Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
MER
HEAD
भगवतीसूत्रे एक्कोणवन्ने जोयणसयाई किंचिबिसेसूणाई परिक्खेवेणं पणते' हे गौतमः स एको. रुकद्वीपः त्रीणि योजनशतानि आयामविष्कम्भेन दैयविस्तारेण वर्तते अथ च एकोनपश्चाशदधिकानि नवयोजनशतानि किश्चिद विशेषोनानि परिक्षेपेण परिधिना प्रज्ञप्तः ' से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खित्ते' स खलु एकोरुकद्वीपः एकया पद्मवरवेदिकया, एकेन च वनपण्डेन सर्वतः सम. न्तात् परितः संपरिक्षिप्त परिवेष्टितो वर्तते, 'दोण्ह वि पमाणं वनओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहिया णं ते मणुया पण्णत्ता समणाउसो !' हे गौतम ! द्वयोरपि उपर्युक्तयोः एकोरुकमनुष्यएकोणवन्ने जोयणसए किंचि विसेसूणे परिक्खेवेणं पण्णत्ते ) हे गौतम! इस द्वीप की लंबाई चौड़ाई तीनसौ योजन की है। और परिधि इसकी कुछ कम ९४९ योजन की है।
(से णं एगाए पउमवरवेड्याए एगेणं वणसंडेणं सचओ समंता संपरिक्खित्ते) यह एकोरुक द्वीप एक पद्मवर वेदिका से और एक वनखण्ड से चारों और घिरा हुआ है। (दोण्ह वि पमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्ध दंत दीवे जाव देवलोगपरिग्गहिया णं ते मणुया पण्णत्ता समणाउसो) हे श्रमणायुष्मन् गौतम ! इन उपर्युक्त एकोरुकमनुष्य और एकोरुक द्वीप इन दोनों का प्रमाण एवं वर्णन पूर्वोत्तरीति से क्रमशः जैसा जीवाभिगम सूत्र में (यावत् शुद्धदन्त नाम का २८ वां अन्तरछोप है और यहां के सय मनुष्य यावत् मरकर देवलोक में जाते हैं" यहां तक किया गया है उसी सयाई आयामविक्खंभेणं णव एकोणवन्ने जोयणसए किंचि विसेसूणे परिक्खेवेणं पण्णत्ते ) . गौतम! ॥ दी५ ३०० योन ail म ३०० योन પહોળે છે. તેને પરિધ (પરિમિતિ) ૯૪૯ ૨જન કરતાં થોડી ઓછી છે. ( से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण सव्वओ समता संपरिक्खित्ते ) આ એકેક દ્વીપ એક પદ્વવર વેદિકાથી અને એક વનખંડથી ચારે તરફ
राय छे. (दोण्ह वि पमाणं बनाओ य, एवं एए णं कमेण जहा जीवाभिगमे जाव सुद्धदत दीवे आप देषलोगपरिग्गहिया णं ते मणुया पण्णत्ता समणाउसो)
હે શ્રમણાયુમ્ન ગૌતમ ! આ એકેક મનુષ્ય અને એકરુક દ્વીપનું પ્રમાણ અને વર્ણન પૂર્વોક્ત રીતે ક્રમશ. જેવું જીવાભિગમ સૂત્રમાં કરવામાં આવ્યું છે તેવું અહીં પણ કરવું જોઈએ. “શુદ્ધદન્ત નામને ૨૮ મો અન્તર દ્વીપ છે અને ત્યાંના બધા મનુષ્ય (કાવત) મરીને દેવલોકમાં દેવની પર્યાયે ઉત્પન્ન થાય છે.” આ સૂત્રપાઠ સુધીનું જીવાભિગમ સૂત્રનું કથન અહીં ગ્રહણ
श्री.भगवती सूत्र : ७