Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद ३४ सू० ३ देवानां परिचारणानिरूपणम्
८५५
परिचारकाः महाशुक सहस्रारयोः शब्दपचारिकाः, आन्ताद्यच्युतान्तेषु मनःपरिचारिकाः, ग्रैवे
कानुत्तरोपपातिकेषु अपरिचारकाश्च देवा इति, अथ कायपरिचारकदेवानां कायपरिचारणां प्ररूपयितुमाह- 'तत्थ णं जे ते कायपरियारगा देवा तेलिणं इच्छामणे समुप्पज्जइ - इच्छामो णं अच्छसिद्धि कायपरिचारं करेत्तर तत्र खलु - पूर्वोक्तदेवेषु मध्ये ये अमी- भवनपत्यादीशानान्ताः कायपरिचारका देवा उक्ता स्तेषां खलु इच्छामनः - विषय मोगेच्छाप्रधानं मनः समुत्पद्यते यत् - इच्छामः खलु वयम् अप्सराभिः सार्द्ध कायपरिचारम् - विषयोपभोगं कर्तुमिति, 'तणं देहि देवेहिं एवं मणसी कए समाणे खिप्पामेव ताओ अच्छराओ ओरालाई सिंगाराई मणुष्णाई मणोहराई मणोरमाई उत्तरवेउब्वियरूवाई विउव्वंति विउच्चित्ता तेसिं 'देवाणं अंतियं पाउन्भवंति' ततः - तथाविधसंकल्पानन्तरं खलु तैर्देवैरेवम् उक्तरीत्या मनसि संकल्पे कृते सति क्षिप्रमेव ता अप्सरसः स्वस्वोपभोग्य देवाभिप्रायं विज्ञाय विषयभोगेच्छया उत्तरखैक्रियाणि रूपाणि-सौन्दर्याणि विकुर्वन्तीति अग्रेण सम्बन्धः, कोदृशानि उत्तरवै क्रियरूपाणिइत्याह- उदाराणि - भव्यानि सर्वाङ्गपरिपूर्णानि नतु हीनावयवानि, पुनः कीदृशानि शृङ्गःराणि
कल्प के रूप परिचारक, महाशुक्र एवं सहस्रार कल्प के देव शब्द परिचारक होते हैं, तथा आनत, प्राणत, आरण, और अच्युत कल्प के देव मनःपरिचारक हैं। ग्रैवेयक देव और अनुत्तरोपपातिक देव अपरिचारक होते हैं ।
कायपरिचारक देवों की कायपरिचारणा की प्ररूपणा की जाती है-पूर्वोक्त देवों में जो भवनपति, वानव्यन्तर, ज्योतिष्क और सौधर्म तथा ईशान कल्प के देव कायपरिचारक हैं, उनसे इच्छामन अर्थात् विषयसेवन की इच्छावाला मन उत्पन्न होता है, तब वे सोचते हैं हम अप्सराओंके साथ कायपरिचार (शरीर से संभोग करना चाहते हैं । इस प्रकार का उनका संकल्प उत्पन्न होने पर शीघ्र ही अप्सराएँ अपने उपभोग्य देव के अभिप्राय को जान कर विषयभोग की इच्छा से उत्तर वैक्रिय रूप की विकुर्वणा करती हैं, वे उत्तर वैक्रिय रूप भव्य, सबैग परिपूर्ण, आभूषणों आदि से श्रृंगारयुक्त, मनोज्ञ अर्थात् अपने अपने આરણ અને અશ્રુત કલ્પનાં દેવ મનઃપચિારક છે. જૈવેયક દેવ અને અનન્તરોપપાતિક દેવ અપરિચારક હાય છે. કાયપરિચારક દેવેશની કાયપરિચારણાની પ્રરૂપણા કરાઇ છે-પૂર્વોક્ત દેવેશમાં જે ભવનપતિ વાનન્ય તર જ્યાતિષ્ઠ અને સૌધમ તથા ઈશાન કલ્પનાં દેવ કાયપરિચારક છે, તેમને ઇચ્છામન અર્થાત્ વિષય-સેવનની ઈચ્છાવાળા મન ઉત્પન્ન થાય છે. ત્યારે તે વિચારે છે–અમે અપ્સરાઓની સાથે કાયપરિચાર (શરીરથી સèાગ) કરવા ઈચ્છીએ છીએ. આ રીતેના એમના સદંકલ્પ ઉત્પન્ન થતાં તરત જ અપ્સરાએ પેાતાના ઉપલેાગ્ય દેવના અભિપ્રાય જાણીને વિષયભોગની ઇચ્છાથી ઉત્તરવૈક્રિય રૂપની વિધ્રુણા કરે છે. તે
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