Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ उ० ३२ सू० ३ भवान्तरप्रवेशनकनिरूपणम् ७१ अहेसत्तमाए होज्जा ' एवं पूर्वक्तिरीत्या एतेन गमकेन यथा त्रयाणां त्रिकयोगो भणितस्तथा चतुर्णामपि त्रिकसंयोगो भणितव्यः, यावत्-अथवा द्वौ धूमपभायाम् , एकस्तमायाम् , एकोऽधः सप्तम्यां भवति १०५।।
अनेन विधिना पश्चोत्तरशतं भङ्गा भवन्ति, तथाहि-रत्नप्रभा-शर्करामभाभ्यां सह वालुकाप्रभामारभ्याधः सप्तमीपर्यन्तोमुत्तरोत्तरपृथिवीनां योगे कृते एकैविकल्पस्य पञ्चपञ्चभङ्गकरणेन त्रयाणां विकल्पानां पञ्चदश भङ्गा भवन्ति१५। एते पश्चदश भङ्गाः पूर्व प्रदर्शिताः। एवं रत्नप्रभा-वालुकामभाभ्यां सह पङ्कपभामारभ्याधःसप्तमीपर्यन्तमुत्तरोत्तरपृथिव्या योगे कृते एकैकविकल्पस्य चतुश्चतुर्भङ्गकरणेन त्रयाणां विकल्पानां द्वादश भङ्गा भवन्ति १२ । ते द्वादशापि भङ्गाः पूर्व प्रदर्शिताः इति सप्तविंशतिभङ्गाः जाताः, १५-१२-२७ । ____ अथ पश्चाधिकशतभङ्गेषु शेषान् अष्टसप्ततिभङ्गान् ७८ प्रादर्शयति-तत्र रत्नप्रभा पङ्कप्रभेतिपृथिवीद्वयमाश्रित्य प्रथमविकल्पमाह-एको रत्नपभायाम् , एकः पङ्कप्रभायां, द्वौ धूमप्रभायां भवतः १। एको रत्नप्रभायाम् एकः पङ्कमभायां, द्वौ तमायाँ भवतः२। एको रत्नप्रभायाम् , एकः पङ्कप्रभायां द्वौ अधः सप्तम्यां भवतः हैं-इस तरह करने से तीनों विकल्पों के १२ भंग हो जाते हैं। ये १२ भंग भी पहिले कहे जा चुके हैं। १५ और १२ ये इन दोनों को मिलाने से २७ भंग होते हैं। अब इनके अतिरिक्त जो ७८ भंग बचे हैं सो उन्हें स्पष्ट करने के लिये उनमें से रत्नप्रभा-और पप्रभा इन दो पृथिवीयों को आश्रित करके जायमान प्रथम विकल्प को सूत्रकार कहते हैं-अथवा-एक नारक रत्नप्रभा में, एक पड़प्रभामें और दो नारक धूमप्रभा में उत्पन्न हो जाते हैं १ अथवा-एक रत्नप्रभा में, एक पङ्कप्रभा में, और दो तमः प्रभा में उत्पन्न हो जाते हैं २, अथवा-एक रत्नप्रभा में, एक पङ्कप्रभा में, और दो नारक अधः सप्तमी આ રીતે ત્રણે વિકલ્પના કુલ ૧૨ ભાંગા થાય છે. તેમને પણ આગળ પ્રકટ કરવામાં આવ્યા છે. આ રીતે ૧૫+૧૨=૨૭ ભાંગાઓનું કથન અહીં કરવામાં આવી ગયું છે. હવે બાકીના ૭૮ ભાંગાઓનું સ્પષ્ટીકરણ કરવામાં આવે છે. પહેલાં તે રત્નપ્રભા અને પંકપ્રભા પૃથ્વીઓની સાથેના પંકપ્રભા આદિ પૃથ્વીઓના સાગથી જે ૩ ભાંગા (વિકલ) બને છે, તેમને પ્રકટ કરવામાં આવે છે–(૧) અથવા એક નારક રત્નપ્રભામાં, એક પંકપ્રભામાં અને બે નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૨) અથવા એક રત્નપ્રભામાં, એક ५४मामा मन मे तमामामा उत्पन्न थाय छे. (3) अथवा रनપ્રભામાં, એક પંકપ્રભામાં અને બે અધઃસપ્તમી નરકમાં ઉત્પન્ન થાય છે.
श्री. भगवती सूत्र : ८