्ज वा वेसगहणे ढोइज्जमाणे कोई उपाएइ वा असुहे दोनिमित्तेइ वा भवेजा से णं गीयत्थे गणी अत्रयरेइ वा मयहरादी महया नेउन्नेणं निरूवेजा, जस्स णं एयाइं परं तकेज्जा से णं णो पव्वावेज्जा, से णं गुरुपडिणीए भविजा से णं निद्धम्मसबले भवेज्जा सव्वहा से णं सव्वपयारेसु णं केवलं एगंतेणं अयज्जकरणुज्जए भवेजा, से णं जेणं वा तेणं वा सुएण वा वित्राणेण वा गारविए भवेजा, से गं संजईवग्गस्स च्उत्थवयखंडणसीले भवेजा, से णं बहुरूवे भवेज्जा १२० से भयवं! कयरे णं से बहुरूवे वुच्चइ?, जे णं ओसन्नविहारीणं ओसने उजुयविहारीणं उजुयविहारी निद्धम्मसबलाणं निद्धम्मसबले बहुरूवी रंगगए चारणे इव ण्डे खणेण रामे यखणेण लक्खणे, खणेण दसगीवरावणेखणेणीटप्पयरकन्नदंतरजराजुत्तगत्तपंडुरक्खे सबहपवंचभरिए विदूसगे ॥१२३॥ खणेणं तिरियं च जाती, वाणरहणुमंतकेसरी। जहा णं एस गोयमा!, तहा णं से बहुरूवे ॥१२४॥ एवं गोयमा! जेणं असई कयाई केइ चुनखलिएणं पव्वावेजा से णं दूरद्धाणववहिए करेजा, से णं सत्रिहिए णो धरेजा, से णं आयरेणं णो आलवेज्जा से णं भंडमत्तोवगरणे नो पडिलेहाविजा, सेणं तस्स गंथसत्थं नो उद्दिसेजा, से णं तस्स गंथसत्थं नो अणुजाणेजा, ॥ श्री महानिशीथसूत्र ॥ | ११८ पू. सागरजी म. संशोधित || For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir से णं तस्स सद्धिं गुज्झं रहस्यं वा णो मंतिज्जा, एवं गोयमा ! जे केई एयदोसविप्पमुक्के से णं पव्वावेज्जा, तहा णं गोयमा ! मिच्छदे सुम्पन्नं अणारियं णो पव्वावेज्जा, एवं वेसासुयं नो पव्वावेज्जा, एवं गणियं नो पव्वावेज्जा, एवं चक्खुविगलं, एवं | विकप्पियकरचरणं, एवं छिन्नकन्ननासोई, एवं कुट्ठवाहीए गलमाणसडहतं एवं पंगुं अयंगमं मूयबहिरं एवं अच्चुक्कडकसायं एवं बहुपासंडसंसद्वं एवं घणरागदोसमोह मिच्छत्तमलखवलियं एवं उज्झियउत्तयं एवं पोराणनिक्खुडं एवं | जिणालगाइबहुदेवबलीकरणभोइयं चक्कयरं एवं ण्डणट्टछत्त (मल्ल) चारणं एवं सुयजड्डं चरणकरणजड्ड जड्डकायं णो | पव्वावेज्जा, एवं तु जाव णं नामहीणं थामहीणं जाइहीणं कुलहीणं बुद्धिहीणं पन्नाहीणं गामउडमयहरं वा गामउडमयहरसुयं वा अन्नयरं वा निंदियाहमहीणजाइयं वा अविन्नायकुलसहावं गोयमा ! सव्वहा णो दिक्खे णो पव्वाविज्जा, एएसिं तु पयाणं अन्नयरपए खलेज्जा जो सहसा देसूणपुव्वकोडीतवेण गोयम ! सुझेज्ज वा ण वावि । २१ । एवं गच्छववत्थं तहत्ति पालेत्तु | तं तहेव (जं) जहा (भणियं)। रयमलकिलेसमुक्को गोयम् ! मुक्खं गएऽणतं ॥ १२५ ॥ गच्छंति गमिस्संति य ससुरासुरजगणमंसिए | वीरे । भुवणेक्कपायडजसे जहभणियगुणट्ठिए गणिणो ॥ १२६ ॥ से भयवं ! जे णं केई अमुणियसमयसम्भावे होत्या विहीएइ वा अविहीएड वा कस्सई गच्छायारस्स वा मंडलिधम्मस्स वा छत्तीसइ विहस्स णं सम्पभेयनाणदंसणचरिततववीरियायारस्स वा मणसा वा वायाए वा कारण वा कहिंचि अन्नयरे ठाणे केइ गच्छाहिवई आयरिएइ वा अंतोविसुद्धपरिणामेवि होत्ताणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित ११९ For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org असई चोमेन वा खलेज वा परूवेमाणे वा अणुढेभाणे वा से णं आराहगे उयाह अणाराहगे?, गोयमा! अणाराहगे, से || भयवं! केणं अटेणं एवं वुच्चइ जहा णं गोयमा! अणाराहगे?, गोयमा! णं इमे दुवालसंगे सुयनाणे अणप्यवसिए अणाइनिहणे सब्भूयत्थपसाहणे अशाइसंसिद्ध से गं देविंदवंदाणं अतुलबलवीरिएसरियसत्तपरक्कममहापुरिसायारकंतिदित्तिलावन्नरूपसोहम्गाइसयकलाकलावविच्छड्डमंडियाणं अणंतनाणीणं सयंसंबुद्धाणं जिणवराणं अणाइसिद्धाणं अणंताणं वट्टमाणसमयसिझमाणाणं अन्नेसिं च आसन्नपुरकडाणं अणंताणं सुगहियनामधेजाणं महायसाणं महासत्ताणं महाणुभागाणं तिहयणिक्कतिलयाणं तेलोचनाहाणं जगपवराणं जगेक्कबंधूणं जगगुरुणं सव्वन्नूणं सव्वदरिसीणं पवरवरधम्मतित्थंकराणं अरहंताणं भगवंताणं भूयभविस्साईयणागयवट्टमाणनिखिलासेसकसिणसगुणसपजयसव्ववत्थुविदियसब्भावाणं असहाए पवरे एकमेक्कमग्गे, से णं सुत्तत्ताए अत्थत्ताए गंथत्ताए, तेसिपि णं जहट्ठिए चेव पन्नवणिज्जे जहहिए चेवाणुहणिज्जे जहहिए| चेव भासणिज्जे जहट्ठिए चेव वायणिजे जहट्ठिए चेव परूवणिजे जहट्ठिए चेव वायरणिज्जे जहट्ठिए चेव कहणिजे से णं इमे दुवालसंगे गणिपिडगे, तेसिपि णं देविंदवंदवंदाणं णिखिलजगविदियसदव्वसपज्जवगइआगइ (इति) हासबुद्धिजीवाइतत्ते जाणए वत्थुसहावाणं अलंघणिज्जे अणइक्कमणिजे अणासायणिज्जे तहा चेव इभे दुवालसंगे सुयनाणे सव्वजगजीवपाणभूयसत्ताणं एगंतेणं हिए सुहे खमे नीसेसिए आणुगामिए पारगामिए पसत्थे महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए ॥ श्री महानिशीथसूत्र ॥ | १२० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुक्खक्खयाए कम्मक्खयाए मोक्ख्याए संसारुत्तारणयाएत्तिकटु उवसंपज्जित्ताणं विहरिसु, किमुतमन्नेसिति, ता गोयमा! जे | ण केइ अमुणियसमयसब्भावेइ वा विइयसमयसारेइ वा अविहीएइ वा गच्छाहिवई वा आयरिएइ वा अंतोविसुद्धपरिणामेवि होत्था, गच्छायारमंडलिथमा छत्तीसइविही आयारादि जाव णं अत्यरस्स वा आवस्सगाइकरणिज्जस्स णं पवयणसारस्स असती चुक्केज वा खलेज वा ते णं इमे दुवालसंगे सुयनाणे अनहा पयरेज्जा, जे णं इमे दुवालसंगसुयणाणनिबद्धतरोवयं एवं पयअक्खरमवि अनहा पयरे से णं उम्मग्गे पयंसेज्जा, जे णं उम्मन्गे पयंसे से णं अणाराहगे भवेजा, ता एएणं अटेणं एवं वुच्चइ जहा णं गोयमा! एगंतेणं अणाराहगे १२२। से भयवं! अस्थि केई जणमिणमो परमगुरूणंपी अलंघणिज्जं परमसरण्णं फुडं पयर्ड पयडपयडं परमकला कसिणकम्मट्ठदुक्खनिढवणं पश्यणं अइक्कमेज वा पइक्कमेज वा लंधेज्ज वा खंडेज वा विराहेज वा आसाइज वा से मणसा वा वयसा वा कायसा वा जाव णं क्यासी?, गोयमा! णं अणंतेणं कालेणं परिवट्टमाणेणं संपयं दस अच्छेरगे भविंसु, तत्थ णं असंखेजे अभब्वे असंखेजे मिच्छादिट्ठी असंखेजे सासायणे दवलिंगमासीय सच्छंदत्ताए डंभेणं सवारिज्जते एच्छेए धम्मिगत्तिकाऊणं बहवे अदिट्ठकलाणे जइणं पवयणमब्भुवगम्मति तमब्भुवगमिय रसलोलत्ताए विसयलोलत्ताए दुईतिंदियदोसेणं अणुदियहं जहट्ठियं मागं निट्ठवंति उम्मन्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परमगुरुणंपि अलंधणिज्ज पवयणं जाव णं आसायंति १२३। से भयवं! क्यरेऽणतेणं कालेणं दस अच्छेरगे भविंसु?, ॥ श्री महानिशीथसूत्र । | १२१] पू. सागरजी म. संशोधित For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोयमा ! णं इमे तेणं कालेणं ते अ णं दस अच्छेरगे भवंति, तंजहा तित्थयराणं उवसग्गे गब्भसंकामणे वामातित्थयरे तित्थयरस्स णं देसणाए अभव्वसमुदाएणं परिसाबंधे सविमाणाण चंदाइच्चाणं तित्थयरसमवसरणे आगमणे वासुदेवाणं संखझुणीए अत्रयरेण | वा रायकउहेणं परोप्पर मेलावगे इह तु भारहे खेत्ते हरिवंसकुलुम्पत्तीए चमरूप्याए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं पूयाकारगेत्ति (२४) से भयवं ! जे णं केई कहिंचि कयाई पमायदोसओ पवयणमासाएजा से णं किं आयरियपयं पावेज्जा ?, गोयमा ! जे णं केई कहिंचि कयाई पमायदोसओ असई कोहेण वा माणेण वा मायाए वा लोभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अत्राणदोसेण वा पवयणस्स णं अन्नयरखाणे व मित्तेर्णपि अणायारं असमायारिं परूवेमाणे वा अणुमन्त्रेमाणे वा पवयणमासाएजा से णं बोहिंपि णो पावे, किमंग आयरियपयलंभं ?, से भयवं! किं अभव्वे मिच्छादिट्ठी आयरिए भवेज्जा ?, गोयमा ! भवेज्जा, एत्थं च णं इंगालमहगाई नाए, से भयवं! किं मिच्छादिट्ठी निक्खमेज्जा ?, गोयमा ! निक्खमेज्जा, से भयवं! कयरेणं लिंगेणं से णं वियाणेजा जहा णं धुवमेस मिच्छादिट्ठी ?, गोयमा ! जे णं कयसामाइए सव्वसंगविमुत्ते भवित्ताणं अफासुपाणं परिभुंजेज्जा जेणं अणगारधम्मं पडिवजित्ताणमसई सोईरियं वा तेउकायं सेवेज्ज वा सेवाविज्ज वा सेविज्जमाणे अन्ने समणुजाणेज वा तहा नवण्हं बंभचेरगुत्तीणं जे केई साहू वा साहुणी वा एक्कामवि खंडिज वा विराहेज | | वा खंडिज्जमाणं वा विराहिज्जमाणं वा बंभचेरगुत्तों परेसिं समणुजाणेजा वा मणेण वा वायाए वा कारण वा से णं मिच्छादिट्ठी, ॥ श्री महानिशीथसूत्रं ॥ १२२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir न केवलं मिच्छादिट्ठी अभिगहियमिच्छादिट्ठी वियाणेजा।२५। से भयवं! जे णं केई आयरिएइ वा मयहरएइ वा असई कहिंचि कयाई तहाविहं संविहाणगमासज्ज इणमो निग्गंथं पवयणमनहा पनवेज्जा से णं किं पावेजा?, गोयमा! जं सावज्जायरिएणं पावियं, से भयवं! कयरे णं से सावजायरिए? किं वा तेणं पावियंति?, गोयमा! णं इओ य उसमादितित्थकरचउवीसिगाए अणतेणं कालेणं जा अतीता अन्ना च्वीसिगा तीए जारिसो अहयं तारिसो चेव सत्तरयणी प्रमाणेणं जगच्छेरयबूओ देविंदविंदवंदिओ पवरवरधम्मसिरिनाम चरमधम्मतित्थंकरो अहेसि, तत्थ य तित्थे सत्त अच्छेरगे भए, अहऽनया परिनिव्वडस्स णं तित्थंकरस्स कालक्कमेणं असंजयाणं सकारकारवणे णामऽच्छेरगे वहिउमारद्धे, तत्थ णं लोगाणुवत्तीए मिच्छत्तोवहयं असंजयपूयाणुरयं बहुजणसमूहतिवियाणिऊण तेणं कालेणं तेणं समएणं अभुणियसमयसब्भावेहिं तिगारवभइरामोहिएहिं णाममेत्तआयरियमयहरेहिं सड्ढाईणं सयासाओ दविणजायं पडिग्गहियथंभसहस्सूसिए सकसकेममत्तिए चेइयालगे काराविऊणं ते चेव दुरंतपंतलक्खणाहमाहमेहिं आसईएहिं ते चेव चेइयालगे नीसीय गोविऊणं च बलबीरियपुरिक्कारपरक्कमे संते बले संते वीरिए संते पुरिसक्कारपरक्कमे चइऊणं उग्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिढिलीहोऊणं संजमाइसु ठिए, पच्छ। परिचिच्चाणं इहलोगपरलोगावायं अंगीकाऊण य सुदीहं संसारं तेसुं चेव मढदेवउलेसुं अच्छत्थं गथिरे मुच्छिरे मभीकारहंकारेहिं णं अभिभूए सयमेव विचित्तमालदामाईहिं णं देवच्च्णं काउमब्भुज्जए, जं पुण समयसारं परं इभं सव्वनुवयणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं दूरसुदूरयरेणं उझियंति तंजहा सव्वे जीवा सव्वे पाणा सव्वे भूया सव्वे सत्ता ण हतव्या ॥ अजावेयव्या ण परियावेयव्या ण परिघेत्तव्वा ण विराहेयव्वा " किलामेयव्या ण उद्दवेयव्वा, जे केई सुहमा जे केई बायरा जे केई तसा जे केई थावरा जे केई पजत्ता जे केई अपजत्ता जे केई एगिदिया जे केई बेदिया जे केई तेदिया जे केई चारिदिया जे केई पंचिंदिया तिविहंतिविहेणं मणेणं वायाए कारणं जं पुण गोयमा! मेहुणं तं एगंतेणं ३ णिच्छयओ ३ बाद तहा आउतेउसमारंभं च सव्वहा सव्वपयारेहिं सयं विवजेजा मुणीति एस धम्मे धुवे सासए णिइए समिच्च लोग खेयन्नूहिं पवेइएत्ति १२६ से भयवं! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं किमालवेज्जा?, गोयमा! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं अजयएइ वा असंजएइ वा देवभोइएइ वा देवच्चगेइ वा जाव णं उभ्मग्गपइदिएइ वा दूरुझियसीलेइ वा कुसीलेइ वा सच्छंदयारिएइ वा आलवेजा २७। एवं गोयमा! तेसिं अणायारपवित्ताणं बहूणं आयरियमयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे णाम अणगारे महातवस्सी अहेसि, तस्स णं महामहंते जीवाइपयत्थे सुत्तत्थपरिन्नाणे सुमहंत चेव संसारसागरे तासु तासुं जोणीसुं संसरणभयं सव्वहा सव्वपयारेहि णं अच्चंत आसायणाभीरुयत्तणं, तक्कालं तारिसेऽवी असंजमे अणायारे बहुसाहम्मियपवत्तिए तहावी सो तित्थयराणमाणं णाइकमेइ, अहऽन्नया सो अणिगूहियबलवीरियपुरिसक्कारपरक्कमे सुसीसगणपरियरिओ सव्वन्नुप्पणीयागमसुत्तत्योभयाणुसारेणं वगयरागदोसमोहश्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिच्छत्तममकाराहंकारो सव्वत्थ अपडिबद्धो, किं बहुा?, सव्वगुणगणाहिट्ठियसरीरो अणेगगामागरनगरखेडकब्बडमडंबदोणमुहाइसन्निवेसविसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविभोक्खणिं सद्धम्मक परिकहें तो विहरिसु, एवं च वच्चंति दियहा, अन्नया णं सो महाणुभागो विहरमाणो आगओ गोयमा! तेसिं णीयविहारीणमावासगे, तेहिं च महातवस्सी काऊण सम्माणिओ किइकम्मासणपयाणाइणा समुचिएणं, एवं च सुहनिसत्रो, चिट्ठित्ताणं धमकहाइणाविणोएणं पुणो गंतुं पयत्तो, ताहे भणिओ सो महाणुभागो गोयमा! तेहिं दुरंतपंतलक्खणेहिं लिंगोवजीवीहिं भट्ठायारुमग्गपवत्तगऽभिग्गहीयमिच्छादिट्ठीहिं, जहा णं भयवं! जइ तुभमिहई एवं वासारत्तियं चाउम्मासियं पजियं तो णमेत्थं एत्तिो चेइयालगे भवंति णूणं तुझाणत्तीए, ता कीरओ अणुग्गहस्थ्मम्हाणं इहेव चाउम्भासियं, ताहे भणियं तेण महाणुभागेणं गोयमा! जहा भो भो पियंवए! जइवि जिणालए तहावि सावजमिणं णाहं वायामित्तेणंऽप्यं आयरिज्जा, एवं च समयसारतत्तं जहट्ठियं अविवीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहवेसधारीणं मझे गोयमा! आसकलियं तित्थयरणामकम्भगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही, तत्थ य दिट्ठो अणुल्लविजनामसंधभेलावगो अहेसि, तेसिं च बहुहिं पावभईहिं लिंगिणियाहिं परोपरभेगमयं काऊणं गोयमा! तालं दाऊणं विष्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं क्यं च से सावजायरियाभिहाणं, सद्दकरणं, गयं च पसिद्धीए, एवं सद्दिजमाणोऽवि सो तेणापसत्थसहकरणेणं तहावि गोयमा! ईसिपि ण कुप्पे १२८) अहऽन्नया ॥ श्री महानिशीथसूत्र ॥ | १२५ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेसिंदुरायाराणं सद्धम्मपरंमुहाणंअगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालकमेणं संजाओ परोप्परं आगमवियारो जहा णं सड्ढगाणमसई संजया चेव मढदेउले पडिजागरेंति खंडपडिए य समारावयंति, अन्नं च जाव करणेज्जं तं पड़ समारंभे जमाणे जइस्मावि णं णस्थि दोससंभवं, एवं च केई भणंति संजमं मोक्खनेयारं, अन्ने भणंति जहा णं पासायवडिंसए पूयासक्कारबलिविहाणाईसु णं तित्थुच्छप्पणा चेव मोक्खगमणं, एवमेसिमविइयपरमत्थाणं पावकमाणं जं जेण सिटुं सो त चेवुद्दामुस्सिखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघ, नत्थि य कोई तत्य आगमकुसलो तेसिं मझे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भणंति जहा अमुगो अमुगत्थामि चितु, अने भणंति अमुगो, अन्ने भणंति किमित्थ बहुणा पलविएणं?, सव्वेसिमम्हाणं सावज्जायरिओ एत्य पमाणंति, तेहिं भणियं जहा एवं होउत्ति हक्कारावेह लहुं, तओ हक्काराविओ गोयमा! सो तेहिं सावज्जायरिओ, आगओ दूरदेसाओ अप्पडिबद्धताए विहरमाणो सत्तहिं मासेहि, जाव णं दिह्रो एगाए अजाए, सा यतं कठुग्गतवचरणसोसियसरीरं चम्महिसेसतणुं अच्चंतं तवसिरीए दिप्पंतं सावजायरियं पेच्छिय सुविम्हियं तक्कर( ख )णा वियक्झिउं पयत्ता अहो किं एस महाणुभागे णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो?, किं बहुणा?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चिंतिऊणं भत्तिभरनिभरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी अडित्ति णिवडिया चलणेसु गोयमा! तस्स णं सावजायरियस्स, दिट्ठो र सो तेहिं दुरायारेहिं पणमिजमाणो, अश्या णं सो तेसिं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्थ जहा जगगुरूहि उवइटुं तहा चेव गुरुवएसाणुसारेणं आणुपुव्वीए जहद्वियं सुत्तत्थं वागरेइ तेऽवि तहा चेव सदहंति, अन्नया ताव वागरियं गोयमा! जाव णं एक्कारसण्हमंगाणं चोद्दसण्हं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारटुकम्मनिभ्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचममन्झयणं, एत्थेव गोयमा! ताव णं वक्खाणियं जाव णं आगया इमा गाहा 'जत्थित्थीकरफरिसं अंतरियं कारणेवि उप्पन्ने। अरहाऽवि करेन सयं तं गच्छं मूलगुणमुझं ' ॥१२७॥ तओ गोयमा! अप्पसंकिएणं चेव चिंतियं तेणं सावज्जायरिएणं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अजाए उत्तिमंगेण चलणग्गे पुढे तं सव्वेहिपि दिट्ठभेएहिति ता जहा मम सावज्जायरियाभिहाणं क्यं तहा अन्नमवि किंचि एत्थभुट्टकं काहिंति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्नह सुत्तत्थं पन्नवेमि?, ता णं महती आसायणा, तो किं करियव्वमेत्थंति?, किं एयं गाहं परूक्यामि? किं वा ? अन्नही वा पन्नवेमि?, अहवा हाहा " जुत्तमिणं उभयहावि अच्चंतगरहियं आयहियट्ठीणमेयं, जओ णमेस समयाभिप्याओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्खलियपमाया संकादीसभयत्तेणं पयक्रमत्ताबिंदुमवि एवं पविजा अन्नही वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा से विक्खू अणंतसंसारी भवेज्जा, ता किं एत्थं?, जं होही तं च भवउ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा! पवक्खाया णिखिलावयवविसुद्धा ॥ श्री महानिशीथसूत्रं ॥ | १२७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा तेण गाहा, एयावसामि चोइओ गोयमा! सो तेहिं दुरंतपंतलक्खणेहिं जहा जइ एवं ता तुमंपि ताव मूलगुणहीणो जाव णं संभरतु तंज तदिवस तीए अजाए तुझं वंदणगं दाउकामाए पाए उत्तमंगेणं पुढे, ताहे इहलोगायसमीरु खरसत्थ( मच्छ रीहूओ गोयमा! सो सावजायरिओ विचिंतिओ जहा जं मम सावजायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं काहिंति जे ण तु सव्वलोए अपुज्जो भविस्सं, ता किभित्थं परिहारगं दाहामित्ति चिंतमाणेणं संभरियं तित्थयस्वयणं, जहा णं जे केई आयरिएइ वा मयहरएइ वा गच्छाहिवई सुयहरे भवेज्जा से णं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायद्वाणं पडिसेहियं तं सव्वसुयाणुसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायोज्जा णो णं समायरिज्जमाणं समणुजाणेज्जा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुकखलिए" वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वायाए कारणं एतेसिमेव पयाणं जे केई विराहगे भवेजा से णं भिक्खू भुजो २ निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उक्कोसठिईए अणंतसंसारसागरं परिभमेज्जा, तत्थ णं परिभममाणे खणमेकंपि न कहिंचि कदाइ निव्वुई संपावेजा, तो पमायगोयरगयस्स णं मे पावाहमाहमहीणसत्तकाउरिसस्स इहई चेव समुट्ठिया एमहंती आवई जेण ण सक्को अहमेत्थं जुत्तीखम किंचि पडिउत्तरं पयाउंजे, तहा परलोगे य अणंतभवपरंपरं भममाणो घोरदारुणाणंतसो य दुक्खस्स भागीभविहामिऽहं मंदभग्गोत्ति || श्री महानिशीथसूत्रं ॥ | १२८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंतयंतोऽवलक्खिओ सो सावज्जायरिओ गोयमा! तेहिं दुरायारपावकभट्ठसोयारेहिं जहा णं अलियखरमच्छरीभूओ एस, तओ संखुद्धमणं खरमच्छरीभूयं कलिऊणं च भणियं तेहिं दुट्ठसोयारेहिं जहा जाव णं नो छिन्नमिणमो संसयं ताव णं उ8 वक्खाणं अस्थि, ता एत्थं तं परिहारगं वारेज्जा जं पोढजुत्तीखमं कुग्गहणिम्भहणपच्चलंति, तओ तेण चिंत्यिं जहा नाहं अदिनेणं परिहारगेण चुक्किमो मेसिं, ता किभित्थ परिहारगं दाहाभित्ति चिंतयंतो पुणोवि गोयमा! भणिओ सो तेहिं दुरायारोहें जहा किमटुं चिंतासागरे णिजिऊणं ठिओ?, सिग्घमेत्थं किंचि परिहारगं व्याहि, णवरं तं परिहारगं भणिजा जं जहनत्थीकि( त्थिक )याए अव्वभिचारी, ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावज्जायरिएणं जहा एएणं अत्थेणं जगगुरुहिं वागरियं जं अओगस्स सुत्तत्थं न दायव्वं, जओ 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ। इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥१२८ ताहे पुणोवि तेहिं भणियं जहा किमयाइं अरडबरडाइं असंबद्धाई दुब्भासियाई पलवह?, जइ परिहारगं ण दाउं सक्के ता उफिड मुयसु आसणं असर सिग्धं इमाओ गणाओ, किं देवस्स रूसेज्जा जत्थतुमंपि पमाणीकाऊणं सव्वसंधेणं समयसब्भावं वायरे जे समाइट्ठो?, तओ पुणोवि सुइरं परितप्यिऊणं गोयमा! अन्नं परिहारगमलभभाणेणं अंगीकाऊणं दीहसंसारं भणियं च सावज्जायरिएणं जहा णं उस्सग्गाववायेहिं आगमो ठिओ, तुब्भ ण याणहेयं, एगंतो भिच्छत्तं, जिणाणमाणामणेगंतो, एयूं च वयणं गोयमा! गिम्हायवसंताविएहिं सिहिउलेहिं व अहिणवपाउससजलधणोरल्लिमिव सबहुमाणं समाइच्छियं तेहिं दुट्ठसोयारेहिं, श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तओ एगवयणदोसेणं गोयमा! निबंधिऊणाणम ससारियतणं अपडिक्कमिऊणं च तस्स पावसमुदायमहाखंधमेलावगस्स मरिऊण उववन्नो वाणमंतरेसु सो सावजायरिओ, तओ चुओ समाणो उववन्नो पवसियभत्ताराए पडिवासुदेवपुरोहियथूयाए कुच्छिसि, अहऽन्नया वियाणि तीए जणणीए पुरोहियभजाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव्वनियकुलस्स इमीए दुरायाराए मझ धूयाए साहियं च पुरोहियस्स, तओ संतप्पिऊण सुइरं बहुं च हियएण साहारे निव्विसया क्या सा तेणं. पुरोहिएणं, एमहंता असल्झदुन्निवारअयसभीरुणा, अहऽन्नया थेवकालंतरेणं कहिंचि थाममलभमाणी सीउण्हवायविज्झडिया खुरका( हछ। )मकंग दुब्भिक्खदोसेणं पविठ्ठा दासत्ताए रसवाणियगस्स गेहे, तत्थ य बहूणं मज्जंपाणगाणं संचियं साहरेइ अणुसमयमुच्चिटुगंति, अन्न्या अणुदिणं साहरमाणीए तमुच्चिट्ठगं दह्णं च बहुमजपाणगे मजमावियमाणे पोग्गलं च समुद्दिसते तहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन जाव णं तं बहुमज्जपाणं नडनदृछत्तचारणभडोड्डचेडतकरासरिसजातीसु सुल्झियं खुरसीसपुंछकन हिमयगयं उच्चिटुं वच्छू( उल्लू) रखंडं तं समुदिसि समारद्धा, ताहे तेसु चेव उच्चिकोडियगेसु जंकिंचि णाहीए मझं विवकं तमेवासाइउभारद्धा, एवं च कइवयदिणाइक्कमेणं मजमस्सोवरि दढं गेही संजाया, ताहे तस्सेव रसवाणिजगस्स |गेहाउ परिमुसिऊणं किंचि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मज समंसं परिभुजइ, तावणं विन्नायं तेण रसवाणिज्जगेण, साहियं च नरवइणो, तेणावि वझा समाइहा, तत्थ य राउले एसो गोयमा! कुलधम्मो जहा णं जा काइ आवन्नसत्ता नारी ॥ श्री महानिशीथसूत्रं ॥ | १३० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवराहदोसेणं सा जाव णं नो पसूया ताव णं नो वावाएयव्वा, तेहिं विणिउत्तगणिगिंतगेहिं सगेहे नेऊण पसूइसमयं जाव णियंतिया रक्खेयव्वा, अहऽन्नया णीया तेहिं हरिएसजाईहिंसगेहि, कालकमेण पसूया य दारगं तं सावज्जायरियजीवं, तओ पसूयमेत्ता चेव तं बालयं उझिऊण पणट्ठा भरणभयाहितत्था सा गोयमा! दिसिमेकं गंतूणं, वियाणियं च तेहिं पावेहि जहा पणट्ठा सा पावकम्मा, साहियं च नरवइणो सूणाहिवइहिं जहा ण देव! पण सा दुरायारा क्यलिगभोवमं दारगमुग्झिऊणं, रन्नावि पडिभणियं जहा णं जइ नाम सा गया ता गच्छउ तं बालगं पडिवालेज्जासु, सव्वहा तहा कायव्वं जहा तंबालगं ण वावजे, गिण्हेसु इमे पंचसहस्सा दविणजायस्स, तओ नरवइणो संदेसेणं सुयमिव परिवालिओ सो पंसुलीतणओ, अत्या कालकमेणं मओ सो पावकम्मो सूणाहिवई, तओ रन्ना समणुजाणिओ तस्सेव बालगस्स घरसारं, कओ पंचण्ह सयाणं अहिवई, तत्थ य सूणाहिवइपए ठिओ सभाणो ताई तारिसाइं अकरणिजाई समणुद्वित्ताणं गओ सो गोयमा! सत्तमाए पुढवीए अपइट्ठाणनामे निरयावासे सावज्जायरियजीवो, एवं तं तत्थ तारिसं घोरपचंडरोदं सुदारुणं दोक्खं तित्तीसं सागरोवमं जाव कहकहवि किलेसेणं सभणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरूयजाई, तओवि मरिऊणं उववन्नो तिरियजोणीए महिसत्ताए, तत्थ य जाई काइपि णारगदुक्खाई तेसिं तु सरिसनामाई अणुभविऊणं छव्वीसं संवच्छराणि तओ गोयमा! मओ समाणो उववन्नो | भणुएसु, तओ गओ वासुदेवत्ताए सो सावज्जायरियजीवो, तत्थवि अहाऊयं परिवालिअणं अणेगसंगामारंभपरिग्गहदोसेण मरिऊण ॥ श्री महानिशीथसूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गओ सत्तमाए, तओवि उव्वद्विऊण सुइरकाला उववन्नो गयकन्नो नाम मणुयजाई, तओवि कुणिमाहारदोसेणं क्रूरज्झवसायमई गओ मरिऊणं पुणोवि सत्तमाए तहिं चेव अपइट्ठाणे निरयावासे, तओ उव्वट्टिऊणं पुणोवि उववन्नो तिरिएसु महिसत्ता, तत्थवि णं नरगोवमं दुक्खमणुभवित्ताणं मओ समाणो उववन्नो बालविहवाएं पंसुलीमाहणधूयाए कुच्छिसि अहन्नया | निउत्तपच्छन्नगम्भसाडणपाडणखार जुण्णजोगदो सेणं अणेगवाहिवेयणापरिगयसरीरो सिडिहिडंतो कुट्ठवाहीए परिगलमाणो सलसलंत किमिजालेणं खजंतो नीहरिओ नरओवमघोरदुक्खनिवासाओ गम्भवासाओ गोयमा! सो सावज्जायरियजीवो, तओ सव्वलोगेहिं निंदिज्जमाणो गर हिज्जमाणो दुगुछिज्जमाणो खिसिजमाणो सव्वलोगपरिभूओ पाणखाणभोगोवभोगपरिवज्जिओ गब्भवासपभितीए चेव विचित्तसारीरमाण सिगघोर दुक्खसंतत्तो सत्त संवच्छरसयाइं दो मासे य चउरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमंतरेसुं, तओ चुओ उववन्नो मणुएसुं पुणोवि सूणाहिवत्ताए तओवि तक्क्रम्मदोसेणं सत्तमाए तओवि | उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए, तत्थ य चक्कसगडलंगला यट्टणेणं अहन्त्रिसंजुयारोवणेणं पच्चिऊण कुहियउव्वियं खंधं संमुच्छिए य किमी नाहे अक्खमीहूयं खंधं जुयधरणस्स विण्णाय पट्टीए वाहिउमारद्धो तेणं चक्किएणं, अहन्नया कालक्कमेणं जहा खंधं तहा पच्चिऊण कुहिया पट्टी, तत्थावि संमुच्छिए किमी, सडिऊण विगयं च पट्टिचम्मं, ता अकिंचियरं निष्पओयणंति णाऊण मोक्कलिओ गोयमा ! तेणं चक्किएणं तं सलसलिंत किमिजालेहिं णं खज्जमाणं बइल्लं ॥ श्री महानिशीथसूत्रं ॥ १३२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir सावजायरियजीवं, तओ मोक्कलिओ समाणो परिसडियपछिचम्मो बहुकायसाणकिमिकुलेहिं सबझब्भतरे विपुष्यमाणो एकूणतीसं संवच्छराई जाव आउयं परिवालेऊणं मओ समाणो उवण्णो अणेगवाहित्यणापरिगयसरीरो भएसुं महाधण्णस्सणं इब्भस्स गेहे, तत्थ्य वमणविरेयणखारकडुतित्तकसायतिहलागुग्गलकाढगे आवीयमाणस्स निच्चविसोसणाहिं च असज्झाणुवसम्मघोरदारुणदुक्वेहिं पज्जालियस्सेव गोयमा! गओ निष्फलो तस्स मणुयजम्भो, एवं च गोयमा सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्मभरणेहि णं निरंतरं पडियरि( डि )अणं सुदीहाणंतकालाओ समुपनो मणुयत्ताए अवरविदेहे, तत्थ य भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबुद्धो य पव्वइओ, सिद्धो अ इह तेवीसमतित्थयरपासणामस्स काले, एयं तं गोयमा! सावजायरिएण पावियं, से भयवं! किंपच्चइयं तेणाणुभूयं एरिसं दूसहं धोरदारूणं महादुक्खसंनिवायसंघट्टमित्तियकालंति?, गोयमा! जं भणियं तक्कालसमयं जहा णं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगंतोत्ति' एयवयणपच्चइयं, से भयवं! किं उस्सग्गाववाएहिं णं नो ठियं आगमं?, एगंतं च पत्रविजइ?, गोयमा! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पत्रविज्जइ, णो णं एगंतं, णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च एते तओ थाणंतरे एगंतेणं ३ निच्छयओ ३ बाद ३ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धति, एत्थं च सुत्ताइक्कमे सम्भागविपणासणं उम्मन्गपयरिसणं तओ य आणाभंग आणाभंगाओ अणंतसंसारी, से भयवं! किं तेण सावजायरिएणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेहणमासेवियं?, गोयमा! सेवियासेवियं, णो सेवियं णो असेवियं, से भयवं! केणं अद्वेणं एवं बुच्चइ ?, गोयमा ! जं तीए | अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिए, फरिसिज्जमाणे य णो तेण आउंटिय संवरिए, एएणं अद्वेणं एवं गोयमा ! वुच्चइ, से भयवं! एद्दहमेत्तस्सावि णं एरिसे घोरदुव्विमोक्खे बद्धपुट्ठनिकाइए कम्मबंधे?, गोयमा ! एवमेयं, ण अन्नहत्ति, से भयवं! तेण तित्थयरणामकम्मगोयं आसकलियं एगभवावसेसीकओ आसी भवोयही ता किमेयमणंतसंसाराहिंडणंति ?, गोयमा ! निययपमायदोसेणं, तुम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा ! सुदिट्ठसमयसारेणं गच्छाहिवड़णा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चतं अप्पमत्तेणं भवियव्वंति बेमि |२९|| महानिसीहसुयक्खंधस्स दुवालसंगसुंयनाणस्स णवणीयसारनामं पंचमं अज्झयणं ५ ॥ भयवं ! जो रत्तिदियहं सिद्धंतं पढइ सुणेइ वक्खाणेइ चिंतए सततं सो किं अणायारमायरे?, 'सिद्धंतगयमेगंपि, अक्खरं | जो वियाणइ । सो गोयम्! मरणंतेविग्णाचारं नो समायरे |१| से भयवं ! ता कीस दसपुव्वी गंदिसेणे महायसे पव्वज्जं चिच्चा |गणिकाइ गेहं पविट्ठो य वच्चई ?, गोयमा! तस्स पसिद्धं मे भोगहलं खलियकारणं । भवभयभीओ तहावि दुयं, सो पव्वज्जमुवागओ ॥१॥ पायालं अवि उड्ढमुहं, सग्गं होज्जा अहोमुहं । ण उणो केवलिपन्नत्तं, वयणं अन्नहा भवे ॥ २ ॥ अत्रं सो बहुवाए वा, सुयनिबद्धे | वियारिडं । गुरुणो पामूले मोत्तूणं, लिंगं निव्विसओ गओ ॥३॥ तमेव वयणं सरमाणो, दंतभग्गो (दत्तभंगो) सकम्भुणा । भोगहलं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १३४ For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कम्मं वेदेइ, बद्धपुट्ठनिकाइयं ॥४॥ भयवं ! ते केरिसोवाए, सुयनिबद्धे वियारिए । जेणुज्झियसु सामन्त्रं, अज्जवि पाणे धरेइ सो ? ॥५ ॥ एते ते गोयमोवाए, केवलीहिं पवेइए। जहा विसयपराभूओ, सरेज्जा सुत्तमिमं मुणी ॥६॥ तंजहा त्वमुद्ध (मट्ठ) गुणं घोरं, आढवेज्जा सुदुक्करं । जया विसए उदिज्जंति, पडणासण विसं पिबे ॥७॥ उब्भंधिऊणं मरियव्वं, नो चरितं विराहए। अह एयाई न सक्केज्जा, ता गुरुणं लिंगं समप्पिया ॥८ ॥ विदेसे जत्थ नागच्छे, पउत्ती तत्थ गंतूणं । अणुव्वयं पालेज्जा, णो णं भविया |णिर्द्धधसे ॥९ ॥ ता गोयम् ! णंदिसेणेणं, गिरिपडणं जाव पत्थुयं । तावायासे इमा वाणी, पडिओवि णो मरिज्ज तं ॥ १० ॥ दिसामुहाई जा जोए, ता पेच्छे चारणं मुणिं । अकाले नत्थि ते मच्चू, विसमविसमादितुं गओ ॥१॥ ताहेवि अणहियासेहिं विसएहिं जाव पीडिओ। ताव चिंता समुध्पना, जहा किं जीविएण मे? ॥ २ ॥ कुंदेन्दुनिम्मलयरागं, तित्थं पावमती अहं । उड्डाहिंतोऽह सुज्झिस्सं, कत्थ गंतुमणारिओ ? ॥३॥ अहवा सलंछणो चंदो, कुंदस्स उण कापहा । कलिकलुसमलकलंकेहिं, वज्जियं जिणसासणं ॥४॥ ता एयं सयलदारिद्ददुह किलेसक्खयंकरं । पवयणं खिंसाविंतो, कत्थ गंतूण सुज्झिहं ? ॥५॥ दुग्गटंकं गिरिं रोढुं, अत्ताणं चुन्निमो धुवं। जाव विसयवसो णाहं, किंचिज्थुड्डाहं करं ॥६॥ एवं पुणोवि आरोढुं, टंकुच्छित्रं गिरीयडं । संवरे किल निरागारं, गयणे | पुणरवि भाणियं ॥७॥ अयाले नत्थि ते मच्चू, चरिमं तुम्भं इमं तनुं । ता बद्धपुढं भोगहलं, वेइत्ता संजयं कुरु ॥८ ॥ एवं तु जाव बे वारा, चारणसमणेहिं सेहिओ । ताहे गंतूण सो लिंगं, गुरुपामूले निवेदिउं ॥ ९ ॥ तं सुत्तत्थं सरेमाणी, दूरं देसंतरं गओ । ॥ श्री महानिशीथसूत्रं ॥ १३५ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्थाहारनिमित्तेणं, वेसाए घरमागओ ॥२०॥ धम्मलाभं जा भणई, अत्थलाभं विमग्गिओ। तेणावि सिद्धिजुत्तेणं, एवं भवत्ति भाणियं ॥१॥ अद्धतेरसकोडीओ, दविणजायस्स जा तहिं हिरण्णविष्टुिं दावे, मंदिर पडिगच्छइ ॥२॥ उत्तुंगथोरथणवट्टा, गणिगा आलिंगि दढी भन्ने किं जासिमंदविणं, अविहीए दाउ? चुल्लगा! ॥३॥ तेणवि भवियव्वयं एयं, कलिऊणेयं पभाणियो जहा जा ते विही इठ्ठा, तीए दव्वं प(आ)यच्छसु ॥४॥ गहिऊणाभिगह ताहे, पविट्ठो तीइ मंदिरं। एवं जहा न ताव अहयं, भोयणपाणविहिं करे ॥५॥ दस दस ण बोहिए जाव, दियहे २ अणूणिगे। पइन्ना जा न पुन्नेसा, काइयमोक्खं न ता करे ॥६॥ अन्नं च न मे दायव्वा, पव्वजोवद्वियस्सवि। जारिसगं तु गुरुलिंगं, भवे सीसपि तारिसं ॥७॥ अखीणत्थं निहीकाउं, लुंचिओ खोसिओवि सो। तहाऽऽराहिओ गणिगाय, बद्धो जह पेमपासेहिं ॥८॥ आलावाओ पणओ पणयाउ रती रतीइ वीसंभो। वीसंभाओ णेहो पंचविहं वट्टए पेम्मं ॥९॥ एवं सो पेभ्भपासेहिं, बद्धोऽविसावगत्तणं । जहोवइटुं करेमाणो, दस अहिए वा दिणे दिणे ॥३०॥ पडिबोहिऊण संविग्गगुरुपामूले पवेसई। संपयं बोहिओ सोवि( णी), दुम्मुहेण (ह भणे) जहा तुमं ॥१॥ धम्म लोगस्स साहेसि, अत्तकजमि मुझसिाणूणं विक्केणयं धम्म, जं सयं णाणुचिट्ठसि ॥२॥ एयं सो वयणं सोच्चा, दुम्मुहस्स सुभासियं । थरथरथरस्स कंपंतो, निंदिउँ गरहिउँ चिरं ॥३॥ हा हा हा हा अकज मे, भट्ठसीलेण किं कयं? जेणं तु सुत्तोऽप्यसरे, गुंडिओऽसुइ किमी जहा ॥४॥ घी घी घी घी अहन्नेणं, पेच्छ जं मेऽणुचिट्ठियो जच्चकंचणसमऽत्ताणं, असुइसरिसं मए कयं ॥५॥ खणभंगुरस्स ॥ श्री महानिशीथसूत्र ॥ | १३६ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहस्स, जा विवत्ती ण में भवे। ता तित्थयरस्स पामूलं, पायच्छित्तं चरामिऽहं ॥६॥ एसभागच्छती एत्थं, चिटुंताणेव गोयमा! घोरं चरिऊण पायच्छित्तं, संवेगाऽम्हेहिं भासियं ॥७॥ घोरवीरतवं काउं, असुहम्मं खवेत्तु यो सुक्कझाणं समारूहिउँ, केवलं पथ्य सिझिही ॥८॥ ता गोयमेयणाएणं, बहू उवाए वियारिया । लिंगं गुरुस्स अध्येउ, नंदिसेणेण जह क्यं ॥९॥ उस्सगं ता तुमं बुझ, सिद्धतेयं जहडियो तवंतराउध्यं तस्स, महंतं आसि गोयमा! ॥४०॥ तहावि जो विसइन्ने, तवे घोरमहातवं । अट्ठगुणं तेणमणुचिन्नं, तावि विसए ण णिज्जए ॥१॥ ताहे विसभक्खणं पडणं, अणसणं तेण इच्छियो एयंपि चारणसमणेहि, बे वारा जाव सेहिओ ॥२॥ताव य गुरुस्स रयहरणं, अप्पिय तं देसंतरं गओ।एते ते गोयमोवाए, सुयनिबद्धे वियाणए ॥३॥ जहा जाव गुरुणो न स्यहरणं, पव्वजा य न अलिया। तावाकजं न कायव्वं, लिंगमवि जिणदेसियं ॥४॥ अनत्थ ण उझ्यिव्वं, गुरुणो मोत्तूण अंजलिंीजइ सो उवसाभिउं सक्को, गुरु ता उवसामई ॥५॥ अह अन्नो उक्समिसक्को, तोऽवी तस्स कहिज्जई। गुरुणावि तयं णऽन्नस्स, गिरा वेयव्वं कयाइऽवी ॥६॥ जो भवियो वीयपरमट्ठो, जगद्विइवियाणगो! एयाइं तु पयाई जो, गोयमा! णं विडंबए॥७॥ मायापवंचडंभेणं, सो भभिही आसडो जहा। भयवं! न याणिमो कोऽवि, मायासीलो हु आसडो? ॥८॥ किंवा निमित्तमुवचरिओ, सो भमे बहुदुहडिओ। चरिमस्सऽन्नस्स तित्थंमि, गोयमा! कंचणच्छवी ॥९॥ आयरिओ आसि भूइक्खो, तस्स सीसो स आसडो। महव्वयाई घेत्तूणं, अह सुत्तत्थं अहिन्जिया ॥५०॥ ताव कोऊहलं जायं, णो णं विसएहिं पीडिओ। चिंतेइ ॥ श्री महानिशीथसूत्रं ॥ | १३७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir य जह सिद्धते, एरिसो दंसिओ विही ॥१॥ तो तस्स पमाणेणं, गुरुयणं रंजिउ दढं । तवं चट्टगुणं काउं, पडणाणसणं विसं ॥२॥ करेहामि जहाऽहंपि, देवयाए निवारिओ । दीहाऊ णत्थि ते मच्चू, भोगे भुंज जहिच्छिए ॥३ ॥ लिंगं गुरुस्स अप्पे, अन्नं |देसंतरं वय। भोगहलं वेइया पच्छा, घोरवीरतवं चर ॥४॥ अहवा हा हा अहं मूढो, आयसल्लेण सल्लिओ। समणाणं णेरिसं जुत्तं, सयमवी मणसि धारि ॥५॥ पच्छा 3 मे पच्छित्तं, आलोएत्ता लहुं घरे | अहवणं णं आलोउं, मायावी भन्निमो पुणो ॥ ६ ॥ ता | दसवासे आयामं, मासक्खमणस्स पारणे । वीसायंबिलमादीहिं, दो दो मासाण पारणा ॥ ७ ॥ पणुवीसं वासे वत्थ, चंदायणतवेण यो छट्टट्टमदसमाई, अट्ठ वासे यणूणगे ॥८ ॥ महघोरे रिसपच्छित्तं, सयमेवेत्थाणुचरं । गुरुपामूलेऽवि एत्थेयं, पायच्छित्तं मे ण अग्गलं ॥९॥ अहवा तित्थ्यरेणेस, किमहं वाइओ विही ? । जेणेयमहीयमाणोऽहं, पायच्छित्तस्त्र मेलिओ ? ॥६०॥ अहवा सोच्चिय जाणेज्ज सव्वन्नू, पच्छित्तं अणुचराम्यहं । जमित्थं दुट्ठचिंतिययं, तस्स मिच्छामि दुक्कडं ॥१॥ एवं तं कट्टं घोरं, पायच्छित्तं सयंमती । काऊणंपि ससल्लो सो, वाणमंतरियं गओ ॥ २ ॥ हिट्टिमोवरिमगेवेयविमाणे तेण गोयमा ! | व्यंतो आलोइत्ता, जइ तं पच्छित्तं कुव्विया ॥ ३ ॥ वाणमंतरदेवत्ता, चइऊणं गोयमा ! ऽऽसडो। रासहत्ताएँ तिरिच्छेसुं, नरिंदघरमागओ ॥४॥ निच्चं तत्थ वडवाणं, संघट्टणदोसा तहिं । वसणे वाही समुप्पण्णा, किमी एत्थ संमुच्छिए ॥५ ॥ तओ किमिएहिं खजंतो, वसणदेसंमि गोयमा ! | मुक्काहारो खिई लेढे, वियणतो ताव साहणो ॥६॥ अदूरेण पवोलेंते, दट्टूणं जाई सरेत्तु यो निंदिउ गरहिउं आया, अणसणं पडिवज्जिया ॥७॥ ॥ श्री महानिशीथसूत्रं ॥ १३८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कागसाणेहिं खज्जतो, सुद्धभावेणं गोयमा! अरहताणति सरमाणो, संभ उझियसं तY ॥८॥कालं काऊण देविंदमहाघोससमाणिओ। जाओ तं दिव्वं इड्डिं, समणुभोत्तुं तओ चुओ ॥९॥ उववत्रो वेसत्ताए, जा(न)सा नियडी ण पयडिया । तओवि भरिऊणं बहू, अंतपते कुलेऽडिओ ॥७०॥ कालकमेणं महुराए, सिवइंदस्स दियायणो। सुओ होऊणं पडिबुद्धो, सामनं का निव्वुडो ॥१॥ एयं तं गोयमा! सिद्धं, नियडीपुंज तु आसडं । जे य सव्वन्मुहमणिए, क्यणं मणसा विडंबए ॥२॥ कोअहलेणं विसयाणं, " उणं विसएहिं पीडिए सच्छंदपायच्छित्तेण, भमिओ भवपरंपरं ॥३॥ एयं नाऊणमिकंपि, सिद्धतिगमालावगं जाणमाणो हु उम्मगं, कुजा जे सेविया " हि ॥४॥ जो पुण सव्वसुयनाणं, अटुं वा वयणंपि वा। णच्चा वएज्ज मग्गेणं, तस्स अहो । बझई, एयं नाऊण भणसावि, उम्मग्गं नो पव्वत्तए ॥५॥ त्ति बेमि, भयवं! अकिच्चं काऊणं, पच्छित्तं जो करेज्ज वा तस्स लद्रयर पुरओ, जं अकिच्चं न कुव्वई? ॥६॥ताऽजुत्तं गोयमा! भिणमो, वयणं मणसावि धारियोजहा काउमक्त्तव्वं, पच्छित्तेणं तु सुझिहं ॥७॥ जो एयं वयणं सोच्चा, सहहे अणुचरेइ वा। भट्ठसीलाणं सव्वेसिं, सत्यवाहो स गोयमा! ॥८॥ एसो काउंपि पच्छित्तं, पाणसंदेहकारणी आणाअवराह दीवसिहं, पविसे सलभो जहा ॥९॥ भयवं! जो बलं विरियं, पुरिसयारपरक्कमी णिगूहतो तवं चरइ, पच्छित्तं तस्स किं भवे? ॥८०॥ तस्सेयं होइ पच्छित्तं, असढभावस्स गोयमा! जो तं थाम वियाणेत्ता, वेरी सन्तिमवेक्ख्यिा ॥१॥ जो बलं वीरियं सत्तं, पुस्सियारं निगूहए। सो सपच्छित्तपच्छित्तो, सढसीलो नराहमो॥२॥ नीयागोयं दुहं घोरनरए ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुक्कोसियट्ठिति। वे तो तिरिजोणीए, हिंडेजा चउगईएँ सो ॥३॥ से भयवं! पावयं कम, परं वेइय समुद्धरे। अणणुभूए णो मोक्खं, पायच्छित्तेण किं तहिं? ॥४॥ गोयमा! वासकोडीहि, जं अणेगाहिं संचियो तं पच्छित्तवीपुढे, पावं तुहिणं व विलीयइ ॥५॥ घणघोरंघयारतमतिमिस्सा, जह सूरस्स गोयमा!। पायच्छित्तरविस्सेयं, पावं कम पणस्सए ॥६॥ णवरं जइ तं पच्छित्तं, जह भणियं तह समुद्धरे( बलवीरिय) असदभावो अणिगृहियपुरिसयारपरक्कमे ॥७॥अन्नं च काउ पच्छित्तं, सव्वथेवं णमणुच्चरे जो दरुद्धियसल्लो यऽप्येसो, दीहं चाउग्गइयं अडे ॥८॥भयवं! कस्सालोएज्जा?, पच्छित्तं को व देज्ज वा? कस्स व पच्छित्तं देना?, आलोयावेज वा कह? ॥९॥ गोयमालोयणं ताव, केवलीणं बहूसुवि। जोयणसएहिं गंतूण, सुद्धभावेहि दिन्जए ॥१०॥ चउनाणीणं त्याभावे, एवं ओहि मईसुए। जस्स विमलयरे तस्स, तारतम्मेण दिज्जई॥१॥ उस्सग्गं पन्नवितस्स, उस्सग्गे पट्टियस्स योउस्सग्गरुइणो चेव, सव्वभावंतरेहिं णं ॥२॥उवसंतस्स दंतस्स, संजयस्स तवस्मिणो।समितीगुत्तिपहाणस्स, दढचारित्तस्सासढभाविणो ॥३॥ आलोएज्जा पडिच्छेजा, दिज्जा दाविज वा परं । अहन्निसं तदुद्दि, पायच्छित्तं अणुच्चरे ॥४॥ से भयवं! कित्तियं तस्स, पच्छित्तं हवइ निच्छियं?। पायच्छित्तस्स ठाणाई, केवइयाई? कहेहि मे ॥५॥ गोयमा! जं सुसीलाणं, समणाणं दसणअह 31 खलियागयपच्छित्तं, संजई तं नवगुणं ॥६॥ एक्का पावइ पच्छित्तं, जई सुसीला दढव्वया। अह सीलं विराहेजा, ता तं हवइ सयगुणं ॥७॥ तीए पंचेंदिया जीवा, जोणीमझे निवासिणो । सामनं नव लक्खाई, सव्वे पासंति केवली ॥८॥ केवलनाणस्स 10 श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ते गम्मा, णोऽकेवली ताई पासती। ओहिनाणी वियाणेए, णो पासे मणपज्जवी ॥९॥ ता पुरिसं संघटुंती, कोण्हगंमि तिले जहा। सव्वेसु सुसूरावेइ, रंतु मत्ता महन्नि (न्ति )या ॥१००॥ चंकम्मंतीइगाढाई, काइयं वोसिरंतिया। वावाइजा य दो तित्रि, सेसाई परियावई ॥१॥ पायच्छित्तस्स ठाणाई, संखाईयाई गोयमा! अणालोइयंतो हु एक्कंपि, ससलमरणं मरे ॥२॥ सयसहस्सनारीणं, पोट्टे फालित्तु निग्धिको सत्तट्ठमासिए गब्भे, चडफडते णिगितई ॥३॥जंतस्स जत्तियं पावं, तित्तियं तं नवं गुणोएकसित्थीपसंगणं, साहू बंधेज मेहुणे ॥४॥ साहणीए सहस्सगुणं, मेहुणेकसिं सेविए। कोडीगुणं तु बिजेणं, तइए बोही पणस्सई ॥५॥ जो साहू इथियं दटुं, विसयट्टो रामेहिई। बोहिलाभा परिभट्ठो, कहं वराओस होहीइ? ॥६॥ अबोहिलाभियं कम्म, संजओ अह संजई। मेहुणे सेविए आऊउक्काए पबंधई ॥७॥ जम्हा तीसुवि एएसु, अवरझंतो हु गोयमा!। उम्मग्रमेव ववहारे, मग्गं निट्ठवइ सव्वहा ॥८॥ भगवं! ता एएण नाएणं, जे गारथी मउक्कडे । रतिंदिया ण छड्डंति, इत्थीयं तस्स का गई? ॥९॥ ते सरीरं सहत्थेणं, छिंदिऊणं तिलतिलोअग्गीए जइवि होमंति, तोऽवि सुद्धी ण दीसई ॥११०॥ तारिसोवि णिवित्तिं सो, पदारस्स जई करेसावगधम्म च पालेइ, गई पावेइ मज्झिमं ॥१॥ भयवं! सदारसंतोसे, जइ भवे मझमं गईता सरीरेऽवि होमतो, कीस सुद्धिं ण पावई? ॥२॥ सदारं परदारं वा, इत्थी पुरिसो व गोयमा!। मंतो बंधए पावं, णो णं भवइ अबंधगो ॥३॥ सावगधम्म जहुत्तं जो, पाले परदारगं चए। जावजीवं तिविहेणं, तमणुभावेण सा गई ॥४॥ णवरं नियमविहूणस्स, परदारगमण(ग)स्स यो अणियत्तस्स ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवे बंध, णिवित्तीए महाफलं ॥५॥ सुथेवाणपि निवित्तिं, जो मणसावि विराहए। सो मओ दुग्गई गच्छे, मेघमाला जहऽज्जिया ॥६॥ मेघमालज्जियं नाहं, जाणिमो भुवणवंधव!। मणसावि अणुनिव्वत्ति, जा खंडिय दुग्गड़ गया ॥७॥ वासुपुज्जस्स तित्थंमि, भोला कालगच्छवी। मेघमालज्जिया आसि, गोयमा! मणदुब्बला॥८॥ सा नियमोगासे पक्खं दाउ, काउंभिक्खा य निग्गया। अनओ एस्थिणी सारमंदिरोवरि संठिया॥९॥ आसन्न मंदिरं अत्रं, लंधित्ता गंतुमिच्छगा। भणसाभिनंदेवं जा(व), ताव पजलिया दुवे ॥१२०॥ नियमभंग तयं सुहम, तीए तत्थ णं किंदिया तंनियमभंगदोसेणं, डज्झित्ता पढभियं गया ॥१॥ एवं नाउं सुहमंपि, नियमं मा विराहिह। जेच्छिया अक्ख्यं सोक्खं, अणंतं च अणोवमं ॥२॥ तवसंजमे वएसुंच, नियमो दंडनायगो। तमेव खंडमाणस्स, ण वए णो व संजमे ॥३॥ आजम्मेणं तु जं पावं, बंधेजा मच्छबंधगो। वयभंगं काउमणस्स, तं चेवऽगुणं मुणे ॥४॥ सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे। वयं नियमखंडतो, जं सो तं पुत्रमज्जिणे ॥५॥ पवित्ता य निवित्ता य, गारत्थी संजमे तवे। जमणुट्ठिया तयं लाभ, जाव दिक्खा न गिहिया॥६॥ साहुसाहुणीवग्गेणं, विनायव्वमिह गोयमा! जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं ॥७॥ तमवि जयणाए अणुत्रायं, विजयणाए ण सव्वहा। अजयणाइ ऊससंतस्स, कओ धम्मो? ओ तवो ?॥८॥ भयवं! जावइयं दिटुं, तावइयं कहऽणुपालिया। जे भवे अवीयपरमत्थे, किच्चाकिच्चमयाणगे?॥९॥ एगंतेणं हियं वयणं, गोयम! | दिस्संति केवली । णो बलमोडीइ कारेंति, हत्थे घेत्तूण जंतुणो ॥१३०॥ तित्थयरभासिए क्यणे, जे तहत्ति अणुपालिया। सिंदा || श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir देवगणा तस्स, पाए पणमंति हरिसिया॥१॥ जे अविइयपरमत्थे, किच्चाकिच्चभजाणगे। अंधोअंधीए तेसिं समं, जलथलं गड्डठिक्करं ॥२॥ गीयत्थो य विहारो, बीओ गीयत्थमीसोसमणुनाओ सुसाहूणं, नस्थि तइयं वियप्पणं॥३॥ गीयत्थे जे सुसंविग्गे, अणालस्सी दढव्वए। अखलियचारित्ते सययं, रागहोसविवजए॥४॥ निवियभ्यहाणे, समियकसाये जिइंदिए। विहरेज्जा तेसिं सद्धिं तु, ते छउमत्थेवि केवली ॥५॥ सुहमस्स पुढवीजीवस्स, जत्थेगस्स किलामा अप्पारंभ तयं बेति, गोयमा! सव्वकेवली ॥६॥ सुहमस्स पुढवीजीवस्स, वावत्ती जत्थ संभवो महारंभं तयं बिंति, गोयमा! सव्वकेवली ॥७॥ पुढवीकाइयं एक्वं, दरमलेंतस्स गोयमा! अस्सायकम्मबंधो हु, दुविमोक्खे ससलिए॥८॥ एवं च आऊऊवाऊ तह वणस्सती तसकाय मेहुणे तह, चिक्षणं चिणइ पावगं॥९॥ तम्हा मेहुणसंकप्पं, पुढवादीण विराहणी जावजीवं दुरंतफलं, तिविहंतिविहेण वजए|१४०॥ता जेऽविदियपरमत्थे, गोयमा! णो य जे मुणे। तम्हा ते विवजेजा, दोग्गईपंथदायगा॥१। गीयत्थस्स 3 वयणेणं, विसं हलाहलं पिबे। निम्विकप्पो पभक्खेजा, तक्खणा जं समुहवे॥२॥ परमत्थओ विसं तोस नो तं), अमयरसायणं खुती णिव्विकप्पं णं संसारे, मओवि सो अमयस्समो॥३॥ अगीयत्थस्स क्यणेणं, अमयंपि ण घोट्टए। जेण अयरामरे हविया, जह कीला णो मरिजिया॥४॥ परमत्तओ णतं अमयं, संविसं तं हलाहलोण तेण अयरामरो होजा, भक्खणा निहणं वए॥५॥ अगीयत्थकुसीलेहिं, संगं तिविहेण वजए। मोक्खमग्गस्सिमे विग्धे, पहंमी तेणगे जहा॥६॥ पज्जलियं हुयवहं दर्दू, णीसंको तत्थ पविसिडी अत्ताणंपि डहिज्जासि, नो कुसीले ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित || For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समल्लिए॥७॥ वासलक्खंपि सूलीए, संभित्रो अच्छिया सुहं। अगीयत्थेण सभं एवं, खणपि न संवसे॥८॥ विणावि तंतमंतेहिं, घोरदिट्ठीविसं अहिं। डसंतंपि समलीय, णागीयत्थं कुसीलाहम॥९॥ विसं खाएज्ज हलाहलं, तं किर मारेइ तक्खणी ण करेऽगीयत्थसंसगि, विढवे लक्वंपिजं तहिं ॥१५०॥ सीहं वग्घं पिसायं वा, घोररूवभयंकर। ओगिलमाणंपि लीएज्जा, ण कुसीलमगीयत्थं तहा॥१॥ सत्तजम्मंतरं सत्तुं, अवि मत्रिजा सहोयरंग व्यनियम जो विराहेजा, जणयं पिक्खे तयं रि॥२॥ पविट्ठो जलियं हुयासणं, न यावि नियमं सुहुमं विराहियो वरं हि मच्चू सुविसुद्धकम्मुणो, न यावि नियम भंतूण जीवियं ॥३॥ अगीयत्थत्तदोसेण, गोयमा! ईसरेण उजं पत्तं तं निसामेत्ता, लहु गीयत्थो मुणी भवे॥४॥से भयवं! णो वियाणेऽहं, ईसरो कोवि मुणिवरो। किं वा अगीयत्थदोसेणं, पत्तं तेण? कहेहि गो॥५॥ चवीसिगाए अनाए, एत्थ भरहंभि गोयमा!। पढमे तित्थकरे जइया, विहीपुव्वेण निव्वुडे ॥६॥ तइया निव्वाणमहिमाए, कंतरूवे सुरासुरे। निवयंते उप्पयंते व, दलै पच्चंतवासि ॥७॥ अहो अच्छेरयं अज, मच्चलोयंभी पेच्छिभो। ण इंदजाल सुमिणं वावि दिटुं कत्थई पुणो॥८॥ एवं वीहापोहाए, पुद्धि जाई सरित्तु सो। मोहं गंतूण खणमेहं, मारुयाऽऽसासिओ पुणो॥९॥ थरथरथरस्स कंपंतो, निंदिउँ गहिउँ चिरं। अत्ताणं गोयमा! धणियं, सामनं गहिउमुजओ॥१६०॥ अह पंचमुट्ठियं लोयं, जावाढवइ महायसो। सविणयं देवया तस्स, रयहरणं ताव ढोयई॥१॥ उग्गं कहें त्वच्चरणं, तस्स दठूण ईसरो।लोओ पूयं रेमाणो, जाव 3 गंतूण पुच्छई॥२॥ केण तं दिक्खिओ? कत्थ?, उम्पत्रो को कुलो ॥ श्री महानिशीथसूत्र ॥ १४४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तव?। सुत्तत्थं कस्स पामूले, साइसयं हो समज्जियं? ॥३॥ सो पच्चएगबुद्धो जा, सव्वं तस्स वियागरे। जाई कुलं दिक्खा सुत्तं, अत्थं जह य समज्जियं॥४॥ तं सोऊण अहत्रो सो, इमं चिंतेइ गोयमा!। अलिया अणारिओ एस, लोगं डंभेण परिमुसे।५॥ ता जारिसमेसं भासेइ, तारिसं सोऽवि जिणवरोण किंचित्थ वियारेणं, तुहिक्केई चिरंठिए॥६॥ अहवा णहि णहि सो भगवं!, देवदाणवपणमिओमणोगयंपिजमझ, तंपिच्छिन्निज संसयं ॥७॥ तावेस जो होउ सो होउ, किं वियारेण एत्थ मे?अभिणंदामीह पव्वज, सव्वदोक्ख( सविमोक्खणिं॥८॥ ता पडिगओ जिणिंदस्स, सयासे जा तं णेक्खई। भुवणेसं जिणव ताव, गणहरसामी पयहिओ॥९॥ परिनिव्वुयंमि भगवंते, धम्मतित्थंकरे जिणे जिणाभिहियसुत्तत्थं, गणहरो जा परूवई ॥