Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir आवोसणाहिं आवोसति उच्चावयाहिं बिभच्छणाहिं निब्भच्छेति एवं उद्धंसणाहिं उद्धंसेति त्ता एवं वयासी कीसणं तुममम पुत्तं एगते || उकुरुडियाए उझावेसित्तिकटु चेल्लणं देविं उच्चावयसवहसावितं करेति ता एवं वयासी तुम णं देवाणुप्पिए ! एयं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेहि, ततेणंसा चेल्लणा देवी सेणिएणंरना एवं वुत्ता समाणी लजिया विलिया विड्डा करतलपरिग्गहियं० सेणियस्सरत्रो विणएणं एयमढे पडिसुणेति त्ता तं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवद्वेति १२ तते णं तस्स दारगस्स एगते उकुरुडियाए उझिजमाणस्स अग्गंगुलियाए कुकुडपिच्छएणं दूमिया यावि होत्था, अभिक्खणं २ पूर्व सोणियंच अभिनिस्सवेति, तते णं से दारए वेदणाभिभूए समाणे महता २ सद्देणं आरसति, तते णं सेणिए राया तस्स दारगस आरसितसई सोच्चा निसम्म जेणेव से दारए तेणेव उवा० त्ता तं दारगं करतलपुडेणं गिण्हइ त्ता तं अग्गंगुलियं आसयंसि पविखवति त्ता पूई च सोणियं च आसएणं| आमुसति, तते णं से दारए निव्वुए निव्वेदणे तुसिणीए संचिटुइ, जाहेविय णं से दारए वेदणाए अभिभूते समाणे महता २ सद्देणं आरसति ताहेविय णं सेणिए राया जेणेव से दारए तेणेव उवा० ता तं दारगं करतलपुडेणं गिण्हति तं चेव जाव निव्वेयणे तुसिणीए संचिट्ठइ, तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेंति जाव संपत्ते बारसाहे दिवसे अयमेमारूवं गुण्णं गुणनिष्फन नामधिज करेंति जहाणं अहं इमस्स दारगस्स एगते उकुरुडियाए उझिजमाणस्स अग्गंगुलिया कुक्कुडपिच्छएणं दूमिया तं होउ णं अहं इमस्स दारगस्स नामधेज कूणिए, तते णं तस्स दारगस्स अम्मापियो नामधिज करेंति कणियत्ति २, तते णं तस्स/ ॥ ॥श्रीनिरयावलिका सूत्र॥ | यू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37