Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्द्रिका टी० २०९ ३० ३१ २० २ अवधिज्ञानोत्पत्तिनिरूपणम् १८१ विभङ्गज्ञानेन समुत्पन्नेन जीवानपि जानाति अजीवानपि जानाति कथश्चित्, न तु साक्षादेव, विभङ्गज्ञानस्य मूर्तमात्रगोचरत्वात् 'पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जाणइ, विसुज्झमाणेवि जाणइ ' पाखण्डस्थान् मिथ्यादम्भवतस्थान् सारम्भान् आरम्भयुक्तान् अत एव सपरिग्रहान् परिग्रहवतः संक्लिश्यमानानपि संक्लिष्टपरिणामयुक्तानपि तादृशपाखण्डस्थान् , जानाति, विशुध्यमानानपि विशुद्धपरिणामयुक्तानपि जानाति, आरम्भादिमतामेवं स्वरूपत्वात् । से णं पुवामेव सम्मत्तं पडिवज्जइ' स खलु असौं विभङ्गज्ञानी बालतपस्वी जीवाजीवस्वरूपपाखण्डस्थसंक्लिश्यमानतादिज्ञाता सन् पूर्वमेव चारित्रपतिपत्तेः प्रागेवेत्यर्थः, सम्यक्त्वं प्रतिपद्यते समुप्पन्नेणं जीवे वि जाणइ, अजीवे वि जाणइ) उत्पन्न हुए उस विभंगज्ञान से वह कथंचित् रूप से जीवों को भी जानता है, अजीवों को भी जानता है । साक्षातरूप से वह उन्हें नहीं जानता है । क्यों कि विभंगज्ञान मूर्तपदार्थ को ही जानता है-अभूर्त पदार्थो को नहीं। (पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ ) आरंभ में वर्तमान परिग्रह से सहित और संक्लेशपरिणाम वाले पाषंडी जीवों को जानता है । तथा-विशुद्धपरिणाम युक्त जीवों को भी जानता है। ( से णं पुवामेव सम्मत्तं पडिवज्जइ ) वह विभंगज्ञानी घालतपस्वी जीव-जीव के अजीव के स्वरूप को, आरम्भ परिग्रह और संक्लिष्टपरिणाम से युक्त पाखण्डी जीव को और विशुद्ध
(से ण तेण विभंगनाणेण समुप्पन्नेण) पन थये विज्ञान 3 मार तपस्वी (जहण्णेण अंगुलस्स असखेज्जइभागं उक्कोसेण अस. खेज्जाई जोयणसयसहस्साईजाणइ, पासइ) माछामा माछा मसुखना सस ખ્યાતમાં ભાગ પ્રમાણ ક્ષેત્રને અને વધારેમાં વધારે અસંખ્યાત જન પ્રમાણ त्रिने तणे छ भने थे छ. ( से ण तेण विभंगनाणेण समुप्पन्नेण जीवे वि जाणइ, अजीवे वि जाणइ ) त्पन्न थये। विज्ञान 43 as A2 જીને પણ જાણે છે અને અજીને પણ જાણે છે. તે તેમને સાક્ષાત્ રૂપે જાણતો નથી, કારણ કે વિર્ભાગજ્ઞાની મૂર્ત પદાર્થોને જ જાણી શકે છે–અમત પદાર્થોને જાણી શકતા નથી.
(पासंडत्थे, सारभे, सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ) ते पामीन, मामाजाने, परियडवाणाने भने संशयुत પરિણામવાળાને પણ જાણે છે અને વિશુદ્ધ પરિણામયુક્ત જીને પણ જાણે छ. ( से ण पुवामेव सम्मत्त पडिवज्जइ) ते विज्ञानी मालतपस्वीજીવ અને અજીવના સ્વરૂપને આરંભ, પરિગ્રહ અને સંકિલષ્ટ પરિણામવાળા
भ ८६
શ્રી ભગવતી સૂત્ર : ૭