Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021003/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ आराधना वीर जैन श्री महावी कोबा. अमृतं अमृत तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalashsagarsun Gyanmandir સંશોધન કરી છે 5) આગમોનું સંશો. એકત્ર કર્યા એવા જેઓએ એકલા , Patelleiclie in પૂ. આચાર્ય દેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ.સા.ના ચરણે શત્ શત્ વંદન. For Private And Persona Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyarmandir For Private And Persons Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir देवसूर तपागच्छ समाचारी संरक्षक-सुविहित सिध्धांत पालक बहुश्रुतोपासक-गीतार्थवर्य-चारित्र चूडामणि-आगमोध्यारक पूज्यपाद आचार्यदेवेश श्री आनंदसागर सूरीश्वरजी महाराजा संशोधित-संपादित ४५ आगमेषु ॥श्रीस्थानाङ्ग सूत्रं ॥ • आलेखन कार्य-प्रेरक-वाहक . प्रवचन प्रभावक पू. आ.श्री हेमचन्द्रसागर सूरिजी म.सा. शिष्यरत्न पू. गणिवर्यश्री पूर्णचन्द्रसागरजी म.सा. आलेखन कार्यवाहक संस्था पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय-सुरत For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आलेखन कार्ये किंचित् संस्मरणाणि * आलेखन कार्ये आशीवृष्टिकारका : पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. * पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. आलेखन कार्ये के चित् मार्गदर्शका : पू. आ. श्री दोलतसागर सूरिजी म.सा. पू. पं. श्री हर्षसागरजी म.सा. पू. गणी श्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र www.kobatirth.org आलेखन कार्ये सहयोग प्रदाता : મુનિશ્રી ગામવન્દ્રસાગરની મ.સા. श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला ) ■ प्रथम संस्करण - सं. २०६१, का. सु. ५. कृति Acharya Shri Kailashsagarsuri Gyanmandir - २५० - ■ कोऽधिकारी... ?- श्रुत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च ■ संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरता For Private And Personal ■ व्यवस्थापका : श्री उषाकांतभाई झवेरी - श्री नरेशभाई मद्रासी- श्री श्रेयस के. मर्चन्ट ■ आवास : निशा-१ १ले माले, गोपीपुरा, काजीनुं मेदान, तीनबत्ती, सुरत. दूरभाष - २५९८३२६ ( ०२६१ ) ■ मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा) -सुरता संपादक श्री Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥प्राक्-कथन॥ છે હલ્થ મઢારિસા પાણી સુષમા-ઢોષ રૂપિયા, ઢા; ગાઢો ઢઢું દૂના! ન દૂન્તો નટ્ટ નિયમો છે દુષ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિચણ કું આધારા...!! ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે. આગમોની રચના કાળઃ- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી. ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. પ્રથમ વાચના:- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધ દેશની || પ્રાથના | | સંપાદ્રઢ શ્રી For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણ સંઘ એકત્રિત થયો, ગીતાર્થોની, સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “ શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે. દ્વિતીય વાચના :- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ. ને વિનંતી કરી તેમના સાનિધ્યમાં વીર વિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના' દૃષ્ટિ ગોચર થાય છે. તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ 'તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ 800 શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦૦ શ્રાવિકા દ્વારા ત્રીજી આગમ [ hપ્રાદ-ઋથનો | સંપાય શ્રી || For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા. ચતુર્થ વાચના :- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સૂ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં ‘લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે’ આ વાત જણાવી આવો ભયંકર દુકાલ વીર વિ. સં. ૧૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર નિ.સં.પ૯૨ લગભગમાં દશપુર (મંદસૌર)|| (માલવા) નગરે ચોથી વાચના થઈ. પંચમ વાચના - વીર સં. ૮૩૦ થી ૮૪૦લગભગમાં પૂ. આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય| પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી. ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવદ્ધિગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫૦૦ આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં હે પ્રાથનો संपादक श्री For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર નિ. સં. ૧000માં વર્ષ પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે. પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ” વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રતોધ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫00 વર્ષ સુધી આગમ વાચનાનો કે શ્રતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો. તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા. છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી આવા અવસરે શ્રમણસંઘની ૧૮પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી “સાગરશાખા'ના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ માગો છો |મગ્રાસ વરવર કરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી || પ્રાર્થ નો 1 संपादक श्री For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir આચાર્યભગવંતો વર્ષો જૂની શ્રમણસંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી ઉપસ્થિત કરી. રાજ્યદ્વારી ઉપદ્રવો, ધર્માધ ઝનૂન, બ્રિટીશ હકૂમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત ||મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રત સરિતાને ધોધમાર વહેતી કરી છે. આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ ૫.પૂ. આચાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિદિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦00 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ| પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી-કોટી વંદના.. પ્રાથના | संपादक श्री For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥श्रीस्थानाङ्ग सूत्रं ॥ सुयं मे आउसं ! तेणं भगवता एवमक्खायं ।११एगे आया ।२एगे दंडे १३१एगा किरिया ॥४१एगे लोए ५१एगे अलोए ६|| एगेधम्म ७१एगेअभ्मेटाएगे बंधे।९एगेमोक्खे ।१० एगे पुण्णे १११एगे पावे ॥१२एगे आसवे |१३ एगेसंवरे ।१४।। एगा वेयणा । १५/एगा निजरा।१६। एगे जीवे पाडिकएणं (पडिक्खएणं पा०) सरीरएणं । १७१एगा जीवाणं अपरिआइत्ता विगुव्वणा ।१८१ एगे मणे ।१९।एगा वई १२०१एगे कायवायामे । २१एगा उभ्या १२२१एगा वियती । २३१एगा वियच्च।। २४॥ |एगा गती । २५१एगा आगती । २६१ एगे चयणे ।२७। एगे उववाए । २८१एगा तक्का ।२९।एगा सन्न। ।३०एगा मना ।३११एगा विन्नू ।३२।एगा वेयणा ।३३।एगा छेयणा (प्र० णे) ।३४१एगा भेयणा (प्र० णे) १३५ एगे भरणे अंतिमसारीरियाणं ।३६१एगे संसुद्धे अहाभूए पत्ते । ३७१ एग (प्र० गे) दुक्खे (एगहक्खे पा० ) जीवाणं एग (प्र० गे) भूए ।३८ एगा अहम्मपडिमा जं से आया (जंसि आया पा०) परिकिलेसति । ३९१एगा धम्मपडिमा जं से आया प्रज्जवजाए । ४०१ एगेमणे देवासुरमणुयाणं तंसि तंसि समयंसि, एगा वइ० एगे कायवायामे० । ४११ एगे उट्ठाणकम्मबलवीरियपुरिसकारपरक्कमे देवासुरमणुयाणं तंसि २ समयंसि । ४२॥ ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalashsageszi Gyarmandie एगे नाणे, एगे दंसणे, एगे चरित्ते । ४३१ एगे समए । ४४। एगे पएसे, एगे परमाणू । ४५१एगा सिद्धी, एगे सिद्धे, एगे परिनिव्वाणे, एगे परिनिव्वुए । ४६१एगे सहे, एगे रूवे, एगे गंधे, एगेरसे, एगे फासे, एगे सुब्भिसद्दे, एगे दुब्भिसद्दे, एगे सुरूवे, एगे दुरूवे, एगे दीहे, एगे हस्से (प्र० रहस्से ), एगे वट्टे, एगे तंसे, एगे चउरंसे, एगे पिहले० एगे परिमंडले, एगे किण्हे, एगे णीले, एगे लोहिए, एगे हलिहे, एहे सुकिल्ले, एगे सुब्भिगंधे, एगे दुब्भिगंधे, एगे तित्ते, एगे कडुए, एगे कसाए, एगे अंबिले, एगे महरे, एगे कक्खडे जाव लुक्खे ॥४७॥ एगे पाणातिवाए जाएगे परिग्गहे, एगेकोधे जाव लोभे, एहे पेजे एगे दोसे जाएगेपरपरिवाए, एगा अतिरती, एगेमायामोसे, एगे मिच्छादसणसल्ले । ४८ एगे पाणाइवायवेरमणे जाव परिग्गहवेरमणे, एगे कोहविवेगे जाव मिच्छादसणसल्लविवेगे। ४९। एगा| ओसप्पिणी, एगा सुसमसुसमा जाव एगा दूसमदूसमा, एगा उस्सप्पिणी एगा दुस्समदुस्समा जाव एगा सुसमसुसमा । ५०। एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, चवीसादडओ जाव वेमाणियाणं वग्गणा १, एगा भवसिद्धियाणं वग्गणा एगा अभवसिद्धियाणं वग्गणा एगा भवसिद्धिनेरइयाणं वग्गणा एगा अभवसिद्धियाणं रतियाणं वग्गणा, एवं जावएगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा २, एगा सम्महिट्ठियाणं वग्गणा एगा मिच्छद्दिहियाणं गणा, एगा सम्मामिच्छदिठ्ठियाणं वग्गणा, एगा सम्मदिट्ठियाणं णेरइयाणं वग्गणा एगा मिच्छदिठ्ठियाणं णेरइयाणं वग्गा एगा| सम्ममिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वग्गणा, एगा मिच्छादिट्ठियाणं पुढविक्काइयाणं वग्गणा एवं ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashgarsai Gyarmandie जाव वणस्सइकाइयाणं, एगा सम्मबिटिठयाणं बेइंदियाणं गा एगा मिच्छद्दिठ्ठियाणं बेइंदियाणं गणा, एवं तेइंदियाणंपि। चरिदियाणवि, सेसा जहा नेरइया जाव एगा सम्ममिच्छद्दिटिठयाणं वेमाणियाणं वग्गणा ३. एगा कण्हपक्खियाणं वग्गणा एगा। सुक्कपक्खियाणं वगणा एगा कण्हपक्खियाणं णेरइयाणं वग्गा एगा सुक्कपक्खियाणं णेरइयाणं वग्गणा एवं चवीसादडओ भाणियव्वो ४, एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वगणा एा कण्हलेसाणं नेइयाणं वग्गणा जाव काउलेसाणं णेरइयाणं वग्गणा, एवं जस्स जइ लेसाओ, भवणवइवाणभतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतेइंदिअचरिदियाणं तिन्नि लेसाओ, पंचिदियतिरिक्खजोणियाणं मणुस्साणं छल्लेसाओ, जोतिसियाणं एगा तेऊलेसा, वेमाणियाणं तिन्नि उवरिमलेसाओ ५, एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धियाणं/ वग्गणा एवं छसुवि लेसासु दो दो पयाणि भाणियव्वाणि, एगा कण्हलेसाणं भवसिद्धियाणं नेइयाणं वगणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वग्गणा एवं जस्स जति लेसाओ तस्स तति (प्र०याओ) भाणियव्वाओ जाव वेमाणियाणं ६, एगा/ कण्हलेसाणं सम्मद्दिआिणं वगणाएगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वगणाएगा कण्हलेसाणं सम्माभिच्छद्दिठ्ठियाणं वगा। एवं छसुवि लेसासु जाव वेमाणियाणं जेसिं जदि दिट्ठीओ ७, एगा कण्हलेसाणं कण्हपक्खियाणं वगणा एगा कण्हलेसाणं सुक्कपक्खियाणं वग्गणा जाव वेमाणियाणं जस्स जति लेसाओ, ८, एए अठ्ठ चवीसदंडया, एा तित्थसिद्धाणं वगा एवं जाव | ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एगा एक्कसिद्धाणं वग्गा एगा अणिकसिद्धाणं गा एगा पढमसमयसिद्धाणं (अपढमसमयसिद्धाणं पा०) वग्गणा एवं जाव|| अणंतसमयसिद्धाणं वगण, एगा परमाणुपोग्गलाणं वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा, एगा एगपएसोगाढाणंपोग्गलाणं वग्गणा जावएगा असंखेजपएसोगाढाणं पोग्गलाणं वग्गणा, एगा एगसमयठितियाणं पोग्गलाणं वग्गणा/ जाव असंखेजसमयठितियाणं पोग्गलाणं वग्गणा, एगा एगगुणकालगाणं पोग्गलाणं वग्गणा जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं वगणा, एवं वण्णा गंधा रसा फासा भाणियव्वा जावएगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा, एगा जहन्नपएसियाणं खंधाणं वग्गणा एगा उक्कस्सपएसियाणं खंधाणं वग्गणा एगा अजहन्नुक्कस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उक्कोसोगाहणगाणं अजहन्नुक्कोसोगाहणगाणं जहन्नठितियाणं उक्कस्सठितीयाणं अजहन्नुक्कोसठितियाणं जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं अजहन्नुक्कस्सगुणकालगाणं एवं वाणगंधरसफासाणं वग्गणा भाणियव्वा जाएगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वग्गणा । ५११एगे जंबुद्दीवे २ सव्वदीवसमुदाणं जाव अद्धंगुलगं च किंचिविससाहिए परिक्खेवेणं । ५२ । एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे।५३ अणुत्तरोववाइयाणं देवाणंएगारयणी उड्ढंउच्चत्तेणं पन्नता ५४ अद्दाणक्खत्ते एगतारे पन्नत्ते चित्ताणक्खत्ते एगतारे पं. सातीणक्खत्ते एगतारे पं० १५५ । एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोग्गला || ॥श्रीस्थानाङ्ग सूत्र ॥ | ४ [५. सागरजी म. संशोधित || For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अणंता पन्नत्ता जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता १५६ । एकस्थानकाध्ययनम् १ ॥ ॥ जदत्थि (जहत्थि च पा०) णं लोगे तं सव्वं दुपओआरं (दुपडोयारं पा०) तं० जीवच्चेव अजीवच्चेवोतसे चेव थावरे चेव १, सजोणियच्चेव अजोणियच्चेव २, साउयच्चेव अणाउय चेव ३, सइंदियच्चेव (च्चेय पा०) अणिंदिए चेव ४, सवेयगा चेव अवेया चेव५,सरूविचेव अरूविचेव६,सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगाचेव असंसारसमावन्नगा चेव ८,सासया चेव असासया चेव ९१५७ आगाा चेव नोआगासा चेव, धमे चेव अधमे चेव ।५८ बंधे चेव मोक्खे चेव १ पुन्ने चेव पावे चेव २ आसवे चेव संवरे चेव ३ वेयणा चेव निजरा चेव ४१५९दो किरियाओ पन्नत्ताओ, तंजहा जीवकिरिया चेव अजीवकिरिया चेव (चिय पा०)१, जीवकिरिया दुविहा पन्नत्ता, तंजहासम्मत्तकिरिया चेव मिच्छत्तकिरिया चेव २, अजीवकिरिया दुविहा पन्नत्ता, तं०ईरियावहिया चेव संपराइया चेव ३, दो किरियाओ पं०२०-काइया चेव अहिगरणिया चेव ४, काइया किरिया दुविहा पन्नत्ता तं०-1 अणुवयकायकिरिया चेव दुप्पउत्तकायकिरिया चेव ५, अहिकरणिया किरिया दुविहा पन्नत्ता, तं० -संजोयणाधिकरणिया चेव |णिवत्तणाधिकरणिया चेव ६, दो किरियाओ पं०२०-पाउसिया चेव पारियावणिया चेव ७, पाउसिया किरिया दुविहा पं००जीवपाउसिया चेव अजीवपाउसिया चेव ८, पारियावणिया किरिया दुविहा पं० २०-सहत्थपारियावणिया चेव परहत्थपारियावणिया चेव ९, दो किरियाओ पं० २०-पाणातिवायकिरिया चेव अपच्चक्खाणकिरिया चेव १०, पाणातिवायकिरिया दुविहा पं०० - || ॥श्रीस्थानाङ्ग सूत्र । | पू. सागरजी म. संशोधित For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सहत्थपाणातिवायकिरिया चेव परहत्थपाणातिवायकिरिया चेव ११,अपच्चक्खाणकिरिया दुविहा पं०१०-जीवअपच्चक्खाणकिरिया|| चेव अजीवअपच्चक्खाणकिरिया चेव १२, दो किरियाओ पं००-आरंभिया चेव परिम्गहिया चेव १३, आरंभिया किरिया दुविहा| पं००-जीवआरंभिया चेव अजीवआरंभिया चेव १४, एवं परिग्गहियावि १५, दो किरियाओ पं०२०-मायावत्तिआ चेव मिच्छादसणवत्तिया चेव १६,मायावत्तिया किरिया दुविहा पं००-आयभाववंणता चेव परभाववंकणता चेव १७, मिच्छादसणवत्तिया किरिया दुविहापं०० -ऊणाइरित्तमिच्छादसणवत्तिया चेव तव्वइरित्तमिच्छादसणवत्तिया चेव १८, दो किरियाओ पं०० -दिठ्ठिया चेव पुट्ठिया चेव १९, दिठ्ठिया किरिया दुविहा पं००-जीवदिठ्ठिया चेव अजीवदिठ्ठिया चेव २०, एवं पुठ्ठियावि २१, दो किरियाओ पं०२०-पाडुच्च्यिा चेव सामंतोवणिवाइया चेव २२, पाडुच्च्यिा किरिया दुविहा पं० तं०-जीवपाडुच्च्यिा चेव अजीवपाडुच्च्यिा चेव २३, एवं सामंतोवणिवाइयावि २४, दो किरियाओ पं००-साहत्थिया चेव णेसत्थिया चेव, २५ साहथिया किरिया दुविहा पं०२०-जीवसाहस्थिया चेव अजीवसाहस्थिया चेव २६, एवंणेसत्थियावि २७, दो किरियाओ पं०० -आणवणिया चेव वेयारणिया चेव २८, जहेवणेसत्थियाओ २९-३०, दो किरियाओ पं००-अणाभोगवत्तिया चेव अणवकंखवत्तिया चेव ३१, अणाभोगवत्तिया किरिया दुविहा पं००-अणाउत्तआइयणता चेव अणाउत्तपमजणता चेव ३२, अणवकंखवत्तिया किरिया दुविहा पं००-आयसरीरअणवकंखवन्ति या चेव परसरीरअणवकंखवत्तिया चेव ३३, दो किरियाओ पं०० - पिज्जवत्तिया चेव दोसवत्तिया ॥