१७०॥ तावमालावगं एयं, वक्खाणंमि समागयो पुढवीकाइगभेगं जो, वावाए सो असंजओ॥१॥ता ईसरो विचिंतेई, सुहुमे पुढविकाइए। सव्वत्थ उद्दविनंति, को ताई रक्खि तरे?॥२॥ हलुईकरेइ अत्ताणं, एत्थं एस महायसो। असद्धेयं जणे सहल( यले), किमत्थेयं पवक्खई?॥३॥ अच्चंतकडयडं एयं, वक्खाणं तस्सवी फुडं। कण्ठसोसो परं लाभे, एरिसं कोऽणुचिट्ठए?॥४॥ ता एयं विष्पमोत्तूणं, सामनं किंचि मझिमोजंवा तं वा कहे धम, ता लोउऽम्हा ण उट्टई॥५॥ अहवा हा हा अहं मूढो, पावकम्मी णराहमो।णवरं जइ णाणुचिट्ठामि, अन्नोऽणुचेढ़ती जणो॥६॥ जेणेयमणंतनाणीहिं, सव्वहिं पवेदियो जो एहिं अन्नही वाए, तस्स अट्ठो ण बझ( विज्ज )ई॥७॥ ताहमेयस्स पच्छितं, घोरं मइदुक्करं वोलह सिग्घं सुसिग्घया, जाव मच्चू ण मे भवे ॥८॥ आसायणाक्यं पावं, आसंजेण ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विकुव्व( किंत )ती। दिव्वं वाससयं पुनं, अह सो पच्छित्तमाचरे॥९॥ तं तारिसं महाघोरं, पायच्छित्तं सयंमई। काउं पत्तेयबुद्धस्स, सयासे पुणोवि गओ॥१८०॥ तत्थावि जा सुणे वक्खा, तावहिगारमिमागयी पुढवादीण समारंभं, साहू तिविहेण वज्जए॥१॥ दढमूढो हुत्य जोई ता, ईसरो मुक्खमब्भुओ। चितेतेवं जहित्य जए, कोण ताई समारभे?॥२॥ पुढवीए ताव एसेव, समासीणोवि चिट्ठई। अग्गीए रद्धयं खायइ (सव्वं बीयसमुभवं)॥३॥ अन्नंच विणा पाणेणं, खणमेवं जीवए कह?। ता किंपितं पचक्खेस, जं पच्चुयमत्थंतिय४॥ इमस्सेव समागच्छे, " उणेयं कोइ सदहे। ता चिट्ठ3 ताव एसेत्थं, वरं सो चेव गणहरो॥५॥ अहवा एसो न सो. मझं, एक्कोवि भणियं करे। अलिया एवंविहं धम्म, किंचुद्देसेणं तंपिय॥६॥ साहिजई जो सुवे किंचि, ण तुणमच्चंतकडयडं। अहवा चिटुंतु तावेए, अहयं सयमेव वागरं ॥७॥ सुहंसुहेणं जं धम, सव्वोवि अणुढ़ए जणो। न कालं कडयडस्सज्ज, धम्मस्सिति जाव चिंतइ॥८॥ धडहडितोऽसणी ताव, णिवडिओ तस्सोवरिश गोयम! निहणं गओ ताहे, उवयत्रो सत्तमाए सो॥९॥सासणा मण्ण )सुयनाणसंसग्गपडिणीयत्ताए ईस तत्थतं दारुणं दुक्खं, नरए अणुभवि चिरं॥१९०॥ इहागओ समुइंमि, महामच्छो भवेणी पुणोवि सत्तमाए य, तित्तीसं सागरोवमे॥१॥ दुव्विसहं दारुणं दुक्खं, अणुहविऊणिहागओ तिरियपक्षीसु उववन्नो, कागत्ताए स ईसरो॥२॥ तओवि पदमियं गंतुं, उव्वट्टित्ता इहागओ।दुट्ठसाणो भवेत्ताणं, पुणरवि पढमियं गओ॥३॥ उव्वट्टित्ता तओ इहई,खरो होउं पुणो मओ। उववन्नो रासहत्ताए, छब्भवगहणे निरंतरं॥४॥ ताहे मणुस्सजाईए, समुप्पन्नो ॥ श्री महानिशीथसूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुणो मओ। उववन्नो वणयरत्ताए, माणुसत्तं समागओ॥५॥ तओऽवि भरि समुप्पन्नो, मज्जारते स ईसरो। पुणोवि निरए गंतुं, (इह) सीहत्तेणं पुणो मओ॥६॥ उववजिउंचउत्थीए, सीहत्तेण पुणोऽविह। मरिऊणं चउत्थीए, गंतुं इह समागओ॥७॥ तओवि नरयं गंतुं, चक्कियत्तेण ईसरो। तओवि कुट्ठी होऊणं, बहुदुक्खदिओ मओ॥८॥ किमिएहिं खज्जमाणस्स, पन्नासं संवच्छरे। जाऽकामनिजरा जाया, तीए देवेसुक्वजिङ॥९॥ तओ इह नरीसत्तं, लद्धणं सत्तभिं गओ। एवं नरगतिरिच्छेसुं, कुच्छियमणुएसु ईसरो॥२००॥ गोयम! सुइरं परिभमि, घोरदुक्खसुदुक्खिओ। संपइ गोसालओ जाओ, एस सच्चेवीसरजिओ॥१॥ तम्हा एयं वियाणेत्ता, अचिरा गीयत्थे मुणी। भवेजा विदियपरमत्थे, सारासारपरिन्नुए॥२॥ सारासारमयाणेत्ता, अगीयत्यत्तदोसओ। व्यभेत्तेणावि रजाए, पावगं जं समजिय॥३॥ तेणं तीए अहन्नाए, जा जा होही नियंतणा। नारयतिरियकुमाणुस्से, तं सोच्चा को धिई लभे?॥४॥ से भयवं! का उण सा रजिया किंवा तीए अगीयदोसेणं वयमेत्तेणंपि पावकम्म समज्जियं जस्स णं विवागयं सोऊणं णो धिई लभेज्जा?, गोयमा! णं इहेव भारहे वासे भद्दो नाम आयरिओ अहेसि, तस्स य पंचसए साहूणं महाणुभागाणं दुवालससए निग्गंथीणं, तत्थ य गच्छे च्उत्थरसियं ओसावणं तिदंडोवित्तं च कढिउदगं विष्पमोत्तूणं चउत्थं न परिभुजइ, अनया रज्जानामाए अज्जियाए पुवकयअसुहपावकम्मोदएणं सरीरगं कुट्ठवाहीए परिसडिऊणं किमिएहिं समुद्दिसिउमारद्धं, अहऽन्नया परिगलंतपूइरुहिरतणू तं रजजियं पासिया ताओ व संजईओ भणंति जहा हला हला दुक्करकारगे! किमयंति?, ताहे गोयमा! ॥ श्री महानिशीथसूत्रपा | १४७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिभणियं तीए महापावकमाए भग्गलक्खणजम्माए रज्जज्जियाए, जहा एएणं फासुगपाणगेण आविजमाणेणं विराटुं मे सरीरगति, जावेयं पलवे ताव णं संखुहियं हिययं गोयमा सव्वसंजईसमूहस्स, जहा णं विवजामो फासुगपाणगंति, तओ एगाए तत्थ चिंतियं संजईए जहा णं जइ संपयं चेव ममेयं सरीरगं एगनिमिसब्भंतरेणेव पडिसडिऊणं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं इत्थं जंभे ण परिभुंजामि, फासुगोदगं न परिहरामि, अनंचकिं सच्चमेयं फासुगोदगेणं इमीए सरीरगं विणटुं?, सव्वहा ण सच्चमेयं, जओ णं पुव्वक्यअसुहपावकम्भोदएणं सव्वमेवंविहं हवइत्ति सुठ्ठयरं चिंति पयत्ता, जहा णं भो पेच्छ २ अनाणदोसोवहयाए दढमूढहिययाए विगतलजाए इमीए महापावकम्माए संसारघोरदुक्खदायगं केरिसं दुहवयणं गिराइयं?, जं मम कनविवरेसुपि णो पविसेज्जत्ति, जओ भवंतरकएणं असुहपावकम्मोदएणं जंकिंचि दारिद्ददुक्खदोहग्गअयसब्भक्खाणकुट्ठाइवाहिकिलेससन्निवायं देहमि संभवइ, न अन्नहत्ति, जेणं तु एरिसमागमे पढिज्जइ, तंजहा को देइ कस्स देज्जइ विहियं को हरइ हीरए कस्स?। सयमप्पणो विढतं अल्लियइ दुहपि सुक्खंपि॥२०५॥ चिंतमाणीए चेव उम्पन्नं केवलनाणं, कया य देवेहिं केवलिमहिमा, केवलिणावि णरसुरासुराणं पणासियं संसयतभपडलं अज्जियाणंच, तओ वत्तिरनिब्भराए पणामपुव्वं पुट्ठो केवली रज्जाए, जहा भयवं! किमहं एमहंताणं महावाहिवेयणाणं भायण संवुत्ता?, ताहे गोयमा! सजलजलहरसुदुंदुहिनिग्योसमणोहारिगंभीरसरेणं भणियं केवलिणा जहा सुणसु दुक्करकारिए! जं तुझ सरीरविहडणकारणंति, तए रत्तपित्तदूसिए अब्भंतरओ सरीरंगे सिणिद्धाहारमाकंठगए ॥ श्री महानिशीथसूत्रं ॥ | १४८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कोलियगमीसं परिभुत्तं, अन्नंच एत्य गच्छे एत्तिए सए साहुसाहुणीणं तहावि जावइएणं अच्छीणि पक्खालिजति तावइयंपि बाहिरपाणगं सागारियट्ठाइनिमित्तेणावि णो णं कयाइ परिभुज्जइ, तए पुण गोमुत्तपडिग्गहणगयाए तस्स मच्छियाहिं भिणिहिणितसिंधाणगलालोलियवयणस्स णं सड्ढगसुयस्स बाहिरपाणगं संघट्टिण मुहं पक्वालियं, तेण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणंपि अलंघणिज्जा गच्छमेरा अइक्कमिया, तं च ण खमियं तुझ पवयणदेवयाए जहा साहूणं साहुणीणं च पाणोवरमेविण छि( क )प्ये हत्थेणावि जंकूवतलायपुक्खरिणिसरियाइमतिगयं उदगंति, केवलं तु जमेव विराहियं ववग्यसयलदोसं फासुगं तस्स, परिभोगं पनत्तं वीयरागेहि, ता सिक्खवेमि एसा हू दुरायारा जेणऽत्रावि कावि ण एरिसमायारं पवत्ते इति चिंतिअणं अभुगं २ चुण्णजोगं समुद्दिसमाणाए पक्खितं असणमझमि ते देवयाए, तं च ते णोवलक्खि सकियंति देवयाए चरिय, एएण कारणेणं ते सरीरं विहडियंति, " उण फासुदगपरिभोगेणंति, ताहे गोयमा! रज्जाए विभावियं जहा एवमेयं ण अन्नहत्ति, चिंतिऊण वित्रविओ केवली जहा भयवं! जइ अहं जहत्तं पायच्छित्तं चरामि ता किं पत्रप्पड़ मझं एयं त[?, तओ केवलिणा भणियं जहा जइ कोइ पायच्छित्तं पयच्छइ ता पन्नप्पड़, रज्जाए भणियं जहा भयवं! जहा तुम चिय पायच्छित्तं पयच्छसि, अन्नो को एरिसमहप्या?, तओ केवलिणा भणियं जहा दुक्करकारिए! प्यच्छामि अहं ते पच्छित्तं नवरं पच्छित्तमेव णस्थि जेणं ते सुद्धी भवेजा, रज्जाए भणियं भयवं! किं कारणंति?, केवलिा भणियं जहा जंते संजइवंदपुरओ गिराइयं जहा ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मम फासुयपाणगपरिभोगेण सरीरगं विहडियंति, एयं च दुट्ठपावमहासमुदाएक्कपिंडं तुह वयणं सोच्चा सखुद्धाओ सव्वाओ चेव इमाओ संजईओ, चिंतियं च एयाहिं जहा निच्छयओ विमुच्चामो फासुगोदगं, तयझवसायस्सालोइयं निंदियं गरहियं चेयाहिं, दिनं च मए एयाण पायच्छित्तं, एत्यचएण तव्वयणदोसेणं जं ते समजियं अच्चंतकट्ठविरसदारुणं बद्धपुटनिकाइयं तुंगं पावरासिं तं च तए कुट्ठभगंदरजलोदरवाउगुम्मसासनिरोहहरिसागंडमालाहिं अणेगवाहिवेयणापरिगयसरीराए दारिहदुक्खदोहग्गअयसऽब्भक्खाणसंतावुव्वेगसंदीवियपज्जालियाए अणंतेहिं भवग्गहणेहिं सुदीहकालेणं तु अहनिसाणुभवेयव्वं, एएणं कारणेणं एसेमा गोयम! सा रज्जजिया जाए अगीयस्थत्तदोसेण वायामेत्तेणेव एमहंतं दुक्खदायगपावकम्भं समजियंति॥२॥ अगीयत्यत्तदोसेणं, भावसुद्धिं ण पावए। विणा भावविसुद्धीए, सकलुसमणसो मुणी भवे॥२०६॥ अणुथेवकलुसहिययत्तं, अगीयत्थत्तदोसओ। काऊण लक्खणजाए, पत्ता दुक्खपरंपरा ॥७॥ तम्हा तं गाउ बुद्धेहि, सव्वभावेण सव्वहा गीयत्थेण भवित्ताणं, कायव्वं निक्कलुसं मण॥८॥ भयवं! नाहं वियाणामि, लक्खणदेवी हु अज्जिया। जा अकलुसमगीयत्थत्ता, काउ पत्ता दुक्खपरंपरा ॥९॥ गोयमा! पंचसु भरहेसु एरवएसु उस्सप्पिणीओसप्पिणीए एगेगा सव्वकालं च्वीसिया सासयमवोच्छित्तीए 'भूया तह य भविस्सई अणाइनिहणाए सुधुवं एत्था जगठिइ एवं गोंयम! एयाए चउवीसिगाए जा गया॥२१०॥ अतीयकाले असीइमा, तहियं जारिसगे अहयो सत्तरयणी पमाणेणं, देवदाणवपणमिओ॥१॥ तारिसओ चरिमो तित्थयरो, जया तया जंबुदाडिमो। राया भारिया तस्स, ॥ श्री महानिशीथसूत्रं ॥ | १५० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सरिया नाम बहुस्सुया॥२॥ अत्रया सह दइएणं, धूयत्थं बहुउवाइए करे। देवाणं कुलदेवीए, चंदाइच्चगहाणय॥३॥ कालक्कमेण अह जाया, धूया कुवलयलोया। तीए तेहिं कयं नाम, लक्खणदेवी अहऽन्नया॥४॥जाव सा जोव्वणं पत्ता, ताव मुक्का सयंवरा वरियं तीये वरं पवरं, णयणाणंदकलालय॥५॥ परिणियमेत्तो मओ सोवि भत्ता, 'सा मोहं गया पयलं तं, सुयणेणं परियणेण यो तालियंटवाएणं, दुक्खेणं आसासिया ॥६॥ ताहे हा हाऽऽकंदं करेऊणं, हिययं सीसं च पिट्टिी अत्ताणं चोटफेट्टाहिं, घट्टियु दसदिसासु सा॥७॥ तुहिक्का बंधुवग्गस्स, क्यणेहि तु ससझसो ठियाऽह कइवयदिणेसुं, अन्या तित्थंकरो॥८॥ बोहितो भव्वकमलवणे, केवलनाणदिवायरी। विहरतो आगओ तत्थ, उन्जामि समोसढो॥९॥ तस्स वंदणभत्तीए, संतेउरबलवाहणो। सविड्ढीए गओ राया, धम्मं सोऊण पव्वइओ॥२२०॥ तहिं संतेउरसुयधूओ, सुहपरिणामो अमुच्छिओ। उग्गं कटुं तवं घोरं, दुक्कर अणुचिटई॥१॥ अन्नया गणिजोगेहि, सव्वेऽवी ते पवेसिया। असल्झाइल्लियं काउं, लक्खणदेवी ण पेसिया ॥२॥ सा एगंतेवि चिटुंती, कीडते पक्खिाल्लए। दणेयं विचिंतेइ सहलमेयाण जीवियं ॥३॥ जेणं पेच्छ चिडयस्स, संघटुंती चिडुलिया। सम पिययमंगेसुं, निव्वुई परमं जणे॥४॥ अहो तित्थंकरेणऽहं, किमटुं चक्खुदरिसणं?। पुरिसेत्थीरमंताणं सव्वहा विणिवारिय॥५॥ ता णिदुक्खो सो अनेसि, सुहदुक्खं ण याणई। अग्गी दहणसहाओवि, दिट्ठीदिवो ण णिड्डहे ॥६॥ अहवा न हि न हि भगवं! तं, आणावितं न अनहा। जेण मे दठूण कीडते, पक्खी पक्खुभियं मणं ॥७॥ जाया पुरिसाहिलासा मे, जाणं सेवामि मेहुणी || श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधिता For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं सुविणेवि न कायव्वं, तं मे अज्ज विचिंतियं ॥ ८ ॥ तहा य एत्थ जम्मंमि, पुरिसो ताव मणेणवि। णिच्छिओ एत्तियं कालं, सुविणतेवि कहिंचिवि ॥९॥ ता हा हा हा दुरायारा, पावसीला अहत्रिया । अट्टमट्टाई चिंतंती, तित्थयरमासाइमो ॥ २३० ॥ तित्थयरेणावि अच्वंतं, कट्ठे कडयडं वयं । अइदुद्धरं समादिट्ठ, उग्गं घोरं सुदुद्धरं ॥ १ ॥ ता तिविहेण को सक्को, एयं अणुपालेऊणं? 1 | वायाकम्मसमायरणेवि, रक्खं णो तइयं मणं ॥ २ ॥ अहवा चिंतिज्जइ दुक्खं, कीरइ पुण सुहेण यो ता जो मणसावि कुसीलो, | स कुसीलो सव्वकज्जेसु ॥ ३ ॥ ता जं एत्थ इमं खलियं, सहसा तुडिवसेण मे। आगयं तस्स पच्छित्तं, आलोइत्ता लहं चरं ॥४॥ सईणं सीलवंतीणं, मज्झे पढमा महाऽऽरिया। धुरंभि दीयए रेहा, एयं सग्गेवि घूसई ॥५ ॥ तहा य पायधूली मे, सव्वोवी वंदए जणो । | जहा किल सुज्झिज्जए मिमीए, इति पसिद्धा अहं जगे ॥६॥ ता जड़ आलोयणं देमि, ता एयं पयडीभवे । मम भायरो पिया माया, जाणित्ता हुति दुक्खिए ॥७॥ अहवा कहवि पमाएणं, जं मे मणसा विचिंतियं । तमालोइयं नच्चा, मज्झ वग्गस्स को दुहे ? ॥८ ॥ | जावेयं चिंतिउं गच्छे, तावुट्टंतीए कंटगं । फुडियं ढसत्ति पाययले, ता णिसत्ता पडुल्लिया ॥९॥ चिंते अहो एत्थ जम्मंमि, मज्झ पायंमि कंटगंीण कयाइ खुत्तं ता किं, संपयं एत्थ होहिई? ॥ २४० ॥ अहवा मुणियं तु परमत्थं, जाणगे (मए) अणुमती कया| संघट्टंतीए | चिडुल्लीए, सीलं तेण विराहियं ॥१॥ मूयंधकारबहिरंपि, कुठं सिडिविडियं विडं । जाव सीलं न खंडेइ, ता देवेहिं थुव्वई ॥ २ ॥ कंटगं चेव पाए मे, खुत्तमागासगामियं । एएणं जं महं चुक्का, तं मे लाभं महंतियं ॥ ३ ॥ सत्तवि साहाउ पायाले, इत्थी जा मणसावि य। ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १५२ For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |सील खंडेई सा णेइ, कहं जणणीए मे इम? ॥४॥ ता जंण णिवडई वज, पंसुविट्ठी ममोवरिश सयसकर ण फुट्टइ वा, हिययं तं महच्छेरंग॥५॥णवरं जइ मेयमालोयं, ता लोगा एत्थ चिंतिही। जहाऽमुगस्स धूयाए, एयंभणसा अवसिय ६॥ तं नं तहवि पओगेणं, परववएसेणालोइमो। जहा जइ कोइ एयमझवसे, पच्छित्तं तस्स होइ किं?॥७॥ तं चिय सोऊण काहामि, तवेणं तत्थ कारणी जं पुण भयवयाऽऽइटुं, घोरमच्चंतनिठुरं॥८॥ तं सव्वं सीलचारितं, तारिसं जाव नो कयो तिविहंतिविहेण णीसलं, ताव पावेणखीयए॥९॥अहसा परववएसेणं, आलोएत्ता तवं चरेपायच्छित्तनिमित्तेणं, पन्नासं संवच्छरे॥२५०॥छट्ठमदसम्दुवालसेहिं, लयाहिं णेइ दस वरिसे। अकयमकारियसंकप्पिएहिं, परिभूय( भुज )भिक्खलद्धेहिं॥१॥ चणगेहिं दुत्रिवि भुजिएहिं सोलस मासखमणेहि। वीसं आयामायंबिलेहिं, आवस्सगं अछड्डेती ॥२॥ चरई य अदीणमणसा, अह सा पच्छित्तनिमित्ती ताहे य गोयमा! चिंते, जं पच्छित्ते कयं तवं॥३॥ ता किं तमेव ण क(ग)यं मे, जं मणसा अवसियं तया?। इयरहेवि 3 पच्छित्तं, इयरहेव | 3 मे क्यं॥४॥ ता किं तत्र समायरियं चिंतेती निहणं गया। उग्गं कटुं तवं घोरं, दुक्करपि चरित्तु सा॥५॥ सच्छंदपायच्छित्तेणं, सकलुसपरिणामदोसओ।कुत्थियकम्मा समुप्पन्ना, वेसाए परिचेडिया॥६॥खंडोहाणाम चडुगारी, मझखडहडगवाहिया विणीया सव्ववेसाणं, थेरीए य चउग्गुणं॥७॥लावन्नतिकलियावि, बोडा जाया तहाविसा अन्नया थेरी चिंतेइ, मझं बोडाए जारिसं॥८॥ लावन कंती रूवं, नत्थि भुवणेवि तारिसी ता विरंगामि एईए, कने णकं सहोट्टयं॥९॥ एसा 3 " जाव विउथ्य( जु)जे, मम ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूयं कोवि णेच्छिही| अहवा हा हा ण जुत्तमिणं, धूया तुल्लेसावि मे णवरं ॥ २६० ॥ सुविणीया एसावि, उप्पन्नत्थ गच्छिही। ता | तह करेमि जह एसा, देसंतरं गयावि य॥१॥ ण लभेज्जा कत्थई थामं, आगच्छइ पडिल्लिया । देदेमि से वसीकरणं, गुज्झदेसं तु | सीडिमो ॥२॥ निगडाई च से देमि, भमडउ तेहिं नियंतिया । एवं सा जुन्नवेसा जा, मणसा परितम्पिडं सुवे ॥ ३ ॥ ता खंडोद्वावि | सिमिणंमि, गुज्झं सीडिज्जंतगी पिच्छइ नियडे य दिज्जंते, कन्ने नासं च वट्टियं ॥ ४ ॥ सा सिणिट्टं वियारे, गट्ठा जह कोइ ण | याणइ । कह कहवि परिभमंती सा, गामपुर नगरपट्टणे ॥५॥ छम्मासेणं तु संपत्ता, सखंड णाम खेडगी तत्थ वेसमणसरिसविहवरंडापुत्तस्स सा जुया ॥६॥ परिणीया महिला ताहे, मच्छरेण पज्जच्छे (ले) दढं। रोसेण फुरफुरंती सा, जा दियहे केइ चिट्ठइ ॥ ७ ॥ निसाए निष्भरं सइयं, खंडोट्ठीं ताव पिच्छई। तं दठ्ठे धाइया चुल्लिं, दित्तं घेत्तुं समागया ॥ ८ ॥ तं पक्खिविऊणं गुज्यंते, पालियाजाव हिययं । | जाव दुक्खसरकंता, चलचुलेवील्लं केरइ सा ॥ ९ ॥ ता सा पुणो विचिंतेइ, जावजीवं ण उड्डए । ताव देमी से दाहाई, जेण मे भवसएसुवि॥२७०॥ न तरई पिययमं काउं, इणमो पडिसंभरंति या । ताहे गोयम! आणे, चक्कियसालाउ अयमयं ॥ १ ॥ तावितु फुलिंगमेल्लतं, जोणीए पक्खित्तं फुसं । एवं दुक्खभरक्कंता, तत्थ मरिऊण गोयमा ! ॥२॥ उववन्ना चक्कवट्टिस्स, महिलारयणत्तेण सा। इओ य रंडपुत्तस्स, महिला तं कलेवरं ॥ ३ ॥ जीवुज्झियंपि रोसेण, छेत्तुं सुसुहमयं सा। साणकागमादीणं, जाव घत्ते दिसोदिसिं ॥४॥ ताव रंडापुत्तोवि, बाहिर भूमीउ आगओ। सो य दोसगुणे गाउं, बहुं मणसा वियपि । गंतूण साहुपामूलं, पव्वज्जा काउ निव्वुडो ॥ ५ ॥ ॥ श्री महानिशीथसूत्रं ॥ १५४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अह सो लक्खणदेवीए, जीवो खंडोवीयत्तणा इत्थीरयणं भवित्ताणं, गोयमा! छट्ठियं गओ॥६॥ तन्नेरइयं महादुक्खं, अइधोरं दारुणं तहिं तिकोणे निरयावासे, सुचिरं दुखेण वेइङ॥७॥ इहागओ समुप्पत्रो, तिरियजोणीए गोयमा! साणत्तेणाह मयकाले, विलागो मेहुणे तहिं॥८॥माहिसिएणं कओघाओ, विच्चे जोणी समुच्छला।तत्थ किमिएहिं दसवरिसे, खद्धो मरिऊण गोयमा!॥९॥उववन्नो वेसत्ताए, तओवि मरिउण गोयमा!। एगूणं जाव सयवारं, आमगब्भेसु पच्चिओ॥२८०॥ जम्मदरिहस्स गेहमि, माणुसत्तं समागओ। तत्थदोमासजायस्स, माया पंचत्तमुवगया॥१॥ ताहे महया किलेसेणं, थनं पाउं घराघरिरी जीवावेऊण जणगेणं, गोउलिस्स समलिओ॥२॥ तहियं नियजणणिच्छीर, आवियमाणे निबंधियो (छावरुए ) गोणिओ दुहमाणेणं, जं बद्धं अंतराइयं॥३॥ तेणं सो लक्खणज्जाए, कोडाकोडीभवंतरे। जीवो थन्नमलहमाणो (बझंतो रुझंतो नियलिजंतो हम्मंतो दमंतो) विच्छोइजतो य| हिंडिओ॥४॥ उववन्नो मणुजोणीए, डागिणित्तेण गोयमा! त्य् य साणयपालेहिं, कीलिङ (या) छड्डि गया ॥५॥ तओ उव्वहिणिहई, तं लद्धं माणुसत्तणी जत्थ य सरीरदोसेणं, एमहंतमहिमंडले॥६॥ जामद्धजामघडियं वा, णो लद्धं वेरत्तियं जहियो पंचेव 3 घरे गामे, नगरपुरपट्टणेसुवि ॥७॥ तत्थ य गोयम! मणुयत्ते, णारयदुक्खाण सरिसए। अणेगे रण्णरण्णेणं, घोरे दुक्खेऽणुभोत्तुणं॥८॥ सो लक्षणदेवीजीवो, सुरोद्दज्झाणदोसओ। मरिऊण सत्तमि पुढविं, उववन्नो खडोहणे॥९॥ तत्थ य तं| तारिसं दुक्खं, तित्तीसं सागरोवमे। अणुभविऊणं उववन्नो, वंझागोणितणेण य॥२९०॥ खेत्तखलगाई चमढेंती, भंजंती य चरंति ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir या। सा गोणी बहुजणोहेहि, मिलिऊणागाहपंकवलए पवेसिया॥१॥ तत्थ खुत्ती जलोयाहिं, लूसिजती तहेव यो कागमादीहिं लुप्पंती, कोहाविठ्ठा भरेउणं॥२॥ ताहे विजलधण्णे रण्णे, मरुदेसे दिट्ठीविसो। सप्पो होऊण पंचमगं, पुढविं पुणरवि गओ॥३॥ एवं सो लक्खणजाए, जीवो गोयमा! चिरं। घणघोरदक्खसंतत्तो, चउगइसंसारसागरे॥४॥ नारयतिरियकुमणुएसुं, आहिंडित्ता पुणोविह। होही सेणियजीवस्स, तित्थे पउमस्स खुजिया॥५॥ तत्थ य दोहग्गखाणी सा, गामे नियजणणीओवि योगोयम! दिट्ठा न कस्सावि, अच्छीय रइदा तहिं भवे ॥६॥ ताहे सव्वजणेहिं सा, उव्वियणिजत्तिकाउणी मसिगेरुयविलित्तंगा, खरेरूढा भमाडिउ॥७॥ गोयमा! ओपक्वपक्षेहिं, वाइयखरविरसडिंडिमा निद्धाडिहिई " अन्नत्य, गामे लहिहिइ पविसि॥८॥ ताहे कंदफलाहारा, रन्नवासे वसंति या। (दट्ठा) मच्छंदरेण वियणता, णाहीए मझदेसए॥९॥ तओ सव्वं सरीरं से, भरिजंसुदराण यो तेहिं तु विलुप्पमाणी सा, दूसहयोरदुहाउरा॥३००॥ वियणत्ता पउमतित्थयरं, तप्पएसे समोसढे, पेच्चिही जाव ता तीए, (अन्नेसिमविबहवाहिवेयणापरिगयसरीराणं तहेसविहारिभव्वसत्ताणं नरनारिंगणाणं तित्थयरदसणाचेव) सव्वदुक्खं विणिहिही॥१॥ ताहे सो लक्खणजाए तहियं खुजियत्ति जिओ गोयम! घोरं तवं चरि, दुक्खाण अंतं गच्छिही ॥२॥ एसा सा लक्खणदेवी, जा अगीयत्थदोसओ। गोयम! अणुक्लुसचित्तेणं, पत्ता दुक्खपरंपरं॥३॥ जहा णं गोयमा! एसा, लक्षणदेविजया तहा। सकलुसचित्ते गीयत्थे,ऽणते पत्ते दुहावली ॥४॥ तम्हा एयं वियाणित्ता, सव्वभावेण सव्वहा। गीयत्थेहिं भवेयव्वं, कायव्यं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तु(सुविसुद्धसुनिम्मलविमलनीसल्लं)निकलुसंमणति बेमिीपणयामरमरुयमउडुग्धुढचलणसयवत्तजयगुरु! जगनाह! धम्मतित्थ्यर, भूयभविस्सवियाणग॥६॥ तवसा निद्दड्ढकम्मंस, महवइरवियारण। चउकसाय(दल)निट्ठवण,सव्व जगजीववच्छल७॥ घोरंधयारमिच्छत्ततिमिसतमतिमिरणासणो लोगालोगपगासगर, मोहवइरिनिसुंभण॥८॥ दूरुझियरागदोसमोहमोस सोमसतसोम सिवकर अतुलियबलविरियमाहप्पय, तिहयणिक्कमहायस॥९॥निरुवमरूव अणवसम, सासयसुहमुक्खदायगोसव्वलक्खणसंपुत्र, तिहुयणलच्छिविभूसिया॥३१०॥ भयवं! परिवाडीए, सव्वं जंकिंचि कीरए। अथक्के हुंडिदुद्धेणं, कज्जतं कत्थ् लब्भई?॥१॥ सम्भसणभेगसि, बितिये जम्भे अणुव्वए। ततिए सामाइयं जम्भे, चउत्थे पोसहं करे॥२॥ दुद्धरं पंचमे बंभ, छठे सच्चित्तवजणी एवं सत्तट्टनवदसमे, जम्मे उद्दिट्ठमाइयं॥३॥ चिच्चेक्कारसमे जन्मे, समणतुलगुणो भवे। एयाए परिवाडीए, संजयं किं न अक्खसि?॥४॥ जं पुण सोऊण भइविगलो, बालयणो (उब्वियइ )। केरिसस्स व सद्धं डगइ, जइसिउं नासे दिसोदिसिं॥५॥ तमीरिसं संजमं नाह!, सुदुल्ललिया उसुमालया।सोऊणंपि नेच्छंति, तऽणुट्ठीसु कहं पुण?॥६॥गोयम! तित्थंकरे मोत्तुं, अनो दुललिओ जगे। जइ अस्थि कोई ता भण3, अहा णं सुकुमालओ?॥७॥ जाणंगल्भत्थाणंपि देविंदो, अमयमंगुट्टयं क्यो आहारं देइ भत्तीए, संथवं सययं करे॥८॥ देवलोगचुए संते, कम्मा से णं जहिं घरे, अभिजाएंति तहिं सत्यं, हिरण्णुवुट्ठी पवरिस्सई॥९॥ गम्भावनाण तद्देसे, ईई रोगा य सत्तुणो, अणुभावेण ख्यं जंति, जायमित्ताण तक्खणे ॥३२०॥आगंपियासणा चउरी, देवसंघा महीहरे अभिसेयं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सविड्ढीए, काउं सत्थामे गया॥१॥ अहो लावत्र कंती, दित्ती रूवं अणोवमी जिणाणं जारिस पायअंगुढग्गं ण तं इह ॥२॥ सव्वेसु देवलोगेसु, सव्वदेवाण मेलिगकोडाकोडिगुणं काउं, जइवि उण्हालिजए॥३॥अह जे अमरपरिग्गहिया, नाणत्तयसमनिया। कलाकलावनिलया, जणमणाणंदकारया॥४॥सयणबंधवपरियारा, देवदाणवपूइया। पणइयणपूरियासा, भुवणुत्तमसुहालया५॥ भोगिस्सरियं रायसिरिं, गोयमा! तं तवजियो जा दियहा केई भुंजंति, ताव ओहीए जाणि॥६॥ खणभंगुरं अहो एयं, लच्छी पावविवड्ढणी। ता जाणंतावि किं अम्हे, चारित्तं नाणुचिट्ठिमो?॥७॥ जावेरिस मणपरिणाम, ताव लोगंतिगा सुरा। मुणि भणति जगज्जीवहिययं तित्थं पवत्तिहा॥८॥ ताहे वोसट्टचत्तदेहा, विहवं सव्व जगुत्तमोगोयमा! तणमिव परिचिच्चा, ज इंदाणवि दुल्लहं ॥९॥ नीसंगा उग्गं कटुं, घोरं अइदुक्करं तवी भुयणस्सवि उकटुं, समुपायं चरति ते॥३३०॥जे पुण खरहरफुदृसिरे, एगजम्मसुहेसिणो। तेसिं दुललियाणंपि, सुटुवि नो हियइच्छिय॥१॥ गोयम! महुबिंदुस्सेव, जावइयं तावइयं सुहं। मरणंतेवी न संपजे, कयर दुललियत्तणं?॥२॥ अहवा गोयम! पच्चक्खं, पेच्छय जारिसयं नरा। दुललियं सुहम्णुहंति, जं निसुणिजा न कोइवी ॥३॥ केई कारेंति मासलिं, हालियगोवालत्तणी दासत्तं तह पेसत्तं, गोडतं सिप्पे बहु॥४॥ ओलग्गं किसिवाणिज, पाणच्चायकिलेसिया दालिद्दविहवत्तणं केई, कम्मं काउण घराघरि॥५॥ अत्ताणं विगोवे, दिणिनिणिते अ हिंडिङी नगुग्घाडकिलेसेणं, जो समजति परिह( हिरणं॥६॥ जरजुन्नफुट्टसयछिदं, लद्धं कहकहवि ओढणी जा अजा कलिं करिमो, पढें ता तमवि परिह( पहिरणं॥७॥ ॥ श्री महानिशीथसूत्र ॥ | १५८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |तहावि गोयमा! बुझ, फुडवियडपरिफुडं। एतेसिं चेव मझाउ, अणंतरं भणियाण कस्सई॥८॥ लोयं लोयाचारं च, चिच्चा सयणकियं तहा। भोगोवभोगं दाणं च, भोत्तूणं कदसणासणं॥