Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीण०१६४७ अट्ठ पुढवीओ पं०० - रयणप्यभा जाव अहे सत्तमा ईसिपब्भारा १ ईसीपब्भाराते णं पुढवीते बहुमझदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पं० २ ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा पं०० - ईसिति वा ईसिपब्भाराति वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३| १६४८ । अहिं ठाणेहिं संभ संघडितव्वं जतितव्वं पक्कमितव्यं अस्सिं च णं अटे णो मातेतव्वं भवति-असुयाणं धम्माणं सम्म सुणणताते अब्भुटेतव्यं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुटेतव्वं भवति २ पा(ण पा० )वाणं कम्माणं संजमेणमकरणताते अब्भुढे यव्वं भवति ३ पोराणाणं कमाणं तवसा विगिंचणताते विसोहणताते अब्भुढे तव्वं भवइ ४ असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्टेयव् भवति ६ गिलाणस्स अगिलाते वेयावच्चकरणताए अब्भुट्ट्यव्वं भवति७ साहम्भिताणमधिकरणंसि उप्पण्णसितत्थ अनिस्सितोवस्सितो अपक्खगाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसदा अपझंझा अभ्यतुमंतुमा उवसामणताते अब्भुट्टेयव्वं भवति ८ १६४९ । महासुक्कसहस्सारसुणं कप्पेस विमाणा अट्ठ जोयणसताई उड्ढंउच्चत्तेणं पं०१६५० अरहतोणं अरिट्ठनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उच्कोसिया वादिसंपया हुत्था।६५१ अट्ठसमतिए केवलिसमुग्धाते पं०२० - पढमे समए दंडं करेति बीए समए कवार्ड करेति ततिए समए मंथानं करेति चउत्थे समए लोगं पूरेति पंचमे समए लोगं पडिसाहरति छठे समए मंथं पडिसाहरतिसत्तमे समए, ॥श्रीस्थानाङ्ग सूत्रं ॥ १७५ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221