श्रीस्थानाङ्ग सूत्र । पू. सागरजी म. संशोधित For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | चेव ३४, पेज्जवत्तिया किरिया दुविहा पं० तं०-मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० तं० - कोहे | चेव माणे चेव ३६ (६० | दुविहा गरिहा पं०नं०-मणसा वेगे (मणसावेगे पा.) गरहति, वयसा वेगे गरहति, अहवा गरहा दुविहा पं० तं० - दीहं वे (प्र०पे )गे अद्धं गरहति, रहस्सं वेगे अद्धं गरहति । ६१ । दुविहे पच्चक्खाणे पं。तं०-मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति, अहवा पच्चक्खाणे दुविहे पं० तं०- दीहं वेगे अद्धं पच्चक्खाति रहस्सं वेगे अद्धं पच्चक्खाति । ६२ । दोहिं ठाणेहि संपन्ने अणगारे अणाइयं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा विजाए चेव चरणेणं चेव । ६३ । दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं० - आरंभे चेव परिग्गहे चेव १, दो ठाणाई अपरियादित्ता आया णो केवलं बोधिं बुज्झेजा तं०- आरंभे चेव परिग्गहे चेव २, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारिय पव्वइज्जा, तं०- आरंभे चेव परिग्गहे चेव ३, एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेज्जा ५, नो केवलेणं संवरेणं संवरेज्जा ६, नो केवलमाभिणिबोहियणाणं उप्पाडेज्जा ७, एवं सुयनाणं ८ ओहिनाणं ९ मणपज्जवनाणं १० केवलनाणं ११ | १६४ । दो ठाणाई परियादित्ता आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं०- आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेज्जा । ६५ । दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं०-सोच्च च्चेव अभिसमेच्च च्चेव जाव केवलनाणं उप्पाडेजा ६६ । दो समाओ पन्नत्ताओ, तं०-ओसप्पिणी सभा चेव उस्सप्पिणी समा चेव । ६७ । दुविहे उम्मार पं०, तं० - जक्खावेसे चेव ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ७ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मोहणिजस्सचेवकम्मरस, उदएणं, तत्थणंजे से जक्खावेसे सेणंसुहवेयतराए चेव सुहविमोयतराए चेव, तत्थ्णं जे से मोहणिजस्स/ कम्मस्म उदएणं से णं दुहवेयतराए चेव दुहविभोययराए चेव ।६८ दो दंड। पं००- अहादंडे चेव अणट्ठादंडे चेव, नेरइयाणं दो दंडा पं००- अट्ठादंडे य अणट्ठादंडे य, एवं चवीसादडओ जाव वेमाणियाणं।६९।दुविहे दंसणे पन्नत्ते,तं०-सम्मइंसणे चेव मिच्छादसणे चेव १, सम्भदंसणे दुविहे पं०२०- णिसम्गसम्मइंसणे चेव अभिगमसम्मइंसणे चेव २, णिसम्गसम्मइंसणे दुविहे पं००-पडिवाई चेव अपडिवाई चेव ३, अभिगमसम्मदसणे दुविहे पं००-पडिवाई चेव अप्पडिवाई चेव ४, मिच्छादसणे दुविहे पं००-अभिगहियमिच्छादसणे चेव अणभिगहियमिच्छादसणे चेव ५, अभिग्गहियभिच्छादसणे दुविहे पं०१०- सपज्जवसिते चेव अपजवसिते चेव ६, एवमणभिगहितभिच्छादसणेऽवि७१७० । दुविहे नाणे पं०२०- पच्चक्खे चेव परोक्खे चेव १, पच्चक्खे नाणे दुविहे पन्नत्ते तं०- केवलनाणे चेव णोकेवलनाणे चेव २, केवलणाणे दुविहे पं०० - भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव ३, भवत्थकेवलणाणे दुविहे पं०२०- सजोगिभवत्थकेवलणाणे चेव अजोगिभवत्थकेवलणाणे चेव ४, सजोगिभवत्थकेवलणाणे दुविहे पं०२०- पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव ५, अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलनाणे चेव ६, एवं अजोगिभवत्थकेवलनाणेऽवि ७-८, सिद्धकेवलणाणे दुविहे पं००-अणंतरसिद्धके वलणाणे चेव परंपरसिद्धके वलनाणे चेव ९, अणंतरसिद्धके वलनाणे दुविहे पं०२०॥श्रीस्थानाङ्ग सूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir एक्काणंतरसिद्धके वलणाणे चेव अणेक्काणंतरसिद्धके वलणाणे चेव, १०, परंपरसिद्धके वलणाणे दुविहे पं०तं०-1 एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव११,णोकेवलणाणे दुविहे पं००-ओहिणाणेचेवमणपज्जवणाणे/ चेव १२, ओहिणाणे दुविहे पं०० - भवपच्चइए चेव खओवसमिए चेव १३, दोण्हं भवपच्चइए पन्नत्ते, तं- देवाणं चेव नेरइयाणं चेव १४,दोण्हं ओवसमिए पं००-मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव १५, मणपजवणाणे दुविहे पं००-उज्जुमति चेव विउलमति चेव १६, परोक्खेणाणे दुविहे पन्नत्ते, तं० आभिणिबोहियणाणे चेव सुयनाणे चेव १७, आभिणिबोहियणाणे दुविहे पं००-सुयनिस्सिए चेव असुयनिस्सिए चेव १८,सुयनिस्सिए दुविहे पं०२०- अत्थोग्गहे चेव वंजणोग्गहे चेव १९, असुयनिस्सितेऽवि एमेव २०, सुयनाणे दुविहे पं०२०-अंगपविढे चेव अंगबाहिरे चेव २१, अंगबाहिरे दुविहे पं०२०- आवस्सए चेव आवस्सयवइरित्ते चेव २२, आवस्सयवतिरित्ते दुविहे पं०२०- कालिए चेव उक्कालिए चेव २३ १७१ । दुविहे धमे पं०२० - सुयधमे चेव चरित्तधम्मे चेव, सुयमे दुविहे पं०२०-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्भे दुविहे पं००- अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेव, दुविहे संजमे पं०२०- सरागसंजमे चेव वीतरागसंजमे चेव, सरागसंजमे दुविहे पं०० -सुहुमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव, सुहमसंपरायसरागसंजमे दुविहे पन्नत्ते, तं०- पढमसमयसुहुभसंपरायसरागसंजमे चेव अपढमसमयसु०, अथवा चरमसमयसु० अचरमसमयसु०, अहवा सुहमसंपरायसरागसंजमे दुविहे पं०२०-संकिलेसमाणए चेव विसुज्झमाणए चेव, | ॥श्रीस्थानाङ्ग सूत्र ।। [पू. सागरजी म. संशोधित For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit बादरसंपरायसरागसंजमे दुविहे पं००-पढमसमयबादर० अपढमसमयबादरसं०, अहवा चरिमसमय० अचरिमसमय०, अहवा। बायरसंपरायसरागसंजमे दुविहे पं०२०- पडिवाति चेव अपडिवाति चेव, वीयरागसंजमे दुविहे पं०२०- उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव उवमंनकायवीयरागसंजमे दुविहे पं०२०- पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउव०, अह वा चरिमसमयउवा अचरिमसमयउव०, खीणक सायवीतरागसंजमे दविहे पं०२०छउमत्थखीणकसायवीयरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव, छउमत्थखीणकसायवीयरागसंजमे दुविहे पं० २०सयंबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमत्थ०, सयंबुद्धछउमत्थ० दुविहे पं०० -पढमसमय० अपढमसमय० अहवा चरिमसमय० अचरिमसमय०, बुद्धबोहियछमत्थखीण. दुविहे पं०२०- पढमसमय० अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०, केवलिखीणकसायवीतरागसंजमे दुविहे पं०२०- सजोगकेवलिखीणकसाय० संजमे अजोगिकेवलि०, सजोगिकेवलिखीणकसाय० संजमे दुविहे पं०२०- पढमसमय० अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुविहे पं०१०- पढमसमय० अपढमसमय० अहवा चरिमसमय० अचरिमसमय०७२। दुविहा पुढवीकाइया पं०२०-सुहमा चेव बायराचेव १, एवं जाव दुविहा वणस्सइकाइया पं०२०- सुहुमा चेव बायरा चेव ५, दुविहा पुढवीकाइया पं००-प्रज्जत्तगा चेव अपज्जत्तगा चेव ९, एवं जाव वणस्सइकाइया १०, दुविहा पुढवीकाइया पं००-परिणया चेव अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५, | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दुविहा दव्वा पं०त०- परिणता चेव अपरिणता चेव १६, दुविहा पुढवीकाइया पं० तं० - गतिसमावन्नगा चेव अगइसमावन्नगा चेव १७, एवं जाव वणस्सइकाइया २१, दुविहा दव्वा पं० तं०- गतिसमावन्नगा चेव अगतिसमावन्नगा चेव २२, दुविहा पुढवीकाइया पं०त०अणंतरोगाढा चेव परंपरोगाढा चेव २३, जाव दव्वा० २८ । ७३ । दुविहे काले पं०त०-ओसम्पिणीकाले चेव उस्सप्पिणीकाले चेव, दविहे आगासे पं०त०- लोगागासे चेव अलोगागासे चेव । ७४ । णेरइयाणं दो सरीरगा पं०तं०-अब्यंतरगे चेव बाहिरगे चेव, अमनमा कम्मर वाहिरए वेडव्विए, एवं देवाणं भाणियव्वं, पुढवीकाइयाणं दो सरीरगा पं०तं०-अब्भंतरगे चेव बाहिरगे चेव, | अब्यंतरगे कम्मए बाहिरगे ओगलियगे, जाव वणस्सइकाइयाणं, बेइंदियाणं दो सरीरा पं०त०-अब्यंतरए चेव बाहिरए चेव, अब्भंतर गे कम्मए अदिठ मंससोणितबद्धे वाहिरए ओरालिए, जाव चउरिदियाणं, पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पं० तं०-अब्यंतर गे चेव बाहिरगे चेव, अब्भंतरगे कम्मए अट्ठिमंससोणियण्हारु छिरावद्धे बाहिरए ओरालिए, मणुस्साणवि एवं चेव । विग्गहगइसमावन्नगाणं नरड्याणं दो सरीरगा पं०तं०- तेयए चेव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणं दोहिं ठाणेहिं सरीरुम्पत्ती सिया, तं०रागेण चेव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्ठाणनिव्वतिए सरीरंगे पं०तं० रागनिव्वत्तिए चेव दोसनिव्वत्तिए चेव, जाव वैमाणियाणं, दो काया पं० तं०-तसकाए चेव थावरकाए चेव, तसकाए दुविहे पं० नं० - भवसिद्धिए चेव अभवसिद्धिए चेव, एवं थावरकाए5वि । ७५ । दो दिसाओ अभिगिज्झ कष्पति णिग्गंथाणं वा णिग्गंथीण वा पव्वावित्तए पाईणं चेव उदीणं चेव, एवं ।। શ્રીસ્થાનક મૃત્ર ॥ ११ पू. सागरजी म. संशोधित For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्तए सज्झायंसमुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए| पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टित्तए आहारिह पायच्छित्तं तवोकम्म पडिवजित्तए,|| दो दिसातो अभिगिझप्पति णिग्गंथाणवाणिग्गंथीणवा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा पाईणं चेव उदीणं चेव । ७६ । अ०२३०१ ॥जे देवा उड्ढोववन्नगा प्योववन्नग्गा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा तेसिंणं देवाणं सता समितं जे पावे कम्मे कजति तत्थगतावि एगतिया वेदणं वेदेति अन्नत्थगतावि एगतिया वेअणं वेदेति, णेरइयाणं सता समियं जे पावे कम्मे कजति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेति, जाव पंचेदियतिरिक्खजोणियाणं, मणुस्साणं सता समितं जे पावे कम्मे कज्जति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणुस्सवजा सेसा एक्कगमा । ७७॥ नेरतिता दुगतिया दुयागतिया पं००-नेरइए जेरइएसु उववजमाणे मणुस्सेहिंतो वा पंचिंदियतिरिक्खजोणिएहिंतो वा उववजेजा, से चेवणं से नेरइए णेरइयत्तं विष्पजहमाणे मणुस्सत्ताए वा पंचेदियतिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं असुरकुमारावि, णवर से चेव णं से असुरकुमारे असुरकुमारत्तं विष्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा, एवं सव्वदेवा, पुढवीकाइया दुगतिया दुआगतिया पं००-पुढवीकाइए पुढवीकाइएसु उववज्जमाणे पुढवीकाइएहिंतो वा णोपुढवीकाइएहिंतो वा उववज्जेजा, से । ॥ श्रीस्थानाङ्ग सूत्र ॥ [पू. सागरजी म. संशोधित For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |चेवणं से पुढवीकाइए पुढवीकाइयत्तं दिपजहमाणे पुढवीकाइयत्ताए वाणापुढवीकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा १७८|| दुविहा नेरइया पन्नत्ता, तंजहा-भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १, दुविहा नेरइया पं००- अणंतरोववन्नगा चेव परंपरोववन्नगा चेव जाव वेमाणिया २, दुविहाणेरड्या पं०२०-गतिसमावन्नगा चेव अगतिसमावन्नगा चेव, जाव वेमाणिया ३, दुविहा नेरइया पं०२०- पढमसमओववन्नगा चेव अपढमसमओववन्नगा चेव जाव वेभाणिया ४, दुविहा नेरइया पं०२०- आहारगा चेव अणाहारगा चेव, एवं जाव वेमाणिया ५, दुविहाणेरड्या पं०२०- उस्सासगा चेव णोउस्सासगा चेव जाव वेमाणिया ६, दुविहा नेरइया पं०२०- सइंदिया चेव अणिंदिया चेव, जाव वेमाणिया ७, दुविहा नेरइया पं००-पजत्तगा चेव अपज्जत्तगा चेव, जाव वेमाणिआ ८, दुविहा नेरइया पं०२०-सन्नी चेव असन्नी चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा (वेमाणिया)९, दुविहा नेइया पं००-भासगाचेव अभासगा चेव, एवमेगिंदियवजासचे १०, दुविहा नेरइया पं०२०-सम्भहिट्ठीया चेव मिच्छद्दिट्ठीया चेव, एगिंदियवजा सव्वे ११, दुविहा नेरइया पं०२०- परित्तसंसारिता चेव अणंतसंसारिया चेव, जाव वेमाणिया १२, दुविहा नेरइया ५०० संखेजकालसमयहि तीया (संखेजकालठिइया पा०) चेव असंखेजकालसमयहिती या चेव, एवं पंचेंदिया एगिदियविगलिंदियवजा जाव वाणमंतरा १३, दुविहा नेरइया पं००-सुलभबोध्यिा चेव दुल्लभबोधिया चेव, जाव वेमाणिया १४, दुविहा नेरच्या पं०२०- कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया १५, दुविहा नेरइया पं००- चरिमा चेव अचरिमा । ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |चेव, जाव वेमाणिया १६ १७९३दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं०-समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ|| पासइ असमोहतेणं चेव अप्पाणेणं आया अहेलोगंजाणइ पासइ, आधोहि समोहतासभोहतेणं चेव अयाणेणं आया अहेलोगं जाणइ पासइ, एवं तिरियलोगं २ उड्डलोगं ३ केवलकप्पं लोगं ४, दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ, तं०-विउव्वितेण चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ अविउव्वितेणंचेवअप्पाणेणं आता अधोलोगंजाणइ पासइ आहोधि विउव्व्यिाविउवितेण/ चेव अप्पाणेणं आता अधोलोगं जाणइ (पासइ) १, एवं तिरियलोग० ४, दोहिं ठाणेहिं आया सहाई सुणेइ, तं०- देसेणवि आया| सहाई सुणेइ सव्वेणवि आया सहाई सुणेति, एवं रूवाई पासइ, गंधाई अग्धाति, रसाई आसादेति, फासाई पडिसंवेदेति ५, दोहिं ठाणेहिं आया ओभासइ, तं०-देसेणवि आया ओभासइ सव्वेणवि आया ओभासति, एवं पभासति विकुव्वति परियारेति भासं भासति आहारेति परिणामेति वेदेति निजरेति ९, दोहि ठाणेहिं देवेसहाई सुणेइ, तं०-देसेणवि देवे सदाइंसुणेति सव्वेणवि देवेसहाई सुणेड़ जाव निजरेति १४, मरुया देवा दुविहा पं०२०-एगसरीरे चेव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा णागकुमारा सुवन्नकुमारा अग्गिकुमारा वायुकुमारा ८, देवा दुविहा पं०२०- एगसरीरे चेव बिसरीरे चेव ८० अ. २ 3.2॥ दुविहे सद्दे पं०२०-भासासद्दे चेव णोभासासद्दे चेव, भासासदे दुविहे पं०२०- अक्खरसंबद्ध चेव नोअक्खरसंबद्ध चेव, णोभासासद्दे दुविहे पन्नत्ते तं०-आउज्जसद्दे चेव णोआउजसद्दे चेव, आउज्जसद्दे, दुविहे पं०२०- तते चेव वितते चेव, तते दुविहे पं००- घणे चेव झसिरे चेव, एवं विततेऽवि, I ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie णांआउज्जसद्दे दुविहे पं०२०-भूसणसद्दे चेव नोभूसणसद्दे चेव, नोभूसणसद्दे दुविहे पं०२०- तालसद्दे चेव लत्तिआसद्दे चेव, दोहिं|| ठाणेहि सदुष्याते सिया, तंजहा साहन्नताणं चेव पुग्गलाणं सदुप्याए सिया भिजताणं चेव पोग्गलाणं सदुपाए सिया । ८११दोहिं ठाणेहिं पोग्गला साहण्णति, तं०-सई वा पोग्गला साहन्नंति१ परेण वा पोग्गला साहण्णंति १, दोहि ठाणेहिं पोग्गला भिजति तं०सई वा पोग्गला भिजति परेण वा पोग्गला भिज्जति २, दोहिं ठाणेहिं पोग्गला परिसडंति, तं०-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिज्जति ३, एवं परिवडंति ४ विद्धंसंति ५, दुविहा पोग्गला पं०२०-भिन्ना चेव अभिन्ना चेव १, दुविहा पोग्गला पं०२०- भेउरधम्मा चेव नोभेउरधम्मा चेव २, दुविहा पोग्गला पं००-परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३, दुविहा पोग्गला पं०२०- सुहमा चेव बायरा चेव ४, दुविहा पोग्गला पं०२०- बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव ५, दुविहा पोग्गला पन्नत्ता तं०- परियादितच्चेव अपरियादितच्चेव ६, दुविहा पोग्गला पन्नत्ता तं०- अत्ता चेव अणत्ता चेव ७, दुविहा पोग्गला पं००इट्ठा चेव अणिट्ठा चेव८, एवं कंता ९ पिया १० मणुन्ना ११ मणामा १२१८२१दुविहा सदा पन्नत्ता तं०- अत्ता चेव अणत्ता चेव| १एवमिट्ठा जावमणामा ६, दुविहा रूवा पं००- अत्ता चेव अणत्ता चेव, जावमणामा, एवं गंधा रसा फासा, एवमिक्किक्के छ आलावा भाणियव्वा १८३ ।