Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९६ कालोदसमुद्रनिरूपणम्
७११ यरा दित्ता-कालोदधिम्मि एए चरंति संबद्धलेस्सागा' हे गौतम ! कालोदे खलु समुद्रे द्वाचत्वारिंशच्चन्द्रा प्रभासन्ते स्म प्रभासन्ते-प्रभासिष्यन्ते, द्विचत्वारिंशत२ चन्द्राः दिनकरा दीप्ता:-अप्रभासन्त-प्रभासन्ते-प्रभासिष्यन्ते च ते चरन्ति संबद्धलेश्याकाः । 'कालोदहिम्मि अट्ठावीसं च-बारससयसहस्साइं नव च सयातारागणकोडिकोडीणं सोभे सु वा' कालोदधौ-अष्टाविंशतिः-च द्वादशशतसहस्राणि पंचाशदधिकानि नव च शतानि तारागणानां कोटिकोटयः-अशोभन्तशोभन्ते-शोभिष्यन्ते, अत्रत्य प्रमाण मन्यदपि कथितम्
'बायालीसं चंदा-बायालोसं च दिणयरा दित्ता । कालोयहिम्मि एए चरंति संबद्धलेस्सागा ॥१॥ नक्खत्ताण सहस्सा सयं च बावत्तरं मुणेयच्वं ।
छच्चसया छन्नया गहाण तिन्नेव य सहस्सा ॥२॥ पहिले प्रकाश दिया है अब भी इतने ही चन्द्रमा वहां प्रकाश देते हैं
और आगे भी इतने ही चन्द्रमा वहां प्रकाश देंगे 'कालोएणं समुद्दे बायालीसं चंदा बायालीसं च दिणयरा दित्ता' इसी तरह उस कालोद समुद्र में ४२ चन्द्र एवं ४२ सूर्य तपे हैं अब भी इतने ही चन्द्र सूर्य वहां तपते हैं और आगे भी इतने ही सूर्य वहां तपेगें 'कालोदधिम्मि एते चरंति संवद्धलेसागा' इस प्रकार से कालोदधि समुद्र में संबद्ध लेश्या वाले ४२ चन्द्र और ४२ सूर्य हैं तथा उस कालोदधि समुद्र में 'अट्ठावीसं कालोदधिम्मि बारस सयसहस्साई नव य सया पन्नासा तारागणकोडिकोडीणं सोभेसु वा २' २८१२९५० अठवीस लाख बारह हजार नौ सौ पचास कोडाकोडी तारागण शोभित हुए हैं, अब भी इतने ही वहां वे शोभित होते हैं और आगे भी इतने ही वे वहां शोभित होंगे સમુદ્રમાં કર બેંતાલીસ ચંદ્રમાએ પહેલાં પ્રકાશ કર્યો છે. વર્તમાનમાં પણ એટલા જ ચંદ્રો ત્યાં પ્રકાશ આપે છે. અને ભવિષ્યમાં પણ એટલા જ ચંદ્રો त्यां प्राश सापशे. 'कालोएण समुहे बायालीसं च दिणयरा दित्ता' से ४ प्रमाणे એ કાલેદ સમુદ્રમાં ૪ર બેંતાલીસ સૂર્યો તપ્યા છે. વર્તમાનમાં પણ એટલાજ त्यो तपे छ. मने भविष्यमा ५५५ सेटमा ४ सूर्यो त्यो तपशे. 'कालोदधिम्मि एते चरति संबद्धलेस्सागा' २॥ शते सोधि समुद्रमा समाव सेश्यावा॥ ४२ मेताલીસ ચંદ્રો અને ૪ર બેંતાલીસ સૂર્યો છે. તથા એ કાલેદધિ સમુદ્રમાં બાવીસ कालोदधिम्मि च बारससयसहस्साई नव च सया तारागण कोडिकोडीण सोभेसु वा३' ૨૮૧૨૯૫૦ અઠયાવીસ લાખ બાર હજાર નવસે પચાસ કેડા કડી તારાગણો શેબિત થયા છે. વર્તમાનમાં એટલાજ ત્યાં શોભે છે. અને ભવિષ્યમાં પણ
જીવાભિગમસૂત્ર