Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ 30 ३२ सू० ५ भवान्तरप्रवेशनकनिरूपणम् १५५ पूक्तिरीत्या यावत् अथवा एको रत्नप्रभायाम् एकः शर्करापभायाम् , चत्वारो धूमप्रभायां भवन्ति ३, अथवा एको रत्नप्रभायाम् एकः शर्क रामभायाम् , चत्वारस्तमः प्रभायां भवन्ति ४, अथवा एकोरत्नप्रभायाम् एकः शर्करामभायाम् चत्वारोऽधः सप्तम्यां भवन्ति ५ । इति प्रथमो विकल्पः । अथ ' एकः, द्वौ, त्रयः' इति द्वितीय विकल्पमाह-' अहवा एगे रयणप्पभाए, दो सक्करप्पभाए, तिनि वालुयप्पभाए होज्जा ' अथवा एको रत्नप्रभायाम् , द्वौ शर्क राप्रभायाम् , त्रयो वालुकाप्रभायां भवन्ति १, ‘एवं एएणं कमेणं जहा पंचण्डं तियासंजोगो भणिओ तहा छण्हवि तियासंजोगो भाणियव्यो' एवं पूर्वोक्तरीत्या एतेन अभिलापक्रमेण यथा पश्चानां नैरयिकाणां त्रिकसंयोगो भणितस्तथैव पणामपि नैरयिकाणाम् त्रिकसं. अहवा एगे रयणप्प भाए, एगे सक्करप्पभाए, चत्तारि अहे सत्तमाए) अथवा एक रत्नप्रभा में, एक शर्कराप्रपा में और चार धूमप्रभा में उत्पन्न हो जाते हैं ३, अथवा एक नारक रत्नप्रभा में एक नारक शर्कराप्रभा में और चार नारक तमः प्रभा में उत्पन्न हो जाते हैं ४, अथवा एक नारक रत्नप्रभा में एक नारक शर्करामभा में और चार नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते हैं ५, इस प्रकार से यह प्रथम विकल्प है, अथ १-२-३ रूप जो द्वितीय विकल्प है उसकी अपेक्षा सूत्रकार कथन करते हैं-(अहवा एगे रयणप्पभाए, दो सक्करप्पभाए, तिनि वालुयप्पभाए होजा) अथवा एक नारक रत्नप्रभा में दो नारक शर्करा में और तीन नारक वालुकाप्रभा में उत्पन्न हो जाते हैं १, (एवं एएणं कमेणं जहा पंचण्हं तिया संजोगो भणिओ तहा छण्ह वि तिया संजोगो भाणियव्वो) पूर्वोत्तरीति के अनुसार इस अभिलापक्रम एगे सक्करप्पभाए, चत्तारि अहे सत्तमाए होज्जा" (3) अथवा से ना२४ રત્નપ્રભામાં, એક નારક શર્કરામભામાં, અને ચાર નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં અને ચાર નારક તમ પ્રભામાં ઉત્પન્ન થાય છે (૫) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરામભામાં અને ચાર નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
હવે ૧-૨-૩ રૂપ બીજા વિકલ્પનું સૂત્રકાર કથન કરે છે. આ વિક૯૫ના પાંચ ભંગ રત્નપ્રભા અને શર્કરા પ્રભા સાથે પછીની પૃથ્વીઓને અનકમે યોગ ४२पाथी मने छ रे पांय 'नीय प्रमाणे सभा " अहवा एगे रयणमाए, दो सक्करप्पमाए, तिन्नि वालुय पभाए होजा" (6) अथवा ते
નારકમાંને એક નારક રત્નપ્રભામાં, બે નારક શરામભામાં, અને ત્રણ નારક पानामा उत्पन्न थाय छे. " एव एएणं कमेणं जहा पंचण्हं तिया संजोगो
શ્રી ભગવતી સૂત્ર : ૮