दुविहे आयारे पं००- ाणायारे चेव नोनाणायारे चेव १, नोनाणायारे दुविहे पं०२०-दसणायारे चेव नोदसणायारे चेव २, नोदंसणायारे दुविहे पं०२०- चरित्नायारे चेव नोचरित्तायारे चेव३, णोचरित्तायारे दुविहे पं००- तवायारे चेव ॥ श्रीस्थानाङ्ग सूत्र | पू. सागरजी म.संशोधित For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandie वीरियायारे चेव ४, दो पडिमाओ पं०० -समाहिपडिमा चेव उवहाणपडिमा चेव १, दो पडिमाओ पं०२०- विवेगपडिमा चेव|| विउस्सगपडिमा चेव २, दो पडिमाओ पं०० जहा भद्दा चेव सुभद्दा चेव ३, दो पडिमाओ पं०० महाभद्दा चेव सव्वतोभदा चेव ४, दो पडिमाओ पं०२०- खुड्डिया चेव मोयुपडिमा महल्लिया चेव मोयपडिमा ५, दो पडिमाओ पं०२०-जवमझा चेव चंदपडिमा वइरमज्झा चेव चंदपडिमा ६, दुविहे सामाइए पं००- अगारसामाइए चेव अण्णगारसामाइए चेव । ८४ । दोण्हं उववाए पं००देवाण चेव नेरइयाण चेव १ दोण्हं उबट्टणा पं००-णेरझ्याण चेव भवणवासीण चेव २ दोण्हं चयणे पं००- जोइसियाण चेव वेमाणियाण चेव ३ दोण्हं गब्भवक्कंती पं०२०-मणुस्साणचेव पंचेदियतिरिक्खजोणियाण चेव ४ दोण्हं गब्भत्थाणं आहारे पं००मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव५, दोण्हं गब्भत्थाणं वुड्ढी पं०२०- मणुस्साण चेव पंचेदियतिरिक्खजोणियाण चेव ६ एवं निव्वुड्ढी ७ विगुव्वणा-८ गति-परियाए ९ समुग्धाते १० कालसंजोगे ११ आयाती १२ मरणे १३ दोण्हं छविपव्वा ( छवियत्ता पा०, छविपत्ता पा० ) पं०२०-मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव १४ दो सुक्कसोणितसंभवा पं०२०-मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव १५ दुविही ठिती पं००-कायठिती चेव भवद्रुिती चेव १६ दोण्हं कायट्ठिती पं०२०- मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव १७ दोण्हं भवदिती पं००-देवाण चेव नेरइयाण चेव १८ दुविहे आउए पं००- अद्धाउए चेव भवाउए चेव १९ दोण्हं अद्धाउए पं००- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २० दोण्हं भवाउए पं०२०-देवाण ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kailashsagarsuri Gyanmandie चेवणेरइयाण चेव २१ दुविहे कम्मे पं०२०- पदेसकम्मे चेव अणुभावकम्मे व २२ दो अहाउयं पालेति तं०- देवच्चेव नेरइयच्चेव|| |२३ दोण्हं आउयसंवट्टए पं०२०-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २४ ॥ ८५ । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवट्टति आयामविक्खंभसंठाणपरिणाहेणं, तं०-भरहे व एरवा चेव, एवमेएणमहिलावेणं हिमवा चेव हेरन्नवते चेव, हरिवासे चेव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरिच्छमपच्चत्थिमेणं दो खित्ता बहुसमतुल्ला अविसेस जाव पुव्वविदेहे चेव अवरविदेहे चेव, जंबूमंदरस्सपव्व्यस्स उत्तरदाहिणेणं दो कुराओ बहुसमतुल्लाओ जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालया महादुमा बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं गाइवटंट्ति आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं, तं०- कूडसामली चेव जंबू चेव सुदंसणा, तत्थ् णं दो देवा महिड्ढिया जाव महासोक्खा ( महेसक्खापा० ) पलिओवाद्वितीया परिवसन्ति, तं०-गरुले चेव वेणुदेवे अणाढिते चेव जंबुद्दीवाहिवती ।।८६ । जंबू० मंदरस्स पव्वयस्स य उत्तरदाहिणेणं दो वासहरपव्वया बहुसमतुल्ला अविसेसभणाणत्ता अन्नमन्नं णातिवटंति आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं, तंजहा चुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंते चेवरुप्पिच्चेव, एवं णिसढे चेव णीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरणवतेसुवासेसुदो वट्टवेतड्ढपव्वता बहुसमतुल्ला अविसेसमणाणत्ता जाव सहावाती चेव वियडावाती चेव, तत्थ्णं दो देवा महिड्ढिया जाव पलिओवमद्वितिया परिवसंति तं०-साती चेव पभासे चेव, ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरभ्भतेसुवासेसु दो वट्टवेयड्ढपव्वया बहुसम० जाव गंधावती चेव मालवंतपरियाए चेव, तत्थ्णं | दो देवा महिढिया महजुईया जाव पलिओवमद्वितीया परिवसंति, तं०अरुणेचेवपउमे चेव, जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए पुव्वावरे पासे एत्थ् णं आसक्खंगसरिसा अद्धचंदसंठाणसंठिया (अवद्धचंदसंठाणसंठिया पा०) दो वक्खारपव्वया बहुसमा जाव सोमणसे चेव विजुप्पभे चेव, जंबूमंदर० उत्तरेणं उत्तरकुराए पुव्वावरे पासे एत्थ्णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो। वक्खारपव्व्या बहु० जाव गंधमायणे चेव मालवंते चेव, जंबूमंदरस्स पव्व्यस्स उत्तरदाहिणेणं दो दीहवेयड्ढपव्व्या बहुसमतुल्ला जाव भारहे चेव दीहवेयड्ढे एरावते चेव दीहवेयड्ढे, भारहए णं दीहवेयड्ढे दो गुहाओ बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं णातिवटंति आयामविक्खंभुच्चत्त संठाणपरिणाहेणं, तं०- तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति, तं०- क्यमालए चेव नट्टमालए चेव, एरावयए णं दीहवेयड्ढे दो गुहाओ बहुसम जाव क्यमालए चेव नट्टमालए चेव, जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तं- चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव, जंबूभंदरदाहिणेणं महाहिमवंते वासहरपव्वए दो कूडा बहुसम० जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपव्वए दो कूडा बहुसम० जाव निसढकूडे चेव रुयगप्पभे चेव, जंबूमंदर० उत्तरेणं नीलवंते वासहरपव्वए दो कूड बहुसम. जाव तं०- नीलवंतकूडे चेव उवदंसणकूडे चेव, एवं रुप्पिंमि ॥ ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वासहरपव्वए दो कूडा बहुसम० जावतं०-रुप्पिकूडे चेव मणिकंचणकूडे चेव, एवं सिहरिमिवासहरपव्वते दो कूडा बहुसम० जाव|| तं०-सिहरिकूडे चेव तिगिछिकूडे चेवा८७ जंबूमंदर० उत्तरदाहिणेणंचुल्लहिमवंतसिहरीसुवासहरपव्व्येसुदो महदहा बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवति आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, तं०- पउमदहे चेव पुंडरीयदहे चेव, तत्थ णं दो देव्याओ महड्ढियाओ जाव पलिओवभद्वितीयाओ परिवसंति, तं०--सिरी चेव लच्छी चेव, एवं महाहिमवंतरुप्पीसुवासहरपव्वएसु दोमहद्दहा बहुसम० जाव तं०- महापउमहहे चेव महापोंडरीयहहे चेव, देवताओ हिरिच्चेव बुद्धिच्चेव, एवं निसढनीलवंतेसु तिगिंछिद्दहे चेव केसरिहहे चेव, देवताओ धिती चेव कित्तिच्चेव, जंबूमंदर० दाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दो| महाणईओपवहंति, तं०-रोहियच्चेव हरिकंतच्चेव, एवं निसढाओवासहरपव्वताओ तिगिंछिद्दहाओदोमतं०-हरिच्चेवसीओअच्चेव, जंबूमंदर० उत्तरेणं नीलवंताओ वासहरपव्वताओ केसरिदहाओ दो महानईओ पवहंति, तं० -सीता चेव नारीकंता चेव, एवं रुप्पीओ वासहरपव्वताओ महापोंडरीयबहाओ दो महानईओ पवहंति, तं०-णरकता चेव रुप्पकूला चेव, जंबूमंदरदाहिणेणं भरहे वासे दो पवायहह। बहुसम० तं०-गंगप्पवातहहे चेव सिंधुप्पवायहहे चेव, एवं हिमवए वासे दो पवायदहा बहु० तं०-रोहियप्पवातहहे चेव रोहियंसप्पवातहहे चेव, जंबूमंदरदाहिणेणं हरिवासे दो पवायदहा बहुसम०२०-हरिपवातहहे चेव हरिकंतपवातहहे चेव, जंबूमंदरउत्तरदाहिणेणं महाविदेहवासे दो पवायद्दहा बहुसम० जाव सीअप्पवातहहे चेव सीतोदष्यवायदहे चेव, जंबूमंदरस्स उत्तरेणं । ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भए वासे दोपवायहहा बहु० जाव नरकंतव्यवायहहे चेवणारीकंतप्पवायहहे चेव, एवं हेरन्नवते वासे दो पवायदहा सुवन्नकूलप्पवायहहे || चेव रुष्पकूलप्पवायहहे चेव, जंबूमंदरउत्तेरणं एरवए वासे दो पवायदहा बहु० जाव रत्तप्पवायहहे चेव रत्तावइयवायहहे चेव, |जंबभंदरदाहिणेणं भरहे वासे दो महानईओ बहु० जाव गंगा चेव सिंधू चेव, एवं जया पवातदहा एवं गईओवि भाणियव्वाओ जाव एश्वए वासे दो महानईओ बहुसमतुल्लाओ जाव रत्ता चेव रत्तवती चेव।८८ जंबुद्दीवे २ भरहेरवएसुवासेसु तीताए उस्सप्पिणीए सुसमदूसमाए समाए दोसागरोवमकोडाकोडीओ काले होत्था १,एवमिमीसे ओसप्पिणीए जावपन्नते २,एवं आगमिस्साए उस्सप्पिणीए जाव भवस्सति ३, जंबुद्दीवे दीवे भरहेरवएसुवासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उड्ढउच्चत्तेणं होत्था ४, दोन्नियपलिओवभाई परमाउंपालइत्था५, एवमिमीसे ओसप्पिणीए जावपालइत्था६, एवमागमेस्साते उस्सप्पिणीए जावपालिस्संति/ ||७,जंबुद्दीवे दीवे भरहेरवएसुवासेसु एगसमये एगजुगे(एगजुगे एगसमये पा०)दो अरिहंतवंसा उपजिंसुवा उप्पजति वा उपजिस्संति वा ८, एवं चक्कवट्टिवंसा ९, दसारवंसा १०, जंबूभरहेरवएसु० एगसमते दो अरहंता उम्पजिंसु वा उपजंति वा उपज्जिस्संति वा ११, एवं चक्कवट्टिणो १२, एवं बलदेवा एवं वासुदेवा (दसारवंसा) जाव उप्पजिंसुवा उप्पजति वा उपजिस्संति वा १३, जंबू० दोसु कुरासु मणुआ सया सुसमसुसमभुत्तमिड्टि पत्ता पच्चणुब्भवमाणा विहरंति, तं०-देवकुराए चेव उत्तरकुराए चेव १४, जंबुद्दीवे दीवे दोसुवासेसु मणुया सया सुसमुत्तमं इड्डि पत्ता पच्च्णुब्भवमाणा विहरंति, तं- हरिवासे चेव रम्भगवासे चेव १५, जंबू० दोसु | ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित || For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वासेसुमणुया सया सुसम (प्र०दुस) मुत्तममिड्ढि पत्ता पच्च्णुब्भवमाा विहरंति तं०-हेमवए चेव एरन्नवए चेव १६, जंबुद्दीवे दीवे|| दोसुखित्तेसुमणुया सया दूसमसुसमभुत्तममिड्ढि पत्ता पच्च्णुब्भवभाणा विहरंति, तं०-पुव्वविदेहे चेव अवरविदेहे चेव १७, जंबूदीवे|| दीवे दोसु वासेसु मणुया छव्विहंपिकालं पच्चणुब्भवभाणा विहरंति, तं०-भरहे चेव एरवते चेव १८ १८९ । जंबुद्दीवे दीवे दो चंदा|| पभासिंसुवा पभासंति वा पभासिस्संतिवा, दो सूरिआ तविंसुवा तवंतिवातविस्संति वा, दो कत्तिया, दो रोहिणीओ, दो मम्गसिराओ, दो अदाओ, एवं भाणियव्वं, “कत्तिय (१) रोहिणि (२)मगसिर (३) अद्दा (४)य पुणव्वसू (५) अपूसो (६) या तत्तोऽवि अस्सलेसा (७)महा (८)यदो फूग्गुणीओ (९-१०)य॥१॥हत्थो (११)चित्ता (१२)साई (१३) विसाहा (१४) तहय होति अणुराहा (१५) जेट्ठा (१६) मूलो (१७) पुव्वा (१८) य आसाढा उत्तरा (१९) चेव ॥२॥अभिइ (२०) सवण (२१) धणिट्ठा (२२) सयभिसया (२३) दो य होति भद्दवया ( २४-२५) । रेवति (२६) अस्सिणि (२७) भरणी (२८) नेतव्वा आणुपुव्वीए ॥३॥एवं गाहाणुसारेणं णेयव्वं जाव दो भरणीओ।दो अग्गी दो पयावती दो सोमा दो रुद्दा दो अदिती दो बहस्सती दो सप्पी दो पिती दो भगा दो अज्जमा १० दो सविता दो तट्ठा दो वाऊ दो इंदग्गी दो भित्ता दो इंदा दो निरती दो आऊ दो विसा दो बम्हा २० दो विण्ह दो वसू दो वरुणा दो अया दो विविद्धी दो पुस्सा दो अस्सा दो यमा २८ । दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिच्चरा दो आहुणिया दो पाहुणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा १० दो कणगसंताणगा दो सोमा दो | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir | सहिया दो असासणा दो कज्जोवगा कब्बडगा दो अयकरगा दो दुंदुभगा दो संखा दो संखवन्ना २० दो संखव नाभा दो कंसा दो कंसवन्ना दो कंसवन्नाभा दो रुथ्पी दो रुप्पाभासा दो णीला दो णीलोभासा दो भासा दो भासरासी ३० दो तिला दो तिलपुष्पवण्णा दो दगा दो दगपंचवन्ना दो काका दो कक्कंधा दो इंदग्गी दो धूमकेऊ दो हरी दो पिंगला ४० दो बुद्धा दो सुक्का दो बहस्सती दो राहू दो अगत्थी दो माणवगा दो कासा दो फासा दो धुरा दो पमुहा ५० दो विषा दो विसंधी दो नियला दो पइल्ला दो जडियाइलगा दो अरुणा दो अग्गिल्ला दो काला दो महाकालगा दो सोत्थिया ६० दो सोवत्थिया दो वद्धमाणगा (दो पूसमाणगा दो अंकुसा) दो | पलंबा दो निच्चालोगा दो णिच्चुज्जोता दो सयंप्रभा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा ७० दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोगा दो विमला दो वितत्ता दो वितत्था दो विसाला दो साला ८० दो सुव्वता दो अणियट्टा दो एगजडी दो दुजडी दो करकरिगा दो रायग्गला दो पुष्ककेतू दो भावकेऊ ८८ ।९० । जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाई उद्धंउच्चतेणं पन्नता, लवणे णं समुद्दे दो जोयणस्यसहस्साई चक्कवालविक्खंभेणं पन्नत्ते । लवणस्स णं समुदस्स वेतिया दो गाउयाइ उद्धंउच्चत्तेणं |पन्नता ।९१ । धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्थवि भाणियव्वं जाव दोसु वासेसु मणुया छव्विहंपि कालं पच्चणुभवमाणा विहरंति, तं०-भरहे चेव एरवते चेव, । णुवरं कूडसामली चेव धायइरुक्खे चेव, देवा गरुले चेव वेणुदेवे सुदंसणे चेव, धाततीसंडदीवपच्चच्छिमद्धे णं मंदरस्स पव्वयस्यस्स पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उत्तरदाहिणेणं दो वासा बहु० जाव भरहे चेव एरवा चेव जाव छव्विहंपिकालं पच्च्णु भवमाणा विहरंति भरहे चेव एरवए चेवणवरं|| कूडसामली चेव महाधायतीरुखे चेव, देवा गरुले चेव वेणुदेवे पियदंसणे चेव, धाइयसंडे णं दीवे दो भहाई दो एरवयाइं दो हेमवयाई दो हेरन्नवयाई दो हरिवासाइं दो रम्भगवासाइं दो पुव्वविदहाई दो अवरविदेहाई दो देवकुराओ दो देवकुरुमहदुमा दो| देवकुरुमहदुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहद्दुमा दो उत्तरकुरुमहदुमवासी देवा दो चुल्लहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दो रुप्पी दो सिहरी दो सदावाती दो सदावातबासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंधावाती दो गंधावातिवासी अरुणा देवा दो मालवंतपरियागा दो मालवंतपरियागावासी पउमा देवा दो मालवंता दो चित्तकूडा दो पउमकूडा दो नलिणकूडा दो एगसेला दो तिकूडा दो वेसमणकूडा दो अंजा दो मातंजणा दो सोमणा दो विजुप्पभा दो अंकावती दो पहावती दो आसीविसा दो सुहावहा दो चंदपव्वता दो सूरपव्वता दो णागपव्वता दो देवपव्वया दो गंधमायणा दो उसुगारपव्वया दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेरुलियकूडा दो निसहकूडा दो रुयगकूडा दो नीलवंतकूडा दो|| उवदंसणकूडा दो रुप्पिकूडा दो मणिकंचणकूडा दो सिहरिकूडा दो तिगिच्छिकूडा दो पउमदहा दो एउमद्दहवासिणीओ सिरिदेवीओ दो महापउमदहा दो महापउमदहवासिणीओ हिरीतो देवीओ एवं जाव दो पुंडरीयहह। पोंडरीयद्दहवासिणीओ लच्छीदेवीओ, दो गंगापवायदहा जावदोरत्तबतिपवातदहा दोरोहियाओ जावदोरुप्पकूलातो दो गाहवतीओ दो दहवतीओ दो पंकवतीओ (वेगवतीओ | ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | पा० ) दो तत्तजलाओ दो मत्तजलाओ दो उम्मत्तजलाओ दो खीरोयाओ (खारोदाओ पा० ) दो सीहसोताओ (सीयासोताओ पा० ) दो अंतोवाहिणीओ दो उम्मिमालिणीओ दो फेणमालिणीओ दो गंभीरमालिणीओ दो कच्छा दो सुकच्छा दो महाकच्छा दो कच्छगावती दो आवत्ता दो मंगलावत्ता दो पुक्खला दो पुक्खलावई दो वच्छा दो सुवच्छा दो महावच्छा दो वच्छगावती दो रम्मा दो रम्मगा दो | रमणिज्जा दो मंगलावती दो पम्हा दो सुपभ्हा दो महपम्हा दो पम्हगावती दो संखा दो णलिणा दो कुमुया दो स(ण) लिला (णा )वती दो वप्पा दो सुवप्पा दो महावप्पा दो वप्पगावती दो वग्गू दो सुवग्गू दो गंधिला दो गंधिलावती ३२ दो खेमाओ दो खेमपुरीओ दो रिट्ठाओ दो रिट्ठपुरीओ दो खग्गातो दो मंजुसाओ दो ओसधीओ दो पोंडरीगिणीओ दो सुसीमाओ दो कुंडलाओ दो अपराजियाओ दो पभंकराओ दो अंकावईओ दो पम्हावईओ दो सुभाओ दो रयणसंचयाओ दो आसपुराओ दो सीहपुराओ दो महापुराओ दो विजयपुराओ दो अपराजिताओ दो अवराओ दो असोयाओ दो विगयसोगाओ दो विजयातो दो वेजयंतीओ दो जयंतीओ दो अपराजियाओ दो चक्कपुराओ दो खग्गपुराओ दो अवज्झाओ दो अउज्झाओ ३२ दो भदसालवणा दो णंदणवणा दो सोमणसवणा दो पंडगवणाइं दो पंडुकंबलसिलाओ दो अतिपंडुकं बलसिलाओ दो रत्तकंबलसिलाओ दो अइरत्नकंबलसिलाओ दो मंदरा दो मंदर चूलिताओ, धायतिसंडस्स णं दीवस्स वेदिया दो गाउयाई उद्धमुच्चत्तेणं पन्नता । ९२ । कालोदस्स णं समुद्दस्स वेइया दो गाउयाई उड्ढउच्चत्तेणं पन्नत्ता, पुक्खरवर दीवड्ढपुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा बहुसमतुल्ला जाव भरहे चेव एरवए चेव तहेव ॥ श्रीस्थानाङ्ग सूत्रं ॥ २४ पू. सागरजी म. संशोधित For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |जाव दो कुराओ पं० देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालता महदुमा ५०२०-कूडसामली चेव पउमरुक्खे चेव, देवा|| गरुले चेव वेणुदेवे ५उमे चेव, जाव छव्विहंपि कालं पच्चणुभवमाणा विहरंति, पुक्खरवरदीवड्ढपच्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणणंदो वासा पं०० तहेवणाणत्तं कूडसामली चेवमहापउमरुक्खे चेव, देवा गरुलेचेव वेणुदेवे पुंडरीए चेव, पुक्खरवरदीवड्ढे णंदीवे दो भरहाई दो एरवयाई जाव दो मंदरा दो मंदरचूलियाओ, पुक्खरवरस्सणंदीवस्स वेड्या दो गाउयाई उड्ढभुच्चत्तेणं पन्नत्ता, सव्वेसिंपिणं दीवसमुदाणं वेदियाओ दो गाउयाई उड्ढमुच्चत्तेणं पण्णत्ताओ।९३१दो असुरकुमारिदा पन्नत्ता, तं- चभरे चेव बली चेव १ दो णागकुमारिंदा पण्णत्ता, तं०-धरणे चेव भूयाणंदे चेव २ दो सुवन्नकुमारिदा पं० तं०-वेणुदेवे चेव वेणुदाली चेव ३ दो विजुकुमारिंदा पं०तं० हरिच्चेव हरिस्सहे चेव ४, दो अग्गिकुमारिंदा पन्नत्तातं०- अग्गिसिहे चेव अग्गिमाणवे चेव५ दो दीवकुमारिंदा पं०१०-पुन्ने चेव विसिढे चेव ६ दो उदहिकुमारिदा पं०२०-जलकंते चेव जलप्पभे चेव ७ दो दिसाकुमारिंदा पं००-अभियगती चेव अमितवाहणे चेव८ दो वातकुमारिदा पं००-वेलंबे चेव पभंजणेचेव९दो थणियकुमारिदा पण्णत्ता,तं०-घोसे चेवमहाघोसे चेव १० दो पिसाइंदा पन्नत्ता,तं-काले चेव महाकाले चेव १ दो भूइंदा पं०२०-सुरूवे चेव पडिरूवे चेव २ दो जक्खिदा पन्नत्ता, तंपुन्नभद्दे चेव माणिभद्दे चेव ३ दो रक्खसिंदा पन्नता, तं०-भीमे चेव महाभीमे चेव ४ दो किन्नरिंदा पन्नत्ता, तं०-किन्नरे चेव किंपुरिसे|| चेव५ दो किंपुरिसिंदा पं०२०-सप्पुरिसे चेव महापुरिसे चेव६ दो महोरगिंदा पं०२०- अतिकाए चेव महाकाए चेव ७दो गंधव्विंदा | ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||५०, तं०-गीतरती चेव गीयजसे चेव ८ दो अणपनिंदा पं०, तं०- संनिहिए चेव सामण्णे चेव ९ दो पणपन्निंदा पं०२०- धाए चेव विहाए चेव १० दो इसिवाइंदा पं० २०-इसिच्चेव इसिवालए चेव ११ दो भूत्वाइंदा पन्नता, तं०- इस्सरे व महिस्सरे चेव १२ दो कंदिदा पं० २०-सुवच्छे चेव विसाले चेव १३ दो महाकंदिदा पन्नत्ता, तं०-हस्से चेव हस्सरती चेव १४ दो कुभंडिंदा पं०० - सेए चेव महासेए चेव १५, दो पतइंदा पं००- पतए चेव पतयवई चेव १६ जोइसियाणं देवाणं दो इंदा पन्नत्ता, तं०-चंदे चेव सूरे चेव, सोहम्मीसाणेसुणं कप्पेसु दो इंदा पं०,०-सक्के चेव ईसाणे चेव, एवं सणंकुमारमाहिंदेसु कप्पेसुदो इंदा पं०,०-सणंकुमारे चेव माहिंदे चेव, बंभलोगल्तएसुणं कप्पेंसु दो इंदा पं० ०-बंभे चेवलंतए चेव, महासुक्कसहस्सारेसु णं कप्पेसु दो इंदा पन्नत्ता, तं०महासुक्के चेव सहस्सारे चेव, आणयपाणतारणच्चुतेसु णं कप्पेसु दो इंदा पं०२०- पाणते चेव अच्चुते चेव, महासुक्कसहस्सारेसुणं कप्येसु विमाणा दुवण्णा पं०,०-हलिहा चेव सुकिल्ला चेव, गेविजगा णं देवा णं दो रयणीओ उड्ढमुच्चत्तेणं पन्नत्ता।९४ अ. २ ३.३ ॥ समयाति वा आवलियाति वा जीवाति या अजीवाति या पवुच्चति १ आणापाणाति वा थोवेति वा जीवाति या अजीवाति या पवुच्चति २, खणाति वा लवाति वा जीवाति या अजीवाति या पवुच्चति ३, एवं मुहुत्ताति वा अहोरत्ताति वा ४, पक्खाति वा मासाति वा ५, उडूति वा अयणाति वा ६, संवच्छराति वा जुगाति वा ७, वाससयाति वा वाससहस्साइ वा ८, वाससतसहस्साइ वा वासकोडीइ वा ९, पुव्वंगाति वा पुव्वाति वा १०, तुडियंगाति वा तुडियाति वा ११, अडडंगाति वा अडडाति वा १२, अववंगाति वा I ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अववाति वा १३, हहअंगाति वा हहयाति वा १४, उप्पलंगाति वा उप्पलाति वा १५, पउभंगाइ वा पउमाति वा १६, णलिणंगाति वा|| णलिणाति वा १७, अच्छणिकुरंगाति वा अच्छणिउराति वा १८, अउअंगाति वा अआति वा १९, उअंगाति वा उआति वा २०, पउतंगाति वा पउताति वा २१, चूलितंगाति वा चूलिताति वा २२, सीसपहेलियंगाति वा सीसपहेलियाति वा २३, पलिओवभाति वा सागरोवमाति वा २४, उस्सप्पिणीति वा ओसप्पिणीति वा जीवाति या अजीवाति या पवुन्धति २५, माति वाणगराति वा निगमाति वा रायहाणीति वा खेडाति वा कब्बडाति वा मडंबाति वा दोणमुहाति वा पट्टणाति वा आगराति वा आसमाति वा संबाहाति वा|| |संनिवेसाइ वा घोसाइ वा आरामाइ वा उजाणाति वा वणाति वा वणसंडाति वा वावीइ वा पुक्खरणीति वा १० सराति वा सरपंतीति|| वा अगडाति वा तलागाति वा दहाति वा णदीति वा पुढवीति वा उदहीति वा वातखंथाति वा उवासंतराति वा वलताति वा विगहाति वा दीवाति वा समुदाइ वा वेलाति वा वेतिताति वा दाराति वा तोरणाति वा णेरतिताति वाणेरतितावासाति वा २० जाव वेमाणियाइ वा वेमाणियावासाति वा ४३ कप्याति वा कप्पविमाणावासाति वा वासाति वा वासघरपव्वताति वा कूडाति वा कूडागाराति वा|| विजयाति वा रायहाणीइ वा जीवाति या अजीवाति या पवुच्चति ४७ छाताति वा आतवाति वा दोसिणाति वा अन्धाराति वा ओमाणाति वा उम्भाणाति वा अतिताणगिहाति वा उजाणगिहाति वा अवलिंबाति वा सणिप्पवाताति वा जीवाति या अजीवाति या| पवुच्चइ, दो रासी, पं०२०- जीवरासी चेव अजीवरासी चेव । ९५। दुविहे बंधे पं०, तं०- पेजबंधे चेव दोसबंधे चेव, जीवाणंदोहिं ॥ श्रीस्थानाङ्ग सूत्र॥ | पू. सागरजी म. संशोधित For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ठाणेहिं पावं कम्भं बंधंति, तं०- रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तं०- अब्भोवगमिताते चेव|| वेतणाते उवक्कभिताते चेव वेयणाते, एवं वेदेति एवं णिज्जति अब्भोवगमिताते चेव वेयणाते उवक्कभिताते चेव वेयणाते । ९६ ।। दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिजाति, तं०-देसेणवि आता सरीरं फुसित्ताणं णिजाति सव्वेणवि आया सरीरगं फुसित्ताणं| णिजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निवतित्ता । ९७ । दोहिं ठाणेहिं आता केवलिपन्नतं धम्मं लभेजा सवणताते, तं०- खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा तं०- खतेण चेव उवसमेण चेव । ९८ । दुविहे | अद्धोवभिए पन्नत्ते तं०- पलिओवमेचेवसागरोवमेचेव,से किं तं पलिओवभे? पलिओवमे -जंजोयणविच्छिन्नं पल्लंएगाहियप्परूढाणी होज निरंतरणिचितं भरितं वालग्गकोडीणं ॥४॥वाससए वाससए एक्केके अवहडंमि जो कालो ।सो कालो बोद्धव्वो उवमा एगस्स पल्लस्स॥५॥एएसिंपल्लाणंकोडाकोडी हवेज्ज दसगुणितासागरोवमस्स उएगस्स भवे परीमाणं ॥६॥॥९९ दुविहे | कोहे पन्नत्ते तं०-आयपइद्विते चेव परपइट्ठिए चेव, एवं नेइयाणंजाव वेमाणियाणं, एवं जाव मिच्छादसणसल्ले १०० दुविहा| संसारसमावन्नगा जीवा पं०२०-तसा चेव थावरा चेव, दुविहा सव्वजीवा पं०२०- सिद्धा चेव असिद्धा चेव, दुविहा सव्वजीवा पण्णत्ता तं०-सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव सिद्धसइंदियकाए जोगे वेए कसाय लेसा योणाणुवओगाहारे भासग चरिमे यससरीरी ॥७॥॥१०१। दो मरणाई समणेणं भगवता महावीरेणं सभणाणं | ॥श्रीस्थानाङ्ग सूत्र ॥ | २८ पू. सागरजी म. संशोधित For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kailashsagarsuri Gyanmandir |णिग्गंथाणंणो णिच्चंवन्नियाईणो णिच् कित्तियाइंणो णिच्छंपूइयाइं (बुइयाईपा०)णो णिच्चंपसत्थाइंणो णिच्चं अब्भणुनायाई भवंति, तंजहा वलायभरणे चेव वसट्टभरणे चेव १ एवं णियाणभरणे चेव तब्भवभरणे चेव २ गिरिपडणे चेव तरुपडणे चेव ३ जलप्पवेसे चेव जलणप्पवेसे चेव ४ विसभक्खणे चेव सत्थोवाडणे चेव ५ दो मरणाई जाव णो णिच्चं अब्भणुन्नायाई भवंति, कारणेणं पुण अपडिकुवाई,०-वेहाणसे चेव गिद्धपढे चेव ६, दो मरणाई समणेणं भगव्या महावीरेणं सभणाणं निगंथाणं | णिच्चं वन्नियाई जाव अब्भणुन्नाताई भवंति, तं०-पाओवगमणे चेव भत्तपच्चक्खाणे चेव ७ पाओवगमणे दुविहे पं००-णीहारिमे चेव अनीहारिमे चेव णियमं अपडिक्कमे ८ भत्तपच्चक्खाणे दुविहे पं०२०-णीहारिमे चेव अणीहारिमे चेव णियमं सपडिक्कमे ९|| १०२॥के अयं लोगे? जीवच्चेव अजीवच्चेव, के अणंता लोए ? जीवच्चेव अजीवच्चेव, के सासया लोगे? जीवच्चेव अजीवच्चेव |११०३ । दुविहा बोधी पं०२०- णाणबोधी चेव दसणबोधी चेव, दुविहा बुद्धा पं०२०- ाणबुद्धा चेव दंसणबुद्धा चेव, एवं भोहे , मूढा । १०४॥णाणावरणिजे कम्मे दुविहे पं० २० -देसनाणावरणिजे चेव सव्वणाणावरणिजे चेव दरिसणावरणिजे कम्मे एवं चेव, वेयणिजे कम्मे दुविहे पं०० - सातावेयणिजे चेव अशातावेयणिजे चेव, मोहणिजे कम्मे दुविहे पं० २० दंसणमोहणिजे चव! चरित्तमोहणिजे चेव,आउए कम्मे दुविहे पं० २० -अद्धाउए चेव भवाउए चेव, णामे कम्मे दुविहे पन्नत्ते तं० सुभामे चेव असुभकामे चेव , गोत्ते कम्मे दुविहे पं० २० -उच्चागोते चेव णीयागोते चेव, अंतराइए कम्भे दुविहे पं० २० पडु (च्चु पा० ) पनविणासिए चेव || ॥ श्रीस्थासङ्ग सूत्र ॥ पू. सागरजी म. संधिन For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmardir ||पिहितआगामिपहं (आगामिपहे आगमपहं पा०)।१०५। दुविहा मुच्छ। पं० त०- पेज्जवत्तिता चेव दोसवत्तिया चेव, पेजवत्तिया मुच्छा दुविहा पं०० माए चेव लोभेचेव, दोसवत्तिया मुच्छा दुविहा पं०० कोहे चेवमाणे चेव।१०६ दुविहा आराहा पं०० धम्भिताराहणा चेव केवलिआराहणा चेव, धम्भियाराहणा दुविहा पं० ० सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहा पं०० - अंतकिरिया चेव कप्पविभागोववत्तिया चेव ।१०७दो तित्थगरा नीलुप्पलसमा वनेणं पं० २०.-मुणिसुव्वए चेव अरिहनेभी चेव, दो तित्थय। पियंगुसामा वत्रेणं पं० तं० मल्ली चेव पासे चेव, दो तित्थय। पउभगोरा वनेणं पं० २० -पउमप्यहे चेव वासुपुजे चेव, दो तित्थगरा चंदगोरा वनेणं पं० तं चंदप्पभे चेव पुष्पदंते चेव । १०८ सच्चप्पवायपुव्वस्सणं दुवे वत्थू।१०९॥ पुव्वाभहवयाणक्खत्ते दुतारे पन्नत्ते, उत्तरभवयाणक्खत्ते दुतारे पण्णत्ते, एवं पुव्वफग्गुणी उत्तराफग्गुणी ॥११०।अंतोणं मणुस्सखेत्तस्स दो समुद्दा पं० २० लवणे चेव कालोदे चेव । १११। दो चक्षवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अपतिद्वाणे णरए नेरइतत्ताए उववना तं० सुभूमे चेव बंभदत्ते चेव । ११२। असुरिंदवजियाणं भवणवासीणं देवाणं देसुणाई दो पलिओवभाइ ठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता, ईसाणे कथ्ये देवाणं उक्कोसेणं सातिरेगाइं दो सागरोवमाइं ठिती पन्नत्ता, सणंकुमारे कप्ये देवाणं जहन्नेणं दो सागरोवमाइं ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्त्रेणं साइरेगाइं दो सागरोवमाई ठिती पन्नत्ता । ११३। दोसु कप्येसु कप्पत्थियाओ पन्नत्ताओ, तं० सोहम्मे चेव ईसाणे चेव । ११४। दोसु कप्पेसु देवा । ॥ श्रीस्थानाङ्ग सूत्र ॥ [पू. सागरजी म. संशोधित For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyarmandie || तेउलेस्सा पनत्ता, तं०- सोहम्मे चेव ईसाणे चेव । ११५। दोसु कप्पेसु देवा कायपरियारगा पं०२०- सोहम्मे चेव ईसाणे चेव, दोसु|| कप्पेसु देवा फासपरियारगा पं० २० सणंकुमारे चेव माहिदे चेव, दोसु कप्पेसु देवा रूवपरियारा पं० २० बंभलोगे चेवलंतगे चेव, दोसु कप्पेसु देवा सहपरियारगा पं० ० महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगा पं० २० पाणए चेव अच्चुए चेव ।११६ जीवाणंदुवाणणिव्वत्तिए पोग्गले पावकम्भत्ताए चिणिंसुवाचिणंति वा चिणिस्संतिवा, तं० तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिए |चेव, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिसुवा बंधंति वा बंधिस्संति वा, उदीरिसुवा उदीरति वा उदीरिस्संति वा, वेदेंसु वा वेदेति वा वेदिस्संति वा, णिजरिसुवा णिजरंति वा णिजरिस्संति वा । ११७१ दुपएसिता खंथा अणंता पनत्ता दुपदेसोगाढा पोग्गला अणंता पनत्ता एवं जाव दुगुणलुक्खा पोग्गला अणंता पनत्ता ।११८३.४ द्विस्थानकाध्ययन २॥ तओ इंदा पण्णत्ता तं० गाभिदे ठवणिंदे दव्विंदे, तओ इंदा पं० ० णाणिंदे दंसणिंदे चरित्तिंदे, तओ इंदा पं० २० - देविंदे असुरिंदे मणुस्सिंदे ११९। तिविहा विउव्वणा पं० २० बाहिरते पोग्गलए परियातित्ता एगा विकुव्व्णा बाहिरए पोग्गले अपरियादित्ता एगा विकुव्वणा बाहिरए पोग्गले परियादित्तावि अपरियादित्तावि एगा विकुव्वणा, तिविही विगुव्वा पं० ० -अब्भंतराए पोग्गले परियातित्ता अपरि० परियाइत्ता अपरितादित्ताविएगा विकुव्व्णा , तिविहा विकुव्व्णा पं० ० -बाहिरब्भंतरए पोग्गले परियाइत्ता एगा। विकुव्व्णा बाहिरब्भंतरए पोग्गले अपरियाइत्ता एगा विगुव्व्णा बाहिरब्भंतरए पोग्गले परियाइत्तावि अपरियाइत्ताविएगा विउव्व्णा। ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||१२०॥तिविहा नेरइया पत्रत्ता त० कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वेमाणिया । १२१।तिविहा|| परियारणा पं० २० एगे देवे अन्ने देवे अन्नेसिंदेवाणं देवीओ अ अभिजुंजिय २ परियारेति, अप्पणिजिआओ देवीओ अभिजिय २|| | परियारेति, अध्याणमेव अप्पणा विउव्व्यि २ परियारेति १, एगे देवेणो अन्ने देवाणो अण्णेसिंदेवाणं देवीओ अभिजुंजिय २ परियारेइ अप्पणिजियाओ देवीओ अभिजुंजिय २ परि० २ अप्याणमेव अप्पणा विवियर परियारेति २, एगे देवे णो अन्ने देवा णो अण्णेसिं| देवाणं देवीओ अभिजुंजिय २ परितारेति णो अप्पणिजिताओ देवीओ अभिजंजिय २ परितारेति अप्याणमेव अध्यणा विविय २ परितारेति ३११२२।तिविहे मेहुणे ५० तं० दिव्वे माणुस्सते तिरिक्खजोणिते, तओ मेहुणं गच्छंति तं० देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति, तं० इत्थी पुरिसा पुंसा । १२३। तिविहे जोगे पं० २० -मणजोगे वतिजोगे कायजोगे, एवं णेरतिताणं विगलिंदियवजाणं जाव वेमाणियाणं, तिविहे पओगे पं० २० भणपओगे वतिपओगे कायपयोगे जहा जोगो विगलिंदियवजाणं तहा पओगोऽवि,तिविहे करणे पं०,०मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवजं जाव वेमाणियाणं, तिविहे करणे पं० ० आरंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाव वेभाणियाणं । १२४। तिहिं ठाणेहिं जीवा अप्याउअत्ताते कम्मं पगरिति, तं० - पाणे अतिवातित्ता भवति मुसं वइत्त। भवइ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइभेणं पडिलाभित्ता भवइ, इच्छेतेहिं तिहिं ठाणेहिं जीवा अभ्याउअत्ताते कम्मं पगरेंति, तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्म पगरेति, तं-|| | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित | For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir णो पाणे अतिवातित्ता भवइ णो मुसं वत्तिता भवति तथारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं|| पडिलाभेत्ता भवइ, इच्छेतेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्म पगरेंति, तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजधा पाणे अतिवातिता भवइ मुसं वइता भवइ (पाणे अतिवायित्ता मुसंवयित्ता पा०) तहारूवं सम्णं वा माहणं वा हीलेता जिंदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुनेणं अपीतिकारतेणं असण० पडिलाभेत्ता भवइ, इच्छेतेहिं तिहिं ठाणेहि जीवा असुभदीहाउअत्ताए कम्मं पगरेंति, तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, तं० - णो पाणे अतिवातित्ता भवइ णो मुसं वदित्ता भवइ तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारित्ता संभाणेत्ता कल्लाणं मंगलं देवतं चेतितं पजुवासेत्ता मणुनेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्छेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम्म पगरेंति ।