Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ववरोवित्तए सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरितए, तते गं से णंदिसेणे कुमारे सिरिदामस्स रण्णो बहूणि अंतराणि य छिद्दाणि य विरहा(वरा )णि य पडिजागरमाणे विहरति, तते णं से णंदिसेणे कुमारे सिरिदामस्स रण्णो अंतरं० अलभमाणे अण्णया कयाई चित्तं अलंकारियं सद्दावेति ता एवं व०-तुमं णं देवाणु० सिरिदामस्स रण्णो सव्वद्वाणेसु सव्वभूमिसु अंतेउरे य दिण्णवियारे सिरिदामस्स रण्णो अभिक्खणं अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुमं देवाणुपिया ! सिरिदामस्स रण्णो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तण्णं अहं तुमं अद्धरज्जियं करिस्सामि तुमं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि, तते णं से चित्ते अलंकारिए णंदिसेणस्स कुमारस्स वयणं एयमठ्ठे पडिसुणेति, तते णं तस्स चित्तस्स अलंकारियस्स इमे एयारूवे जाव समुप्पज्जित्थाजति णं ममं सिरिदामे राया एयमहं आगमेति तते णं ममं ण णज्जति केणई असुभेणं कुमारेणं मारिस्सतित्तिकदट्ट भीए जेणेव सिरिदामे राया तेणेव उवा० ता सिरिदामं रायं रहस्सियं करयल० जाव एवं व० - एवं खलु सामी ! णंदिसेणे कुमारे रज्जे जाव मुच्छिते इच्छति तुम्मे जीविताओ ववशेवेत्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते गं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयमठ्ठे सोच्चा निसम्म आसुरुत्ते जाव साहटु णंदिसेणं कुमारं पुरिसेहिं सद्धिं गेण्हावेति ता एएणं विहाणेणं वज्झं आणवेति, तं एवं खलु गोतमा ! णंदिसेणे पुत्ते जाव विहरति, णंदिसेणे कुमारे इओ चुते कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति?, गोतमा ! णंदिसेणे कुमारे सट्ठि वासाई परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४१ For Private And Personal

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82