९॥ धावि गुप्पिड सुइरं, खिजिऊण अहनिसो कागणिं कागणीकाओ, अद्धं पाय विसोवगं॥३४०॥ कथइ कहिंचि कालेणं, लक्खं कोडिं च मेलि जा एगिच्छ। मई पुन्ना, बीया णो संपजए॥१॥ एरिसयं दुललियत्तं, सुकुमालत्तं च गोयमा! धमारंभंमि संपडइ, कस्मारंभे न संपडे ॥२॥जेणं जस्स मुहे कवलं, गंडी अन्नेहिं धज्जए।भूमीए न ह(ठ)वए पायं, इत्थीलक्खेसु कीडए॥३॥ तस्साविणं भवे इच्छा, अन्नं सोऊण सारियो समुद्धहामि तं देसं, अह सो आणं पडिच्छ3॥४॥सामओवपयाणाई, अह सो सहसा पउजिङ। तस्स साहसतुलणट्ठा, गूढचरिएण वच्चइ ॥५॥ |एगागी कप्पडाबीओ, दुग्गारनं गिरी सरी। लंधित्ता बहुकालेणं दुक्खदुक्खं पत्तो तहिं ॥६॥ दुक्खं सुक्खामकंठो सो, जा. भमडे | घराघरिरी जायंतो च्छिद्दमम्माई, तत्थ जइ कहवि ण णज्जए॥७॥ता जीवंतो ण चुकेज्जा, अह पुन्नेहिं समुद्धरे। तओ णं परिवत्तिय देहं, तारिसो स गिहे विसे॥८॥ को तं सि परियणो सन्ने?, ताहे सो असणाइसु। नियचरियं पायडेऊण, जुझसज्जो भवेण॥९॥ सव्वबल( जाण)थामेणं, खंडाखंडेण जुज्झ्।ि अह तं नरिदं निजिणिइ, अहवा तेण पराजिए॥३५०॥ बहुपहारगल्तरुहिरंगो, गयतुरयाउव्व(ह) अहोमुहो। णिवडइ रणभूमीए, गोयमा! सो जया त्या॥१॥ तं तस्स दुल्ललियत्तं, सुकुमालतं कहिं वए? जो केवलंसहत्थेणं, अहोभागंच धोवि॥२॥निच्छंतो पायंठवि, भूभीए न कयाइविएरिसोऽवी सदुललिओ, एयावत्थमुवागओ॥३॥ ॥श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जइ भन्ने धमचिढे ता, पडिभणइ न सक्किमो। तो गोयमा! अहन्नाणं, पावकममाण पाणिणं॥४॥ धमट्ठाणंमि मई, न कयावि भविस्सए। एएसिं इमो धम्मो, इक्वज़मीण भासए॥५॥ जहा खंतपियंताणं, सव्वं अभ्हाण होहिए। ता जो जमिच्छे तं तस्स, जइ अणुकूलं पवेयए॥६॥ता वयनियमविहूणावि, मोक्खं इच्छंति पाणिणो। एए एते ण रूसंति, एरिसं चिय कहेयव्वं ॥७॥णवरं ण मोक्खो एयाणं, मुसावायं व आवई अनंच रागं दोसंच मोहं च, भ्यच्छंदाणुवत्तिण ८॥ तित्थंकराणं णो भूयं, णो भवेज्जा 3 गोयमा!। मुसावायं ण भासते, गोयमा! तित्थंकरे॥९॥ जेण तु केवलनाणेण, तेसिं पच्चक्खगं जगी भूयं भव्वं भविस्सं च, पुनं पावं तहेव य॥३६०॥ जंकिंचि तिसुवि लोएसु, तं सव्वं तेसि पायडं। पायालं अवि उड्ढमुहं, सग्गं एज्जा अहोमुहं ॥१॥ णूणं तित्थ्यरमुहमणियं, वयणं होजन अन्नहोनाणं दसणचारित्तं, तवं घोरं सुदुक्करं ॥२सोग्गइमग्गो पुडो एस, परूवंती जहडिओ अन्नहा न तित्थयरा, वाया मणसा व कम्मुणा ॥३॥भगति जइविभुवणस्स, पलयं हवइ तक्खणेज हियं सव्वजगजीवाणभूयाण केवलं, तं अणुकंपाए तित्थयरा, धम्म भासंति अवितह ॥४॥जेणं तु समणुचित्रेणं, दोहग्गदुक्खदारिदरोगसोगकुगइभयोण भविजा 3 बिइएणं, संतावुब्वेवगे तहा॥५॥ भयवं! णो एरिसं भणिमो, जह छंदं अणुवत्तयो णवरमेयं तु पुच्छामो, जो जं सक्के स तं करे?॥६॥ गोयमा! णेरिसं जुत्तं, खणं मणसा विचिंति। अह जइ एवं भवे णायं, तावं धारे हअंबली ॥ पयरे खंडरब्बाए, एक्को सक्केइ खाइयो अन्नो समंसमजाई, अनो रमिऊण एस्थिय॥८॥ अत्रो एयंपि नो सक्के, अन्नो जोएइ पक्खयो अन्नो चडवडमुहे ॥ श्री महानिशीथसूत्रं ॥ पृ. सागरजी म. संशोधित For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एसु ( अन्नो एयंपि) भणिऊण ण सक्कुणोई॥९॥ चोरियंजारियं अन्नो, अन्नो किंचि ॥ सक्कुणोई। भोत्तुं भोत्तुं सपत्थरिए, सक्के चिट्ठेत्तु मंचगे॥३७०॥ मिच्छामि दुक्कडभियं हंत, एरिसं नो भणामऽहं। गोयमा! अन्नपि जं भणसि, तंपि तुझ कहेमऽहं ॥१॥ एत्थ जम्मे नरो कोई, कसिणुग्गं संजभं तवी जइ णो सकइ काउं जे, तहवि सोगइपिवासिओ॥२॥ नियमं पक्खिखीरस्स, एगं वालउप्पाडणी रयहरणस्सेगियं दसियं, एत्तियंतु प(रि)धारियं ॥३॥(सकुणोइ) एयंपि न जावजीवं, पालेउ ता इमस्सवी। गोयमा! तुम बुद्धीए, सिद्धिं खेत्तस्सऽओ परं ॥४॥ मंडवियाए भवेयव्वं, दुक्करकारि भवेत्तु योणवरं एयारिसं भवियं, किम गोयमा! पयं?॥५॥ पुणोतं एयं पुच्छंभी, तित्थकरे चउन्नाणी, ससुरासुरजगपूइए। निच्छियंसिल्झियव्वेऽवि, तंमि जम्भे न अन्नए, जम्मे॥६॥ (तहावि) अणिगृहित्ता बलं विरियं, पुरिसयारपरक्कमी उग्गंकटुं तवं घोरं, दुक्करं अणुचरंतिते ॥ौता अन्नेसुविसत्तेसुं,चगइसंसार दुक्खभीएसु। (जं जहेव तित्थ्यरा भणंति) तहेव समणुढेयव्वं, गोयम! सव्वं जहट्ठियं ॥८॥ जं पुण गोयम! ते भणियं, परिवाडीए कीरइ। अथक्के हुँडिदुद्धेणं, कज्जतं कत्थ लब्भए?॥९॥ तत्थवि गोयम! दिलुतं, महासमुदंमि कच्छभो। अन्नेसि मगरमादीणं, संघट्टा भीउवट्टओ॥३८०॥ बुडनिब्बुड करेमाणो( सबलीसल्लोभली पेल्लापेल्लीए कत्थई (उल्लीरिजंतो) तहोणासंतो धावतो, पलायंतो दिसोदिसिं ॥१॥ उच्छल्लं पच्छल्लं, हीलणं बहुविहं तहिं। सहतो थाममलहंतो, खणनिमिसपि कत्थई॥२॥ कहकहवि दुक्खसंतत्तो, सुबहकालेहिं तं जली अवगाहंतो गओ उवरि, पउमिणीसंडसंघणं॥३॥ छिड्ड महया किलेसेणं, लद्धं ता तत्थ पेच्छई। ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गहनक्खत्तपरियरियं, कोमुइचंदं खहे ऽमले ॥४॥ दिष्यंतकुवलय कल्हारं, कुमुयस्यवत्त्वणम्फई। कुरुलियंते हंसकारंडे, चक्कवाए सुणेइ य ॥५॥ जमदिट्ठ सत्तसुवि साहासु (अब्भुअं चंदमंडलं ) । तं दद्धं विम्हिओ खणं, चिंतइ एयं जहा होही ॥ ६ ॥ एवं तं सग्गं ताऽहं ( बंधवाणं पमोययं) बंधवाणं पयंसिमो । बहुकालेणं गवेसे, ते घेत्तूण समागओ ॥ ७ ॥ घणघोरंधयाररयणी, भद्दवकिण्हचउद्दसीहिं तु । ण पेच्छे जाव तं रिद्धिं, बहुकाल निहालिउं ॥ ८ ॥ पुण कच्छभो नु जह उ, तहावि तं रिद्धिं न पेच्छइ । एवं चउगईभवगहणे, दुल्लभे माणुसत्तणे ॥९॥ अहिंसालक्खणं धम्मं, लहिऊणं जो पमायई । सो पुण बहुभवलक्खेसु, दुक्खेहिं माणुसत्तणं, लद्धंपि न लब्भई धम्मं तं रिद्धिं कच्छभो जहा ॥ ३९० ॥ दियहाई दो व तिन्नि व, अद्धाणं होइ जं तु लग्गे गो | सव्वायरेण तस्सवि, संबलयं लेइ पविसंतो॥१॥ जो पुण दीहपवासो चुलसीई जोणिलक्खनियमेणं । तस्स तवसीलमइयं संबलयं किं न चिंतेह ? ॥ २ ॥ जह २ पहरे दियहे मासे संवच्छरे य वोलंति। तह २ गोयम ! जाणसु दुक्खे आसन्नयं मरणं ॥ ३॥ जस्स न नज्जइ कालं न य वेला नेय दियहपरिमाणं । नाएवि नत्थि कोइवि जगंमि अजरामरो एत्थं ॥४॥ पावो पमायवसओ जीवो संसारकज्जमुज्जुत्तो। दुक्खेहिं न निव्विन्नो सुक्खेहिं न गोयमा ! तिप्पे ॥५ ॥ जीवेण जाणि उ विसज्जियाणि जाईसएस देहाणि । थेवेहिं तओ सयलंपि तिहयणं होज्ज पडिहत्थं ॥ ६ ॥ नहदंतमुद्ध भमुह क्खिकेस जीवेण विप्पमुक्केसुवि। तेसुवि हविज्ज कुलसेलमेरु गिरिसन्निभे | कूडे ॥७॥ हिमवंतमलयमंदर दीवोदहिधरणिसरिसरासीओ। अहिययरो आहारो जीवेणाहारिओ अनंतहुत्तो ॥ ८ ॥ गुरुदुक्ख भरुछतस्स ॥ श्री महानिशीथसूत्रं ॥ १६२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंसुनिवाए जं जलं गलियो तं अगडतलायनईसमुद्दमाईसु णवि होजा॥९॥ आवीयं थाछीरं सागरसलिलाउ बहुया होज्जा। संसारंमि अणते अबलाजोणीए एकाए ॥४००॥ सत्ताहविवनसुकुहियसाणजोणीए मझदेसंमि। किमियत्तण केवलएण जाणि मुक्काणि देहाणि॥१॥ तेसिं सत्तमपुढवीए सिद्धिखेत्तं च याव उक्कुरुडं। चोइसरजु लोगं व अणंतभागेणवि भरेजा॥२॥ पत्ते य कामभोगे कालमणतं इहं सउवभोगे। अप्युव्वं चिय मनइ जीवो तहवि य विसयसोक्खं॥३॥ जह कच्छुलो कच्छु कंडुयमाणो दुहं मुणइ सोक्खी मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति॥४॥ जाणंति अणुभवंति य जम्मजरामरणसंभवे दुक्खेोन य विसएसु विरज्जति ( गोयमा!) दुग्गइगमणपत्थिए जीवे॥५॥ सव्वगहाणं पभवो महागहो सव्वदोसपायट्टी कामगहो दुरप्पा जेणऽभिभूयं जगं सव्वा तस्स वसं जे गया पाणी)॥६॥ जाणति जड। भोगिड्ढिसंपया सव्वमेव धम्मफलो तहविं दढमूढहियए पावं काऊण दोग्गई जति॥७॥ वच्चइ खणेण जीवो पित्तानलधाउसिंभखोभेहि उज्जमह मा विसीयह तरतमजोगो इमो दुलहो॥८॥पंचिंदियत्तणं माणुसत्तणं आयरिए जणे सुकुली साहुसमागमसुणणासहहणाऽरोगपव्वजा॥९॥ सूलअहिविसविसूइयपाणियसत्थग्गिसंभमेहिं च।। देहतरसंकमणं करेइ जीवो मुहुत्तेण॥४१०॥ जावाउ सावसेसं जाव थेवोवि अस्थि ववसाओ। ताव करेज अप्पहियं मा तप्पिहहा | पुणो पच्छ। ॥१॥ सुरघणुविज्जुखणदिटुनटुसंझाणुरागसिमिणसमी देहं इति तु वियलइ मम्मयभंडं व जलभरिय॥२॥ इय जाव ण चुक्कसि एरिसस्स खणभंगुरस्स देहस्सा उग्गं कुटुं घोरं चरसु तवं नत्थि परिवाडी॥३॥ गोयभोति! 'वाससहस्सपि जई काऊणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संजमं सुविउलंपि। अंते किलिटुभावो नवि सुज्झइ कंडरीउव्वा४॥ अपेणवि कालेणं केइ जहागहियसीलसामना। साहंति निययजं पोंडरियमहारिसिव्व जहा॥५॥ण असंसारंमिसुहं जाइजरामरणदुक्खगहियस्सो जीवस्स अस्थि जम्हा तम्हा मोक्खो उवाएओ॥४१६॥सव्वपयारेहिं सव्वहा सव्वभावभावंतरेहिं गंगोयमोत्ति बेमि॥महानिसीहसुयक्खंधस्स छट्ठमझयणं गीयत्ववहारं नाम समत्तं६॥ 'भयवं! ता एयनाएणं, जंभणियं आसिमे तुमं(जहा) परिवाडीए (तच्चं) किं न अखसि, पायच्छित्तं तत्थ मज्झवी॥१॥ हवद गोयम! पच्छित्तं, जड़ तुम तमालंबसि नवरं धमवियारो ते, कओ सुवियारिओ फुडो॥२॥ण होइ तस्स पच्छित्तं, पुणरवि पुच्छेज्न गोयमा!। संदेहं जाव देहत्थं, भिच्छत्तं ताव निच्छय॥३॥ मिच्छत्तेणवि अभिभूए, तित्थयरस्स विभासियो वयणं लंधित्तु विवरीयं, वाएत्ताणं पविसंति॥४॥ घोरतमतिभिरबहलंधयारं पायालं) णवरं सुवियारि काउं, तित्थयरा सयमेव योभणति तं जहा चेव, गोयमा! समणुढए॥५॥ अत्थेगे गोयमा! पाणी, जे पव्वजिय जहा तहा। अविहीए तह चरे धम्म, जह संसाराणमुच्चए॥६॥ से भयवं! कयरे णं से विहीसीलोगो?, गोयमा! इमे णं से विहीसिलोगो, तंजहा चिइवंदणं पडिकमणं, जीवाइतत्तसब्भाव। समिइंदियदमगुत्ती, कसायनिग्गहणमुवओगं॥७॥ नाऊण सो वीसत्थो सामायारि कियाकलावं चो आलोइय नीसलो आगब्मा परमसंविग्गो॥८॥ जन्मजरमरणभीओ चउगइसंसारकम्मदहणट्ठा। पइदियह हियएणं एय अणवस्य झायंतो॥९॥ जरमरणमयणपउरे ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोगकिलेसाइबहुविहतरंगे। कम्मटुकसायागाहगहिरभवजलहिमॉमि॥१०॥ भमिहामि भट्ठसम्मत्तनाणचारित्तलद्धवरपोओ। कालं अणोरपारं अंतं दुक्खाणमलभंतो॥१॥ ता कइया सो दियहो जत्थाहं सत्तु मित्तसमपक्खो। नीसंगो विहरिस्सं सुहझाणनिरंतरो पुणोऽभवटुं ॥२॥ एवं चिरचिंतियभिमुहमणोरहोरुसंपत्तिहरिसमुल्लसिओ। भत्तिभरनिभरोणयरोमंचयकं चुपुलइयंगो॥३॥ सीलंगसहस्सद्वारसण्ह धरणेसमोच्छयक्खंधो छत्तीसायारुकंठनिट्ठवियासेसमिच्छत्तोपडिवज्जे पव्वज्ज विमुक्कमयमाणमच्छरामस्तिो। निम्ममनिरहंकारो विहिणेवं गोयमा! विहरे॥५॥विहगइवापडिबद्धोउजुत्तो नाणदंसणचरित्तेनीसंगोघोरपरिसहोवसम्गाइं पजिणंतो॥६॥ उग्गअभिन्गहपडिमाइ रागदोसेहिं दूरतमुक्को। रुहट्टझाणविवजिओ य विगहासु अ असत्तो॥७॥ जो चंदणेण बाहुं आलिंपइ वासिणा व जो तच्छे। संथुणइ जो अनिंदइ समभावो हुजदुण्हंपि॥१८॥ एवं अणिमूहियबलविरिअपुरिसक्कारपरकमो समभणतणमणिलिठुकंचणो( केका परिचत्तकलतपुत्तसुहिसयणमेत्तबंधवधणधन्नसुवन्नहिरण्णमणिरयणसारभंडारोअच्चंतपरमवेरग्गवासणाजणियपवरसुहझवसायपरमधम्मसद्धापरो अकिलिट्ठनिक्कलुसअदीणमाणसो पय( वय )नियमनाण चारित्ततवाइसयलभुवणिक्कमंगलअहिंसालक्खणखताइदसविहथभ्माणुढ़ाणेईतबद्धलक्खो सव्वावस्सगतकालकरणसझायझाणमाउत्तो संखाईयअणेगकसिणसंजभपएसु अविखलिओ संजयविश्यपडिहयपच्चक्खायपावकम्मो अणियाणो मायामोसविवजिओ साहू वा साहुणी वा एवंगुणकलिओ जइ कहवि पमायदोसेणं असई कहिंचि कथइ वायाइ वा मणसाइ वा कायेणेइ वा तिकरणविसुद्धीए ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सव्वभावंतरेहिं चेवसंजममायरमाणो असंजमेणं छलेजा तस्सणं विसोहिपयंपायच्छित्तमेव, तेणंपायच्छित्तेणं गोयमा! तस्स विसुद्धि उवदिसिज्जान अन्नहत्ति, तत्थ णं जेसुंजेसुंठाणेसुंजत्थ जत्थ जावइयं पच्छित्तं तमेव निटुंकियं पच्छित्तं भनइसे भयवं! केणमटेणं भन्नइ जहा णं तमेव निझुकियं भन्नइ?, गोयमा! अणंतराणंतरक्कमेणं इणमो पच्छित्तसुत्ता, अणेगे भव्वसत्ता चगइसंसारचारगाओ बद्धपुटनिकाइयदुविभोक्खघोरपारद्धकम्मनियडाइंसंचुन्निऊणअचिरा विमुच्चिहिंति, अन्नंच इणमो पच्छित्तसुत्तं अणेगगुणगणाइन्नस्स दढव्व्यचरित्तस्स एगंतेणं जोगस्सेव विवक्खिए पएसे चउकन्न पन्नवेयव्वं, तहा य जस्स जावइएणं पायच्छित्तेणं परमविसोही | भवेज्जा तंतस्सणं अणुयत्तणाविरहिएण धम्मेकरसिएहिं वयणेहिं जहद्वियं अणूणाहियं तावइयं चेव पायच्छित्तं प्रयच्छेज्जा, एएणं अटेणं एवं वुच्चइ जहा णं गोयमा! तमेव निटूंकियं पायच्छित्तं भनइसे भयवं! कइविहं पायच्छित्तं समुवइटुं?, गोयमा! दसविहं पायच्छित्तं उवइटुं, तंच अणेगहा जावणं पारंचिए से भयवं! केवइयं कालं जाव इमस्सणं पायच्छित्तसुत्तस्साणुद्वाणं वहिही?, गोयमा! जावणं कक्की णामे रायाणे निहणंगच्छिय, एकजिणाययणमंडियं वसुहं सिरिप्पभे अणगारे, भयवं! उड्ढे पुच्छा, गोयमा! उड्ढे न केई पुण्णभागे होहि जस्सणं इणमो सुयक्खंधं उवइसेज्जा से भयवं! केवइयाई पायच्छित्तस्सणं प्याई?, गोयमा! संखाइयाई पायच्छित्तस्स पयाई, से भयवं! तेसिं णं संखाइयाणं पायच्छित्तपयाणं किं तं पढम पायच्छित्तस्स णं पयं?, गोयमा! पइदिणकिरियं, से भयवं! किं तं पइदिणकिरियं?, गोयमा! जमणुसमयाहन्निसा पाणोवरम जावाणुढेयव्वाणि संखेजाणि ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir आवस्सगाणि, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं आवस्सगाणि?, गोयमा! असेसकसिणढकमक्ख्य कारिउत्तमसम्मईसणनाणचारित्तअच्चंतघोरवीरुग्गकट्ठएदुक्करतवसाहणट्ठा सुपरूविनंति नियनियविभत्तुठ्ठिपरिमिएणंकालसमएम्पयंपयेणाहन्निसाणु| समयमाजम्मं अवस्समेव तित्थ्यराइसु कीरति अणुटिजति उवइसिजति परूविजंति पन्नविजति सययं, एएणं अटेणं एवं वुच्चइ गोयमा! जहा णं आवस्सगाई,तेसिं च णं गोयमा! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिंच असद् उप्यायमाणो अन्नयरमावस्सगं पमाइयसंतेणं बलवीरिएणं सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं परिय णो णं जहुत्त्यालं समणुढेजा से णं गोयमा! महापायच्छित्ती भवेज्जा॥४॥ से भयवं! किं तं बिइयं पायच्छित्तस्स णं पयं?, गोयमा! बीयं तइयं चउत्थं पंचमं जावणं संखाइयाई पायच्छित्तस्स णं प्याई ताव णं एत्थं चेव पढभपायच्छित्तपए अंतरोवगयाइं समणुविंदा, से भयवं! केणं अटेणं एवं वुच्चइ? गोयमा! जओ णं सव्वावस्सगकालाणुपेही भिक्खू णं रोहट्टझाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसुं च सव्वभावभावतरंतरेहिं णं अच्वंतविष्यमुक्को भवेजा, केवलं तु नाणदंसणचारित्तं तवोकम्मसल्झायझाणसद्धम्भावसाणे( स्सगे सुअच्च्तअणिगृहियबलवीरियपरक्कमे सम्म अभिरमेजा, जाव णं सद्धम्मावस्सगेसुं अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेजा, जाव णं हवेज्जा ताव णं सजीववीरिएणं अणाइभवगहणसंचियाणिट्ठदुकम्मरासीए एगंतणिवणेकबद्धलक्खो अणुक्कमेण निरुद्धजोगी भवेत्ताणं निद्दड्ढासेसम्मणो ॥ श्री महानिशीथसूत्रपा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमुक्कजाइजरामरणच्गइसंसारपासबंधणे य सव्वदुक्खविभोक्खतेलोक्कसिहरनिवासी भवेज्जा, एएणं अटेणं गोयमा! एवं वुच्चाइ जहा णं एत्थं चेव पढभपए अवसेसाई पायच्छित्तपयाई अंतरोवण्याई समणुविंदा । से भयवं! कयरे ते आवस्सगे?, गोयमा! णं चिइवंदणादओ, से भयवं! कम्हि आवस्सगे असई पमायदोसेणं कालाइक्कभिए वा वेलाइक्कमिए वा समयातिक्कमिए वा अणोवउत्तपमत्तेहिं अविहीए वा समणुट्ठिएइ वा णो णं जहुत्त्यालं विहीए सम्म अणुट्ठिए वा असंपति(डि)एइ वा वित्थंपडिएइ वा अकएइ वा पमाएइ वा केवइयं पायच्छित्तमुवइसेना?, गोयमा! जे केई भिक्खू वा भिक्खुणी वा संजयविश्यपडिहयपच्चक्खायपावकम्मे दिक्खादियाप्पभिईओ अणुदियहं जावज्जीवाभिग्गहेणं सुवीसत्थे भत्तिनिवभरे जहुत्तविहीए सुत्तत्थमणुसरमाणो अणण्णमाणसेगग्गचित्ते तग्गयमाणससुहझवसाए थयथुईहिं ण तेकालियंचेइए वंदेज्जा तस्स णं एगाए वाराए खवणं पायच्छित्तं उवइसेज्जा बीयाए छेयं तइयाए उवट्ठावणं, अविहीए चेइयाई वंदे तओ पारंचियं, जओ अविहीए चेइयाई वंदेमाणो अत्रेसिं असद्धं संजणेईइकाऊणं, जो उण हरियाणि वा बीयाणि वा पुष्पाणि वा फलाणि वा पूयट्ठाए वा महिमट्ठाए वा सोभट्ठाए वा संघट्टेज वा संघट्टावेज वा छिंदिन वा छिंदावेज वा संघट्टिनंताणि वा छिंदिजंताणि वा परेहिं समणुजाणेज्ज वा एएसुं सव्वेसुं उवट्ठावणं खमणं चउत्थं आयंबिलं एक्कासणगं निविगइयं गाढागाढभेदेणं जहासंखेणं णेयो। जे णं चेइए वंदेमाणस्स वा संथुणेमाणस्स वा पंचप्प्यारं सज्झायं वा पयरेमाणस्स वा विग्धं करेजवा कारेज वा कीरतं वा परेहिं समणुजाणेज वा से तस्स एएसंदुवालस ॥ श्री महानिशीथसूत्र ॥ | १६८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छटुं एक्कासणगं कारणिगस्स, निक्कारणिगे अवंदे संवच्छरं जाव पारंचियं काऊणं उवट्ठवेजा॥७॥जेणं पडिक्कमणं नो पडिकमज्जा से णं तस्सोवठ्ठावणं निद्देसेज्जा, बइठ्ठपडिकमणेणं खमणं, सुन्नासुत्रीए अणोवउत्तपमत्तो वा पडिक्कमणं रेज्जा दुवालसं, कालस्स चुक्कइ चउत्थं, अकाले पडिक्कमणं रेज्जा चउत्थं, कालेणं वा पडिकमणं णो रेजा चउत्थं, संथारगओ वा संथारगोवविठ्ठो वा पडिकमणं करेजा दुवालसम, मंडलीए ण पडिक्लभेजा उवट्ठावणं, कुसीलेहिं समं पडिक्कमणं करेजा उवट्ठावणं, परिभट्ठबंभचेवएहिं समं पडिक्कमेज्जा पारंचियं,सव्वस्ससमणसंघस्सतिविहंतिविहेणखमणमरिसामणं अकाऊण पडिक्कमणं करेजा उवट्ठावणं, पयंपएणाविच्चामेलियं पडिक्कमणसुत्तंण पयट्टेजा चउत्थं, पडिक्कमणंण काऊणं संथारगेइ वा फलहगेइ वा तुयमुना खमणं, दिया तुयटेजा दुवालसं, पडिक्कमणं काउं गुरुपामूलं वसहिं संदिसावेत्ताणं ण पच्चुप्पेहेइ चउत्थं, वसहिं पच्चुयेहिऊणं ण संपवेएज्जा छटुं, वसहिं असंपवेएत्ताणं रयहरणं पच्चुप्पेहिज्जा पुरिमद्धं, रयहरणं विहीए पच्चुप्पेहित्ताणं गुरुपामूलं मुहणंतगे अपच्चुप्पेहिय उवहिं संदिसावेज्जा पुरिवर्ल्ड( मड्ढे),असंदेसावियं उवहिं पच्चुप्पेहिज्जा पुरिवर्ल्ड,अणुवउत्तो उवहिं वा वसहि वा पच्चुप्पेहे दुवालसं, अविहीए वसहिं वा अन्यरं वा भंडभत्तोवगरणंजायं किंचि अणोवउत्तपमत्तो पच्चुम्पेहिज्जा दुवालसं, वसहिं वा उवहिं वा भंडभत्तोवगरणंवाअपडिलेहियंवा दुष्पडिलेहियंवा परिभुंजेज्जादुवालसं, वसहिं वा उवहिं वा भंडभत्तोवगरणंवाणपच्चुप्पिहिज्जा उवट्ठावर्ण, एवं वसहिं उवहिं पच्चुप्पेहित्ताणं जम्ही पएसे संथारयं जम्ही 3 पएसे उवहीए पच्चुप्पेहणं कयं तं थाम णिउणं हलुयहलुयं ॥ श्री महानिशीथसूत्रा | १६९ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दंडापुंछणगेण वारयहरणेण वासाहरेत्ताणतंच क्यवरं पच्चुप्पेहित्तु छप्पझ्याउणपडिगाहिज्जादुवालसं, छप्पइयाओपडिगाहित्ताणं तंच क्यवरं परिवेऊणं ईरियंण पडिक्कमेजा चउत्थं, अपच्युम्पेहियं कयवरं परिद्धवेजा उवट्ठावणं, जाणं छप्पझ्याओ हवेजा अहाणं नथि तओ दुवालसं, एवं वसहिं उवहिं पच्चुप्पेहिऊणं समाहिं खइरोल्लगं च ण परिद्ववेज्जा चउत्थं, अणुग्गए सूरिए समाहिं वा ख्यरोल्लगंवा परिद्धवेज्जा आयंबिलं, हरियकायसंसत्तेइ वा बीयकायसंसत्तेइ वा तसकायबेइंदियाईहिं वा संसत्ते थंडिले समाहिं वा खइरोल्लगंवा परिहवे अन्नयरं वा उच्चाराइयं वा वोसिरिज्जा पुरिमड्ढे एक्कासणगायंबिलमहक्कमेणं जइ णंणो उद्दवणं संभवेजा, अहाणं उद्दवणासंभाविए तओखमणं,तंचथंडिलं पुणरवि पडिजागरिऊणं नीसंकं काऊणंपुणरविआलोएत्तागंजहाजोगं पायच्छित्तं ण पडिगाहिज्जा तओ उवठ्ठावणं, समाहिं परिद्धवेमाणो सागारिएणं संचिक्खीयए संचिक्खीयमाणो वा परिद्धवेज्जा खवणं, अपच्चुप्पेहियथंडिल्ले जंकिंचि वोसिरेजा तओ उवट्ठावणं, एवं वसहि उवहिं पच्चुप्पेहेत्ताणं समाहिं खइरोल्लगं च परहवेत्ताणं एगग्गमाणसो आउत्तो विहीए सुत्तत्थमणुसरेमाणो ईरियं न पडिक्कमेजा एक्कासणगं, मुहणंतगेणं विणा ईरियं पडिक्कमेजा वंदणं पडिक्कमणं वा करेजा जंभाएज्ज वा सझायं वा करेजा वायणादी सव्वत्थ पुरिमड्ढं, एवं च ईरियं पडिक्कमित्ताणं सुकुमालपम्हलअचोप्पडअविक्टेिणं अविद्धदंडेणं दंडापुच्छणगेणं वसहिं न पमजे एक्कासणगं, बोहारियाए वा वसहिं बोहारिजा उवट्ठावणं, वसहीए दंडापुंछणगंदाऊणं क्याण परिवेज्जा उत्थं, अपच्चुप्पेहियं क्यवरं परिद्धवेज्जा दुवालसं,जहणं छप्पइयाउ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित | १७० For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ण हवेज्जा अहवा णं हवेज्जा तओ णं उवट्ठावणं, वसहीसंठियं कयवरं पच्चुप्पेहमाणेण जाओ छप्पइयाओ तत्थ अन्नेसिऊणं २ समुच्चिणिय २ पडिगाहिया ताओ जइ fण सव्वेसिं भिक्खूणं संविभइऊणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्तणा ताओ छप्पइयाओ पडिग्गाहिज्जा अहणंण संविभइदिज्जा णय अण्णण्णो पडिगाहेज्जा तओ पारंचियं, एवं वसहिं दंडापुंछणगणं विहीए य पमजिऊणं क्यवरं पच्चुप्पेहेऊणं छप्पड्याओ संविभातिऊणं च तं क्यवरंण परिद्ववेज्जा परिझुवित्ताणं च सम्म विहीए अच्च्तोवउत्तएगग्गमाणसेण पयंपएणं तु सुत्तत्थोभयं सरमाणे जेणं भिक्खू ण ईरियं पडिक्कमेज्जा तस्स अ आयंबिलं खमणं पच्छित्तं निद्देसेजा, एवं तु अइक्कमिज्जा णं गोयमा! किंचूणगं दिवड्ढं घडिगंपुव्वण्हिगस्सणं पढमजामस्स, एयावसरम्ही उगोयमा! जेणं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविकणं एगग्गचित्ते सुयाउत्ते दढं थीइए घडिगोणपदमपोरिसी जावजीवाभिग्गहेणं अणुदियहं अपुवणाणगहणं न करेजा तस्स दुवालसमं पच्छित्तं निद्देसेज्जा, अपुव्वनाणाहिजणस्स असई जमेव पुव्वाहिज्जियं तं सुत्तत्योभयमणुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थीरायतकरजणवयाइविचित्तविगहासु अणं अभिरभेजा अवंदणिजे, जेसिंचणंपुव्वाहीयं सुत्तंणत्थेव अव्वत्राणगहणस्सणं असंभवो वा तेसिमविघडिगूणपढमपोरिसी पंचमंगलं पुणो २ परावत्तणीयं, अहाणंणो परावत्तिया विगहं कुव्वीया वा निसामिया वा से णं अवंदे, एवं घडिगूणगाए पढम्पोरिसीए जे णं भिक्खू एगग्गचित्तो सम्झायं काऊणंतओ पत्तगमत्तगकमढाई भंडोवगरणसणं अवक्खित्ताउत्तो विहीए पच्चुप्पेहणंण करेजा तस्सणंचउत्थं पच्छित्तं ॥ श्री महानिशीथसूत्रं ॥ | १७१ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ___www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | निहिसेज्जा, भिक्खुसद्दो पच्छित्तसद्दो अइमे सव्वत्थ पइपयं जोजणीए, जइ णं तं भंडोवगरणं ण भुजीया अहाणं परिभुजे दुवालसं, एवं अइक्वंता पढम्पोरिसी, बीयपोरसीए अत्थगहणं न करेज्जा पुरिमड्ढं, जइ णं वक्खाणसणं अभावो, अहा णं वक्खाणं अत्थेव तंण सुणेज्जा अवंदे, वक्खाणस्सासंभवे कालवेलं जाव वायणाइसझायं न करेजा दुवालसं, एवं पत्ताए कालवेलाए जंकिंचि अइयाइयदेवसियाइयारे निंदिए गरहिए आलोइए पडिक्कते जंकिंचि काइगं वा वाइगं वा माणसिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अप्पासेवणेण वा अकरणिज्जसमायरणेण वा दुझाइएण वा दुविचिंतिएण वा अणायारसमायरणेण वा अणिच्छियव्वसमायरणेण वा असभणपाउग्गसमायरणेण वा नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणपंचण्हं महव्व्यादीणंछण्हं जीवनिकायादीणं सत्तण्हं पिंडेसणमाईणं अट्ठण्हंपवयणमाइयाईणनवण्हं बंभचेरगुत्ती(त्ताईणं दसविहस्सणंसमणधम्मस्स एवं तु जावणंएमाइअणेगालावगमाईणखंडणे विहारणे वा आगमकुसलेहिं णं गुरूहिं पायच्छित्तमुवइटें तंनिमित्तेणं जहासत्तीए अणिगूहियबलवीरियपुरिसयारपरक्कमे असढत्ताए अदीणमाणसे अणसणाइ सबझंतरं दुवालसविहं तवोकम्म गुरूणमंतिए पुणरविणिटंकिऊणं सुपरिफुडं काऊणं तहत्ति अभिनंदित्ताणंखंडाखंडीविभत्तं वा एगपिंडट्ठियं वाण सम्ममणुचेटेना से णं अवंदे, से भयवं! केणं अटेणं खंडाखंडीए काऊणमणुचिडेजा?, गोयमा! जे णं भिक्खू संवच्छरद्धं चाउम्मासं मासखमणं वा एकोलगं काऊणन सक्कुणोइ ते णं छमदसमदुवालसद्धमासक्खमणेहिं तं पायच्छित्तं अणुपवेसेइ, अन्नमवि जंकिंचि ॥ श्री महानिशीथसूत्र । | १७२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायच्छित्ताणुगयं, एतेणं अटेणं खंडाखंडीए समणुचिट्टे, एवं तु समोगाढं किंचूणं पुरिमड्ढं, एयावसरंमि 3 जेणं पडिक्कमंतेइ वावंदंतेइ वा सझायं करेंतेइ वा परिभमंतेइ वा संचरंतेइ वा गएइ वा ठिएइ वा बइठ्ठलगेइ वा उद्वियलगेइ वा तेउकारण वा फुसिल्लियालगे | भवेजा से णं आयंचिऊणं ण संरेज्जा तओ चउत्थं, अन्नेसिं तु जहाजोगं जहेव पायच्छित्ताणि पविसंति, तहा ससत्तीए तवोक णाणुढेइ तओ चउग्गुणं पायच्छित्तं तमेव बीयदियहे उवइसेजा, जेसिं च णं वंदंताण वा पडिक्कमंताण वा दीहं वा मज्जारं वा छिंदिऊणं गयं हवेजा तेसिं च णं लोयकरणं अन्नत्यं गमणं तंमाणं उगतवाभिरमणं, एयाई ण कुव्वंति तओ गच्छबझे, जेणं तु महोवसम्गसाहगं उभ्यायगं दुन्निमित्तममंगलावहं हविया, जे णं पढमपोरिसीए वा बीयपोरिसीए वा चंकमणियाए वा परिसक्कएज्जा अगालसन्निहीए वा छड्डी रेइ वा से णं जइ चविहेणं ण संवरेजा तओ छटुं, दिया थंडिले पडिलेहिए राओ सन्न वोसिरेजा समाहीए वा एगासणं गिलाणस्स, अन्नेसिं तु छट्ठभेव, जइ णं दिया ण थंडिलं पच्चुप्पेहियं णो णं समाही संजमिया अपच्चुप्पेहिए थंडिले अपेहियाए चेव समाहीए रयणीए सन्नं वा काइयं वा वोसिरिज्जा एगासणगं गिलाणस्स, सेसाणं दुवालसं, अहा णं गिलाणस्स मिच्छुक्कडं वा, एवं पढम्पोरिसीए बीयपोरिसीए वा सुत्तत्थाहिजणं मोत्तूणं जे णं इत्थीक वा भत्तक वा देसक वा रायकह वा तेणकहं वा गारत्थ्यिकई वा अन्नं वा असंबद्धं रोहट्ट झाणोदीरणाकहं प्रत्थावेज वा उदरेज वा कहेज वा कहावेज वा सेणं संवच्छरं जाव अवंदे, अहाणं पढमबीयपोरिसीए जणं क्याई महया कारणवसेणं (घडिगंवा) अद्धघडिगं ॥ श्री महानिशीथसूत्रा | १७३ | पू. सागरजी म. संशोधित For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा सम्झायं न कयं तत्य मिच्छुक्कडं गिलाणस्स, अत्रेसिं निव्विगइयं, दढनिठुरतेण वा गिलाणेण वा जइ णं कहिंचि केणइ कारणेणं जाएणं असई गीयत्थगुरुणा अणणुत्राएणं सहसा कयादी बइठ्ठपडिक्कमणं कयं हवेज्जा तओ मासं जाव अवंदे, चउमासे जाव मूणव्वयं च, जेणं पढम्पोरिसीए अणइवंताएतइयाए पोरिसीए अइकंताए भत्तं वा पाणं वा पडिगाहेज्न वा परिभुजेज वा तस्स णं पुरिमड्ढे, चेइएहिं अवंदिएहिं उवओगं करेज्जा पुरिमड्द, गुरुणो अंतिए णोवओगं करेजा चउत्थं, अकएणं उवओगेणं जंकिंचि पडिगाहेज्जा चउत्थं, अविहीए उवओगं करेजा खवणं, भत्तहाए वा पाणढाए वा सज्जेण वा गुरुजेण वा बाहिरभूमीए निग्गच्छंते गुरुणो पाए उत्तिमंगेणं संघट्टेवाणं आवस्सियं ण रेज्जा पविसंते घंघसालाईसुणं वसहीदुवारे णिसीहियं ण रेजा पुरिमड्ढे, सत्तण्हं कारणजायाणमसई वसहीए बहिं निग्गच्छे गच्छबझे, रागा गच्छे छेओवठ्ठावणं, अगीयत्थस्स गीयत्थस्स वा संकणिज्जस्स भत्तं वा पाणं वा भेसज्ज वा वत्थं वा पत्तं वा दंडगंवा अविहीए पडिगाहेजा गुरूणं चणालोइज्जा तइयवयस्स छेदं मासं जाव अवंदे मूणव्वयं च, भत्तट्टाए वा पाणढाए वा भेसजट्टाए वा सजेण वा गुरुकज्जेण वा पविठ्ठो गामे वा नगरे वा रायहाणीए वा तिगचक्कचच्चरपरिमागिहेइ वा तत्थ कहं वा विकहं वा प्रत्यावेज्जा उवठ्ठावणं, सोवाहणो परिसक्केज्जा उवट्ठावणं, उवाहणाउ पडिगाहिज्जा खवणं, तारिसे णं संविहाणगे उवाहणाउ ण परिभुंजेज्जा ख्वणं, गओ वा ठिओ वा केणइ पुढो निउणं महरं थोवं कज्जावडियं अगब्वियमतुच्छं निहोस सयलजणमणाणंदकारयं इहपरलोगसुहावहं वयणं ण भासेज्जा अवंदे, जइ णं श्री महानिशीथसूत्र । | १७४ | पू. सागरजी म. संशोधित For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नाभिग्गहिओसोलसदोविरहियंपी ससावज भासेज्जा उवट्ठावणं, बहु भासेउवट्ठावणं, पडिनायं भासेउवट्ठावणं, कसाएहिं जि(जुने अवंदे, कसाएहिं समुइन्नेहिं भुंजे रयणि वा परिवसेज्जामासं जाव मूणव्वए अवंदे य उवठ्ठावणंच, परस्स वा कस्सई क्साए समुदीरेजा दरकसायस्स वा कसायवुड्ढि करेजा मम्म वा किंचि वाले( आलवे जाएतेसुं गच्छबझो, फसं भासे दुवाल दुवालसं,खरफसकसणिठुरमणिटुं भासेज्जा उवट्ठावणं, दुब्बोल देइखमणं, किलिकिलिकिध(व)कलहं झंझंडमरं वा करेजा गच्छबझो, मगारजगारं वा बोल्ले खवणं, बीयवाराए अवंदे, वहतो संघबन्झो, हणंतो संघबझो, एवं खणंतो भंजतो ल्हसंतो लडितो जलिंतो जालावंतो पयंतो पयावयंतो, एतेसु सव्वेसु पत्तेगं संघबझो, गुरुंपिपडिसूरेज्जा अन्नं वा मयहराइयं कहिंचि हीलेजा गच्छायारं वा संघायारं वा वंदणपडिक्कमणमाइमंडलीधम्म वा अइक्कमेज्जा अविहीए वा पव्वावेज वा उवट्ठावेज वा अओगस्स वा सुत्तं वा अत्थं वा उभयं वा परवेज्जा अविहीए सारेज वा वारिज वा वाएज वा विहीए वा सारणवारणचोयणंण रेजा उम्मग्गपट्टियस्स वाजहाविहीए जावणंसयलजणसनिझंपरिवाडीएणंभासेज्जा अहियभासंसपक्वगुणावहं,एतेसुसव्वेसुपत्तेगंकुलगणसंघबझो, कुलगणसंघबझीकयस्स णं अच्चंतधोरवीरतवाणुढाणाभिरयस्सावि गं गोयमा! अध्येही, तम्हा कुलगणसंघबझीक्यस्म णं खणखणद्धघडिगद्धघडिगंवाण चिट्टेयव्वंति, अपच्चुप्पेहिए थंडिल्ले उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा जल्लं वा परिहावेज्जा निसीयंतो संडासगे ण पमज्जेज्जा निविगइयायंबिलमहकमेणं, भंडमत्तोवगरणजायं जंकिंचि दंडगाई ठवतेइ वा निक्खिवंतेइ वा ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir साहरतेइ वा पडिसाहरतेइ वा गिण्हतेइ वा पडिगिण्हंतेइ वा अविहीए ठवेज्जा वा निक्खिवेज वा साहरेज वा पडिसाहरेज वा गेण्हेज वा पडिगेण्हेज वा, एतेसुं असंसत्तखेत्ते चउरो आयंबिले, संसत्तखित्ते उवट्ठावणं, दंडगं वा स्यहरणं वा पायपुंछणं वा अंतरप्यगंवा चोलपट्टगंवा वासाकस्य वा जावणंमुहणंतगंवा अत्यरं वा किंचिसंजमोवगरणजायं अप्पडिलेहियं वा दुप्पडिलेहियं वा ऊणाइरित्तं गणणाए पमाणेण वा परिभुजे खवणं सव्वत्थ पत्तेगं, अविहीए नियंसणुत्तरीयं स्यहरणं दंडगं वा परिभुजे चउत्थं, सहसा रयहरणंखधे निक्खिवइ उवठ्ठावणं, अंगंवा उद्गंवा संवाहावेजाखवणं, रयहरणं सुसंघट्टे चउत्थं, पमत्तस्स सहसा मुहणताइ किंचि संजभोवगरणं विप्पणस्से तत्थ णं जाव खमणोवट्ठावणं, जहाजोगं गवेसणं भिच्छुक्कडं वोसिरणं पडिगाहणं च, आउकायतेउकायस्स णं संघट्टणाई एगंतेणं णिसिद्ध, जो उण जोईए अंतलिक्खबिंदुवारेहिं वा आउत्तो वा अणाउत्तो वा सहसा फुसेजा तस्सणं पकहियं चेवायंबिल, इत्थीणं अंगावयवं किंचि हत्थेण वा पाएण वा दंडगेण वा करधरियकुसग्गेण वालणखवएण वा संघट्टे पारंचियं, सेसं पुणोवि सत्थाणे पबंधेण भाणिहिइ, एवं तु आगयं भिक्खाकालं, एयावसरम्ही 3 गोयमा! जे णं भिक्खू पिंडेसणाभिहिएणं विहिणा अदीणमणसो 'वजेतो बीयहरियाई, पाणे य दगमट्टियाउववायं विसमं खाj, रत्रो गिहवईच॥१९॥ संकट्ठाणं विवज्जतो पंचसमिइतिगुत्तिजुत्तो गोयरचरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवइसेजा जइ णं नो अमत्तट्ठी, ठवणकुलेसु पविसे खवणं, सहसा पडिवुत्थ( वत्थु पडिगोहितं तक्खणा ण परिहवे निरोवद्दवे थंडिले खवणं, अखप्पं In श्री महानिशीथसूत्रं ॥ | १७६ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पडिगाहेजा चउत्थाइ जहाजोगं, कप्यं वा पडिसेहेइ उवट्ठावणं, गोयरपविट्ठो कह वा विकह वा उभयकहं वा पत्यावेज्जा वा उदीरज वा कहेज वा निसामेज वा छटुं, गोयरमागओ य भत्तं वा पाणं वा भेसज्ज वा जंजेण दिनयं जहा य पडिग्गहियं तं तहा सव्वं णालोएज्जा पुरिवड्ढे, इरियाए अपडिताए भत्तपाणाइयं आलोएजा पुरिवड्द, ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिक्कमेज्जा पुरिव(म)ड्ढं, इरियं पडिकभिउकामो तिनि वाराउ चलणगाणं हेट्ठि भूमिभागंण पमजेजा णिव्विइगं, कनोडियाए वा मुहणंतगेण वा विणा इरियं पडिक्कमे मिच्छुक्कडं पुरिभड्ढं वा, पाहुडियं आलोइत्ता सझायं पट्टवेत्तु तिसराई धम्मोमंगलाई ण कडेढना चउत्थं, धम्भोमंगलगेहिं च णं अपरियट्टिएहिं चेइयसाहूहिं च अवंदिएहिं पारावेज्जा पुरिवड्ढे अपाराविएणं भत्तं वा पाणं वा भेसज्जं वा परिभुजे चउत्थं, गुरुणो अंतियं ण पारावेजा नो उवओगे रेजा नो णं पाहुडियं आलोएज्जा ण सज्झायं पट्ठवेजा, एतेसुं पत्तेयं उवठ्ठावणं, गुरूविय जेणं नो उवउत्ते हवेज्जा से णं पारंचियं, साहम्भियाणं संविभागेणं अविइन्द्रेणं जंकिंचि भेसज्जाइ परिभुंजे छट्टे, भुंजतेइ वा परिवेसंतिए वा पारिसाडियं करेजा छठें, तितकडुयकसायंबिलमहरलवणाई रसाइं आसाइते वा पलिसायंते वा परिभुजे चउत्थं, तेसु चेव रसेसुं रागं गच्छे खमणमट्ठम वा, अकएण काउस्सग्गेणं विगई परिभुजे पंचेव आयंबिलाणि, दोण्हं विगईणं उड्ढं परिभुजे पंच निव्वइयगाणि, अकारणिगो विगइपरिभोगं कुजा अट्ठम्, असणं वा पाणं वा भेसज वा गिलाणस्स अइनाणुव्वरियं परिभुंजे पारंचियं, गिलाणाणं अपडिजागरिएणं जे उवट्ठावणं, सव्वमविणियक्त्तव्यं परिचिच्चाणं गिलाणकत्तव्वं श्री महानिशीथसूत्र । | १७७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न करेजा अवंदे, गिलाणकत्तव्यमालंबिऊणं निययकत्तव्यं पमाएजा अवंदे, गिलाणकप्पं । उत्तारेजा अट्ठमं, गिलाणेणं सद्धिं एगसद्देण गंतुं जमाइसे तं न कुज्जा पारंचिए नवरं जइ णं से गिलाणे सत्यचित्ते, अहा णं सत्रिवायादीहिं उब्भामियमाणसे हवेज्जा तओ जमेव गिलाणेणमाइटें तं न कायव्वं, तस्स जहाजोगं कायव्वं, ण करेजा संघबझो, आहाकम का उद्देसियं वा पूईकम्म वा मीसजायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पाभिच्चं वा परियट्टियं वा अभिहडं वा उब्भिनं वा मालोहडं वा अच्छेज्ज वा अणिसटुं वा अझोयरं वा धाईदूइनिमित्तेणं आजीववणीमगतिगिच्छाकोहमाणमायालोभेणं पुव्विसंथवपच्छासंथवविजामंतचुन्नजोगे संकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्भीसे अपरिणयलित्तछड्डिययाए बायालाए दोसेहिं अन्नयरदोसेण दूसियं आहारं वा पाणं वा भेसज वा परिभुजेजा सव्वत्थ पत्तेगं जहाजोगं कमेणं खमणायंबिलादी उवइसेजा, छण्हं कारणजायाणमसई भुंजे अट्ठम्, सथूमं सइंगालं भुंजे उवट्ठावणं, संजोइय २ जीहालेहडताए भुंजे आयंबिलखवणं, संते बलवीरियपुरिसयारपरक्कमे अटुमिचउद्दसीनाणपंचभीपज्जोसवणचाउम्मासिए चउत्थट्ठमछट्टैणरेज्जाखवणं, कप्पणावियइचउत्थं, कप्पं परिट्ठवेज्जा दुवालसं, पत्तगमत्तगकमढगंवा अनयरं वा भंडोवगरणजायं अतिप्पिऊणंससिणिद्धं वा असिणिद्धं वा अणुल्लेहियं ठवेज्जा चउत्थं, पत्ताबंधस्स णं गंठीउ ण छोडिज्जा ण सोहेज्जा चउत्थं पच्छित्तं, समुद्देसमंडलीउ संघट्टेजा आयामं संघट्ट वा, समुद्देसमंडलिं छिविऊण दंडापुंछणगंमदेज्जा निम्विइयं, समुद्देसभंडली छिविऊणं दंडापुंछणगं च दाऊणं इरियं न पडिक्कमज्जा ॥ श्री महानिशीथसूत्रं ॥ | १७८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निम्विइयं,एवंइरियं पडिक्कमित्तु दिवसावसेसियंण संवरेज्जा आयाम, गुरुपुरओणसंवरिजा पुरिमड्ढे,अविहीए संवरेजाआयंबिलं, संवरित्ताणं चेइयसाहूणं वंदणं ण करेजा पुरिभड्द, कुसीलस्स वंदणगं दिज्जा अवंदे, एयावसरम्ही उ बहिरभूमीए पाणियकन्जेणं गंतूणंजावायाभेतावणंसमोगाढेजा किंचूणा तइयपोरिसी, तमविजावणं इरियं पडिक्कमित्ताणं विहीए गमणागमणंच आलोइअणं | पत्तगमत्तगकमढगाइयं भंडोवगरणं निखिवइ ताव णं अणूणाहिया तइयपोरिसी हवेज्जा, एवं अइक्वंताए तइयपोरिसीए गोयमा! जेणं भिक्खू उवहिं थंडिलाणि विहिणा गुरुपुरओ संदिसावित्ताणं पाणगस्सयसंवरेऊणं कालवेलं जाव सझायं ण करेज्जा तस्स णं छटुं पायच्छित्तं उवइसेज्जा, एवं च आगयाए कालवेलाए गुरुसंतियं उवहिं थंडिल्ले वंदणपडिक्कमणसम्झायमंडलीओ वसहिं च पच्चुम्पेहित्ताणं समाहीए खइरोल्लगे य संजभिऊणं अत्तणगं उवहिं थंडिल्ले पच्चुष्पेहित्तु गोयरयरियं पडिक्कमिऊणं कालो गोयरचरियाघोसणं काऊण तओ देवसियाइयारविसोहिनिमित्तं काउस्सग्गं करेजा, एएसुं पत्तेगं उट्ठावणं पुरिमड्ढेगासणगोवट्ठावणं जहासंखेणं णेयं, एवं काऊणं काउस्सगं मुहणंतगं पच्चुप्पेहे विहीए गुरुणो किइकम्भ काऊणं किंचि कथइ सूरुग्गमपभिईए चिट्ठतेण वा गच्छंतेणवाचलंतेणवाभमंतेण वासंभा(म)तेण वा पुढवीदगअगणिमारुयवणस्सइहरियतणबीयपुप्फफ्लकिसलयपवालंकुरदलबितिचापंचिंदियाणं संघट्टणपरियावणकिलावणउद्दवणं वा कयं हवेजा तहा तिण्हं गुत्तादीणं चउण्हं कसायाईणं पंचण्हं महव्व्यादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणपिंडेसणाणं अट्ठण्हं पश्यणमायादीणं नवण्हं बंभचेरादीणं दसविहस्स ॥ श्री महानिशीथसूत्रं ॥ | १७९ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समणधम्मस्स नाणदंसणचारित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिज्जेऊणं एगग्गमाणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणंण रेजा उवट्ठावणं, एवं तु अदंसणंगओ सूरिओ, चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विनेयं, पडिक्कमिऊणं चविहीए रयणीए पढमजामं अणूणगं सज्झायं न करेजा दुवालसं, पढम्पोरिसीए अणइक्वंताए संथारगंसंदिसावेज्जा छठें,असंदिसाविएणंसंथारगेणं संथारेना चउत्थं,अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेजा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं, दोउडं संथारेज्जा चउत्थं, सुसिलं सणप्पयादी संथारेजा सयं आयंबिलाणं, सव्वस्स समणसंघस्स साहम्मिया( णमसाहम्मियाणं च सव्वस्सेव जीवासिस्स सव्वभावभावंतरेहिं णं तिविहंतिविहेणं खामणमरिसावणं अकाऊणं चेइएहिं तु अवंदिएहिं गुरुपामूलं च उवहिदेहस्सासणादीणं च सागारेगं पच्चक्खाणेणं अकएणं कन्नविवरेसुं च कप्पासरूवेणं तुट्ट (अट्ठ )इएहिं संथारम्ही ठाएजा, एएसुं पत्तेगं उवट्ठावणं, संथारगम्ही ठाऊणमिमस्स गंधम्मसरीरस्स गुरुपारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतक्रेहिं दससुवि दिसासु अहिहरिदुठ्ठपंतवाणमंतरपिसायादीणं रक्खें ण करेजा उवट्ठावणं, दससुवि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविजा पणुवीसं आयंबिलाणि, एवं निदं मोऊणंपडिबुद्धे ईरियं पडिक्कमेत्ताणंपडिक्कमणकालं जावसज्झायंन करेजादुवालसं, पसुत्ते दुसुभिणंवा कुसुमिणंवा उम्गहेज्जा सएण ऊसासाणं काउस्सगं, रयणीए छीएन वा खासेज वा फलहगपीढगदंडगेण वा खुडुक्कगं परिया खमणं, दिया वाराओ || श्री महानिशीथसूत्र । | १८० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा हासखेड्डकंदप्पणाहवायं रेज्जा उवट्ठावणं, एवं जे णं भिक्खू सुत्ताइक्कमेणं कालाइक्कमेणं आवासगं कुव्वीया तस्सणं कारणिगस्स मिच्छुक्कडं गोयमा! पायच्छित्तं उवइसेज्जा, जे य णं अकारणिगे तेसिं तु णं जहाजोगं चउत्थाइ उवएसे, जेणं भिक्खू सद्दे करेजा सद्दे उवइसेज्ना सद्दे गाढागाढसद्दे य सव्वत्थ पइपयं पत्तेयंसव्वपएसुं संबझावेयव्ये, एवं जे णं भिक्खू आउकायं वा तेउकायं वा इत्थीसरीरावयवं वा संघट्टेजा नो णं परिभुजेज्जा से णं तस्स पणुवीसं आयंबिलाणि उवइसेज्जा, जे उण परिभुजेज्जा से णं दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मे पारंचिए, आह णं महातवस्सी हवेज्जा सत्तरि मासखमणाणं सयरिं अद्धमासखभणाणं सयरि दुवालसाणं सयरिं दसमाणं सयरिं अट्ठमाणं सथरि छट्ठाणं सथरि चउत्थाणं सयरि आयंबिलाणं सयरिं एगहाणाणं सयर सुद्धायामेगासणाणं सयरिं निव्विगइयाणं जाणं अणुलोमपडिलोमेणं निद्दिसेज्जा, एयं च पायच्छित्तं जे यण भिक्खू अविस्संतो समणद्वेज्जा से णं आसण्णपुरक्खडे नेयेटी से भयवं! इणमो सयरिंसयरिं अणुलोमपडिलोमेणं केवइयं कालं जाव सभणुद्विहिइ?, गोयमा! जावणं आयारमग्गंवा(ठ)एज्जा, भयवं! उड् पुच्छा, गोयमा! उड्ढे केई सभणुद्वेज्जा केई णो सभणुढेजा, जेणंसमणुढेजा से णं वंदे से णं पुज्जे से णं दट्ठव्वे से णं सुपसत्थसुमंगले सुगहीयणामधेजे तिण्हंपि लोगाणं वंदणिज्जेत्ति, जे णं तु णो समणुढे सेंणं पावे से णं महापावे सेणं महापावपावे से णं दुरंतपंतलक्खणे जाव णं अट्ठव्वेत्ति जया णं गोयमा! इणमो पच्छित्तसुत्तं वोच्छिजिहिइ त्या णं चंदाइच्चगहरिक्खतारगाणं सत्त अहोरत्ते तेयं णो विफुरेजा।१०। इमस्सणं वोच्छेदे गोयमा! कसिणसंजमस्स ॥ श्री महानिशीथसूत्रं ॥ | १८१] पू. सागरजी म. संशोधित For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभावो, जओ णं सव्वपावपणिढवगे चेय पच्छित्ते,सव्वस्स णं तवसंजमाणुढाणस्स पहाणमंगे परमविसोहीपए, पवयणस्सावि णं णवणीयसारखूए पनत्ते ।११। इणमो सव्वमवि पायच्छित्ते गोयमा! जावइयं एगस्य संपिंडियं हवेजा तावइयंचेव एगस्स णं | गच्छाहिवइणो मयहरपवत्तणीए यचगुणं उवइसेज्जा, जओणंसव्वमविएएसिंपयंसियं हवेज्जा, अहाणमिमे चेव पभायं संगच्छेज्जा तओ अन्नेसिं संते धीबलवीरिय( ५ )सुठुतरागमभुजम ह( हा )वेज्जा, अहा णं किंचि सुमहंतमवि तओऽणुट्ठाणमब्भुजमेन्जा ता णं न तारिसाए धम्मसद्धाए, किं तु मंदुच्छाहे समणुटेजा, भग्गपरिणामरस य निरत्थगमेव कायकेसे, जम्ही एयं तम्ह। उ अचिंताणंतनिरणुबंधिपुत्रपब्भारेणं संभु( जुजमाणेविसाहुणोन संजुजति,एवं चसव्वमविगच्छाहिवइयादीणंदोसेणेव पवत्तेज्जा, एएणं पवुच्चइ गोयमा! जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पच्छित्तं जावइयं एगत्थ संपिंडियं हवेज्जा तावइयंचेव चउग्गुणं उवइसेज्जा १२ से भयवं! जे णं गणी अप्पमादी भवेत्ताणं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहनिसं गच्छंन सारवेज्जा तस्स किं पायच्छित्तमुवइसिज्जा?,गोयमा! अप्पउत्ती पारंचियं उवइसेज्जा, सेभयवं! जस्स उण गणिणो सव्वपमायालंबणविष्यमुक्कस्सावि णं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सत्यं अहनिसं गच्छं सारवेमाणस्स 3 केई तहाविहे दुट्ठसीले न सम्मागं समायरेज्जा तस्सवि किं पच्छित्तमुवइसेज्जा?, गोयमा! उवइसेज्जा, से भयवं! केणं अटेण?, गोयमा! जओ णं तेणं अपरिक्खियगुणदोसे निक्खमाविए हवेज्जा एएणं, से भयवं! किं तं पायच्छित्तभुवइसेज्जा?, गोयमा! जेणं एवंगुणकलिए गणी से णं जया एवंविहं पावसीलं गच्छं श्री महानिशीथसूत्रपा | १८२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिविहंतिविहेणं वोसिरित्ताणं आयहियं नो समणुढेजा त्या णं संघबझे उवइसेजा, से भयवं! जया णं गणिणा गच्छे तिविहेणं वोसिरिए हवेज्जा त्या णं ते गच्छे आदरेजा?, जइ संविग्गे भवेत्ताणं जहुत्तं पच्छित्तमणुचरेत्ता अन्नस्सगच्छाहिवइणो उवसंपजित्ताणं सम्भग्गमणुसरेज्जा तओ णं आयरेज्जा, अहा णं सच्छंदत्ताए तहेव चिट्ठे तओ णं चव्विहस्सावि समणसंघस्स बझं तं गच्छं णो आरेजा।१३। से भयवं! जया णं से सीसे जहुत्तसंजमकिरियाए वटुंति तहाविहे य केई कुगुरू तेसिं दिक्खं परवेज्जा त्या णं सीसा किं समणुद्वेज्जा?,गोयमा! घोरवीरतवसंजम,सेभयवंकह?,गोयमा! अन्नगच्छे पविसेत्ताणं, तस्ससंतिएणं सिरिगारेणं अलिहिए समाणे अन्नगच्छेसुं पवेसभेवण लभेजा त्या णं किं कुविज्जा?, गोयमा! सव्वपयारेहिं गतं तस्स संतियं सिरियारं फुसावेजा, से भयवं! केण पयारेणं तं तस्स संतियं सिरियारं सव्वपयारेहिं णं फुसियं हवेज्जा?, गोयमा! अक्खरेसुं, से भयवं! किं णामे ते अक्खरे ?, गोयमा! जहा णं अपडिगाहे कालकालंतरेसुंपि अहं इमस्स सीसाणं वा सीसणीगाणं वा, से भयवं! जया णं एवंविहे अक्सरेण पयादी?, गोयमा! जया णं एवंविहे अक्खरे ण पयादी तयाणं आसनपावयणीणं पकहित्ताणं चउत्थादीहिं समक्कभित्ताणं अक्खरे दावेजा, से भयवं! जया णं एएणं प्यारेणं से णं कुगुरू अक्खरे ण पदेज्जा त्या णं किं कुज्जा?, गोयमा! जया णं एएणं प्यारेणं से णं कुगुरू अक्खरे नो प्रयच्छे त्या णं संघबझे उवइसेज्जा, से भयवं! केणं अटेणं एवं वुच्चइ?, गोयमा! सुख पयट्टे इणमो महामोहपासे गेहपासे तमेव विष्यजहित्ताणं अणेगसारीरिंगमणोसमुत्थचगइसंसारदुखभयभीए कहकहवि ॥ श्री महानिशीथसूत्रं ॥ | १८३ | पू. सागरजी म. संशोधित For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir मोहमिच्छत्तादीणंखओवसमेणं सम्मग्गं समोवलभित्ताणं निविनकामभोगे निरणुबंधं पुन्नमहिज्जे, तं च तवसंजमाणुढाणेणं, तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्धं पयरे अहा णं परेहिं कारवे कीरमाणे वा सभणुवेक्खे सपक्खेण वा परपक्खेण वाताव णं तस्स महाणुभागस्स साहुणो संतियं विजमाणमवि धम्मवीरियं पणस्से जाव णं धम्मवीरियं पणस्से ताव णं जे पुनभागे आसन्नपुरक्खडे चेव सोपणस्से, जइणंणो सभणलिंगं विष्पजहे ताहे जे एवंगुणोववए से णं गच्छमुझिय अन्नं गच्छं समुप्पयाइ, तत्थविजावणं संपवेसंण लभेतावणं कयाइ उण अविहीए पाणे पयहेज्जा कयाइ उण मिच्छत्तभावंगच्छिय परपासंडियभासएज्जा क्याइ उण दाराइसंगहं काऊणं अगारवासे पविसेज्जा अहा णं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होऊणं प हवेजा जावणं एयाई न हवंति तावणंएगंतेणं वुड्ढि गच्छे मिच्छत्ततमे जावणं मिच्छत्ततमधीकए बहुजणनिवहे दुक्खेणं समणुद्वेज्जा दुग्गइनिवारए सोक्खपरंपरकारए अहिंसालक्खणसमणधम्मे, जावणंएयाइं भवंति तावणं तित्थस्सेव वोच्छित्ती, तावणंसुदूरववाहिए परमपए, जावणं सुदूरववहिए परमपए तावणं अच्चंतसुदुखिए चेव भव्वसत्तसंघाए पुणो चउगईए संसरेज्जा, एएणं अटेणं एवं वुच्चइ गोयमा! जहाणं जे णं एएणेव पयारेणं कुगुरू अक्खरे णोपएज्जा से णं संघबझे उवइसेजा।१४से भयवं! केवइएणं कालेणं पहे कुगुरू भविहिंति?, गोयमा! इओय अद्धतेरसण्हं वासस्याणं साइरेगाणं सभइवंताणं परओ भविंस,से भ्यवं! देणं अटेणं?,गोयमा! तत्कालंइड्ढीरससायगारवसंगए ममीकारअहंकारगीए अंतोसंपज्जलंतबोंदीअहमहंतिक्रयमाणसे अमुणियसमयसब्भावे ॥ श्री महानिशीथसूत्र । | १८४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org गणी भविंसु, एएणं अद्वेणं, से भयवं! किण्णं सव्वेऽवी एवंविहे तक्कालं गणी भवीसुं?, गोयमा ! एगंतेणं नो, सव्वे, केई पुण दुरंतपंतलक्खणे अदट्ठव्वे एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले दुज्जायजम्मे सुरोद्दपयंडाभिग्गहियदूर महामिच्छद्दिट्ठी भविंसु, से भयवं! कहं ते समुवलक्खेज्जा ?, गोयमा ! उस्सुत्तउम्मग्गपवत्तणुद्दिसणअणुमइपच्चएण । १५ । से भयवं ! जे णं गणी किंचियावस्सगं पमाएज्जा ?, गोयमा ! जे गं गणी अकारणिगे किंची खणमेगमवि पमाए से णं अवंदे उवइसेज्जा, जे गं तु | सुमहाकारणिगेवि संते गणी खणमेगमवी ण किंचि णिययावस्सगं पमाए से णं वंदे पूए दट्ठव्वे जाव णं सिद्धे बुद्धे पारगए खीणटुकम्ममले नीरए उवइसेज्जा, सेसं तु महया पबंधेणं सत्थाणे चेव भाणिहिइ १६ । 'एवं पच्छित्तविहिं सोऊण णाणुचिट्ठती। अदीणमणो, जुंजइ य जहथामं, जे से आराहगे भणिए ॥ २० ॥ जलजलणदुट्ठसावयचोरनरिंदा हिजोगिणीण भए । तह भूयजक्खरक्खसखुद्द पिसायाण मारीणं ॥ २१ ॥ कलिकलह विग्घरोहगकंताराडइसमुद्दमज्झे यो दुच्चितिय अवसउणे संभरियव्वा वट्टइ इमा विज्जा ॥ २२ ॥ असएइजण आम्देण्उज् अन्णज्झाणइ उम्म्एद्भूतइवइ कमउण् आहइएहु इमपव्वाण आग उइह अण्हउचउइहभूमहमुअण्उम्वइदएउ आण अम्चउण्हम्इम्सुखक् अल् अम्घएह इस अम्चउ ( प्रत्यंतरे प्आएहइंजन् अम्इन् उज्म्न्झन् उम्म्एहइम्त्इव्इक्कम् उ नू आहइएहइम् पव्वान् आग् ओह्रइअरपहरउच्उदुइम्महसउ उ अणउमथइट्एओ अन् अमृत एहमइम्वधसइखक अउल्अमथएहवइ सम् अमृतउ ) एयाए पवरविज्जाए विहीए अत्ताणगं समहिमंतिऊणं इमेए सत्तक्खरे उत्तमंगो भयखंधकुच्छी चलणतलेसु ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १८५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संणिसेज्जा तंजहा अउम् उत्तमंगे कुछ वामखंधगीवाए वामकुच्छीए क् वामचलणयले लए दाहिणचलणयले स्वआ दाहिणकुच्छीए हुआ दाहिणखंधगीवाए ।१७। 'दुसुमिणदुन्निमित्ते गहपीडु वसग्गमारिरिट्ठ भए । वासासणिविज्जूए | वायारिमहाजणविरोहे ॥२३॥ जं चत्थि यं लोगे, तं सव्वं निद्दले इमाए विज्जाए । सत्यपहे (सट्ट ( झ ) झण्हे मंगलयरे पावहरे | सयलवर क्खयसोक्खदाई काउमिमे) पच्छित्ते, जइ णं तु ण तब्भवे सिम्झे ॥ २४ ॥ ता लहिऊण विमाणं (गयं) सुकुलुप्यत्तिं दुयं च पुण बोहिं, सोक्खपरं परएणं सिज्झे कम्मट्ठबंधरयमल विमुक्ते ॥ २५ ॥ गोयमोत्ति बेमि । से भयवं! किं प ( ए ) याणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ?, गोयमा ! एयं सामन्त्रेणं दुवालसण्ह कालमासाणं पइदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढ सेहमयहररायणियमाईणं, तहा य अपडिवायमहो ऽवहिमणपज्जवनाणीउ छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्त्रेणं पच्छित्तं समाइट्ठ, नो णं एयाणुमेत्तमेव पच्छित्तं, से भयवं! किं अपडिवायमहो ऽवहीमणपजवनाणी |छ उमात्थवीयरागे सयलावस्सगे समणुट्ठीया ?, गोयमा ! समणुट्टीया, न केवलं समणुट्टीया जमगसमगमेवाणवरयमणुट्ठीया, से भयवं ! कहं ?, गोयमा ! अचिंतबलवी रियबुद्धिनाणाइसयसत्तीसामत्थेणं, से भयवं ! केणं अट्ठेणं ते समणुट्टीया ?, गोयमा ! मा णं उत्सुत्तुम्मग्गपवत्तणं मे भवउत्तिका ऊणं । १८ । से भयवं! किं तं सविसेसं पायच्छित्तं जाव णं व्यासी?, गोयमा ! वासारनियं | पंथगामियं वसहिपारिभोगियं गच्छा यारमइक्कमणं संघायारमइक्कमणं गुत्ती भेयपयरणं सत्तमंडली धम्माइकमणं अगीयत्थगच्छपयाणजायं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १८६ For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुसीलसंभोगजं अविहीए पव्वज्जादाणोवट्ठावणाजायं अगस्स सुत्तत्थोभयपण्णवणजायं अणाणयणिक्कऽक्खरवियरणाजायं देवसियं राइयं पक्ख्यिं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्मसंजमतवनियमकसायदंडगुत्तीयं मयभयगारवइंदियजं वसणाइकोट्टज्झाणरागदोसभोहमिच्छत्तदुट्ठकूरझवसायसमुत्थं ममत्तमुच्छापरिग्गहारंभजं असमिइत्तपट्ठीभंसामित्तधमंतरायसंतावुव्वेवगासमाहाणुप्पइयगं संखाईया आसायणा अन्यरासायणयं पाणवहसमुत्थं मुसावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहुणसेवणासमुत्थं परिगहकरणसमुत्थं राइभोयणसमुत्थं माणसियं वाइयंकाइयं असंजमकरणकारवणअणुमइसमुत्थं जावणंणाणदंसणचारित्ताइयारसमुत्थं, किंबहुणा?, जावइयाई तिगालचिइवंदणादओ पायच्छित्तद्वाणाई पत्त्ताई तावइयं च पुणो विसेसेण गोयमा! असंख्यहा पन्नविजति (अओ) एवं संधारेजा जहा णंगोयमा! पायच्छित्तसुत्तस्स णं संखेजाओ निजुत्तीओ संखेनाओ संगहणीओ संखिज्जाइं अणुओगदाराई संखेजे अक्खरे अणते प्रज्जवे जाव णं दंसिजति उवदंसिजति आपविजति पनविनंति परूविजंति कालाभिग्गहत्ताए दव्वाभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिमहत्ताए जाव णं आणुपुव्वीए अणाणुपुवीए जहाजोगं गुणठाणेसुंति बेमि।१९। से भयवं! एरिसे पच्छित्तबाहले से भयवं! एरिसे पच्छित्तसंघट्टे से भयवं! एरिसे पच्छित्तसंगहणे अस्थि केई जेणं आलोइत्ताणं निंदित्ताणं गरहित्ताणं जाव णं अहारिहं तवोकम्म पायच्छित्तमणुचरित्ताणं सामन्त्रमाराहेजा पत्यणमाराहिजा जाव णं आयहियट्टयाए श्री महानिशीथसूत्र । | १८७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उवसंपज्जित्ताणं सकजं तमहं आराहेज्जा ?, गोयमा ! णं चउव्विहं आलोयणं विंदा, तंजहा नामालोयणं ठवणालोयणं दव्वालोयणं भावालोयणं, एते चउरोऽवि पए अणेगहावि चग्धा जोइज्जंति, तत्थ ताव समासेण णामालोयणं नाममेत्तेणं, ठवणालोयणं पोत्थयाइसुमालिहियं, दव्वालोयणं नाम जं आलोएत्ताणं असढभावत्ताए जहोवइट्ठ पायच्छित्तं नाणुचिट्टे, एते तओऽवि पए एगंतेणं गोयमा ! अपसत्थे, जे गं से चउत्थं भावालोयणं नाम ते णं तु गोयमा ! आलोएत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं | जाव णं आयहियट्ठाए उवसंपजित्ताणं सकज्जुत्तममहं आराहेजा, से भयवं! कयरे णं से चउत्थे पए ?, गोयमा ! भावालोयणं, से | भयवं ! किं तं भावालोयणं?, गोयमा! जे णं भिक्खू एरिसे संवेगवेरग्गगए सीलतवदाणभावणचउखंधसुसमणधम्ममाराहणेक्कंतर सिए मयभयगारवादीहिं अच्यंतविष्यमुक्के सव्वभावभावंतरेहिं णं नीसल्ले आलोइत्ताणं विसोहिपयं पडिगाहित्ताणं तहत्ति समणुट्ठीया सव्वुत्तमं संजमकिरियं समणुपालिज्जा | २० | तंजहा 'कयाई पावाई ईसाहिं, जे हिअट्ठी ण बज्झए । तेसिं तित्थयरवयणेहिं, सुद्धी | अम्हाण कीरओ ॥ ६ ॥ परिचिच्चाणं तयं कम्मं, घोरसंसारदुक्खदं । मणोवयकायकिरियाहिं, सीलभारं घरेमिऽहं ॥७ ॥ जह जाणइ सव्वन्नू, केवली तित्थंकरे | आयरिए चारितड्ढे, उवज्झायसुसाहुणो ॥८ ॥ जह पंच लोयपाले य, सत्ता धम्मे य जाणते। तहाऽऽलोएमिऽहं सव्वं, तिलभित्तंपि न निण्हवं ॥९ ॥ तत्थेव जं पायच्छित्तं गिरिवरगुरुयंपि आवए । तमणुच्चरेमि दे सुद्धि, जह पावे झत्ति विलिज्जए ॥ ३० ॥ मरिऊणं नरयतिरिएसुं, कुंभीपासु कत्थई । कत्थइ करवत्तजंतेहिं, कत्थइ भिन्नो उ सूलिए ॥१ ॥ घंसणं घोलणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित १८८ For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir । कहिंमि, कत्थइ छेयणभेयणी बंधणं लंधणं कहिंमि, कत्थइ दमणमंकणं॥२॥ णत्थणं वाहणं कहिंमि, कत्थइ वहणताला गुरुभारक्कमणं कहिंचि, कत्थइ जमलारविंधण॥३॥ उरपट्टिअविकडिभंग, प्रवसो तण्हं छुहं। संतावुव्वेगदारिद, विसहीहामि पुणोविहं ॥४॥ता इहइंचेवसव्वंपि, नियदुच्चरियं जहट्ठियं आलोइत्ता निंदित्ता गरहित्ता, पायच्छित्तं चरितुणं॥५॥ निहामिपावयं कम्म,झत्ति संसारदुक्ख्या अब्भुद्वित्ता तवंधोरं, धीरवीरपरक्कम ॥अच्चंतकडयडं कठें, दुक्करं दुरणुच्चर। उगुग्गया जिणाभिहियं सयलकलाणकारणं॥७॥ पायच्छित्तनिमित्तेणं, पारसंथारकारय। आयरेणं तवं चरिमो, जेणुब्भं सोक्खई तणुं॥८॥ कसाए विहलीकटुं, इंदिए पंच निग्गह। मणोवईकायदंडाणं, निग्गहं धणियमारभे॥९॥ आसवदारे निरंभेत्ता, चत्तमयमच्छरअभरिसो। गयरागदोसमोहोऽहं, नीसंगो निप्परिगहो॥४०॥निम्भमो निरहंकारो, सरीरअच्चंतनिपिहोमहव्व्याई पालेमि, निरइयाराई निच्छिओ॥१॥ हद्धी थी हा अहन्नोऽहं, पावो पावमती अहं पाविट्ठी पावकम्मोऽहं पावाहमाहमयरोऽहं ॥२॥ कुसीलो भट्ठचारित्ती, भिल्लसूणोवमो अहं। चिलातो निक्किवो पावी, कूरकम्भीह निग्घिणो ॥३॥ इणमो दुल्लभं लभि, सामन्नं नाणदंसणी चारित्तं वा विराहेत्ता, अणालोइयनिंदियागरहियअक्यपच्छित्तो, वावजतो जई अहं॥४॥ ता निच्छयं अणुत्तरे, घोरे संसारसागरे। निबुड्डो भवकोडीहिं, समुत्तरंतोण वा पुणो॥५॥ता जा जराण पीडेइ, वाही जाव न केई मे। जाविंदिया न हायंति, ताव धमे चरेत्तुऽहं ॥६॥ निद्दहमइरेण पावाई, निंदिउं गरहिउँ चिरं। पायच्छित्तं चरित्ताणं, निक्कलंको भवामिऽहं ॥७॥ निकलुसनिक्कलंकाणं, सुद्धभावाण गोयमा!। तत्रो || श्री महानिशीथसूत्र ॥ | १८९] पू. सागरजी म. संशोधित For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | नटुं जयं गहियं, सुदूरमवि परिवलित्तुणं॥८॥ एवमालोयणं दाउं, पायच्छित्तं चरित्तुणो क्लुसम्ममलमुकं, जइ णो सिज्झिज्ज तक्खणं॥९॥ निकलुसनिक्कलंकाणं,सुद्धभावाण गोयमा!। तत्रो नटुं जयं गहियं, सुदूरमवि परिवलित्तुणं॥८॥ एवमालोयणं दाउ, पायच्छित्तं चरित्तुणाकलुसम्ममलमुकं, जइणो सिज्झिज तक्खभ ॥९॥ता वए देवलोगंमि, निच्चुज्जोए सयंपहे।देवदुहिनिग्धोसे, अच्छरासयसंकुले॥५०॥तओचुया इहागंतुं,सुकुलुप्पत्तिं लभेत्तुणीनिम्वित्रकामभोगाय, तवं काउंमया पुणो॥१॥अणुत्तरविभाणेसुं, निवसिऊणेहमागया। हवंति धम्मतित्थ्यरा, सयलतेलोकबंधवा॥२॥ एस गोयम! विनेये, सुपसत्थे चउत्थे पए। भावालोयणं नाम, अक्खयसिवसोक्खदायगो॥३॥त्ति बेमि, से भयवं! एरिसंपप्य, विसोहिं उत्तमं वीजे पभाया पुणो असई, कत्थई चुक्के खल्लिन वा॥४॥ तस्स किं भवे सोहिपयं, सुविसुद्धं चेव लक्खिए। उयाह णो समुलिखे?, संसयभेयं वियागरे॥५॥ गोयमा! निंदिउं गरहिउँ सुइरं, पायच्छित्तं चरित्तुणी निक्खारियवथभिवाएण खंपणं जो न रक्खए॥६॥ सो सुरहिगंधुब्भिण्णगंधोदयविमलनिम्मलपवित्ते। मजिअखीरसमुद्दे, असुईगड्डाए जइ पडइ॥७॥ एता पुण तस्स सामग्गी, (सव्वकम्मक्खयंकरा) अह होज देवजोग्गा, असुईगंधं खु दुद्धरिसं॥८॥ एवं क्यपच्छित्ते, जे णं छज्जीवकायव्यनियमी दंसणनाणचरित्तं, सीलंगे वा भवंगे वा॥९॥ कोहेण व माणेण व, मायालोभे कसायदोसेणी रागेण पओसेणं व, (अनाण) मोहमिच्छत्तहासेणं( वावि)॥६०॥ (भएणं कंदभ्यदप्पेणं) एएहि य अन्नेहि य गारवमालंबणेहिं जो खंडे। सो सव्वट्ठविमाणे, पत्ते अत्ताणगं निरए॥१॥ खिवे )से भयवं! किं आया संरक्खेयव्यो श्री महानिशीथसूत्रा पू. सागरजी म. संशोधित For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उयाहु छज्जीवनिकायमाइसंजभे संरक्खेयव्यो?, गोयमा! जे णं छक्कायसंजमं रक्खे से णं अणंतदुक्खपयायगाउ दोग्गइगमणाउ अत्ता संरक्खे, तम्हा छकायाइसंजममेव रखेयव्य होइ।२१।से भयवं! केवतिए असंजमट्ठाणे पत्रत्ते?, गोयमा! अणेगे असंजमट्ठाणे पनत्ते, जाव णं कायासंजभट्ठाणा, से भयवं! कयरे णं से कायासंजमट्ठाणे?, गोयमा! कायासंजभट्ठआणे अणेगहा पनत्ता, तंजहा 'पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणी हत्थेणवि फरिसणया वजेजा जावजीवंपि॥२॥ सीउण्हखारखते अग्गीलोणूस अंबिले हे। पुढवादीण परोप्पर ख्यंकरे वन्झसत्थेए॥३॥ हाणु-मद्दणसोभणहत्थंगुलिअक्खिसोयकरणेणी आवीयते अणंते आऊजीवे खयं जंति॥४॥संधुक्कणजलणुज्जालणेण उज्जोयकरणमादीहिंी वीयणफूभणउब्भावणेहिं सिहिजीवसंघायं॥५॥जाइ खयं अन्वेऽविय छज्जीवनिकायमइगए जीवे। जलणी सुद्धइओवि हु संभक्खइ दसदिसाणं च ॥६॥वीयणगतालियंटयचामरउक्खेवहत्थतालेहिधावणडेवणलंघणऊसासाईहिं वाऊणं॥७॥अंकूरकुहरकिसलयपवालपुष्पफलकंदलाईणीहत्थफरिसेण बहवे जति खयं वणप्फई जीवे॥८॥गमणागमणनिसीयणसुयणुट्ठाणअणुवउत्त्यपमत्तो वियलिंति बितिचउपंचेंदियाण गोयम! ख्यं नियमा॥९॥पाणाइ वायविरई सिवफलया गिहिऊण ता धीमी मरणावयंमि पत्ते मरेज विरईन खंडेजा॥७०॥ अलियवयणस्स विरई सावजं सच्चभवि न भासिज्जा। परदव्वहरणविरई करेज दिनेवि मा लोभं॥१॥धणं दुद्धरबंभव्वयस्स काउं परिग्गहच्चायो राईभोयणविरई पंचिंदियनिग्गहं विहिणा॥२॥ अन्ने य कोहमाा रागद्दोसे य(आ) लोयणं दा। ममकारअहंकारे पयहियवे ॥ श्री महानिशीथसूत्र [ १९१ पू. सागरजी म. संशोधिता For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पयत्तेणं॥३॥जह तवसंजमसम्झायझाणमाईसु सुद्धभावेहिं। उज्जमियव्वं गोयम! विजुलयाचंचले जीवे॥४॥ किं बहुणा? गोयमा! एत्थं,दाऊणंआलोयणी पुढविकायं विराहेजा, कत्थ गंतुंससुझिही?॥५॥ किंबहुणा गोयमा! एत्थं, दारुणंआलोयणीबाहिरपाणं तहिं जम्मे,जे पिए कत्थ सुझिही?॥६॥ किं० उण्हवइ जालाई जाओ, फुसिओ वा कत्थ सुझिही?॥७॥ किंवाउकायं उदरेजा, कत्थ गंतूण सुजिही?॥८॥ किं० जो हरियतणं पुण्फ वा, फरिसे कत्थ स सुझिही?॥९॥ किं० अक्कमई बीयकायंजो, क्य गंतुं स सुन्झिही?॥८०॥ किं० वियलेंदी( बितिच३) पंचिंदिय परियावे, जो कत्थ स सुज्झिहि?॥१॥ किं० छक्काए जो न रक्खेजा, सुहमे कत्थ स सुझिही?॥२॥ किं बहुणा गोयमा! एत्थं, दाऊणं आलोयणी तसथावर जो न रक्खे, कत्थ गंतुं स सुझिही?॥३॥ आलोइयनिंदियगरहिओवि कयपायच्छित्तणीसल्ली। उत्तमठाणपि ठिओ पुढवारंभ परिहरिजा॥४॥ आलोइ० उत्तमठामि ठिओ, जोईए मा फुसावेज्जा १५॥ आलोइ० संविग्गो उत्तमठाणमि ठिओ, मा वियावेज अत्ताणं॥६॥ आलोइ० संविग्गो। छिनपि तणं हरियं, असई मणगंमा फरिसे॥७॥आलोइय० संविग्गो।उत्तमठाणमि ठिओ, जावजीवंपिएतेसिं॥८॥दियतेदियचरोपंचिंदियाण जीवाणी संघट्टणपरियावणकिलावणोद्दवण मा कासी॥९॥ आलोइ० संविग्गो। उत्तमठाणमि ठिओ, सावजं मा भणिज्जासु॥९॥ आलोइय० संविग्गो। लोयत्थे णवि भूई गहिया गिहिउक्खिविउ दिना॥१॥ आलोइ० नीसलो। जे इत्थी संलविजा, गोयम! कत्थ स सुज्झिही?॥२॥आलोइय० संविग्गोचोद्दसधम्मुवगरणे, उड्ढं मा परिगहं कुज्जा॥३॥ तेसिंपि निभमभत्तो अमुच्छिओ अगढिओ ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दढं हविया। अह कुज्ना 3 ममत्तं ता सुद्धी गोयमा! नस्थि॥४॥ किं बहुणा? गोयमा! एत्थं, दाऊणं आलोयणी रयणीए आविए पाणं, कत्थ गंतुं स सुझिही?॥५॥ आलोइयनिंदियगरहिओवि क्यपायच्छित्तनीसल्लो छाइक्कमे ण रक्खे जो, कत्थ सुद्धिं लभेज सो?॥६॥ अपसत्थे य जे भावे, परिणामे य दारुणी पाणाइवायस्स वेमणे, एस पढमे अइक्कमे ॥७॥ तिव्वरागा यजा भासा, निठुरखरफरुसककसा। मुसावायस्स वेरमणे, एस बीए अइक्कमे ॥८॥ उगह अजाइत्ता, अचियत्तंमि उवग्गहे। अदत्तादाणस्स वेरमणे, एस तइए अइक्कमे ॥९॥ सद्दा रूवा रसा गंधा, फासाणं पवियारणे। मेहुणस्स वेरभणे, एस चउत्थे अइक्कमे॥१००॥इच्छ। मुच्छ। य गेही य, कंखा लोभे य दारुणे। परिग्गहस्स वेरमणे, पंचमगेसाइक्कमे ॥१॥ अइभत्ताहार होइत्ता, सूरक्खितमि संकिरे। राईभोयणस्स वेमणे, एस छटे अइक्कमे ॥२॥ आलोइयनिंदियगरहिओवि क्यपायच्छित्तणीसलो। जयणं अयाणभाणो, भवसंसारं भमे जहा सुसढो॥१०॥भयवं! को उणसोसुसढो? क्यरावासा जयणा? जमजाणमाणस्सणं तस्सआलोइयनिंदियगरहिओ( यस्सा)वि क्यपायच्छित्तस्सावि संसारं णो विणिट्ठियंति?, गोयमा! जयणा नाम अट्ठारसहं सीलंगसहस्साणं सत्तरसविहस्स णं संजमस्स चोदसण्हं भूयगामाणं तेरसण्हं किरियाठाणाणं सबझब्भंतरस्स णं दुवालसविहस्स तवोऽणुट्ठाणस्स दुवालसण्हं भिक्खुपडिमाणं दसविहस्सणं सभणधम्मस्सणवण्हं चेव बंभगुत्तीणं अट्ठण्हं तु पश्यणमाईणं सत्तण्हं चेव पाणपिंडेसणाणं छण्हं तु जीवनिकायाणं पंचण्हं तु महव्व्याणं तिहं तु चेव गुत्तीणं जाव णं तिण्हमेव सम्मइंसणनाणचरित्ताणं भिक्खू कंतारदुभिक्खायंकाईसु णं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुमहासमुप्पन्नेसु अंतोमुहुत्तावसेसकंठगयपाणेसुंपिणं मणसावि 3 खंडणं विराहणं ण करेजा कारवेज्जा ण समणुजाणेजा जाव णं नारभेजा न समारंभेजा जावज्जीवाएत्ति, से णं जयणाए भत्ते से णं जयणाय धुवे से णं जयणाए व दक्खे से णं जयणाए वियाणेत्ति, गोयमा! सुसढस्स उप महती संकही परमविम्हयजणणी यो२२॥ चूलिया पढमा एगंतनिज्जरा, चू०१ अ०७॥ से भयवं! केणं अटेणं एवं वुच्चइ?, तेणं कालेणं तेणं समएणंसुसढनामधेजे अणगारेह भूयवं, तेणंच एगेगस्सणं पक्खस्संतो पभूयवाणियाओ आलोयणाओ विदिन्नाओ सुमहंताईच अच्चंतधोरसुदुक्कराई पायच्छित्ताई सभणुचिन्नाइंतहावि तेणं वएणं विसोहिपयं न समुवलद्धति, एतेणं अटेणं एवं वुच्चइ, से भयवं! केरिसा उ णं तस्स सुसढस्स वत्तव्वया?, गोयमा! अस्थि ३ ह चेव भारहे वासे अवंतीणाम जणवओ, तत्थ य संबुक्के नाम खेडगे, तमि य जन्मदरिद्दे निम्मेरे निकिवे किविणे णिराणुकंपे अइक्करे निक्कलुणे नितिंसे रोद्दे चंडरोद्दपयंडदंडे पावे अभिग्गहियभिच्छादिट्ठी अणुच्चरियनामधेजे सुज्जसिवे नाम धिज्जाइ अहेसि, तस्स य धूया सुज्जसिरी, सा य परितुलियसयलतियणनरनारीगणा लावन्नकंतिदित्तिरूवसोहग्गाइसएणं अणोवमा अत्तग्गा, तीए अन्नभवंतरंमि इणमो हियएण दुच्चितियं अहेसि, जहा णं सोहणं हवेज्जा जइ णं इमस्स बालगस्स माया वावजे तओ मज्झ असवकं भवे, एसो य बालगो दुज्जीविओ भवइ ताहे मझ सुयस्स रायलच्छी परिणमेज्जति, तक्कम्मदोसेणं तु जायमेत्ताए चेव पंचत्तमुवगया जणणी, तओ गोयमा! तेणं सुज्जसिवेणं महया किलेसेणं छंदमाराहमाणेणं बहूणं अहिणवपसूयजुवतीणं घाघरि ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir थन्नं पाऊणं जीवाविया सा बालिया, अहन्या जाव णं बालभावमुत्तिन्ना सा सुज्जसिरी ताव णं आगयं अमायापुत्तं महारोरवं दुवालससंवच्छरियं दुब्भिक्खंति, जाव णं फेट्टाफेट्टीए जाउमारद्धे सयलेवि णं जणसमूहे, अहऽन्नया बहुदिवसखुहत्तेणं विसायमुवगएणं तेण चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अन्नं किंचिवि वणिभाउ पडिगाहित्ताणं पाणवित्तिं करेमि, णो णमन्ने केई जीवसंधारणोवाए संपयं मे हविज्जत्ति, अहवा हद्धी हा हाण जुत्तमिति, किंतु जीवमाणिं चेव विक्षिणामित्ति चिंतिऊणं विक्किया सुज्जसिरी महारिद्धीजुयस्स चोदसविज्जाठाणपारगस्स णं माहणगोविंदर्स गेहे, तओ बहुजणेहिं घिद्धीसदोवहओ तं देसं परिचिच्चाणं गओ अन्नदेसंतरं सुज्जसिवो, तत्थावि णं पयट्टो सो गोयमा! इत्थेव विन्नाणे जाव णं अन्नेसिं कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्य विकिणिऊण मेलियं सुज्जसिवेण बहुं दविणजायं, एयावसरंभि 3 समइक्वंते साइरेगे अट्ठसंवच्छरे दुब्भिक्खस्स जाव णं वियलियमसेसविहवं तस्सावि णं गोविंदभाहणस्स, तं च | वियाणिऊण विसायमुवगएणं चिंतियं गोयमा! तेणं गोविंदमाहणेणं, जहा णं होही संधारकालं मन्झ कुडुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दह्णं सक्षुणोमि, ता किं कायव्वं संपयं अभ्हेहिंति चिंतयमाणस्सेव आगया गोउलाहिवइणो भज्जा खइयगविणणत्थं तस्स गेहे जावणंगोविंदस्स भजाए तंदुलमल्लगेणं पडिगाहियाउ चउरो घणविगईमीसखइयगकगोलियाओ, तंच पडिगाहियमेत्तमेव परिभुत्तं डिंभेहि, भणियं च महीयरीए जहा णं भट्टिदारिगे! पयच्छाहि णं तं अम्हाणं तंदुलमल्लगं चिरं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वटे जेणऽम्हे गोउलं व्यामो, तओ समाणत्ता गोयमा! तीए माहणीए सा सुज्जसिरी जहा णं हला! तं जम्हा णरवइणा णिसावयं पहियं पहियं तत्थ् जंतं तंदुल्लमल्लगं तं मग्गाहि लहुं जेणाहमिमीए प्रयच्छामि, जाव ढंढवसिऊणं नीहरिया मंदिरं सा सुज्जसिरी नोवलद्धं तं तंदुलमलगं, साहियं च माहणीए, पुणोवि भणियं माहणीए जहा हला! अमुगंथाममणुदुया अनेसिऊणमाणेह, पुणोवि पयट्टा अलिंदगे जावणंण पिच्छे ताहे समुठ्यिा सयमेव सा माहणी जावणं तीएविण दिटुं तं पुण, सुविम्हियमाणसा णिउणभन्नेसि पयत्ता, जाव णं पिच्छे गणिगासहायं पढमसुयं पयरिक्के ओयणं समुद्दिसमाणं, तेणावि पडिदटुं जणणी आगच्छमाणी चिंतिथं अहनेणं-जहा चलिया अभ्हाणं ओयणं अवहरिउकामा पायमेसा, ता जइ इहासनमागच्छिही तओऽहमेयं वावाइस्साभित्ति चिंतयंतेणं भणिया दूरासना चेव महासदेणं सा माहणी जहा णं भट्टिदारिगा! जइ तुम इहयं समागच्छिहिसि तओ मा एवं तं बोल्लिया जहा गंणो परिकहियं, निच्छयं अहयं ते वावाएस्सामि, एवं च अणिढवयणं सोच्चाणं वज्जासणिहया इव धसत्ति मुच्छिऊणं निवडिया धरणिवढे गोयमा! माहणित्ति, तओ णं तीए महीयरीए परिवालिऊणं किंचि कालक्खणं वुत्ता सा सुज्जसिरी जहा णं हला! कन्नगे! अम्हा णं चिरं वट्टे ता भणसु सिग्धं नियजणणिं जहा णं एह लहुं प्रयच्छ तुममम्हाणं तंदुलमालगं अहा णं तंदुलमल्लग विष्पणटुं तओ णं मुग्गमल्लगमेव प्यच्छसु, ताहे पविठ्ठा सा सुज्जसिरी अलिंदगे जाव णं ठूणं तमवत्थंतरगयं माहणी महया हाहारवेणं धाहाविळ पयत्ता सा सुजसिरी,तं चायनिऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ, तओ पवणजलेण आसासिऊणं ॥ श्री महानिशीथसूत्र ॥ | १९६ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुट्ठा सा तेहिं जहा भट्टिदारिगे! किमयं किमेयंति?, तीए भणियं जहा णं मामा अत्ताणगंदरमएणंदीहेणंखावेह, मामा विगयजलाए सरियाए उन्ह, मामा अरज्जुएहिं पासेहिं नियंतिए मज्झ(जमोहेणाऽऽणप्पेह, जहा णं किल एस पुत्ते एसा धूया एस णत्तुगे एसा सुण्हा एस जामाउगे एसा णं माया एसणंजणगे एसो भत्ता एसणं इट्टे मिटे पिए कंते सुहीयसयणमित्तबंधुपरिवग्गे इहई पच्चक्खमेवेयं विदिढ़ अलियमलिया चेव सा बंधवासा, सजत्थी चेव संभयए लोओ, परमत्थओन केइ सुही, जाव णं सकज ताव णं माया ताव णं जणगे ताव गंधूया ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते तावणं सुण्हा तावणं कंता ताव णं इढे मिटे पिए कंते सुहीसयणजणमित्तबंधुपरिवगे, सकजसिद्धीविरहेणं तु ण कस्सई काइ माया न कस्सई केइ जणगे ण कस्सई काइ धूया ण कस्सई केइ जाभाउगे ण कस्सई केइ पुत्ते ण कस्सई काइ सुण्हा न कस्सई केइ भत्ता ण कस्सई केइ कंता " कस्सई केइ इडे मिटे पिए कंते सुहीसयणमित्तबंधुपरिवग्गे, जे णं तु पेच्छ पेच्छ भए अणेगोवाइयसउवलद्धे साइरेगणवमासकुच्छीएविधारिऊणंच अणेगमिट्टमहरउसिणतिक्खसुलुसुलियसणिद्ध आहारपयाणसिणाणुव्वट्टणधूयकरणसंवाहण (धण) धन्नपयाणाईहिं णं एमहंतमणुस्सीकए जहा किल अहं पुत्तरज्जमि पुन्नपुन्नमणोरहा सुहंसुहेणं पणइयणपूरियासा कालं गमीहामि, ता एरिसं एवं वइयरंति, एयं च णाऊण मा धवाईसुं करेह खणद्धमवि अणुंपि पडिबंध, जहा णं इमे मझ सुए संवुत्ते | तहा णं गेहे गेहे जे केइ भूए जे केइ वटुंति जे केइ भविंसु एए तहा णं एरिसे, सेऽवि बंधुवग्गे केवलं तु सकज्जलुद्धे चेव ॥ श्री महानिशीथसूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | घडियामुहत्तपरिमाणमेव कंचि कालं भएज्जा वा, ता भो भो जणा! ण किंचि कर्ज एतेणं कारिमबंधुसंताणेणं अणंतसंसारधोरदुखपदायगेणंति, एगो चेव वाहनिसाणुसमयं सययं सुविसुद्धासए भयह धम्म, धम्म दणं मिटे पिए कंते परमत्थसुही | सयणजणमित्तबंधुपरिवग्गे, धम्मे य णं दिहिकरे धमे य णं पुहिकरे धम्भे य णं बलको धम्मे र णं उच्छाहकरे धम्मे र णं निम्मलजसकित्तीपसाहगे धम्म य णं माहप्पजणगे धमे य णं सुठुसोक्खपरंपरदायगे से णं सेव् से णं आराहणिजे से यणं पोसणिज्जे से यणं पालणिज्जे से यणं करणिज्जे से य णं चरणिज्जे से य णं अणुट्ठिजे से य णं उवइस्सणिज्जे से यणं कहणिजे से यण भणणिजे से यणं पन्नवणिज्जे से यणं कारवणिज्जे से यणं धुवे सासये अक्खए अव्वए सयलसोखनिही धम्मे से यणंअलजणिज्जे सेयणंअउलबलवीरिएसरियसत्तपरकमसंजुए पवरे वरे इडे पिए कंते दइए सयलऽसोक्खदारिदृसंतावुव्वेगअयसऽब्भक्खाणलभजरामरणाइअसेसभ्यनिन्नासगे अणण्णसरिसे सहाए तेलोकेमसामिसाले, ता अलं सुहीसयणजणमित्तबंधुगणघणधन्नसुवण्णहिरण्णरयणोहनिहीकोससंचयाइसक्कचावविजुलयाडोवचंचलाए सुमिणिंदजालसरिसाएखणदिट्ठनट्ठभंगुराए अधुवाए असासयाए संसारखुड्ढिकारिगाए णिश्या व्यारहेउभूयाए सोग्गइमागविग्धदायगाए अणंतदुक्खपयायगाए रिद्धीए, सुदुल्लहाउ वेलाउ भो धम्मस्स साहणी सभ्भदसणनाणचरित्ताराहणी नीरुत्ताइसामग्गी अणवस्यमहन्नि साणुसमएहिं णं खंडाखंडेहिं तु परिसडइ अदढधोरनिठुरासब्भचंडाजासणिसणिवायसंचुण्णिए सयजजरभंडएइव अकिंचिको भवइ 3 दियहाणुदियहेणं इमे तणू, ॥ श्री महानिशीथसूत्रा | १९८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किसलयदलग्गपरिसंठियजलबिंदुभिवाकंडे निभिसद्धब्भंतरेणेव लहुं टलइ जीविए, अविढत्तस्स परलोगपत्थयणाणं तु निष्फले चेव मणुयजम्भे, ता भो ण खमे तणुयतरेवि ईसिपिपमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं, अप्पमत्तेहिं च पंचमहव्वए धारेयव्ये, तंजहा कसिणपाणाइवायविरती अगलियभासित्तं दंतसोहणमित्तस्सवि अदिन्नस्स वजणं मणोक्यकायजोगेहिं तु अखंडियअविशहियणवगुत्तीपरिवेढियस्स णं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया असणपाणाईणंतु चविहेणेवराईभोयणच्चाओ उग्गमउप्यायणेसणाईसुणंसुविसुद्धपिंडग्गहणं संजोयणाइपंचदोसविरहिएणं परिभिएणं काले तिने पंचसमितिविसोहणं तिगुत्तीगुत्त्या ईरयासमिईमाई3 भावणाओ अणसणाइतवोवहाणाणुट्ठाणं मासाइभिक्खुपडिमाउ विचित्ते दव्वाईअभिग्गहे अहो( हाणं भूभीसयणे केसलोए निष्पडिकम्मसरीरया सव्वकालमेव गुरुनिओगकरणं खुहापिवासाइपीसहाहियासणं दिव्वाइउक्सग्गविजओ लद्धावलद्धवित्तिया, किं बहुणा?, अच्चंतदुव्वहे भो वहियचे अवीसामंतेहिं चेव सिरिमहापुरिसवूढे अट्ठारससीलंगसहस्सभारे तरियव्वे अ भो बाहाहिं महासमुद्दे अविसाईहिं च णं भो भक्ख्यिव्वे गिरासाए वालुयाकवले परिसक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए पायव्वा य णं भो सुहुयहयवहजालावली भरियव्वे णं भो सुहमपवणकोत्थलगे गमियव्वं च णं भो गंगापवाहपडिसोएणं तोलेयध्वं भो साहसतुलाए मंदरगिरि जेयव्वे यणं भो एगागिएहिं चेव धीरत्ताए सुदुज्जए चाउरंगे बले विधे यव्वा णं भो परोप्परविवीयभमंतअट्टचक्कोवरिवामच्छिम्मि उवी( उधी )उल्लिया गहेयव्वा ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णं भो सयलतियणविजया णिम्मलजसकित्ती जयपडागा, ता भो भो जणा एयाओ धम्माणुढाणाओ सुदुक्करं णस्थि किंचिमति, 'वुझंति नाम भारा ते च्चिय वुझंति वीसमंतेहिं। सीलभरो अगुरुओ जावज्जीवं अविस्सामो॥१॥ता उझिऊण पेमं घसारं पुत्तदविणमाईयो णीसंगा अविसाई प्यरह सव्वुत्तमं धम॥२॥णो धम्मस्स भडका उचंचण वंचणा य् ववहारो। णिच्छम्मो तो धम्मो मायादीसलरहिओ 3॥३॥ भूएसु जंगमत्तं तेसुवि पंचेंदियत्तमुक्कोसी तेसुवि अमाणुसत्तं मणुयत्ते आरिओ देसो॥४॥ देसे कुलं पहाणं कुले पहाणे य जाइभुक्कोसा। तीए रूवसमिद्धी रुवे य बलं पहाणयरं ॥५॥ होइ बले चिय जीयं जीए य पहाणयं तु वित्राणी वित्राणे सम्मत्तं सम्मत्ते सीलसंपत्ती॥६॥सीले खाइयभावो खाइयभावे य केवलं नाणी केवलिए पडिपुन्ने पत्ते अयरामरो मोक्खो॥७॥ण य संसारंभि सुहं जाइजरामरणदुक्खगहियस्सो जीवस्स अस्थि जम्हा तम्हा मोक्खो उवाएओ॥८॥ आहिडिऊण सुइरं अणंतहुत्तो हु जोणिलक्खेसुं। तस्साहणसामग्गी पत्ता भो भो बहू इहि ॥९॥ तो एत्थ जन्न पत्तं तदत्थ् भो उज्जम कुणह तुरियो विबुहजणगिदियमिणं उज्झह संसारअणुबंध॥१०॥ लहिउँ भो धम्मसुई अणेगभवकोडिलक्खसुविदुलहं। जइ णाणुह सम्म ता पुणरवि दुल्लह होही॥१॥ लद्धेल्लियं च बोहिं जो णाणुढे अणागयं पत्थे। सो भो अन्नं बोहिं लहिही क्यरेण मोल्लेणं?॥२॥ जावणं पुव्वजाईसरणपच्चएणं सा माहणी एत्तियं वागरेइ तावणंगोयमा! पडिबुद्धमसेसंपि बंधुजणे बहुणागरजणो य, एयावसरंमि 3 गोयमा! भणियं सुविदियसोग्गइपहेणं तेणं गोविंदमाहणेणं जहा णं घिद्धिद्धि वंचिया एयावन्तं कालं, जतो वयं मूढे अहो ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित | २०० For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org णं कट्टमन्नाणं दुविन्नेयमभागधिज्जेहिं खुद्दसत्तेहिं अदिट्ठघोरुग्गपर लोगपच्चवाएहिं अतत्ताभिणिविट्ठदिट्ठीहिं पक्खवायमोहसंधुक्कियमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्मं, अहो सजीवेणेव परिमुसिए एवइयं कालसमयं, अहो किमेस णं परमप्पा भारियाछलेणासिउ मज्झ गेहे उदाहु णं जो सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चिएस सूरिए इव संसयतिभिरावहारितेण लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए अहो महाइसयत्थपसाहगाउ मज्झ दइयाए वायाओ, भो भो जण्णयत्तविण्हुयत्तजण्णदेवविस्सामित्तसुमिच्चादओ मज्झ अंगया! अब्भुद्राणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणित्ति, भो भो पुरंदरपभितीउ खंडिया ! वियारह णं सोवज्झायभारियाओ (ए) जगत्तयाणंदाओ कसिणकिव्विसणिदुहणसीलाओ वायाओ | पसन्नोऽज्ज तुम्ह गुरू आराहणेक्कसीलाणं परमप्पवलं जजणजायणज्झयणाइणा छक्कम्माभिसंगेणं तुरियं विणिज्जिणेह पंचेंद्रियाणि परिच्चयह णं कोहाइए पावे वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरपवि(वे) समोवणतं, इच्चेवं अणेगा हिवेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाठाणपारगं भो गोयमा ! गोविंदमाहणं सोऊण अच्वंतं जम्मजरामरणभीरूणो बहवे सुम्परिसे सव्वुत्तमं धम्मं विमरिसिउं समारुद्धे, तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अत्रे भणंति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति, ताहे तीय संपवक्खायमहिंसोलक्खियमसंदिद्धं खंताइदसविहं समणधम्मं दिट्ठतहेऊहिं च परमपच्चयं विणीयं तेसिं तु, तओ य ते तं माहणिं सव्वन्नूमिति काऊणं सुरइयकर कमलंजलिगो सम्मं पणमिऊणं गोयमा ! तीए ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २०१ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माहणीए सद्धिं अदीणमणसे बहवे नरनारीगणे चेच्चाणं सुहियजणमित्तबंधुपरिवगगिहवसोक्खमध्यकालियं निक्खंते सासयसोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयलगुणोहधारिणो चोदसपुव्वधस्स चरिभसरीरस्स णं गुणधरथविरस्स सयासेत्ति, एवं च ते गोयमा! अच्चंतधोरवीरतवसंजमाणुढाणसझायझाणाईसु णं असेसम्मक्खयं काऊणं तीए माहणीए समं विहुयस्यमले सिद्धे गोविंदमाहणादओ णरणारिगणे सव्वेऽवी महायसेत्तिबेमि।। भयवं! किं पुण काऊणं एरिसा सुलहबोही जाया सा सुगहियनामधिजा माहणी जाए एयावइयाणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिं तु | सासयसुहपयाणपुव्वगमब्भुद्धरणं क्यंति?, गोयमा! जं पुव्वं सव्वभावभावतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइटुं पायच्छितं कयं, पायच्छित्तसभत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं, से भयवं! किं से णं माहणीजीवे तब्भवंतरंमि सभणी निगंथी अहेसि?, जेणं णीसल्लमालोइत्ताणं जहोवइटुं पायच्छित्तं क्यंति, गोयमा! जेणं से माहणीजीवे सेणं तज्जम्भे बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे सभणे अणगारे गच्छाहिवई अहेसि, णो णं समणी, से भयवं! ता कयरेणं कमविवागणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थितं समज्जियन्ति?, गोयमा! मायापच्चएणं, से भयवं! कयरे णं से मायापच्चए जे णं प्यणी (णू) क्यसंसारेवि सयलपावोयएणावि बहुजणणिंदिए सुरहिबहुदव्धयखंडचुण्णसुसंकरियसमभावपमाणपागनिम्नं भोयगमल्लगे इव सव्वस्स ॥ श्री महानिशीथसूत्रं ॥ | २०२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्खे सयलदुक्खकेसाणमालए सयलसुहासणस्स परमपवितुत्तमस्सणं अहिंसालक्खणसमणधम्मस्स विग्धे सग्गग्गलानिरयदारभूये | सयलअयसअकित्तीकलंककलिकलहवेराइपावनिहाणे निम्मलस्स कुलस्स णं दुद्धरिसअकजकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिएत्ति?, गोयमा! णो तेणं गच्छाहिवइत्तठिएणं अणुभवि मायाकया, से णं त्या पुहइवई चक्कहरे भवित्ताणं परलोगभीरूए णिव्वित्र कामभोगे तिणमिव परिचेच्चाणं तं तारिसं चोइस रयण नव निहीतो चोसट्ठीसहस्स वरजुवईणं बत्तीसं साहस्सी ओअणा दिवरनरिंद छन्नई गामकोडीओ जाव णं छक्खंडभरहवासस्स णं देवेंदोवमं महारायलच्छि तीयं बहपुन्नचोइए णीसंगे पव्वइए अ, थोक्कालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाअण सुगुरूहिं गच्छाहिवई समणुण्णाए, तहिं च गोयमा! तेणं सुट्ठिसुग्गइपहेण जहोवइटुं समणधम्म समणुढेमाणेणं उगाभिन्गहविहारित्ताए घोरपीसहोवसग्गाहियासणेणं रागहोसकसायविवज्जणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्भं समणीकप्यपरिभोगवजणेणं छक्कायसमारंभविवजणेणं ईसिपि दिव्वोरालियमेहुणपरिणामविष्यमुक्केणं इहपरलोगासंसाइणियाणमायाइसलविष्यमुक्केणंणीसलालोयणनिंदणगरहणेणं जहोवइठ्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमायालंबणविष्यमुक्केणं अणिदड्ढ अवसेसीकए अणेगभवसंचिए कम्मरासी, अण्णभवे तेणं माया क्या तप्पच्चइएणं गोयमा! एस विवागो, से भयवं! क्या उण अत्रभवे तेणं महाभागेणं माया क्या जीए णंएरिसोदारुणो विवागो?, गोयमा! तस्सणं महाणुभागस्स गच्छाहिवइणो In श्री महानिशीथसूत्र ॥ | २०३ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir | जीवो अणूणाहिए लक्खइमे भवागहणे सामन्ननरिंदस्सणं इत्थीत्ताए धूया अहेसि, अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवडणा भणिया जहा भद्दा! एते तुब्ध पंचसए सगामाणं, देसु जहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणंबहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिदाणं सभणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स इ8 भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधनसुक्नहिरण्णं वा कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जे णं भवंतरेसुपि ण होसि सयलजणमुहाप्पियगारिया सव्वपरिभूया गंधमलतंबोलसमालहणाइजहिच्छियभोगोवभोगवजिया हयासा दुजम्मजाया णिदड्ढाणामिया रंडा, ताहे गोयमा! सा तहत्ति पडिवजिऊ पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमणुग्घरसरा भणिउमाढत्ता जहा गंण याणिमोऽहं पभूयमालवित्ताणं, णिगच्छावेह लहुं कटे रएह महई चियं णिहहेमि अत्ताणगं, " किंचि भए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणइवसेणं महापावित्थीचवलसहावत्ताए एतस्स तुझं असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्सणं कुलस्स खंपणं काहं, जेण मलिणीभवेज्जा सव्वमवि कुलं अम्हाणंति, तओ गोयमा! चिंतियं तेण णरवाणाजहा णं अहो धनोऽहं जस्स अयुत्तस्साविय एरिसा धूया अहो विवेगं बालियाए अहो बुद्धी अहो पना अहो वेग्गं अहो कुलकलंकभीरूयत्तणं अहो खणे खणे वंदणीया एसा जीए एमहन्ते गुणे ता जाव णं मझ गेहे परिवसे एसा ताव णं महामहंते मम सेए, अहादिट्ठाए संभरियाए सलावियाए चेव सुन्झीयए इमीए, ता अपुत्तस्स णं मझं एसा श्री महानिशीथसूत्रं ॥ | २०४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेव पुत्ततुलत्ति चिंतिऊणं भणिया गोयमा! सा तेण नरवइणा जहा णं न एसो कुलकमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरइत्ति, | ता तुमं सीलचारित्तं परिवालेभाणी दाणं देसु जहिच्छाए कुणसु य पोसहोववासाई विसेसेणं तु जीवदयं, एयं रज्जं तुझंति, ता णं गोयमा! जणगणं एवं भणिया ठिया सा समप्पिया य कंचईणं अंतेउरक्खपालाणं, एवं च वच्चंतेणं कालसमएणं तओणं कालगए से नरिंदे, अन्नया संजुजिअणं महामईहिं णं मंतीहिं कओ तीए बालाए रायाभिसेओ, एवं च गोयमा! दियहे दियहे देइ अत्थाणं, अहऽन्नया तत्थ णं बहवंदचट्टभट्टतडिगकप्पडिगच्रवियक्खणभंतिमहंतगाइपुरिससयसंकुलअत्थाणमंडवमझमि सीहासणोवविठ्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खूए निझाए तीए सव्वुत्तमरूवजोव्वणलावण्णसिरीसंपओववेए भावियजीवाइपयत्थे एगे कुमारवरे, मुणियं च तेण गोयमा! कुमारेणं जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंध्यारमणंतदुक्खदायगं पायालं, ता अहनोऽहं जस्स णं एरिसे पोग्गलसमुदाए तणू रागजंतं, किं मए जीविएण?, दे सिग्धं करेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुढेमि णं सुदुक्करं पच्छित्तं, जाव णं काऊण सयलसंगपरिच्चायं समणुढेमि णं सयलपावनिद्दलणं अणगारधम्म, सिढिलीकरेमि णं अणेगभंतरविइने सुदुविभोक्खे पावबंधणसंधाए, घिद्धिद्धी अव्ववत्थियस्स णं जीवलोगस्स जस्स एरिसे अणप्पवसे इंदियगामे अहो अदिट्टपरलोगपच्चवायया लोगस्स अहो एकजम्माभिणिविठ्ठचित्तया अहो अविण्णायकजाकजया अहो निम्मेरया अहो निप्परिहासया अहो परिचत्तलज्जया हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं ॥ श्री महानिशीथसूत्र ॥ | २०५ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir एत्थं एरिसे सुदुनिवारसज्जपावागमे देसे, हा हा हा धट्ठारिए! अहणं कम्मट्ठरासी जमुइरियं एईए रायकुलबालियाए इमेणं कुट्ठपावसरीररूवपरिदसणेणं णयणेसुं रागाहिलासे, परिचिच्चाणं इमे विसए तओ गेण्हामि पव्वजति चिंतिऊणं भणियं गोयमा! तेणं कुमाररेणं, जहाणंखंतमरिसियं णीसल्लं तिविहंतिविहेणं तिगरणसुद्धीए सव्वस्स अस्थाणमंडवायउलपुरजणस्सेति भणिऊणं विणिग्गओ रायउलाओ, पत्तो य निययावासं, तत्थ णं गहियं पत्थयणं, दोखंडीकाऊणं वसियं फेणावलीतरंगमउयं सुकुमालवत्थं परिहिएणं अद्धफलगे गहिएणं दाहिणहत्थेणं सुयणजणहियए इव सरलवित्तलयखंडे, तओ काऊणं तिहणेकगुरूणं अरहंताणं भगवंताणं जगप्पवराणं थम्मतित्थंकराणं जहुत्तविहिणाऽभिसंथवणं वंदणं, से णं चलचलगई पत्ते णं गोयमा! दूरं देसंतरं से कुमारे जावणं हिरण्णुकरडी णाम रायहाणी, तीए रायहाणीए धम्मायरियाण गुणविसिट्ठाणं पउत्तिं अनेसमाणे चिंतिउं प्यत्ते से कुमारे जहा णं जावणं ण केई गुणविसिटे धम्मायरिए भए समुवलद्धे ताविहई चेव भएवि चिट्ठियव्यं, तो गयाणि कइवयाणि दियहाणि, भयामि णं एस बहुदेसविक्खायकित्ती णरवरिद, एवं च मंतिऊणं जावणं दिवो राया, कयं च कायव्वं, सम्माणिओ यणरणाहेणं, पडिच्छिया सेवा, अन्न्या लद्धावसरेणं पुढो सो कुमारो गोयमा! तेणं नरवडणा-जहा भो भो महासत्ता! कस्स नामालंकिए एस तुझं हत्थंमि विरायए मुद्दारयणो?, को वा ते सेविओ एवइयं कालं?, के वा अवमाणए कए तुह सामिणत्ति?, कुमारणं भणियं जहा णं जस्स नामालंकिए णं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं, जे णं मे सेविए एवइयं कालं तस्स नामालंकिए ॥ श्री महानिशीथसूत्र । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णं इमे मुद्दारयणे, तओ नरवइणा भणियं जहा णं किं तस्स सद्दकरणंति?, कुमारणं भणियं-नाहं अजिभिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं समुच्चारेमि, तओ रण्णा भणियं जहा णं भो भो महासत्त! केस एसो चक्खुकुसीलो भण्णे? किं वा णं अजिमिएहिं तस्सद्दकरणं नो समुच्चारियए?, कुमारेण भणियं जहा णं चक्खुकुसीलोत्ति सद्धाए, थाणंतरेहिंतो जइ कहा(द)इ इह तं दिट्ठपच्च्यं होही तो पुण वीसत्थो साहीहामि, जं पुण तस्स अजिमिएहिं सद्दकरणं एतेणं ण समुच्चारीयए, जहा णं जइ कहा (दा)इ अजिमिएहिं चेव तस्स चक्खुकुसीलाहम्मस्स णाभग्गहणं कीरए ताणं णत्थि तंमि दियहे संपत्ती पाणभोयणस्सत्ति, ताहे गोयमा! परमविम्हिएणं रन्ना कोउहल्लेण लहुं हक्काराविया रसवई, उवविठ्ठो भोयणमंडवे राया सह कुमारेणं असेसपरियणेणं च, (आणावियं) अट्ठारसखंडखजयवियप्पं णाणाविहमाहारं, एयावसरंमि भणियं नरवइणा जहा णं भो भो महासत्त! भणसु णीसंको तुभं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं, कुमारेणं भणियं जहा णं नरनाह! भणिहामि भुत्तुत्तरकालेणं, णरवईणा भणियं जहा णं भो महासत्त! दाहिणकरधरिएणं कवलेणं संपयं चेव भणसु जे णं खु जइ एयाए कोडीए संठियाणं केई विग्धे हवेन्जा ताणमम्हवि सुदिट्ठपच्चए संते पुरपुरस्सरे तुझाणत्तीए अत्तहियं समणुचिट्ठामो, तओ णं गोयमा! भणियं तेण कुमारेणं जहा णं एयं एयं अभुगं सद्दकरणं तस्स चक्खुकुसीलाहम्मस्स णं दुरंतपंतलक्खणअदट्ठव्वदुज्जायजन्मस्सत्ति, ता गोयमा! जावणं चेवइयं समुल्लवे से णं कुमारवरे ताव णं अणोहिपवित्ति एणेव समुद्धासियं तक्खणा परचक्केणं ॥ भी महानिशीथसूत्र । | २०७ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं रायहाणी, समुद्धाइए णं सन्नद्धबद्धद्धए णिसियरवालकुंतविप्फुरंतचक्काइपहरणाडोववग्गपाणी हणहणहणरावभीसणा बहुसभरसंघट्टादिण्णपिट्टी जीयंतरे अलबलपरक्कमे णं महाबले परबले जोहे, एयावसरम्हि य कुमारस्स चलणेसु निवडिअणं दिट्ठपच्चए मरणभ्याउलत्ताए अगणियकुलकमपुरिस्यारं विप्पणासे, दिसिमेकमासइत्ताणं सपरिगरे पणटे से णं नरवरिंदे, एत्थंतरंमि चिंतियं गोयमा! तेणं कुमारेणं-जहा णं नो सरिसं कुलक्कमेऽम्हाणं जं पट्टि दाविजइ, णो णं तु पहरियव्वं भए कस्सावि णं अहिंसालक्खणधम्म वियाणमाणेणं कयपाणाइवायपच्चक्खाणेणं च, ता किं करेमिणं?, सागारे भत्तपाणाईणं पच्चक्खाणे अहवा णं करेमि?, जओ दिढे णं ताव मए दिट्ठीमित्तकुसीलस्सणामागहणेणावि एमहंतसंविहाणगे, ता संपयं सीलस्साविणं एत्थं परिक्वं करेभित्ति चिंतिऊणं भणिउमाढत्ते णं गोयमा! से कुमारे जहाणंजइ अहयं वायामित्तेणावि कुसीलो ताणं माणीहरेज्जाह अक्ख्यतणू खेमेणं एयाए रायहाणीए, अहा णं मणोवइकायतिएणं सव्वपयारेहिं णं सीलकलिओ ता मा वहेजा ममोवरि इमे सुनिसिए दारुणे जीयंतकरे पहरणणिहाए, णमो २ अहंताणंति भणिऊणं जाव णं पवरतोरणदुवारेणं चलचवलगई जाउभारद्धो, जाव णं | पडिक्कमे थेवं भूमिभागं तावणं हलावियं कप्पडिगवेसेणं गच्छद एस नरवइत्तिकाऊणं सरहसं हण हण मर मरत्ति भणमाणुक्खित्तकवालादिपहरणेहिं पवरबलजोहेहिं,जावणंसमुद्धाइए अच्चंतं भीसणे जीयंतकरे परबलजोहे तावणं अविसण्ण अणुयाभीयअतत्थअदीणमाणसेणं गोयमा! भणियं कुमारेणं जहाणं भो भो दुट्ठपुरिसा! मभोवरि चेह एरिसेणं घोरतामसभावेण ॥ श्री महानिशीथसूत्र ॥ | २०८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्तिष, असईपि सुहज्झवसायसंचियपुण्णपब्भारे एस अहं, से तुम्ह पडिसत्तू अमुगो णरवती, मा पुणो भणियासु जहा णं णिलुको अम्हाणं भएणं, ता पहरेज्जासु जड़ अत्थि वीरियंति, जावेत्तियं भणे ताव णं तक्खणं चेव थंभिए ते सव्वे गोयमा ! परबलजोहे | सीलाहिट्ठियत्ताए तियसाणंपि अलंघणिज्जाए तस्स भारतीए, जाए य निच्चलदेहे, तओ य णं धसत्ति मुच्छिऊणं णिच्चिट्टे णिवडिए धरणिवट्टे से कुमारे, एयावसरम्ही उ गोयमा! तेण णरिंदाहमेणं गुहियमायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोयभमंते धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधिविग्गहिए निउत्ते छड़ल्ले पुरिसे जहा णं भो भो (गिण्हेह ) तुरियं रायहाणीए वज्जिद नीलससिसूर कंतादीए पवरमणिरयणरासीए हेमज्जुणतवणीय जंबूणयसुवन्नभारलक्खाणं, किं बहुणा ?, विसुद्धबहु जच्चमोत्तियविदुमखारिलक्खपडिपुत्रस्स णं कोसस्स चारंगस्स (य) बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स | पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेतिपत्तिमाणेह जेणाहं णिव्वुओ भवेयं, ताहे नरवइणी पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं चलचवलजइणकमपवणवेगेहिं णं आरूहिऊणं जच्चतुरंगमेहिं निउंजगिरिकंदरूद्दे सपइरिक्काओ खणेण | पत्ते रायहाणिं, दिट्ठो य तेहिं वामदाहिणभुयाए पल्लवेहिं व्यणसिरोरूहे विलुप्यमाणो कुमारो, तस्स य पुरओ सुक(व)नाभरणणेवत्था दसदिसासु उज्जोयमाणी जयजयसद्दमंगलमुहला स्यहरणवावडो भयकरकमलविरइयंजली देवया, तं च दण विम्हयभूयमणे | लिम्पकम्मणिभ्मविए (ठिए), एयावसरम्हि उ गोयमा ! सहरिसरोमंचकंचुपुलइयसरीराए णमो अरहंताणंति समुच्चरिऊण भणिरे ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २०९ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गयणट्ठियाए पवयणदेवयाए से कुमारे-तंजहा जो दलइ मुछिपहरेहिं मंदरं घरइ करयले वसुहं। सव्वोदहीणवि जलं आयरिसइ एक्कघोट्टेणं॥१३॥ टाले सम्गाउ हरिं कुणइ सिवं तिहयणस्सविखणेणी अक्खंडियसीलाणं कुत्तोऽवि ॥ सो पहप्पेज्जा ॥४॥ अहवा सोच्चिय जाओ गणिज्जए तिहयणस्सवि स वंदो। पुरिसो व महिलिया वा कुलुग्गउ जो न खंडए सील ॥५॥ परमपवित्तं सुप्पुरिससेवियं सयलपावनिम्महणं । सव्युत्तमसोक्खनिहिं सत्तरसविहं जयइ सील ॥६॥ ति भाणिऊणं गोयमा! झत्ति मुक्का कुमारस्सोवरि कुसुमवुद्धिं पवयणदेवयाए, पुणोऽवि भणिमाढत्ता देवया तंजहा 'देवस्स देति दोसे पवंचिया अत्तणो सकम्मेहि। ण गुणेसु ठविंतऽयं सुहाई मुद्धाए जोएंति ॥१७॥ मत्थभाववत्ती समदरिसी सव्वलोयवीसासो। निक्खेवयपरियत्तं दिव्यो न करेइ तं ढोए ॥८॥ता बुझिअण सव्वुत्तभंजणा सीलगुणमहिड्ढीयो तामसभावं चिच्चा कुमारपयपंक्यं णमह ॥१९॥त्ति भणिऊणं अहंसणं गया देवया इति, ते छइल्लपुरिसे लहुं व गंतूणं साहियं तेहिं नरवइगो, तओ आगओ बहुविकप्पकल्लोलमालाहिं णं आऊरिज्जमाणहिययसागरो हरिसविसायवसेहिं भीउड्ड(४)या तत्थचकियहियओ सणियं गुज्झसुरंगखडकियादारेणं कंपंतसव्वगत्तो महया कोउहालेणं, कुभारदसणुक्कंठिओय तमुद्देस, दिट्ठोय तेणं सो सुगहियणामधेजो महायसो महासत्तो महाणुभावो कुमारमहरिसी, अपडिवाइमहोहीपच्चएणं साहेमाणो संखाइयाइभवाणुहूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधहितीविभोक्खमहिंसालक्षणमणगारे वयरबंधं णरादीणं सुहणिसत्रो सोहम्माहिवइधरिउवरिपंडुरायवत्तो, ताहे य तमदिट्ठपुव्वमच्छेरगं दठुण पडिबुद्धो ॥ श्री महानिशीथसूत्र ॥ | २१० पू. सागरजी म. संशोधित For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सपरिग्गहो पव्वइओ य गोयमा ! सो राया परचक्का हिवईवि, एत्थंतरंमि पहयसुस्सरगंभीर गहीरदुंदुभिनिग्घोसपुव्वेणं समुग्घुट्ठ | चउव्विदेवनिकाएणं, तंजहा कम्मट्ठगंठिमुसुमूरण, जय परमेट्ठिमहायस। जय जय जयाहि चारित्तदंसणणाणसमण्णिय ! ॥ २० ॥ सच्चिय जणणी जगे एक्का, वंदणीया खणे २। जीसे मंदरगिरिगरुओ, उयरे वुच्छो तुमं महामुणि ॥२१॥ त्ति भणिऊणं विमुंचमाणे सुरभिकुसुमवुद्धिं भत्तिभर निम्भरे विरइयकरकमलंजलीउत्ति निवडिए ससुरीसरे देवसंघे गोयमा ! कुमारस्स णं चलणारविंदे, | पणच्चियाओ देवसुंदरीओ, पुणो पुणो भिसं थुणिय णमंसिय चिरं पज्जुवासिऊणं सत्याणेसु गए देवनिवहे । २ । से भयवं ! कह पुण एरिसे सुलभबोही जाए महायसे सुगहियणामधेज्जे से णं कुमारमहरिसी ?, गोयमा! तेणं समणभावट्ठिएणं अन्नजम्मंमि वायादंडे | पउत्ते अहेसि तंनिमित्तेणं जावज्जीवं मूणव्वए गुरूवएसेणं साधारिए, अन्नंच तिन्नि महापावद्वाणे संजयाणं तंजहा आउ ते मेहुणे, | एते य सव्वोवाएहिं परिवज्जिए, तेणं तु से एरिसे सुलभबोही जाए, अहन्नया णं गोयमा ! बहुसी सगणपरिगए से णं कुमारमहरिसी | पत्थिए सम्मेयसेल सिहरे देहच्चायनिमित्तेणं, कालक्रमेणं तीए चेव वत्तणीए (गए) जत्थ णं से रायकुलबा लियाणरिदे चक्खुकुसीले, जाणावियं च रायउले, आगओ य वंदणवतियाए सो इत्थीनरिंदो उज्जाणवरंमि, कुमारमहरिसिणो पणामपुव्वं च उवविट्ठो सपरिकरो। जहोइए भूमिभागे, मुणिणावि पबंधेणं कया देसणा, तं च सोऊणं धम्मकहावसाणे उवडिओ सपरिवग्गो णीसंगत्ताए, पव्वइओ गोयमा ! सो इत्थीनरिंदो, एवं च अच्वंतघोरवीरुग्गकट्टदुक्कर तव संजमाणुट्ठाण किरियाभिरयाणं सव्वेसिंपि अपडिकम्मसरीराणं ॥ श्री महानिशीथसूत्रं ॥ २११ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपडिबद्धविहारत्ताए अच्चंतणिप्पिहाणं संसारिएसुं चक्कहरसुरिंदाइइड्ढिसमुदयसरीरसोक्खेसुं गोयमा! वच्चइ कोई कालो जाव णं पत्ते सम्मेयसेलसिहरमासं, तओ भणिया गोयमा! तेण महरिसिणा रायकुलबालियाणरिदसमणी जहा णं दुक्करकारिगे! सिग्छ अणुदुयमाणसा सव्वभावभावंतरेहिं णं सुविसुद्धं प्रयच्छाहि णं णीसल्लमालोयणं, आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चायकरणेकबद्धलक्खेहिं णीसल्लालोइयनिंदियगरहियजहुत्तसुद्धासयजहोवइट्ठकयपच्छित्तुद्धियसल्लेहिं चणं कुसुलदिट्ठा संलेहणत्ति, तओ णं जहुत्तविहीए सव्वमालोइयं तीए रायकुलबालियाणरिंदसमणीए जाव णं संभारिया तेणं महामुणिणा जहा णं जह में तया रायत्थाणभुवविठ्ठाए तए गारत्थभावमि सरागाहिलासाए संचिक्विओ अहेसि तमालोएहि दुक्करकारिए! जेणं तुम्हं सव्वुत्तमविसोही हवइ, तओ णं तीए मणमा परितप्पिऊणं अइचवलासयनियडीनिकेयपावित्थीसभावत्ताए मा णं चक्खुकुसीलत्ति अमुगस्स धूया सभणीणभंतो परिवसभाणी भन्निहामित्ति चिंतिऊणं गोयमा! भणियं तीए अभागधिजाए जहा णं भगवं! " मे तुम एरिसेणं अटेणं सरागाए दिट्ठीए निझाइओ जओणं अहयं तं अहिलसेज्जा, किंतु जारिसे णं तुब्भे सव्वुत्तमरूवतारूण्णजोव्वणलावन्नकंतिसोहग्गकलाकलावविण्णाणणाणाइसयाइगुणोहविच्छड्डमंडिए होत्था विसएसुं निरहिलासे सुविरे ता किमेयं तहत्ति किं वा णो णं तहत्तित्ति तुझं पमाणपरितोलणत्थं सरागाहिलासं चक्खं पउत्ता, णो णं चाभिलसिउकामाए, अहवा इणमेत्थ चेवालोइयं भवउ किभित्थ दोसंति, मझमवि गुणावहयं भवेजा, किं तित्थं गंतूण मायाकवडेण?, सुवण्णसयं केइ प्यच्छे, ॥ श्री महानिशीथसूत्रं ॥ | २१२ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताहे यणं अच्चंतगरुयसंवेगमावन्नेणं विदिट्ठसंसारचलित्थीसभावस्सणंति चिंतिऊणं भणियं मुणिवरेणं जहा णं धिद्धिद्धिरत्यु पावित्थी चलस्सभावस्स जेणं तु पेच्छ २ एद्दहमेत्ताणुकालसमएणं केरिसा नियडी पउत्तत्ति?, अहो खलित्थीणं चलचवलचडुलचंचलसिट्ठी( न )एगढमाणसा खणभेगमवि दुग्जम्मजायाणं अहो सयलाकज्जभंडोहलियाणं अहो सयलायसकित्तीवुढिकराणं अहो पावकम्माभिणिविट्ठझवसायाणं अहो अभीयाणं पलोगगमणध्यारधोरदारुणदुक्खकंडूकडाहसामलिकुंभीपागाइदुरहियासाणं, एवं च बहुं मणसा परितप्पिऊण अणुयत्तणाविरहियधम्भिकरसियसुपसंतव्यणेणं पसंतमहरक्खरेहिं गंधम्मदेसणापुबगेणं भणिया कुमारेणं रायकुलबालियानरिंदसमणी गोयमा! तेणं मुणिवरेणं जहाणं दुक्करकारिए! मा एरिसेणं मायापबंधेणं अच्चंतधोरवीरुग्गकट्ठसुदुंरतवसंजमसझायझाणाईहिं समज्जिए निरणुबंधि पुण्णपब्भारे णिण्फले कुणसु, ण किंचि एरिसेणं मायाडंभेणं अणंतसंसारदायगेणं पओयणं, नीसंकमालोइत्ताणं णीसल्लमत्ताणं कुरु, अहवा अंध्यारणट्टिगाणमिव धनि (मि)यसुवण्णमिव एक्काए पूया (फुक्का )ए जहा तहा णिरत्थयं होही तुझेयं वालुप्पाडणभिक्खाभूमीसेञ्जाबावीसपरीसहोवसम्गाहियासणाइए कायकिलेसेत्ति, तओ भणियं तीए भागलक्खणाए जहा भगवं! किं तुम्हेहिं सद्धिं छम्मेणं उल्लविजइ?, विसेसेणं आलोयणं दाउमाणेहिं, णीसंकं पत्तिया, णो णं भए तुझं तक्कालं अभिलसिउकामाए सरागाहिलासाए चक्खूए निझाइउत्ति, किंतु तुझ परिमाणतोलणत्थं निझाइओत्ति भणमाणी चेव निहणं गया, कम्मपरिणइवसेणं समन्जिताणं बद्धपुट्ठनिकाइयं उक्कोसहिई ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्थीवेयं कम्मंगोयमा! सा रायकुलबालियानरिंदसमणित्ति, तओ यससीसगणे गोयमा! सेणं महच्छेरंगभूए णं सयंबुद्धकुमारमहरिसीए || विहीए संलिहिणं अत्ताणगं मासं पाओवगमणेणं सम्मेयसेलसिहरंमि अंतगओ केवलित्ताए सीसगणसमण्णिए परिनिव्वुडेत्ति३। सा उण रायकुलबालियाणरिंदसमणी गोयमा! तेण मायासलभावदोसेणं उववना विज्जुकुमारीणं वाहणत्ताए नउलीरूवेणं किंकरीदेवेसुं, तओ चुया समाणी पुणो २ उववञ्जती वावजंती आहिंडिया माणुसतिरिच्छेसुं सथलदोहग्गदुक्खदारिदपरिगया सव्वलोयपरिभूया सकम्मफलमणुभवमाणी गोयमा! जाव णं कहकहवि कमाणं खओवसमेणं बहुभवंतरेसु तं आयरियपयं पाविऊण निरइयारसामनपरिवालणेणं सव्वत्थामसुं च सव्वपमायालंबणविष्यमुक्केणं तु उभिऊणं निदड्ढावसेसीकयभवंकुरे तहावि गोयमा! जा सासरागा चक्खूणालोइया तया तक्कम्भदोसेणं माहणित्थीत्ताए, परिनिव्वुडे णं से रायकुलबालियाणरिंदसमणीजीवे ४। से भयवं! जे णं केई सामण्णमब्भुटेज्जा से णं एक्काइ जाव णं सत्तभवंतरेसु नियमेण सिझिजा ता किमेयं अणूणाहियं लक्खभवंतरपरियडणंति?, गोयमा! जे णं केई निरइयारे सामने निव्वाहेज्जा से णं नियमेणं एक्काइ जाव णं अट्ठभवंतरेसु सिझे, जे उण सुहमे बायरे वा केई मायासल्ले वा आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणकजे वा अन्यरे वा केई आणाभंगे | काऊणं सामण्णमइयरेज्जा से णं जं लक्खेण भवगहणेणं सिझे तं महइ लाभे, जओ णं सामनभइयरित्ता बोहिंपि लभेज्जा दुक्खेणं, एसा सा गोयमा! तेणं माहणीजीवेणं माया क्या जीए य एदहमेत्ताएवि एरिसे पावे दारुणे विवागित्ति से भयवं! | ॥ श्री महानिशीथसूत्रं ॥ | २१४ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं तीए महीयारीए तेहिं से तंदुलमल्लगे पयच्छिए? किं वा णं सावि य महयरी तत्थेव तेसिं (हिं सभं असेसकम्भक्खयं काऊणं | परिनिव्वुडा हवेन्जत्ति?, गोयमा! तीए महियारीए तस्स णं तंदुल्लमल्लगस्सऽढाए तीए माहणीए धूयत्ति काऊणं गच्छमाणी अवंतराले चेव अवहरिया सा सुज्जसिरी, जहा णं मझं गोरस परिभोत्तूणं कहिं गच्छसि संपयन्ति?, आह वच्चामो गोउलं, अण्णंच जइ तुम मन्झं विणीया हवेज्जा ताहेऽहं तुझं अहिच्छाए तेकालियं बहुगुलधएणं अणुदियहं पायसं पयच्छिहामि, जावणं एयं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं, तेहिंपि प्रलोगाणुढाणेक्कसुहझवसायक्खित्तमाणसेहिं न संभरिया ता गोविंदमाहणाईहिं, एवं तु जहा भणियं मयहरीए तहा चेव तस्स घयगुलपायसंपयच्छे, अहऽन्या कालक्कमेण गोयमा! वोच्छिन्ने णं दुवालससंवच्छरिए महारवे दारुणे दुब्भिक्खे जाए यणं रिद्धिस्थिमियसमिद्धे सव्वेऽवि जणवए, अहऽन्या पुण वीसं अणग्धेयाणं पवरससिसूरक्ताईणं मणिरयणाणं घेत्तूण सदेसगभगनिमित्तेणं दीहद्धाणपरिखिन्नअंगयट्ठी पहपडिवने णं तत्थेव गोउले भवियव्वयानियोगेणं आगए अणुच्चरियनामधेने पावमती सुज्जसिवे, दिट्ठा य तेणं सा कन्नगा जावणं परितुलियसयलतिहयणणरणारी रूवकंतिलावण्णा, तं सुजसिरि पासिय चवलत्ताए इंदियाणं रम्भयाए किंपागफलोवमाण अणंतदुक्खदायगाणं विसयाणं विणिज्जियासेसतियणस्स णं गोयरगए णं मयरके उणो, भणिया णं गोयमा! सा सुन्जसिरी तेणं महापावकम्मेणं सुज्जसिवेणं जहा णं हे हे कन्नगे! जइ णं इभे तुझ सन्तिए जणणीजणगे समणुभन्नति ताणं तु अहयं तं परिणेमि, अन्नंच करेमि सव्वंपि ॥ श्री महानिशीथसूत्रं ॥ | २१५ पू. सागरजी म. संशोधित | For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ते बंधुवग्गमदरिदंति, तुझमवि घडावेमि पलसयमणूणगं सुवन्नस्स, तो गच्छ अइरेणेव साहसु मायावित्ताणं, तओ गोयमा! जाव णं पहट्टतुट्ठा सा सुज्जसिरी तीए महयरीए एयवइयरं पकहेइ ताव णं तक्क्षणमागंतूण भणिओ सो महयीए जहा भो भो पयंसेहि णं जं ते मझ धूयाए सुवनपलसए सुंकिए, ताहे गोयमा! पयंसिए तेण पवरमणी, तओ भणियं महयरीए जहा तं सुक्नसयं दाएहि, किमेएहिं डिंभरमणगेहिं पंचिट्ठरोहिं?, ताहे भणियं सुज्जसिवेणं जहा णं एहि वच्चामो णगरं दंसेमि णं अहं तुज्झमिमाणं पंचिट्ठगाणं माहय्यं, तओपभाए गंतूण नगरं पयंसियं ससिसूरकंतपवरमणीजुवलगं तेणं नरवइणो, परवडणावि सदाविऊणं भणिए पारिक्खी जहा इमाणं परममणीणं करेह मुलं, तोल्लंतेहिं तु न सकिरे तेसिं मुल्लं काऊणं, ताहे भणिया नरवदा जहा णं भो भो माणिकखंडिया! पत्थि केइ इत्थ जे णं एएसिं मुल्लं करेज, दो गिण्हसु णं दस कोडीओ दविणजायस्स, सुजसिवेणं भगियं जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसनिहिए अम्हाणं गोउलं तत्थ एगं च जोयणं जाव गोणीणं गोयरभूमी तं अकरभरं तं विमुंचसुत्ति, तओ नरवाणा भणियं जहा एवं भवउत्ति, एवं च गोयमा! सव्वमदरिदमकरभरं गोउलं काऊणं तेणं || अणुच्चरियनामधेजेण परिणीया सा निययधूया सुज्जसिरी सुजसिवेणं, जाया प्रोप्परं तेसिं पीई, जाव णं नेहाणुरागरंजियमाणसे गर्मिति कालं किंचि ताव णं दळूणं गिहागए साहुणो पडिनियत्ते हाहाकंदं करेमाणी पुट्ठा सुज्जसिवेणं सुज्जसिरी जहा पिए! एयं अदिट्ठपुव्वं भिक्खायरजुयलयं दतॄणं किमयावत्थं गया सि?, तओ तीए भणियं जहा णणु मझ सामिणी एरिसी, महया ॥ श्री महानिशीथसूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्खन्नपाणेणं पत्तभरणं करियं, तओ य हद्वतुट्ठमाणसा उत्तमंगेणं चलणग्गे पणमयंतीता, भए अज्ज एएसिं परिदसणेणं सा || संभरियत्ति, ताहे पुणोवि पुट्ठा सा पावा तेणं जहा णं पिए! का उ तुझं सामिणी अहेसि?, तओ गोयमा! णं दढं असुरुसुवंतीए समणुगग्गरविसंथुलंसुगगिराए साहियं सव्वंपि णिययवृत्तंतं तस्सेति, ताहे विण्णायं तेण महापावकम्मेण जहा णं निच्छयं एसा सा मभंगया सुज्जसिरी, ण अण्णाय महिलाए एरिसा रूवकंतीदित्तीलावण्णसोहगसमुदयसिरी भवेजत्ति चिंतिऊणं भणिउमाढत्तो तंजहा 'एरिसकम्भरयाणं जं न पडे धडहडित्यं वजी (णूण इमे) चिंतेइ सोवि जहित्थीउ चिओ मे कत्थ सुझिस्सं? ॥२२॥ ति भणिऊणं चिंति पयत्तो सो महापावयारी जहा णं किं छिंदामि अहयं सहत्थेहिं तिलंतिलं सगत्तं? किं वा णं तुंगगिरियडाउ | पक्विवि दढं संचुत्रेमि इणमो अणंतपावसंधायसमुदयं दुठं? किं वा णं गंतूणं लोहयारसालाए सुतत्तलोहखंडभिव घणखंडाहिं चुनावेमि सुइरमत्ताणगं? किं वा णं फालावेऊण मझोम-झीए तिक्खकरवत्तेहिं अत्ताणगं पुणो संभरावेमि अंतो सुकढियतउयतंबकंसलोहलोणूससज्जियाखारस्स? किं वा णं सहत्थेणं छिंदामि उत्तमंग? किं वा णं पविसामि मयरहरं? किंवा णं उभ्यरूक्षेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हेहा पजलावेमि जलणं?, किं बहुणा?, णिहहेमि कट्टेहिं अत्ताणगंति चिंतिऊणं जाव णं मसाणभूमीए गोयमा!' विझ्या महती चिई, ताहे सयलजणसन्निझं सुइरं निंदिऊण अत्ताणगं साहियं च सव्वलोगस्स जहाणं भए एरिसं एरिसं कम्मं समायरियति भणिऊणं आरूढो चिझ्याए, जावणं भवियव्वयाए निओगेणं तारिसदव्वचुन्नजोगाणुसंसद्धे ॥ श्री महानिशीथसूत्र । | २१७ पू. सागरजी म. संशोधित || For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ते सव्वेवि दारुत्तिकाउणं फूइज्जमाणेवि अणेगपयारेहिं तहावि णं ण पयलिए सिही, तओ य णं धिद्धिकारेणोवहओ सयललोगव्यणेहिं जहा भो भो पिच्छ पिच्छ हुयासणंपिणपजले पावकम्मकारिस्सत्ति भणिऊणं निद्धाडिए ते बेवि गोउलाओ, एयावसरंमि 3 अण्णासन्नसन्निवेसाओ आगए णं भत्तपाणं गहाय तेणेव मग्गेणं उजाणाभिमुहे मुणीण संघाडगे, तं च दठूणं अणुमग्गेणं गए ते बेवि पाविद्वे, पत्ते य उजाणं जाव णं पेच्छंति सयलगुणोहधारिं चनाणसमत्रियं बहुसीसगणपरिकिन्न देविंदनरिंदवंदिज्जमाणपायारविंदं सुगहियनामधिज जगाणंदं नाम अणगारं,तंच दठूण चिंतियं तेहिं जहाणंदे मग्गामि विसोहिपयं एस महायसेत्ति, चिंतिऊणं तओ पणामपुव्वगेणं उवविढे ते जहोइए भूमिभागे पुरओ गणहरस्स, भणिओ य सुज्जसिवो तेण गणहारिणा जहा णं भो भो देवाणुप्पिया! णीसल्लमालोएत्ताणं लहुं रेसु सिग्धं असेसपाविट्ठकम्मनिट्ठवणं पायच्छित्तं, एसा उण आवनसत्ता एयाए पायच्छित्तं गस्थि जाव णं णो पसूया, ताहे गोयमा! सुमहच्चंतपरममहासंवेगगए से णं सुज्जसिवे, आजम्मओ नीसल्लालोयणं पयच्छिणं जहोवइष्टुं घोरं सुदुक्करं महंतं पायच्छित्तं अणुचरित्ताणं तओ अच्चंतविसुद्धपरिणामो सामण्णमब्भुद्धिऊणं छव्वीसं संवच्छरे तेरस य राइदिए अच्चंतधोरवीरुग्गकट्ठदुक्कतवसंजमं समणुचरिऊणंजावणं एगदुतिचउपंचछम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्मसरीरत्ताए अपमाययाए सव्वत्थामेसु अणवरयमहन्निसाणुसमयं सययं सज्झायज्झाणाईसुणं निहिऊणं सेसम्ममलं अउव्वकरणेणंखवगसेढीए अंतगडकेवली जाए सिद्धे यादो से भयवं! तं तारिसं महापावकम्मं समायरिऊणं तहावी ॥ श्री महानिशीथसूत्रं ॥ | २१८ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कह एरिसे णं से सुज्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडेत्ति?, गोयमा! तेणं जारिसभावटिएणं आलोयणं विइन्न जारिससंवेगगएणं तं तारिस घोरदुक्कर महंतं पायच्छित्तं समशुद्वियं जारिसं सुविसुद्धसुहन्झवसाएणं तं तारिसं अच्चंतघोरवीरुग्गकट्ठसुदुक्करतवसंजमकिरियाए वट्टमाणेणं अखंडियअविराहिये मूलुत्तरगुणे परिवालयंतेणं निरइयारं सामनं णिव्वाहियं जारिसेणं रोट्टन्झाणविष्यमुक्केणं णिट्ठियरागदोसमोहमिच्छतमयभयगारवेणं मझत्थभावेणं अदीणमाणसेणं दुवालस वासे संलेहणं काऊणं पाओवगममणसणं पडिवनं तारिसेणं एगंतसुहझवसाएणंण केवलं से एगे सिझेजा जइ णं कयाई परकयकम्मसंकम भवेज्जा ताणं सव्वेसिपि भव्वसत्ताणं असेसकम्भक्खयं काऊणं सिज्झिज्जा, णवरं परक्यकम् ण कयादी कस्सई संकमेजा, जंजेण समज्जियं तं तेणं समणुभवियव्यंति, गोयमा! जया णं निरुद्धजोगे हवेज्जा त्या णं असेसपि कम्मदुरासिं अणुकालविभागेणेव पिट्ठवेजा, सुसंवुडासेसावदारे जोगनिरोहेणं तु कम्मक्खए दिढे, ण उण कालसंखाए, जओणं'कालेणं तु खवे कम्म, कालेणं तु पबंधए। एगं बंधे खवे एगं, गोयम! कालमणंतग॥२३॥ णिरुद्धेहिं तु जोगेहिं, वेए कम्भ ण बंधए। पोराणं तु पहीएजा, णवगस्साभावमेव 3॥२४॥ एवं कम्मक्खयं विंदे, " एत्थं कालमुदिसे। अणाइकाले जीवे य, तहवि कम ण णिहए॥५॥ | खओवसमेण कमाणं, जया विरई समुच्छले कालं खेत्तं भवं भावं, दव्यंसंपन्य जाव तया ॥६॥ अप्पमादी खवे कम्म, जे जीवे तं कोडिं चडे। जो पमादी पुणोऽणतं, कालकम्म णिबंधिया ॥७॥ शिवसेज्जा चउगईए 3, सव्वद्धाऽच्चंतदुखिए। तम्हा कालं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेत्तभवं, भावं संपन्य गोयमा!, मइमं अइरा कम ख्यं करे॥२८॥ से भयवं! सा सुज्जसिरी कहिं समुववना?, गोयमा! छट्ठीए रगपुढवीए, से भयवं! केणं अटेणं?, गोयमा! तीए पडिपुत्राणं साइरेगाणं णवण्हं मासाणं गयाणं इणमो विचिन्तियं जहा णं पच्चूसे गब्भं पडावेमित्ति, एवमझवसमाणी चेव बालयं पसूया, पसूयमेत्ता य तक्खणं निहणं गया, एतेणं अटेणं गोयमा! सा सुजसिरी छट्ठियं गयत्ति, से भ्यवं! जंतं बालगं पसविऊणं मया सा सुज्जसिरीतं जीवियं किंवा ण वत्ति?, गोयमा! जीवियं, से भयवं! कह?, गोयमा! पसूयमेत्तं तं बालगं तारिसेहिं जराजरजलूस जंबालपूइरुहिरखारदुगंधासुईहिं विलित्तमणाहं विलवमाणं दतॄणं कुलालचक्कस्सोवरि काऊणं साणेणं समुद्दिसिउमारब्द्धं, ताव णं दि8 कुलालेणं, ताहे थाइओ सघरणिओ कुलालो, अविणासियबालतणू णटो साणो, तओ कारुण्णहियएणं अपुत्तस्स णं पुत्तो एस मझं होहित्ति वियप्पिऊणं कुलालेणं समप्पिओ णं से बालगो गोयमा! सदइयाए तीए यसब्भावणेहेणं परिवालिऊणं माणुसीकए से बालगे, कयं च नामं कुलालेण लोगाणुवित्तीए सजणगाहिहाणेणं जहा णं सुसढो, अनया कालकमेणं गोयमा! सुसाहुसंजोगदेसणापुब्वेणं पडिबुद्धे णं सुसढे पव्वइए य, जाव णं परमसद्धासंवेगवेग्गगए अच्चंतधोरवीरुग्गकट्ठसुदुक्करं महाकायकेसं करेइ संजमजयणं ण याणेइ, अजयणादोसेणं तु सव्वस्थ असंजमपएसुणं अवझे, तओ तस्स गुरूहि भणियं जहा भो भो महासत्त! तए अनाणदोसओ संजमजयणं अयाणमाणेणं महंते कायकेसेसमाढत्ते,णवरं जइ निच्चालोयणंदाऊणं पायच्छिण काहिसिता सव्वमेयं निष्फलं होही,ताजावणंगुरूहिंचोइए ॥ श्री महानिशीथसूत्र ॥ | २२० । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताव णं से अणवस्यालोयणं प्रयच्छे, सेऽवि णं गुरू तस्सतही पायच्छित्ते पयाइ जहा णं संजमजयणं भूयगं, तेणेव | अहन्निसाणुसमयरोघट्टझाणाइविष्पमुक्के सुहझवसाये निरंतर पविहरेजा, अहऽन्या णं गोयमा! से पावमती जे केइ छट्टट्ठमदसमदुवालसद्धमासमासजावणंछम्मासखवणाइए अन्नयरे वा सुमहं कायकेसाणुगए पच्छित्ते से णं तहत्ति समणुढे, जे य उ एगंतसंजभकिरियाणं जयणाणुगए मणोवइकायजोगे सयलासवनिरोहे सम्झायझाणावस्सगाइए असेसपावकम्मरासिनिदहणे पायच्छित्ते से णं पमाए अवमन्ने अवहेले असहहे सिढिले जावणं किल किमित्य दुकरंति काऊणं न तहा समणुढे, अनया णं गोयमा! अहाउयं परिवालेऊणं से सुसढे मरिऊणं सोहम्मे कप्पे इंदसामाणिए महिड्ढी देवे समुप्पन्ने, तओवि चविऊणं इहई वासुदेवो होऊणं सत्तमपुढवीए समुप्पन्ने, तओ उव्व? समाणे महाकाए हत्थी होऊणं मेहुणासत्तमाणसे मरिऊणं अणंतवणस्सतीए गयत्ति, एसणं गोयमा! से सुसढे जेणं आलोइयनिंदियगरहिए णं क्यपायच्छित्तेवि भवित्ताणीजयणं अयाणमाणे भमिही सुइरंतु संसारे ॥२९॥ से भयवं! कयरा उण तेणं जयणा " विन्नाया जओ णं तं तारिसं दुक्क कायकेसं काऊणंपि तहावि णं भमिहिइ | सुइरं तु संसारे?, गोयमा! जयणा णाम अद्वारसहं सीलंगसहस्साणं संपुन्नाणं अखंडियविरहियाणं जावजीवमहन्निसाणुसमयं धारणं कसिणसंजमकिरियं अणुमत्रंति, तं च तेण न विन्नायंति, तेणं तु से अहन्ने भमिहिइ सुइरं तु संसारे, से भयवं! केणं अद्वेणं तंच तेणंण विन्नायंति?, गोयमा! तेणं जावइए कायकेसे कए तावइयस्स अट्ठभागेणेव जइ से बाहिरपाणगं विवज्जेन्तो ॥ श्री महानिशीथसूत्र ॥ । २२१ पू. सागरजी म. संशोधित For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता सिद्धीएमणुवयंतो, णवरं तु तेण बाहिरपाणगे परिभुत्ते, बाहिरपाणगपरिभोइस्स णं गोयमा ! बहुएवि कायके से गिरत्थगे हवेज्जा, जओ णं गोयमा ! आऊ तेऊ मेहणे एए तओऽवि महापावद्वाणे अबोहिदायगे एगंतेणं विवज्जियव्वे एगंतेणं ण समायरियव्वे सुसंजए हिंति, एतेणं अद्वेणं, तं च तेणं ण विण्णायन्ति, से भयवं! केणं अद्वेणं आऊते ऊमेहुणत्ति अबोहिदायगे समक्खाए?, गोयमा ! सव्वमवि छक्कायसमारंभे महापावद्वाणे, किं तु आउनेउकायसमारंभे णं अनंतसत्तोवधाए, मेहुणासेवणेणं तु | संखेज्जासंखेज्जसत्तोवघाए घणरागदो समोहाणुगए एगंत अप्पसत्थज्झवसायत्तमेव, जम्हा एवं तम्हा उ गोयमा ! एतेसिं | समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेज्जा, तयभावे अवसेसमहव्वयसंजमाणुट्टाणस्स अभावमेव, जम्हा एवं तम्हा सव्वहा विराहिए सामण्णे, जओ एवं तओ णं पवित्तियसम्मग्गपणासित्तेणेव गोयमा ! तं किंपि कम्मं निबंधिज्जा | जेणं तु नश्यतिरियकुमाणुसेसु अनंतखुत्तो पुणो २ धम्मोत्ति अक्खराई सिमिणेऽवि णं अलभमाणे परिभमेज्जा, एएणं अद्वेणं आऊते ऊमेहुणे अबोहिदायगे गोयमा ! समक्खायत्ति, से भयवं! किं छट्ठट्ठमद समदुवालसद्धमा समासजावणंछम्मासखवणाईणं | अच्छंतधोरवी रुग्गकट्टसुदुक्करे संजमजयणावियले सुमहंतेऽवि उ कायके से कए णिरत्थगे हवेज्जा ?, गोयमा ! णं णिरत्यगे हवेज्जा, से भयवं ! केणं अद्वेणं?, गोयमा ! जओ णं खरुट्टमहिसगोणाद ओऽवि संजमजयणावियले अकामनिज्जराए सोहम्मकम्पादिसु वयंति, | तओऽवि भोगखएणं चुए समाणे तिरियादिसु संसारमणुसरेज्जा, तहा य दुग्गंधामिज्झविलीणखारपित्तोज्झसिंभपडिहत्थे वसाजलुसपूय॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २२२ For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | दुड्डिणिविलिविले रुहिर चिक्खल्ले दुदंसणिज्जबी भच्छतिमिसंधयारए गंतुव्वियणिज्जगब्भपवेसजभ्मजरामरणाई अणेगसारीरमणीसमुत्थसुघोरदारुणदुक्खाणमेव भायणं भवति, ण उण संजमजयणाए विणा जम्मजरामरणाइएहिं घोरपयंड महारुद्ददारुणदुक्खाणं णिटुवणमेगंतियमच्यंतियं भवेज्जा, एतेणं संजमजयणावियले सुमहंतेऽवी कायकेसे पकए गोयमा ! निरत्थगे भवेज्जा, से भयवं ! किं संजमजयणंसमु ( मणु )प्पेहमाणे समणुपालेमाणे समणुट्टेमाणे अइरेणं जम्मजरामरणादीणं विमुच्चेज्जा ?, गोयमा ! अत्थेगे जे | णं ण अइरेणं विमुच्चेजा अत्थेगे जे गं अइरेणं विमुंचेज्जा, से भयवं ! केणं अद्वेणं एवं वुच्चइ जहा णं अत्थेगे जे णं णो अइरेणं विमुच्चेज्जा अत्थेगे जे णं अइरेणं विमुच्चेज्जा ?, गोयमा! अत्थेगे जे णं किंचि उ ईसिमणगं अत्थाणगं अणवलक्खेमाणे सरागससल्ले संजमजयणं समणुट्टे जे णं एवंविहे से णं चिरेणं जम्मजरामरणाइअणेगसंसारियदुक्खाणं विमुच्चेज्जा, अत्थेगे जे णं णिम्मूलुद्धियसव्वसले निरारंभपरिग्गहे निम्ममे निरहंकारे ववगयरागदो समोहमिच्छत्त कसायमलकलंके सव्वभावभावंतरेहिं णं सुविसुद्धासए अदीणमाणसे एगंतेणं निज्जरापेही परमसद्धा संवेगवेरग्गगए विमुक्का सेस भयगारवविचित्ताणेगपमायालंबणे जांव णं निज्जियघोरपरीसहोवसग्गे ववगयरोद्दज्झाणे असेसक मक्खयद्वाए जहुत्तसंजमजयणं समणुपेहिज्जा अणुपालेज्जा समणुपालेज्जा | जाव णं समणुट्टेज्जा जे णं एवंविहे से णं अइरेणं जम्मजरामरणाइ अणेगसंसारियसुदुव्विमोक्खदुक्खजालस्स णं विमुच्चेज्जा, एतेणं अद्वेणं एवं वच्चइजहा णं गोयमा ! अत्थेगे जे णं णो अइरेणं विमुच्चेज्जा अत्थेगे जे य णं अइरेणेव विमुच्चेजा, से भयवं! | ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित २२३ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जम्मजरामरणाइअणेगसंसारियदुक्खजालविमुक्के समाणे जंतू कहिं परिवसेज्जा?, गोयमा! जत्य णं न जा न मच्चू न वाहिओ णो अयसऽब्भक्खाणसंतावुव्वेगकलिकलहदारिदाहपरिकेसंग इट्ठविओगो, किं बहुणा?, एगंतेणं अक्ख्य धुवसासयनिरुवमअणंतसोक्खं मोक्खं परिवसेजत्ति बेमि७॥ महानिसीहस्स बिइया चूलिया अ०८॥ समत्तं महानिसीहसुयक्खंध। __ ओम नमो चउवीसाए तित्थंकराणं ओम नमो तित्थस्स ओम नमो सुयदेवयाए भगवतीए ओम नमो सुयकेवलीणं ओम नमो सव्वसाहूणं ओम नमो सव्वसिद्धाणं नमो भगवओ अरहओ सिझ मे भगवई महइ महाविजा व्इरए मह अव्इए जयव्इइए स्एणव्इइइए वद्धअभ्अअणव्इइए वइम्अअणवइइरए जयए व्इजयए जयअन्तए अपअअइए स्अ अअअ, उपचारो चउत्थभत्तेणं साहिज्जइ एसा विज्जा, सव्वगउ इत्थ्अअरगअपआरगअउ होइ, उवठ्अअवण्अअअ गणस्स वा अण्उन्ण्आ ए | एसा सत्त वारा परिजवेयव्वा, णित्थारगपारगो होइ, जिणकप्पसम( संप)त्तीए विज्जाए अभिमंतिऊण(ए) विग्यविणायगा आराहंति, सूरे संगामे पविसंतो अपराजिओ होइ, जिणकप्पसमत्तीए विजा अभिमंतिऊणं खेमवहणी भवइ'चत्तारि सहस्साई पंच सयाओ तहेव चत्तारिशएवं च सिलोगाविय महानिसीहमि पावए॥३०॥प्रभु महावीरस्वामीनी पट्टपंपरानुसार कोटीगण-वैरी शाखाचान्द्रकुल प्रचंडप्रतिभासंपन्न, वादीविजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलानानरेशप्रतिबोधक देवसूरतपागच्छ, समाचारीसंरक्षक, आगमोध्धारक पूज्यपाद आचार्यदेवेश् श्री आनंदसागर सूरीश्वरजीमहाराजा शिष्य प्रौढप्रतापी॥ श्री महानिशीथसूत्र ॥ | २२४ । पू. सागरजी म. संशोधित For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिध्धचक्रआराधकसमाजसंस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म. सा. शिष्य चारित्रचूडामणी, हास्यविजेता मालवोध्धारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगमविशारद, नमस्कारमहामंत्रसमाराधक पूज्यपाद पंन्यास प्रवर श्री अभयसागरजी म. सा. शिष्य शासनप्रभावक, नीडरवक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्मभक्तिरसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघुगुरुभ्राता प्रवचनप्रभावक पू.आ. श्री हेमचन्द्रसागर म.सा. शिष्य पू. गणी श्री पूर्णचन्द्रसागरती म.सा. आ आगमिक सूत्र अंगे सं. २०५८ /५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशन दिने पू. सागरजी | म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय, सुरत द्वारा प्रकाशित रेल छे... || श्री महानिशीथसूत्र ॥ २२५ पू. सागरजी म. संशोधित | For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only