१२५। ततो गुत्तीतो पन्नत्ताओ, तं०- मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ पं०, तं - मण० वइ० काय० तओ अगुत्तीओ पं०, तं० मणअगुत्ती वइअगुत्ती कायअगुत्ती, एवं नेरइताणं जाव थणियकुमाराणं, पंचिदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं ततो दंडा पं०० मणदंडे वइदंडे कायदंडे, नेरझ्याणं तओ दंडा पण्णत्ता, तं. मणदंडे वइदंडे कायदंडे, विगलिंदियवज जाव वेमाणियाणं । १२६ तिविही गरहा पं० ०- माणसा वेगे गरहति वयसा वेगे|| गरहति कायसा वेगे गरहति, पावाणं कमाणं अकरणयाए, अथवा गरहा तिविही पं० ०-दीहंपेगे अद्धं गरहति रहस्संपेगे अद्धं ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailasagasari Garmandie गरहति कायंपेगे पडिसाहरति पावाणं कम्माणं अकरण्याए, तिविहे पच्चक्खाणे पं० तं०- मणसा वेगे पच्चक्खाति व्यसा वेगे|| पच्चक्खाति कायमा वेगे यच्चक्खाइ, एवं जहा गरहा तहा पच्चखाणेवि दो आलावगा भाणियव्वा । १२७॥ ततो रुक्खा पं० २०पत्तोवते पुण्फोवते फलोवते १ एवामेव तओ पुरिसजाता पं००- पत्तोवारुखसामाणा पुष्फोवारुक्खसामाा पलोवारुक्खसामाणा २ ततो पुरिसज्जाया पं० ०-नामपुरिसे ठवणपुरिसे दव्वपुरिसे ३, त्ओ पुरिसज्जाया पं० २०-नाणपुरिसे दंसणपुरिसे चरित्तपुरिसे ४ तओ पुरिसजाया पं००-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे५,तिविहा पुरिसजाया पं०२०- उत्तमपुरिसामज्झिमपुरिसा जहन्नपुरिसा// ६, उत्तमपुरिसा तिविहा पं० २०- धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्कवट्टी कम्मपुरिसा वासुदेवा ७, मज्झिमपुरिसा तिविही पं० २०- उग्गा भोगा रायन्ना ८, जहन्नपुरिसा तिविहा पं० तं०- दासा भयगा भातिल्लगा ९११२८तिविहा मच्छ। पं०२०- अंडया पोअया संमुच्छिमा १, अंडगा मच्छा तिविहा पं० २०- इथि पुरिसा णपुंसगा २, पोत्या मच्छा तिविहा पं० २०इत्थी पुरिसा णपुंसगा ३, तिविहा पक्खी पं० २०- अंडया पोअया संमुच्छिमा १, अंडया पक्खी तिविहा पं० ० -इत्थी पुरिसा णपुंसगा २, पोतजा पक्खी तिविही पं०० -इत्थी पुरिसाणपुंसगा ३-६, एवमेतेणं अभिलावेणं उरपरिसप्पावि ३-९ भाणियव्वा, भुजपरिसप्पावि ३-१२,भाणियव्वा ९।१२९ । एवं चेव तिविही इत्थीओ पं० ०- तिरिक्खजोणित्थीओ (प्र० जोणियाओ) मणुस्सित्थीओ देवित्थीओ१,तिरिक्खजोणीओ इत्थीओ तिविहाओ पं० ०- जलचरीओथलचरीओ खहचरीओ, २ मणुस्सित्थीओ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तिविहाओ पं०२०-कश्मभूमिआओ अभ्मभूभियाओ अंतरदीविगाओ३,तिविहा पुरिसा पं००-तिरिक्खजोणीपुरिसामणुस्सपुरिसा देवपुरिसा १, तिरिक्खजोणियुरिसा तिविहा पं० २०- जलचरा थलचरा खेचरा २, मणुस्सपुरिसा तिविहा पं० २०- कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा ३-६,तिविहा नपुंसगा पं०२०- रतियनपुंसगा तिरिक्खजोणियण - मणुस्स (प्र० जोणिय) नपुंसगा |१, तिरिक्खजोणियनपुंसगा तिविहा पं०२०- जलयराथलयराखहयरा २,मणुस्सनपुंसगा तिविधा पं००-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा ३-९ । १३०॥ तिविहा तिरिक्खजोणिया पं००- इत्थी पुरिसा नपुंसगा । १३१। नेइयाणं तओ लेसाओ पं० ० कण्हलेसा नीललेसा काउलेसा १, असुरकुमारणं तओ लेसाओ संकिलिढाओ पं०, तं० कण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं ११,एवं पुढविकाइयाणं १२ आउवणस्सतिकाइयाणवि१३-१४ तेउकाइयाणं १५ वाउकाइयाणं १६ बेदियाणं १७ तेंदियाणं १८ चरिदिआणवि १९ तमओ लेस्सा जहा नेरझ्याणं, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ पं० २०कण्हलेसा नीललेसा काउलेसा २०, पंचिंदियतिरिक्खजोणियाणं तओलेसाओ असंकिलिहाओ पं००-तेउलेसा पम्हलेसा सुकलेसा २१, एवं मणुस्साणवि २२, वाणमंतराणं जहा असुरकुमाराणं २३, वेमाणियाणं तओ लेस्साओ पं०२०- तेउलेसा पम्हलेसा सुक्कलेसा |२४|१३२ तिहिं ठाणेहिं तारारूवेचलिज्जातं०-विकुव्वमाणे वा परियारेमाणे वा ठाणाओवाठाणं संक्रममाणे तारारूवे चलेजा, तिहिं ठाणेहिं देवे विजुतारं रेज्जातं०-विकृव्वभाणे वा परियारेमाणे वा तहारूवस्ससमणसवा माहणसवा इइढिं जुत्तिं जसंबलं | ॥श्रीस्थानाङ्ग सूत्र। | पू. सागरजी म. संशोधित For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie वीरियं पुरिसक्कारपरक्कम उवदंसेमाणे देवे विजुतारं रेजा, तिहिं ठाणेहिं देवे थणियसब करेजा तं०- विकुव्वमाणे, एवं जहा|| विजुतारं तहेव थणियसबंपि।१३३तिहिं ठाणेहिं लोगंध्यारे सिया तं०-अरिहंतेहिं वोच्छिज्जमाणेहिं अरिहंतपत्रत्ते धमे वोच्छिज्जमाणे पुव्वगते वोच्छिज्जमाणे १, तिहिं ठाणेहिं लोगुजोते सिया तं० - अहंतेहिं जायमाणेहिं अहंतेसुपव्वयमाणेसुअहंताणंणाणुप्पायमहिमासु ||२ तिहिं ठाणेहिं देवंधकारे सिया तं० - अरहंतेहिं वोच्छिज्जमाणेहिं अहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुगते वोच्छिज्जमाणे ३, तिहिं ठाणेहिं देवुजोते सिया तं० - अहंतेहिं जायमाणेहिं अहंतेहिं पव्वयमाणेहिं अहंताणंणाणुप्यायमहिमासु ४, तिहिं ठाणेहिं देवसंनिवाए सिया तं०- अरिहंतेहिं जायमाणेहिं अरिहत्तेहिं पव्व्यमाणेहिं अरिहंताणं नाणुप्यायमहिमासु ५, एवं देवुकलिया ६, देवकहकहए ७, तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति तं० - अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं गाणुप्यायमहिमासु 1८, एवं सामाणिया ९, तायत्तीसगा १० लोगपाला देवा ११ अगमहिसीओ देवीओ १२ परिसोववन्नगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुसं लोगं हव्वमागच्छंति । तिहिं ठाणेहिं देवा अब्भुद्विजा, तं०- अहंतेहिं जायमाणेहिं जाव चेव १, एवमासणाई चलेज्जा २, सीहणातं करेजा ३, चेलुक्खेवं रेज्जा ४, तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा तं०- अहंतेहिं०|| चेव ५, तिहिं ठाणेहिं लोगंत्यिा देवा माणुसं लोगं हव्वमागच्छिज्जा, तं० - अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं |णाणुयायमहिमासु।१३४। तिण्हं दुप्पडियारं सभणाउसो! तं० - अम्मापिउणो १ भट्टिस्स २ धम्मायरियस्स३, संपातोऽवियणं के ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir | पुरिसे अभ्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करेत्ता मणुनं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्टिवडें सियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुष्पडियारं भवइ, अहे णंं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पत्रवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अभ्मापिउस्स सुम्पडितारं भवति समणाउसो ! १, केइ महच्चे दरिदं समुक्कसेज्जा, नए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा तए णं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेजा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुष्पडियारं भवति, अहे णं से तं भट्टि के वलिपनत्ते धम्मे आघवइत्ता पन्नवइत्ता परुवइत्ता ठावइत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति २, केति तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववन्ने, नए णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देखें साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं समाणं विभोएज्जा, तेणावि तस्स धम्मायरियस्स दुष्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपत्त्रत्ताओ धम्माओ भई समाणं भुज्जोवि केवलिपन्नत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ । १३५ । तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, नं०- अणिदाणयाए दिट्ठिसंपत्रयाए जोगवाहियाए ॥ श्रीस्थानाङ्ग सूत्रं ॥ ३७ पू. सागरजी म. संशोधित www.kobatirth.org For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandie । १३६। तिविहा ओसप्पिणी पं० तं०- उक्कोसा मज्झिमा जहन्ना १ एवं छप्पि समाओ भाणियव्वाओ जाव दूसमदूसमा ७, तिविहा|| उस्सप्पिणी पं० २० उक्कोसा मज्झिमा जहन्ना ८, एवं छप्पि समाओ भाणियव्वाओ जाव सुसमसुसमा १४ ११३७। तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजातं० - आहारिजमाणे वा पोग्गले चलेजा, विउव्वमाणे० ठाणाओ वा ठाणं संकाभिज्जमाणे०, तिविहे उवधी पं००- कम्मो वही सरीरोवही बाहिरभंडभत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिंदियनेरइयवज जाव वेमाणियाणं १, अहवा तिविहे उबंधी पं० २०- सच्चिते अचित्ते भीसए, एवं इआणं, निरंतरं जाव वेमाणियाणं २, तिविहे परिग्गहे पं० तं०कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिंदियनेरतियवजं जाव वेमाणियाणं ३, अहवा तिविहे | परिग्गहे पं० २०-सचित्ते अचित्ते मीसए,एवं नेरतियाणं, निरंतरं जाव वेमाणियाणं ४११३८तिविहे पणिहाणे पं०२०- मणपणिहाणे क्यपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० तं० मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पन्नत्ते तं० -मणसुष्पणिहाणे वइसुष्पणिहाणे कायसुप्पणिहाणे,तिविहे दुष्पणिहाणे |पं० ० - मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुष्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं ।१३९। तिविहा जोणी पं० २०सीता उसीणा सीओसिणा, एवं एगिदियाणं विगलिंदियाणं तेउकाइयवजाणं समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य, तिविहा जोणी पं० २०-सचिता अचित्ता मीसिया, एवं एगिंदियाणं विगलिंदियाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाणं ॥श्रीस्थानाङ्ग सूत्र । [पू. सागरजी म. संशोधित For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||समुच्छिममणुस्साणय,तिविधा जोणिपं० २०-संवुडा वियडासंवुडवियडा, तिविहा जोणिपं० २०-कुम्भुनया संखावत्ता वंसीपत्तिया, कुम्मुत्रयाणंजोणी उत्तमपुरिसमाऊणं, कुम्मुत्रयातेणंजोणीए तिविहा उत्तमपुरिसा गब्वकमंतितं - अरहंता चकवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवायपोग्गला य वक्कमति विउझमति चयंति उववज्जति नो चेवणं निष्फजति, वंसीपत्तिता णं जोणी पिहजणस्स, वंसीपत्तिताए णं जोणीए बहवे पिहज्जणे गब्ध वक्कमति । १४०। तिविहा तणवणस्सइकाइया पं००- संखेजजीविता असंखेजजीविता अणंतजीविया । १४१। जंबुद्दीवे दीवे भारहे वासे तओ तिथा पं० तं०- मागहे वरदामे पभासे, एवं एरवएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये ततो तिथा पं०२०- मागहे वरदामे| |पभासे ३, एवं धायइसंडे दीवे परच्छिमद्धेवि६. पच्चस्थिभद्धवि९, पक्खरखरदीवद्धपरच्छिमद्धेवि १२ पच्चत्थिमद्धेवि१५११४२ जंबुद्दीवे २ भरहेरवएसुवासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो हुत्था १, एवं ओसप्पिणीए नवरं पनने २, आगमिस्साते उस्सप्पिणीए भविस्सति ३, एवं धायइसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि ९,एवं पुक्खरवरदीवद्धपुरच्छिमद्धे पच्चत्थिमद्धेवि कालो भाणियव्यो १५ । जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाए मणुया तिण्णि गाउयाई उद्धंउच्चत्तेणं तिनि पलिओवभाई परमाउं पालइत्था १, एवं इमीसे ओसप्पिणीते २ आगमिस्साए उस्सप्पिणीए ३, जंबुद्दीवे दीवे देवकुरु उत्तरकुरासु मणुया तिण्णि गाउआई उद्धंउच्चत्तेणं पं०, तित्री पलिओवमाई परमाउं पालयंति ४, एवं जाव ॥श्रीस्थानाङ्ग सूत्रं ॥ | ३९ [५. सागरजी म. संशोषित ।। For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir खवरदीवद्धपच्चस्थिमद्धे २० जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीए तओ वंशाओ उपजिसका। उप्पजति वा उपजिस्संतिवातं०- अरहंतवंसे चकवट्टिवंसे दसारवंसे २१, एवं जाव पुक्खवरदीवद्धपच्चथ्मिद्धे २५ो जंबुद्दीवे दीवे भरहेरवएसुवासेसु एगमेगाए ओसप्पिणीउस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिंसुवा उप्पजति वा उपजिस्संति वा तं० -अहंता चितवट्टी बलदेववासुदेवा २६ एवंजाव पुक्खरवरदीवद्धपच्चत्थिमद्धे ३०,तओ अहाउयंपालयंतितं०-अरहंता चक्कवट्टी बलदेववासुदेवा ३१, तओ मज्झिममाउयं पालयंति तं० - अहंता चक्षवट्टी बलदेववासुदेवा ३२ ११४३। बायरतेउकाइयाणं उक्कोसेणं तित्रि राइंदियाई ठिती पन्नत्ता, बायरवाउकाइयाणं उक्कोसेणं तिनि वाससहस्साई ठिती पं०।१४४१ अह भंते सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसिंणं घनाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलिताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति ?,(ङ्ग गोयमा!) जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण पर जोणी पमिलायति, तेण |परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो पं० ११४५। दोच्चाए णं | सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिणि सागरोवमाई ठिती पं०१, तच्चाए णं वालुययभाए पुढवीए जहन्त्रेणंणेरइयाणं तित्रि सागरोवमाई ठिती पण्णत्ता २१४६पंचमाए णं धूमप्यभाए पुढवीए तित्रि निरयावाससयसहस्सा पं०,तिसुणं पुढवीसुणेरइयाणं उसिणवेयणा पन्नत्ता - तं० पढमाए दोच्चाए तच्चाए, तिसुणं पुढवीसुणेरइया उसिणवेयणं पच्च्णुभवमाणा विहरंति पढमाए दोच्चाए | ॥श्रीस्थानाङ्ग सूत्र॥ | पू. सागरजी म. संशोधित For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie तच्चाए ।१४७) ततो लोगेरामा सपक्खिं सपडिदिसिं पं०० - अप्पइट्ठाणे णरए जंबुद्दीवे दीवेसवट्ठसिद्धे महाविभाणे, तओ लोगे|| समा सपक्खिं सपडिदिसिं पं० २० सीमंतए णं णरए समयक्खेत्ते ईसीपब्भारा पुढवी ।१४८तओ समुद्दा पगईए उदगरसेणं पं० २०- कालोदे पुक्खरोदे सयंभुरमणे, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० ०- लवणे कालोदे सयंभुरमणे ।१४९। तओ लोगे णिस्सीला णिव्वता णिग्गुणा निम्मेराणिप्यच्चक्खाण पोस-होववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिद्वाणेणरए णेरइयत्ताए उववजति,०- रायाणो मंडलीया जे य महारंभा कोडुंबी, तओ लोए सुसीला सुव्वया सगुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्ध महाविमाणे देवत्ताए उववत्तारो भवंति, तं०- रायाणो परिचत्तकामभोगा सेणावती पसत्थारो/ | ११५० बंभलोगलंतएसुणं कप्पेसु विमाणा तिवण्णा पं० २०- किण्हा नीला लोहिया, आणयपाणयारणच्चुतेसु णं कप्पेसु देवाणं, भवधारणिजसरीरा उक्कोसेणं तिण्णि रयणीओ उद्धंउच्चत्तेणं पण्णत्ता । १५१। तओ पन्नत्तीओ कालेणं अहिज्जति, तं० चंदपन्नत्ती/ सूरपन्नत्ती दीवसागरपन्नत्ती । १५२। अ० ३ ३०.१ ॥ तिविहे लोगे पं० २० णामलोगे ठवणलोगे दव्वलोगे, तिविधे लोगे पं० ० णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे पं० २० - उद्धलोगे अहोलोगे तिरियलोगे।१५३१चमरस्सणं असुरिदस्स असुरकुमाररत्रो ततो परिसातो पं० तं०-समिता चंडा जाया, अभिंतरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्सणं असुरिदस्सअसुरकुमाररन्नो सामाणिताणं देवाणं ततो परिसातो पं००- समिता जहेव चमरस्स, एवं वायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पव्वा, एवं ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit अग्गमहिसीणवि, बलस्सवि एवं चेव जाव अग्गभहिसीणं, धरणस्स य सामाणियतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं| | अगमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्सणं पिसाइंदस्स पिसायरण्णो तओ परिसाओ || पं००-ईसा तुडिया दढरहा, एवं सामाणियअगमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदसणं जोतिसिंदस्स जोतिसरन्नो ततो || परिसातो पं००-तुंबा तुडिया पव्वा, एवं सामाणियअग्गभहिसीणं, एवं सूरस्सवि, सक्कस्सणं देविंदस्स देवरन्नो ततो परिसाओ। पं०२०- समिता चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अच्चुतस्स लोगपालाणं । १५४ ॥ ततो जामा पं०२०पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आतावलिपन्नत्तं धम्म लभेज सवणतातेपढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उपाडेज्जा पढमे जामे मझिमे जामे पच्छिमे जामे, ततो वया पं०२०-पढमे वते मज्झिमे वते पच्छिमे वए, ||तिहिं वतेहिं आया केवलिपन्नत्तं धम्म लभेज सवणयाए, तं०-पढमे वते मज्झिमे वते पच्छिमे वते, एसो चेव गमो णेयव्वो जाव केवलनाणंति । १५५ । तिविधा बोधी पं०२०-णाणबोधी दंसणबोधी चरित्तबोधी १ तिविह। बुद्धा पं०२०-णाणबुद्धा सणबुद्धा चरित्तबुद्धा २ एवं मोहे ३ मूढा ४११५६ । तिविहा पव्वजा पं०२०- इहलोगपडिबद्धा परलोकपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा पं००- पुरतो पडिबद्धा मागतो पडिबद्धा दुहओ पडिबद्धा, तिविहा पव्वजा पं०२०- तुयावइत्ता पुयावइत्ता बुआवइत्ता, तिविहा पव्वज्जा पं००-उवातपव्वज्जा अक्खातपव्वज्जा संगारपव्वजा । १५७ । तओ णियंठा णोसण्णोवउत्ता पं०० -पुलाए | ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |णियंटे सिगाए १ ततो नियंठा सन्नणोसण्णोवउत्ता पं०तं०-बउसे पडिसेवणाकुसीले कसायकुसीले २ । १५८ । तओ सेहभूमीओ पं०त०- उक्कोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराइंदिया, ततो थेर भूमीओ पं०नं० - जाइथेरे सुत्त थेरे परियायथेरे, सठिवासजाए समणे णिग्गंथे जातिथेरे, ठाणंग (प्र०ठाण) समवायधरे णं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे । १५९ । ततो पुरिसजाया पं० तं०- सुमणे दुम्मणे णोसुमणेणोदुम्मणे १ ततो पुरिसजाया पं० तं० - गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे भवति २, तओ पुरिसजाया पं०नं० - जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणेणोदुम्मणे भवति ३, एवं जाइस्सामीतेगे सुमणे भवति ३, ४, ततो पुरिसजाया पं० तं०- अगंता णामेगे सुमणे भवति ३, ५, ततो पुरिसजाता पं०त०-ण जामि एगे सुमणे भवति ३, ६, ततो पुरिसजाया पं०त० - ण जाइस्सामि एगे सुमणे भवति ३, ७, एवं आगंता णामेगे सुमणे भवति ३, ८, एमितेगे सु. ३ एस्सामीति एगे सुमणे भवति ३ एवं एएणं अभिलावेणं- गंता य अगंता (य) १ आगंता खलु तथा अणागंता २ । चिट्ठित्तमचिट्ठित्ता ३, णिसितित्ता ज्ञेव नो चेव ४ ॥८ ॥ हंता य अहंता य ५ छिंदित्ता खलु तहा अछिंदित्ता ६ । बूतित्ता अबूतित्ता ७ भासित्ता चेव णो चेव ८ ॥ ९ ॥ दच्चा य अदच्चा य ९ भुंजित्ता खलु तथा अभुंजित्ता १० । लंभित्ता अलंभित्ता ११ पिइत्ता चेव नो चेव १२ ॥ १० ॥ सुतित्ता असुतित्ता १३ जुज्झित्ता खलु तहा अजुज्झित्ता १४ । जतित्ता अजयित्ता य १५ पराजिणित्ता य नो चेव १६ ॥ ११ ॥ सद्दा १७ रूवा १८ गंधा १९रसा य २० फासा २१ ॥ श्रीस्थानाङ्ग सूत्रं ॥ ४३ पू. सागरजी म. संशोधित For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir (२१४६ = १२६ + १ = १२७) तहेवठाणा यानिस्सीलस्स गरहिता पसत्थ पुण सीलवंतस्स ॥१२॥एवमिक्केक्के तिन्नि उतिन्निा उ आलावगा भाणियव्वा, सदं सुणेत्ता णाभेगे सुमणे भवति ३ एवं सुणेभीति ३ सुणिस्सामीति ३, एवं असुणेत्ता णामेगे सुमणे भवति ३ न सुणेमीति ३ ण सुणिस्सामीति ३, एवं रूवाई गंधाई रसाई फासाई, एक्के क्के छ छ आलावगा भाणियव्वा १२७ आलावगा भवंति । १६० । तओ ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिमेस्स णिप्पच्चकखाणपोसहोववासस्स गरहिता भवंति तं०अस्सिं लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपच्चक्खाणपोसहोववासस्स पसत्था भवंति, तं०- अस्सिं लोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति ।१६१ तिविधा संसारसमावन्नगाजीवा पं०० - इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं०२०-सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी य, अहवा तिविहा सव्वजीवा पं०२०- पज्जत्तगा अपज्जत्तगा णोपज्जत्तगाणोऽपजत्तगा, एवं सम्मद्दिट्ठि परित्ता पजत्तग सुहम सन्नि भविया य । १६२ । तिविधा लोगठिती पं०२०- आगासपइंठिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं००- उद्धा अहा तिरिया १, तिहिं दिसाहिं जीवाणंगती पवत्तति, उड्ढाए अहाते तिरियाते २, एवं आगती ३ वक्कंती ४ आहारे ५ वुड्ढी ६ णिवुड्ढी ७ गतिपरियाते ८ समुग्धाते ९ कालसंजोगे १० दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं०० - उड्ढाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि । १६३ ।। I ॥श्रीस्थानाङ्ग सूत्र ॥ [४४ For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तिविहा तसा पं०२०- तेउकाइया वाउकाइया उराला तसा पाणा, तिविधा थावरा पं००- पुढविकाइया आउकाइया वणस्सइकाइया|| 1१६४। ततो अच्छेज्जा पं०० - समये पदेसे परमाणू १, एवमभेज्जा २ अडझा ३ अगिज्झा ४ अणड्ढा ५ अमज्झा ६ अपएसा ७, ततो अविभातिमा पं०२०- समते पएसे परमाणू ८।१६५ । अज्जोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी किंभया पाणा ? समणाउसो ! गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उसंकमंति उक्संकमित्ता वंदति नमसंति वंदित्ता नभसित्ता एवं व्यासी-णो खलु वयं देवाणुप्पिया ! एयमढे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमलैं जो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयम→ जाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे|| निगंथे आमंतेत्ता एवं क्यासी दुक्खभ्या पाणा समणाउसो ! १, सेणं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमादेण २, सेणं भंते!|| कुक्खे कहं वेइज्जति ? अप्पमाएणं३ ११६६ ।अन्नउत्थिता णं भंते ! एवं आतिक्खंति एवं भासंति एवं पन्नति एवं परूविंति कहनं समणाणं निग्गंथाणं किरिया कज्जति?, तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कज्जति नो तं पुच्छति, तत्थ || जा सा अकडानो कजति नो पुच्छंति, तत्थ्जा सा अकडा कज्जति तं पुच्छंति,से एवं वत्तव्यं सिता? -अकिच्चंदुक्खं अफुसंदुक्खं अकज्जमाणकडं दुक्खं अक्टु अकटु पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्वं, जेते एवभाहसुमिच्छा ते एवमाहंसु, अहं पुण|| एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि किच्चं दुक्खं फुस्सं दुक्खं जमाणकडं दुक्खं कटु २ पाणा भूया जीवा I ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kailashsagarsuri Gyanmandir सत्ता वेयणं वेयंतित्ति वत्तव्यं सिया।१६७।०३३०२॥ तिहिं ठाणेहिं मायी मायं कटु णो आलोतेजाणो पडिक्कमेज्जा णो|| प्रिंदिज्जा णो गरहिज्जा णो विउट्टेजा णो विसोहेजा णो अकरणाते अब्भुढेजा णो अहारिहं पायच्छित्तं तवोकम्म पडिवजेज्जा, |तं०-अकरिसुवाऽहं रेमि वाऽहं करिस्सामि वाडहं १, तिहिं ठाणेहिं मायी मायं कटु णो आलोतेजा णो पडिक्कमिज्जा जाव णो पडिजेजा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २, तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा जाव |ना पडिवजेजा तं०- कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति ३, तिहिं ठाणेहिं मायी। मायं कटु आलोएज्जा पडिक्कमेजा जाव पडिवजेज्जा तं०- मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती| गरहिया भवति ४, तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा जाव पडिवजेजा तं०-अमायिस्सणं अस्सिं लोगे पसत्थे भवति उववाते पसत्थे भवइ आयाई पसत्था भवति ५, तिहिं ठाणेहिं मायी मायंकटु आलोएज्जा जाव पजिवजेज्जा, तं०-णाणताते दंसणठ्ठयाते चरित्तट्ट्याते ६,१६८ । ततो पुरिसजाया पं०२०-सुत्तधरे अत्थधरे तदुभयधरे । १६९ । कप्पति णिगंथाण वा णिग्गंथीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते १, कप्पइ णिग्गंथाण वा णिग्गंथीण वा ततो पायाई धारित्तते वा परिहरित्तते वा, तं०- लाउयपादे वा दारुपादे वा मट्टियापादे वा २ ११७० तिहिं ठगणेहिं वत्थं धरेज्जा, तं०- हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं । १७१ । तओ आयरक्खा पं०२०- धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उद्वित्ता वा ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आताते एगंतमंतमवक्कमेजा, णिग्गंथस्सणं गिलायमाणस्स कपंति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०- उक्कोसा मज्झिमा|| जहन्ना १७२।तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं रेमाणे णातिक्कमति, तं०-सतं वा दटूहुँ, सड्ढस्सा वा निसम्म, तच्चं मोसं आउट्टति चउत्थं नाउट्टति । १७३ । तिविधा अणुन्ना पं०२०- आयरियत्ताए उवज्झायत्ताए गणिताते, तिविधा समणुन्ना पं०० - आयरियताते उवज्झायत्ताते गणिताते, एवं उवसंपया, एवं विजहणा । १७४ । तिविहे वयणे पं००तव्वयणे तदन्नवयणे णोक्यणे, तिविहे अवयणे पं००- णोतव्वयणे अणोतदन्नवयणे अवयणे,तिविहे मणे पं०२०- तम्मणेत्यन्नमणे णोअमणे, तिविहे अभणे पं०० - णोतंभणे णोतयन्नमणे अमणे । १७५ । तिहिं ठाणेहिं अपवुट्ठीकाते सिता, तं०-तस्सिं च णं देसंसि वा पदेसंसि वाणो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उववजति, देवा जागा जक्खा भूता णो सम्ममाराहिता भवंति तत्थ समुठ्ठियं उदगपोग्गलं परिणतं वासितुकामं अण्णं देसंसाहरंति, अब्भवलगं च णं समुठ्ठि परिणतं वासितुकामं वाउकाए विधुणति, इच्छेतेहिं ठाणेहिं अप्पवुढिगाते सिता १, तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा तंसिचणं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववजंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति अन्नत्थ समुठ्ठि उदगपोग्गलं परिणयं वासिउकामंत देसंसाहरंति, अब्भवद्दलगंचणं समुठ्ठि परिणयं वासितुकामं णो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महावुठ्ठिकाए सिआ २ । १७६। तिहिं ठाणेहिं | ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kalashsagarsuri Gyanmandir अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुस्सं लोगं हव्वभागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तए, तं- अहणोववन्ने देवे|| देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अलैं| बंधति णो नियाणं पगरेति णो ठिइपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिव्ये संकंते भवति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अझोववन्ने तस्सणं एवं भवतिइयहिं न गच्छं मुहुत्तं गच्छं, तेणं कालेणमध्याउया मणुस्सा कालधमुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तते ३ तिहिं ठाणेहिं देवे| अहुणोववन्ने देवलोगेसुइच्छेज्जामाणुसंलोगहव्वमागच्छित्तए,संचातेइ हव्यमागच्छित्ततेअहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु अमच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स मेवं भवति अस्थिणं मम माणस्सते भवे आयरितेति वा उवज्ड रेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा जेसिं पभावेणं मते इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवते वंदामि णमंसामि सकारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पजुवासामि, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणझोववन्ने तस्स णं एवं भवतिएस णं माणुस्सते भवेणाणीति वा तवस्सीति वा अतिदुक्करदुक्करकारगे तं गच्छामिणं भगवंतं वंदामिणभंसामि जाव पज्जुवासामि, अहुणोववाने देवे ॥श्रीस्थानाङ्ग सूत्र ॥ | ४८ | पू. सागरजी म. संशोधित For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति अत्थि णं मम माणुस्सते भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं । पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते ४ । १७७ । ततो ठाणाई देवे पीहेज्जा तं० माणुस्सं (प्र०सगं०) भवं १ आरिते खेत्ते जम्म २ सुकुलपच्चायातिं ३, ५, तिहिं ठाणेहिं देवे परितप्पेज्जा, तं०-अहो णं मते संते बले संते वीरिए संते पुरिसक्कार परक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १ अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिता अणुपालिते २ अहो णं मते | इडिटरससायगरु एणं भोगामि (सपा० ) सगिद्धेणं णो विसुद्धे चरिते फासिते ३, इच्चेतेहिं० ६ । १७८ । तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणइ, तंजहा विमाणाभरणाइं णिष्पभाई पासित्ता १ कप्परुक्खगं मिलायमाणं पासित्ता २ अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता ३ इच्चेएहिं० ७, तिहिं ठाणेहिं देवे उव्वेगमागच्छेजा, तं०- अहो णं मए इमातो एतारूवातो दिव्वातो देविड्ढीओ दिव्वाओ देवजुतीतो दिव्वाओ देवाणुभावाओ पत्तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति १ अहो णं मते माउओयं पिउसुक्कं तं तदुभयसंस तप्पढमयाते (आहारो) आहारेयव्वो भविस्सति २ अहो णं मते कलमलजंबाला ते असुतीते उव्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ ३ इच्चेएहिं तिहिं० ८ । १७९ । तिसंठिया विमाणा पं० तंο- वट्टा तंसा चउरंसा, तत्थ णं जे ते वट्टा विमाणा ते पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ ४९ For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org णं पुक्खरक नियासंठगणसंठिता सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठगणसंठिता दुहतो पागारपरिक्खित्ता एगतो वेतितापरिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चरंसविमाणा ते णं अक्खाडगसंठागणसंठिता सव्वतो समंता वेतितापरिक्खित्ता चउदुवारा पं०, तिपतिट्ठिया विमाणा पंοतंο- घणोदधिपतिठिता घणवातपइट्ठिया ओवासंतरपइट्ठिता, तिविधा विमाणा पं०नं० - अवट्ठिया वेडव्विता परिजाणिता । १८० । तिविधा नेरइया पं०तं०- सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जं जाव वेमाणियाणं १६ । ततो दुग्गतीतो पं० तं०-णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १, ततो सुगतीतो पं०तं०- सिद्धिसोगती देवसोगती मणुस्ससोगती २, ततो दुग्गता पं०नं०- णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० तं०- सिद्धिसोगता देवसोगता मणुस्ससुग्गता ४ । १८१ । चउत्थभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०- उस्सेतिमे संसेतिमे चाउलधोवणे १, छट्टभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं०- तिलोदए तुसोदए जवोदए २, अट्ठमभत्तियस्स णं भिक्खुस्स कपंति ततो पाणगाई पडिगाहित्तए, तं०आयामते सोवीरते सुद्धवियडे ३, तिविहे उव्हडे पं०त०-फलिओवहडे सुद्धोवहडे संसढोवहडे ४, तिविहे उग्गहिते पं० तं०-जं च | ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति ५, तिविधा ओमोयरिया पं० तं०-उवगरणोमोदरिता भत्तपाणोमोदरिता भावो मोदरिता ६, उवगरणोमोदरिता तिविहा पं० नं०- एगे वत्थे एगे पाते चियत्तोवहिसातिजणता ७, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ५० Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अहियाते असुभाते अक्खमाते अमिस्सेयसाए अणाणुगामियत्ताए भवंति, तं०-कूअणता कक्करणता अवझाणता ८, ततो ठाणा |णिग्गंथाणवाणिग्गंथीणवा हिताते सुहातेखभाते णिस्सेयसाते आणुगामिअत्ताते भवंति,तं०-अकूअणता अकक्करणता अणवज्झाणया ||९, त्तो सल्ला पं०२०- मायासल्ले णियाणसल्ले मिच्छादसणसल्ले १०, तिहिं ठाणेहिं सभणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणताते१खंतिखमाते २ अपाणगेणं तवोकम्मेणं ३,११ तिमासितं णं भिक्खुपडिम पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स १२, एगरातियं भिक्खुपडिमंसम्म अणणुपालेभाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखभाते अणिस्सेयसाते अणाणुगामित्ताते भवंति,तं०-उम्मायं वालभिज्जा १दीहकालियं वा रोगायंकं पाउणेज्जा २ केवलिपन्नत्तातो वा धम्मातो भंसेज्जा ३, १३, एगरातियं भिक्खुपडिमं सम्म अणुपालेमाणस्सअणारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवंति, तं०-ओहिणाणे वा से समुपज्जेजा १ मणपजवनाणे वा से समुप्पजेजा २ केवलणाणे वा से समुपजेजा ३, १४ । १८२ । जंबुद्दीवे २ ततो कम्मभूमिओ पं०२०- भरहे एरवते महाविदेहे , एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरखरदीवड्ढपच्चस्थिमद्धे ५११८३ ।