Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भगवं गोतमे समणं भगवं महावीरं वंदति नम॑सति ना एवं व० - इच्छामि णं भंते! अहं तुब्मेहिं अब्भणुण्णाते मियापुत्तं दारयं पासित्तए, अहासुहं देवाणुप्पिया!, तते गं से भगवं गोतमे समणेणं भगवया० अब्भणुण्णाते समाणे हट्टतुट्टे समणस्स भगवओ महावीरस्स अंतितातो पडिनिक्खमइ ता अतुरियं जाव सोहेमाणे २ जेणेव मियागमे णगरे तेणेव उवागच्छति ता मियग्गामं णगरं मज्झमज्झेणं अणुपविसइ ता जेणेव मियाए देवीए गिहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोतमं एजमाणं पासति ता हट्ट० जाव एवं व० - संदिसंतु णं देवाणुपिया! किमागमणपयोयणं?, तते णं भगवं गोतमे मियं देविं एवं व० - अहण्णं देवाणुम्पिए! तव पुत्तं पासित्तु हव्वमागते, तते णं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायए चत्तारि पुत्ते सव्वालंकारविभूसिए करेति त्ता भगवतो गोतमस्स पाएस पाडेति ता एवं व०-एए णं भंते! मम पुत्ते पासह, तते णं से भगवं गोतमे मियं देविं एवं व०णो खलु देवाणुम्पिए! अहं एए तव पुत्ते पासिउं हव्वमागए, तत्थ णं जे से तव जेट्टे पुत्ते मियापुत्ते दारए जातिअंधे जाव अंधारूवे जण्णं तुमं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरसि तं णं अहं पासिउं हव्वमागते, तते णं सा मियादेवी भगवं गोतमं एवं व०-से के णं गोतमा ! से तहारूवे णाणी वा तवस्सी वा जेणं तव एसमट्ठे मम ताव रहस्सकते तुम्भे हव्वमक्खाते जतो णं तुब्भे जाणह ?, तते णं भगवं गोतमे मियं देविं एवं व० एवं खलु देवाणुप्पिए ! मम धम्मायरिए० समणे भगवं महावीरे जाव ततो णं अहं जाणामि, जावं च णं मियादेवी भगवया गोतमेणं सद्धिं एवमहं संलवति तावं च णं मियापुत्तस्स ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४ For Private And Personal

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82