Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
a
प्रज्ञापनास
यावा ?' गौतम : पृच्छति - हे भदन्त ! एतेषां खलु समुच्चयजीवानां कृष्ण लेश्यानां यावत्नीलेश्यानां कापोतश्यानां तेजोलेश्यानां पद्मलेश्वानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पर्द्धिका वा भवन्ति कतरे महर्द्धिका वा भवन्ति ? भगवानाह - 'गोयमा !" हे गौतम ! 'hor छेस्सेहितो नीललेस्सा महड्डिया' कृष्णलेश्येभ्यो जीवेभ्यो नीललेश्या जीवा महर्द्धिका भवन्ति, एवम् -' नीललेस्सेहिंतो काउलेस्सा महर्द्धिया' नीललेश्येभ्यो जोवेभ्वः कापोतश्या जीवा महर्द्धिका भवन्ति, 'एवं काउ छे सेर्हितो तेउलेस्सा महडिग' एवम् उक्तरीत्या कापोतलेश्येभ्यो जीवेभ्य स्तेजोलेश्या जीवा महाडिका भवन्ति, 'एवम्- 'तेउलेस्सेहिंतो म्हलेस्सा महड्डिया तेजोलेश्येभ्यो जीवेभ्यः पद्मलेश्या जोवा महर्दिया भवन्ति, एवमेव'पहले सेहितो सुक्कलेसा महड्डिया' पद्मलेश्येभ्यो जीवेभ्यः शुक्ललेश्या जीवा महद्धिका भवन्ति, तदुपसंहरन्नाह - 'सव्व पड्डिया जोवा कण्हलेस्सा' सव्वमहड्डिया सुकलेस्सा' सर्वापर्द्धिकाः सर्वापेक्षया अल्पर्द्धिका जीवाः कृष्णलेश्या भवन्ति, अथ च सर्वमहर्द्धिकाःसर्वापेक्षया महर्द्धिका जीवाः शुक्ललेश्या भवन्ति, तथा च लेश्या क्रमानुसारेण यथा पूर्वमल्प
गौतम प्रश्न करते हैं - हे भगवन् ! कृष्णलेश्या वाले, नाललेश्या वाले, कापोतलेश्या चाले, तेजोलेश्या वाले, पद्मलेश्या वाले और शुक्ललेश्या जीवों में कौन किसकी अपेक्षा अल्पऋद्धि वाला और कौन किससे महान ऋद्धि वाला है?
भगवान् हे गौतम! कृष्णलेश्या वाले जीवों से नीललेश्या वाले जीव महार्धिक होते हैं । इसी प्रकार नीललेश्या वालों से कापोतलेश्या वाले जीव महर्षिक होते हैं, कापोतलेश्या वालों से तेजोलेश्या वाले जीव महर्षिक होते हैं, तेजोलेश्या वालों से पद्मलेश्या वाले और पद्मलेश्या वालों से शुक्ललेश्या वाले जीव महधिक होते हैं । इस कथन का उपसंहार करते हुए कहते हैं - सारांश यह है कि कृष्णलेश्या वाले जीव सब से कम ऋद्धि वाले और शुक्ललेश्या वाले जीव सब से अधिक ऋद्धिमान होते हैं । फलितार्थ यह हुआ कि पहले-पहले की लेश्या वाले अल्पर्द्धिक हैं और अनुक्रम से उत्तरोत्तर लेश्या
श्री गौतमस्वामी प्रश्न ४रे छे-हे भगवन् ! कृष्णणुसेश्यावाणा, नीसवेश्यावाणा, प्रयोत. લેશ્યાવાળા, તેજલેશ્યાવાળા, પદ્મલેશ્યાવાળા અને શુકલલેશ્યાવાળા જીવામાં કાણુકાની અપેક્ષાએ કરી અલ્પઋદ્ધિવાળા અને કાણુ કાનાથી મહાન્ ઋદ્ધિવાળા છે?
શ્રી ભગવાન-હે ગોતમ ! કૃષ્ણલેશ્યાવાળા જીવાથી નીલલેશ્યાવાળા જીવમહધિક હૈય છે. એ પ્રકારે નીલલેશ્યાવાળાએથી કાપાતલેશ્યાવાળાજીવો મહર્ષિ ક હૈાય છે. કાપાતલેશ્યાવાળાઆથી તેોલેશ્યાવાળા જીવ મહર્ધિક હોય છે, તોલેશ્યાવાળાએથી પદ્મલેશ્યાવાળા અને પદ્મમલેશ્યાવાળાએથી શુકલેશ્યાવાળા જીવ મહકિ હૈાય છે. આ કથનને ઉપસ‘હાર કરતાં કહે છે કે સારાંશ એ છે કે, કૃષ્ણલેશ્યાવાળા જીવ અધાર્થી ઓછી ઋદ્ધિવાળા અને શુકલલેશ્યાવાળા જીવ બધાથી અધિક ઋદ્ધિવાળા હાય છે, ફલિતા એથયા કે પહેલા
श्री प्रज्ञापना सूत्र : ४