तिविहे दंसणे पं००- सम्मइंसणे मिच्छादसणे सम्मामिच्छादसणे १, तिविधा रुती पं०० - सम्मरुती मिच्छरुती सम्मामिच्छरुई २, तिविधे पओगे पं०२०- सम्मपओगे मिच्छपओगे सम्माभिच्छपओगे ३।१८४ ।। तिविहे ववसाए पं०२० - धम्भिते ववसाते अधम्मिए ववसाते धम्भियाथम्मिए ववसाते ४, अथवा तिविथे ववसाते पं०२०- पच्चक्खे ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पच्चतिते आणुगाभिए ५, अहवा तिविधे ववसाते पं०२०- इहलोइए परलोइए इहलोगितपरलोगिते ६, इहलोगिते ववसाते तिविहे। |पं०२०- लोगिते वेतिते सामतिते ७, लोगिते ववसाते तिविथे पं०२०-अत्थे धमे कामे ८, वेतिगे ववसाते तिविथे पं०२०-रिउव्वेदे जउव्वेदे सामवेदे ९, सामइते ववसाते तिविधे पं०२०- णाणे दंसणे चरित्ते १०, तिविधा अत्थजोणी पं०२०- सामे दंडे भेदे ११ १८५। तिविहा पोग्गला पं०२०-पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया णरगा पं०० पुढवीपतिद्विता आगासपतितिा आयपइविआ, णेगमसंगहववहाराणं पुढवीपइट्ठिया उजुसुतस्स आगासपतिदिव्या तिण्हं सहणताणं आयपतिट्ठिया। १८६ । तिविधे गिच्छत्ते पं०२०- अकिरिता अविणते अन्नाणे १, अकिरिया तिविधा पं०२०- पओगकिरिया समुदाणकिरिया अन्नाणकिरिया २, पओगकिरिया तिविथा पं००-मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया ३, समुदाणकिरिया तिविधा पं००-अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता ४, अन्नाणकिरिता तिविधा पं०० -मतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया ५, अविणते तिविहे पं०२०-देसच्चाती निरालंबणता नाणापेज्जदोसे ६, अन्नाणे तिविथे पं०२०- देसण्णाणे सव्वण्णाणे भावनाणे ७११८७ ।तिविहे धम्मे पं०० - सुयधम्मे चरित्तधम्मे अस्थिकायधम्म, तिविधे उवक्कमे पं०२०-धम्भिते उवक्कमे अधम्मिते उवक्कमे धम्मिताधम्मिते उवक्कमे १, अहवा तिविथे उवक्कमे पं०० आओवक्कमे परोवक्कमे तदुभयोवक्कमे २, एवं वेयावच्चे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालं ६, एवमेक्केके तिन्नि २, AL ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आलावगा जहेव उवक्कमे १८८तिविहा कहा पं००-अत्थकहाधम्मकहा कामकहा७,तिविहे विणिच्छते पं००-अत्थविणिच्छते धम्मविणिच्छते कामविणि०८ । १८९ । तहारूवं णं भंते ! सभणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता ?, सवणफला,सेणं भंते ! सवणे किंफले?णाणफ्ले, से णं भंते ! गाणे किंफले?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाथा अणुगंतव्वा सवणे णाणेय विन्नाणे पच्चक्खाणे यसंजमे । अणण्हते तवे चेव वोदाणे अकिरिय निव्वाणे ॥१३ ॥जाव से णं भंते! अकिरिया किंफला?, निव्वाणफला, सेणं भंते ! निव्वाणे किंफले?, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते समणाउसो! । १९०।। अ०३ 3०३ ॥पडिमापडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०- अहे आगमणगिहंसि वा अहे वियडगिहंसि | वा अहे रुक्खमूलगिंहसि वा, एवमणुनवित्तते, उवातिणित्तते, पडिमापडिवन्नस्स अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, |तं०-पुढवीसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए, उवाइणित्तए । १९१ । तिविहे काले पण्णते तं०-तीए पडुप्पण्णे अणागए, तिविहे समए पं०तं०-तीते पडुप्यन्ने अणागए, एवं आवलिया आणापाणथोवे लवे मुहत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुच्छे जाव ओसप्पिणी, तिविधे पोग्गलपरियट्टे पं००-तीते पडुप्यन्ने अणागते । १९२ । तिविहे वयणे पं००- एगवयणे दुवयणे बहुवयणे, अहवा तिविहे व्यणे पं००-इस्थिवयणे पुंवयणे नपंसगवयणे,अहवातिविहे वयणे पं००-तीतवयणे पडुप्पन्नवयणे अणागयययणे । १९३ । तिविहा पन्नावणा पं००- णाणपन्नवणा दंसणपन्नवणा चरित्त्पन्नवा १, तिविधे सम्मे पं०० - ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | नाणसम्मे दंसणसम्मे चरितसम्ये २, तिविधे उवघाते पं०नं० - उग्गमोवघाते उप्पायणोवघाते एसणोवधाते ३, एवं विसोही ४ । १९४ || तिविहा आराहणा पं०त० - जाणाराहणा दंसणाराहणा चरिताराहणा ५, णाणाराहणा तिविहा पं० नं०- उक्कोसा मज्झिमा जहन्ना ६, एवं दंसणाराहणाऽवि ७, चरिताराहणाऽवि ८, तिविधे संकिलेसे पं०नं० - नाणसंकिले से दंसणसंकिलेसे चरितसंकिले से ९, एवं असंकिले सेऽवि १०, एवमतिक्क मेऽवि ११, वइक्क मेऽवि १२, अइयारेऽवि १३, अणायारेऽवि १४ । तिण्हमतिक्कमाणं आलोएज्जा पडिक्क मेज्जा निंदिजा गरहिज्जा जाव पडिवज्जिज्जा, तं० णाणातिक्कमस्म दंसणातिक्कमस्स चरिनातिक्कमस्स १५, एवं वइक्कमाणऽवि १६, अतिचाराणं १७, अणायाराणं १८ । १९५ । तिविधे पायच्छित्ते पं० तं०-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे १९ । १९६ । जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमिओ पं० तं०- हेमवते हरिवासे देवकुरा, जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं तओ अकम्मभूमीओ पं०त० उत्तरकुरा रम्भगवासे एरण्णवए, जंबूमंदरस्स दाहिणेणं ततो वासा पं०तं०भरहे हेमवर हरिवासे, जंबूमंदरस्स उत्तेरणं ततो वासा पं०त०- रम्मगवासे हेरन्नवते एरवए, जंबूमंदरदाहिणेणं ततो वासहरपव्वता पं० नं० - चुल्लहिमवंते महाहिमवंते णिसढे, जंबूमंदर उत्तरेणं तओ वासहरपव्वता पं० तं०-णीलवंते रुथ्पी सिहरी, जंबूमंदर दाहिणेणं तओ महादहा पं०त० - पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिड्ढियांतो जाव पनिओवमट्ठितीताओ परिवसंति, तं०- सिरी हिरी धिती, एवं उत्तरेणवि, णवरं केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवतातो कित्ती बुद्धी लच्छी, जंबूमंदर दाहिणेणं पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ ५४ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie चुल्लहिमवंतातो वासघरपव्वतातो पउमदहाओ महादहातो ततो महाणतीओ पवहंति, तं०- गंगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं|| सिहरीओ वासहरपव्वतातो पोंडरीयद्दहाओ महादहाओ तओ महानदीओ पवहंति, तं०- सुवन्नकूला रत्ता रत्तवती, जंबूमंदरपुरच्छिमेणं सीताए महाणतीते उत्तरेणं ततो अंतरणतीतो पं०२०- गाहावती दहवती पंकवती, जंबूमंदरपुरच्छिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो पं०० -तत्तजला मत्तजला उम्भत्तजला, जंबूमंदरपच्चत्थिमेणं सीओदाते महाणईए दाहिणेणं ततो अंतरणतीतो पं००-खी (प्र० खा)रोदा सीतसोता अंतोवाहिणी, जंबूमंदरपच्चत्थिमेणं सीतोदाए महाणदीए उत्तरेणं तओ अंतरणदीतो पं००उभ्भिमालिणी फेणमालिणी गंभीरमालिनी एवं धायइसंडे दीवे पुरच्छिमद्धेवि अम्मभूमीतो आढवेत्ता जाव अंतरनदीओत्ति गिरवसेसं भाणियवं, जाव पुक्खरवरदीवड्ढपच्चस्थिभड्ढे तहेव निरवसेसं भाणियव्वं ।१९७ । तिहिं ठाणेहिं देसे पुढवीए चलेजा, तं० - अथे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेजा, तते णं ते उराला पोग्गला णिवतमाणा देसं पुढवीए चलेजा १ महारते वा महिड्ढीए जाव महेसक्खे इमीसे रयणप्पभाते पुढवीते अहे उमज्जणिज्जियं करेमाणे देसं पुढवीते चलेजा २ णागसुवन्ना (देवासुराण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेजा ३, इच्चेतेहिं तिहिं., तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा, तं०- अधे णं इमीसे| रतणप्पभाते पुढवीते घणवाते गुप्पेज्जा, तए णं सेघणवाते गुविते समाणेघणोदहिमेएज्जा, तए णं से घणोदही एइए समाणे केवलकप्पं पुढविंचालेजा, देवेवा महिड्ढिते जावमहेसक्खेतहारूवस्ससमणस्सवाभाहणस्सवाइड्ढिं जुतिं जसंबलंवीरितं पुरिसक्कारपरक्कम ॥श्रीस्थानाङ्ग सूत्र ॥ ५. सागरजी म. संशोधित For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir | उवदंसेमाणे केवलकस्यं पुढविंचालिज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलप्या पुढवी चलेजा, इच्छेतेहिं तिहिं० १९८॥ तिविधा देवकिब्बिसिया पं०२०- तिपलिओवमद्वितीता १ तिसागरोवमद्वितीता २ तेरससागरोवमद्वितीया ३, कहिं गं भंते ! तिपलितोवमद्वितीवा देवकिब्बिसिया परिवसंति ? उप्पिं जोइसियाणं हिळिं सोहम्मीसाणेसु कय्येसु एत्थ णं तिपलिओवमद्वितीया देवा किब्बिसिया परिक्संवि १ कहिं णं भंते! तिसागरोवमट्ठितीता देवा किब्बिसिया परिवसंति ?, उप्पिं सोहमीसाणाणं प्याणं हेटिंठ सणंकुमारमाहिंदे कप्पे एत्थ णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति २ कहिं णं भंते ! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति?, उप्पिं बंभलोगस्स कप्पस्स हिढेि लंतगे कप्पे एत्थ्णं तेरससागरोवमट्ठितीता देवकिब्बिसिया परिवसति |३११९९ । सक्कस्सणं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पलिओवभाई ठिई पन्नत्ता अब्भिंतरपरिसाते देवीणं तिन्नि पलिओवभाई ठिती पं०, ईस्साणस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पं०१२०० लिविहे पायच्छित्ते पं०० -णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छिते, ततो अणुग्धातिमा पं०२०- हत्थकम्म करेमाणे मेहुणं (प्र०परि ) सेवेमाणे राईभोयणं (प्र०परि) भुंजमाणे, तओ पारंचिता पं०२०-दुठ्ठयारंचिते पमत्तपारंचिते अन्नमन करेमाणे पारंचिते, ततो अणवठ्ठय्या पं०२० साहमियाणं तेणं रेमाणे, अन्नधम्मियाणं तेणं रेमाणे, हत्थातालं दलयमाणे (अस्थायाणं दलमाणो पा०) १२०१ ततो णो कप्पंति पव्वावेत्तए, तं०- पंडए वातिते (वाहिये पा०) कीवे १, एवं मुंडावित्तए २, ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | सिक्खावित्तए ३, उट्ठावित्तए ४, संभुंजित्तते ५, संवासित्तते ६ । २०२ । ततो अवायणिजा पं०नं० - अविणीए विगतीपडिबद्धे | अविओसितपाहुडे, तओ कपंति वातित्तते, तं० - विणीए अविगतीपडिबद्धे विउसियपाहुडे । तओ दुसन्नप्पा पं०त० -दुट्ठे मूढे वुग्गाहिते, तओ सुसन्नप्पा पं० तं०-अदुट्ठे अमूढे अवुग्गाहिते । २०३ । ततो मंडलिया पव्वता पं०त० - माणुसुत्तरे कुंडलवरे रुअगवरे ||२०४ । ततो महतिमहालया पं०तं०- जंबुद्दीवे मंदरे मंदरेसु संयभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु । २०५ । तिविधा कष्पठिती पं० तं० - सामाइयकम्पठिती १ छेदोवट्ठावणियकप्पट्ठिती २ निव्विसमाणकम्पट्ठिती ३, अहवा तिविहा कम्पट्ठिती पं०त०- णिव्विट्ठकम्पदिती १ जिणकष्पठिती २ थेरकम्पठिती ३ । २०६ | नेरइयाणं ततो सरीरगा पं० नं० - वेउव्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं०तं० - एवं चेव, एवं सव्वेसिं देवाणं, पुढवीकाइयाणं ततो सरीरंगा पं०त० -ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिदियाणं । २०७ । गुरुं पडुच्च ततो पडिणीता पं०नं० -आयरियपडिणीते उवज्झायपडिणीते | थेरपडिणीते १ गतिं पडुच्च ततो पडिणीया पं०त० - इहलोगपडिणीए पर लोगपडिणीए दुहओ (प्र०उभओ ) लोगपडिणीए २ समूहं पडुच्च ततो पडिणीता पं०नं० - कुलपडिणीए गणपडिणीए संघपडिणीते ३ अणुकंपं पडुच्च ततो पडिणीया पं० नं० - तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ४ भावं पडुच्च ततो पडिणीता पं。तं० णाणपडिणीए दंसणपडिणीए चरित्तपडिणीए ५, सुयं पडुच्च ततो पडिणीता पं० तं० - सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीए ६ । २०८ । ततो पितियंगा पं०त० - अट्ठी अट्ठिमिंजा पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ ५७ For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || केसमंसुरोमनहे (प्र० नहरोमे) । तओ माउयंगा पं०त० - मंसे सोणिते मत्थुलिंगे । २०९ । तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं० कया णं अहं अष्पं वा बहुयं वा सुयं अहिजिस्सामि ? क्या णमहमे कल्लविहार पडिमं उवसंपज्जित्ताणं विहरिस्सामि ? क्या णमहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकं खमाणे विहरिस्सामि ?, एवं समणसा सवयसा सकायसा पागडेमाणे (पहारेमाणे पा० ) स० निग्गंथे महानिज्जरे महापज्जवसाणे भवति, तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तं०- क्या णमहमथ्यं वा बहुयं वा परिग्गहं परिचइस्सामि ? १ कया णं अहं मुंडे भवित्ता आगारातो अणगारितं पव्वइस्सामि ? २ कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकंखमाणे विहरिस्सामि ? ३, एवं समणसा सवयसा सकायसा पागडेमाणे (जागरमाणे) समणोवासते महानिज्जरे महापजवसाणे भवति । २१० । तिविहे पोग्गलपडिघाते पं。तं० -परमाणुपोग्गले परमाणुयोग्गलं पष्प पडिहन्निज्जा लुक्खत्ताते वा पडिहण्णिज्जा लोगंते वा पडिहन्निजा । २११ । तिविहे चक्खू पं० तं० - एगचक्खू बिचक्खू तिचक्खू, छउमत्थे णं मणुस्से एगचक्खू देवे विचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खुत्ति वत्तव्वं सिता । २१२ । तिविधे अभिसमागमे। पं०नं० -उड्ढ अहं तिरियं जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्ढमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पन्नत्ते समणाउसो ! । २१३ । तिविधा इड्ढी पं०त०- देविड्ढी ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ५८ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir राइड्ढी गणिड्ढी १ देविड्ढी तिविहा पं०त० -विमाणिड्ढी विगुव्वणिड्ढी परियारणिड्ढी २ अहवा देविड्ढी तिविहा पं०त० - सचित्ता अचित्ता मीसिता ३ राइड्ढी तिविधा पं०त० - रन्नो अतियाणिड्ढी रन्नो निज्जाणिड्ढी रण्णो बलवाहणकोसकोट्ठागारिड्ढी ४ अहवा रातिड्ढी तिविहा पं०तं० सचित्ता अचित्ता मीसिता ५ गणिड्ढी तिविहा पं०तं० - णाणिड्ढी दंसणिड्ढी चरित्तिड्ढी ६ अहवा गणिड्ढी तिविहा पं०त० - सचित्ता अचित्ता मीसिया ७ | २१४ । ततो गारवा पं० तं० इड्ढीगारवे रसगारवे सातागारवे । २१५। तिविधे करणे पं०त० - धम्भिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे । २१६ । तिविहे भगवता धम्मे पं०नं० - सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति, जया सुज्झातितं भवति तया सुतवस्सियं भवति, से सुअधिज्झिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते । २१७ । तिविधा वावत्ती पं०त० - जाणू अजाणू वितिमिच्छा, एवमज्झोववज्जणा परियावजणा । २१८ । तिविधे अंते पं० नं० - लोगंते वेयंते समयंते । २१९ । ततो जिणा पं० नं० - ओहिणाणजिणे मणपजवणाणजिणे केवलणाणजिणे १, ततो केवली पं० नं० - ओहनाणकेवली मणपज्जवनाणकेवली केवलनाणकेवली २, तओ अरहा पं०त० - ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा ३ । २२० । ततो लेसाओ दुब्भिगंधाओ पं०त० कण्हलेसा णीललेसा काउलेसा १, तओ लेसाओ सुब्भिगंधातो पं०तं० तेऊ० पम्ह० सुक्कलेसा २ एवं दोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिट्ठाओ ५ असंकि लिट्ठाओ ६ अमणुन्नाओ ७ मणुन्नाओ ८ अविसुद्धाओ ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्थाओ पू. सागरजी म. संशोषित ॥ श्रीस्थानाङ्ग सूत्रं ॥ ५९ For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie |१२ सीतलुक्खाओ १३ णिधुण्हाओ १४१२२१ । तिविहे भरणे पं०० -बालमरणे पंडियमरणे बालपंडियमरणे, बालभरणे तिविहे || |पं०० - ठित्लेसे संकिलिठ्ठलेसे पज्जवजातलेसे, पंडियभरणे तिविहे पं०१० - ठितलेसे असंकिलिट्ठलेसे पजवजातलेसे ३, बालपंडितमरणेतिविधे पंतं० ठित्लेसे असंकिलिठ्ठलेसे अपजवजातलेसे ४।२२२ततो ठाा अव्यवसितस्सअहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तं० - सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णोरोअति तं परिस्सहा अभिमुंजिय २ अभिभवंति, णो से परिस्सहे अभिमुंजिय २ अभिभवइ १, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वएहिं संकिते जाव कलुससमावने पंच महव्वताई नो सहहति जाव णो से परिस्सहे अभिजुंजिय २ अभिभवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं जाव अभिभवइ ३, ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवंति, तं० - से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिगंथे पावयणे णिस्संकिते णिक्कंखिते जाव नो क्लुससमावन्ने णिग्गंथं पावयणं | सद्दहति पत्तियति रोतेति से परिस्सहे अभिजुंजिय २ अभिभवति, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति १ से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महव्वएहिं णिस्संकिए णिक्कंखिए जाव परिस्सहे अभिजुंजिय २ अभिभवइ, नो त परिस्सहा अभिजुजिय २ अभिभवंति २ से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए छहिं जीवनिकाएहिं णिस्संकिते जाव । ॥ीस्थानाङ्ग सूत्र । | पू. सागरजी म. संशोधित For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परिस्सहे अभिजुंजिय २ अभिभवति, नो तं परिस्सहा अभिजुंजिअ२ अभिभवंति३।२२३ एगमेगा णं पुढवी तिहिं वलएहिं सव्वओ। समंता संपरिक्खित्ता,तं०-घणोदधिवलएणंघणवातवलएणंतणुवायवलतेणं। २२४॥णेरइयाणंउक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिंदियवजं जाव वेमाणियाणं । २२५ । खीणमोहस्स णं अहओ ततो कम्मंसा जुगवं खिजति त० नाणावरणिज दसणावरणिज अंतरातियं । २२६ । अभितीणक्खत्ते तितारे पं०१ एवं सवणो २ अस्सिणी ३ भरणी ४ मगसिरे ५ पूसे ६ जेट्ठा ७ । २२७ । धम्मातो णं अहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिक्कंतेहिं समुप्पन्ने । २२८ ।। समणस्स णं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी, मल्ली णं अहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासेऽवि । २२९ । समणस्स णं भगवतो महावीरस्स तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्वरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया हुत्था । २३० । तओ तित्थयरा चक्कवट्टी होत्था तं० -संती कुंथूअरो१२३१ ततो गेविजविमाणपत्थडा पन्नत्तातं०-हिट्ठिमगेविजविमाणपत्थडे मज्झिमगेविजविमाणपत्थडे उवरि मगेविजविमाणपत्थडे , हिदि ठमगेविजविमाणपत्थडे तिविहे पं०० - हेदितम् २ गेविजविमाणपत्थडे हेमिमज्झिमगेविजविमाणपत्थडे हेट्ठिमउवरिमगेविजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे पं०२० -मज्झिम-|| हमिगेविजविमाणपत्थडे मज्झिम २ गेविज० मज्झिमउवरिमगेविज, उवरिमगेविजविमाणपत्थडे तिविहे पं००॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ [पू. सागरजी म. संशोधित For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | उवरिमहेट्ठिमगेविज्ज० उवरिममज्झिमगेविज्ज० उवरिम २ विज्जविमाणपत्थडे । २३२ | जीवाणं तिट्ठाणणिव्वत्तिते पोग्गले | पावकम्मत्ताते चिणिसु वा चिणिंति वा चिणिस्संति वा, तं० - इत्थिणिव्वत्तिते पुरिसनिव्वत्तिए णपुंसगनिव्वत्तिते, एवं |चिणउवचिणबंधउदीर वेद तह णिज्जरा चेव । २३३ । तिपतेसिता खंधा अनंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अनंता पन्नता । २३४ । ३० ४ त्रिस्थानकाध्ययनम् ३ ॥ चत्तारि अंतकिरियातो पं०नं० -तत्थ खलु पढमा इमा अंतकिरिया अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी तस्स णं णो तहम्पगारे तवे भवति णो तहय्पगारा वेयणा भवति तहम्पगारे पुरिसज्जाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया १ अहावरा दोच्या अंतकिरिया - महाकम्मे पच्चाजाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वतिते संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी तस्स णं तहप्पगारे तवे | भवति तहम्पगारा वेयणा भवति तहप्पगारे पुरिसजाते निरुद्धेणं परितातेणं सिज्झति जाव अंतं जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया २ अहावरा तच्चा अंतकिरियामहा कम्मे पच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा नवरं दीहेणं परितातेण सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया ॥ श्रीस्थानाङ्ग सूत्रं ॥ ६२ पू. सागरजी म. संशोधित For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||३ अहावरा च्उत्था अंतकिरिया अप्पकम्मे पच्चायाते यावि भवति, से णं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्सणंणो|| तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसजाए णिरुद्धणं परितातण सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ४ । २३५ । चत्तारि रुक्खा पं०२० -उन्नए नामेगे उन्नए १ उन्नते नाममेगे पणते २ पणते नामभेगे उन्नते ३ पणते नाममेगे पणते ४, १ एवामेव चत्तारि पुरिसजाता पं०० उन्नते नामेगे उन्नते, तहेव जावपणते नाभेगे पणते २, चत्तारि रुक्खा पं० ० -उन्नते नामभेगे उन्नतपरिणए १ उण्णए नामभेगे पणतपरिणते २ पणते णाममेगे उन्नतपरिणते ३ पणए नाममेगेपणयपरिणए ४,३ एवामेव चत्तारि पुरिसजाया पं०० -उन्नते नाममेगे उन्नयपरिणते चउभंगो (प्र० चत्तारि भंगा)४, ४ चत्तारि रुक्खा पं०० -उन्नते नामेगे उन्नतरूवे तहेव उभंगो ४, ५ एवामेव चत्तारि पुरिसजाया पं० ० -उन्नए नाम० ४, ६, चत्तारि पुरिसजाया पं०२०-उन्नते नाममेगे उन्नतमणे उन्न०४,७एवं संकप्पे ८ पन्ने ९ दिट्ठी १० सीलायारे (सीले आयारे पा०) ११ ववहारे १२ परक्कमे १३ एगे पुरिसजाए पडिवक्खो नत्थि, चत्तारि रुक्खा पं०० -उज्जू, नाममेगे उज्जू, उज्जू नाममेगे वंके, चउभंगो |४, एवामेव चत्तारि पुरिसजाता पं०० -उजू नाममेगे ४, एवं जहा उन्नतपणतेहिं गमो तहा उजुवंकेहिविभाणियव्यो, जावपरक्कमे २६ । २३६ । पडिभापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तं० -जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी १२३७ । चत्तारि भासाजाता पं०० - सज्जमेगं भासजायं बीयं मोसंतईयं सच्चमोसंचउत्थं असच्चमोसं ४१२३८ । चत्तारि I ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | वत्था पं० नं० - सुद्धे णामं एगे सुद्धे १ सुद्धे णामं एगे असुद्धे २ असुद्धे णामं एगे सुद्धे ३ असुद्धे णामं एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं०त० - सुद्धे णामं एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० नं० - सुद्धे णामं एगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव परक्कमे । २३९ । चत्तारि सुता पं० तं०- अतिजाते अणुजाते अवजाते कुलिंगाले । २४० । |चत्तारि पुरिसजाता पं०त० - सच्चे नामं एगे सच्चे, सच्चे नामं एगे असच्चे ४, एवं परिणते जाव परक्कमे, चत्तारि वत्था पं०तं० - सुती नामं एगे सुती, सुई नामं एगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं०त० -सुती णामं एगे सुती चउभंगो, एवं जहेव सुइणा वत्थेणं भणितं तहेव सुद्धेणावि जाव परक्कमे । २४१ । चत्तारि कोरवा पं० तं० - अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं० - अंबपलंब कोरवसमाणे तालपलंबकोरवसमाणे वल्लिपलंब कोरवसमाणे मेंढविसाणकोरवसमाणे । २४२ । चत्तारि घुणा पं० तं० -तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० नं० -तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खात्समाणे तवे पण्णत्ते, सारक्खाय| समाणस्स णं भिक्खागस्स तयक्खात्समाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते । २४३ । चउव्विहा तृणवणस्सतिकातिता पं० नं० - अग्गबीया मूलबीया पोरबीया खंधबीया । २४४ । चउहिं गणेहिं अहणोववण्णे णेरइए णेरइयलोगंसि इच्छेजा माणुसं लोगं हव्वभागच्छित्तते १, ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ६४ For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir णो चेव णं संचातेइ हव्वमागच्छित्त्ते, अहुणोववण्णे नेरइए णिश्यलोगंसि समुब्भूयं (सम्मुहभूयं समहब्भूयं पा०) वेयणं वेयमाणे|| इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति हव्वभागच्छित्तते, अहुणोववन्ने णेरइए निरतलोगसि णिस्यपालेहिं भुजो २ अहिद्विजमाणे इच्छेज्जा माणुसंलोगं हव्वभागच्छित्तते, णो चेवणंसंचातेति हव्वभागच्छित्तते २,अहुणोववन्ने णेरइए णिरतवेयणिजंसि | कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नंसि इच्छेज्जा० नो चेवणं संचाएइ ३, एवं णिस्याउअंसि कम्मंसि अक्खीणंसि? जाव नो/ चेवणंसंचातेति हव्वमागच्छित्तते ४, इच्चे तेहिं चाहिं ठाणेहिं अहणोववन्ने नेरतिते जाव नो चेवणंसंचातेति हव्वमागच्छित्तए २४५/ कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तते वा, तं० -एगं दुहत्थवित्थारं दो तिहत्थवित्थारा एगं चउहत्थवित्थारं १२४६ । चत्तारि झाणा पं० २०-अट्टे झाणे रोहे झाणेधभ्मे झाणे सुक्के झाणे, अट्टे झाणे चविहे पं०० -अम (सम० पा०) गुन्नसंपओगसंपत्ते तस्स विपओगसतिसमण्णागते यावि भवति १ मणुन्नसंपओगसंपत्ते तस्स अविष्पओगसतिसमण्णागते यावि भवति २ आयंकसंपओगसंपते तस्से विष्पओगसतिसमण्णागए, यावि भवति ३ परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते याविभवइ ४, अट्टसणं झाणस्स चत्तारि लक्खणा पं०० - कंदणता सोतणता तिप्पणता परिदेवणता, रोद्दे झाणे चविहे पं०० -हिंसाणुबंधि भोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि, रुद्दस्सणं झाणस्स चत्तारि लक्खणा पं००ओसण्णदोसे बहुदोसे अन्नाण (नाणाविह पा०) दोसे आमरणंतदोसे, धमे झाणे, चउविहे चउप्पडोयारे (याक्यारे पा०) पं०० - | ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्सणं झाणस्स चत्तारि लक्खणा पं०० -आणारूई निसग्गरूई सुत्तरुई। ओगाढरुती, धम्मस्स णं झाणस्स चत्तारि आलंबणा पं०० -वायणा पुडिपुच्छणा परियट्टणा अणुप्पेहा, धम्मस्स णं झाणस्स/ चत्तारि अणुप्पेहाओ पं०० -एगाणुप्पेहा अणिच्चाणुहा असरणाणुप्पेहा संसाराणुष्पहा,सुक्के झाणेचविहे चउप्पडोआरे पं००पुहुत्तवितक्के सवियारी १ एगत्तवितक्के अवियारी २ सुहुमकिरिते अणियट्टी ३, समुच्छिन्नकिरिए, अप्पडिवाती ४, सुक्कस्सणं झाणस्स चत्तारि लक्खणा पं००-अव्वहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्सणं झाणस्स चत्तारि आलंबणा पं०० -खंती मुत्ती मद्दवेअज्जवे,सुक्कस्सणंझाणस्सचत्तारि अणुप्पेहाओ पं०० -अणंतवत्तियाणुष्पहा विष्परिणामाणुप्पेहा असुभाणुष्पहा अवायाणुप्पेहा । २४७ । चव्विहा देवाण ठिती पं०० -देवे णाममेगे १ देवसिणाते नाममेगे २ देवपुरोहिते नाममेगे ३ देवपजलणे नाममेगे ४, चबिधे संवासे पं०० -देवेणाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवेणाममेगे छवीए सद्धिं संवासं गच्छेज्जा, छवी णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी णाममेगे छवीते सद्धिं संवासे गच्छेज्जा । २४८ । चत्तारि कसाया पं०० - कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवंणेरझ्याणं जाव वेमाणियाणं २४, चउपतिट्ठिते कोहे पं०० - आतपइट्टिते परपतिट्ठिए तदुभयपइट्ठिते अपतिट्ठिए, एवं णेरड्याणं जाव वेमाणियाणं २४, एवं जाव लोभे, वेभाणियाणं २४, चउहि ठाणेहिं कोधुप्पत्ती सिता, तं० -खेत्तं पडुच्चा वत्थुपडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवंणेरइयाणं जाव वेमाणियाणं २४, चविधे कोहे पं०२०- अणंताणुबंधिकोहे ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailashsagarsuri Gyarmandie अपच्चक्खाणकोहे पच्चक्खाणावरणकोहे संजलणकोहे, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे वेमाणियाणं २४,|| चबिहे कोहे पं०० -आभोगणिव्वत्तिए अणाभोगणिव्वत्तिते उवसंते अणुवसंते, एवं नेइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे जाव वेमाणियाणं २४ । २४९ । जीवा णं चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तं-कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं २४, एवं चिणंति एस दंडओ एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा, एवं उवचिणिंसु उवचिणंति उवचिणिस्संति बंधिसु ३ उदीरिसु ३ वेदेंसु३ निजरेंसु निजरंति निजरिस्संति जाव वेमाणियाणं, एवमेक्केक्के पदे तिन्नि २ दंडगा भाणियव्वा, जाव निजरिस्संति । २५० ।चत्तारि पडिमाओ पं००-समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ पं०० - भदा सुभद्दा महाभद्दा सव्वतोभद्दा, चत्तारि पडिमातो पं०० -खुडिड्या भोयपडिमा महल्लिया मोयपडिमा जवमझावहरमझा।२५१ चत्तारि अस्थिकाया अजीवकाया पं०० -धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अस्थिकाया अरूविकाया पं०२० -धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए । २५२ । चत्तारि फला पं०० -आमे णामं एगे आममहुरे १ आमे णाममेगे पक्कमहुरे २ पक्के गाममेगे आममहुरे ३ पक्के णाममेगे पक्कमहुरे ४, एवामेव चत्तारि पुरिसजाता पं०० -आमे णाममेगे आममहुरफलसमाणे ४ । २५३ । चविहे सच्चे पं०० -काउज्जुयया भासुजुयया भावुजुयया अविसंवायणाजोगे, चविहे भोसे पं००-कायअणुजुयया भासअणुजुयया भावअणुज्जुयया विसंवादणाजोगे, चविहे ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir | पणिहाणे पं० तं० -मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिहाणे, एवं णेरइयाणं पंचिंदियाणं जाव वेमाणियाणं २४, | चउव्विहे सुप्पणिहाणे पं०त० -मणसुप्पणिहाणे जाव उवगरण सुप्पणिहाणे, एवं संजयमणुस्साण वि, चउव्विहे दुष्पणिहाणे पं०त०| मणदुष्पणिहाणे जाव उवकरणदुष्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं २४ । २५४ । चत्तारि पुरिसजाता पं० तं० - आवात भद्दते णाममेगे णो संवासभद्दते १ संवास भद्दए णाममेगे णो आवातभद्दए २ एगे आवात भद्दतेऽवि संवासभद्दतेऽवि ३ एगे णो आवायभद्दते नो वा संवासभद्दए ४, १ चत्तारि पुरिसजाया पं०नं० - अप्पणो नाममेगे वजं पासति णो परस्स, परस्स णाममेगे वजं पासति ४, २, चत्तारि पुरिसजाया पं० तं० - अय्पणो णाममेगे वज्जं उदीरइ णो परस्स ४, ३ अष्पणो नाममेगे वजं उवसामेति णो परस्स ४, ४ चत्तारि परिसजाया पं० नं० - अब्भुट्ठावेति नाममेगे णो अब्भुट्ठावेति, ५, एवं वंदति णाममेगे णो वंदावेइ ६, एवं सक्कारेइ ७ सम्माणेति ८ पूएइ | ९ वाएइ १० पडिपुच्छति (प्र० पडिच्छइ ) ११ पुच्छइ १२ वागरेति १३, सुत्तधरे णाममेगे णो अत्थधरे अत्थधरे नाममेगे णो सुत्तधरे १४ || २५५ । चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपागा पं० तं० -सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, धरणस्स कालपाले कोलपाले सेलपाले संखपाले, एवं भूयाणंदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, वेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे, वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे, हरिकंतस्स पभे सुष्पभे पभकंते सुप्पभकंते, हरिस्सहस्स पभे सुप्पभे सुप्पभकंते पभयंते, अग्गिसिहस्स तेऊ तेउसिहे ते उकंते तेउप्पभे, अग्गिमाणवस्स तेऊ ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित www.kobatirth.org ६८ For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तेउसिहे तेउपभे तेउकंते, पुन्नस्स रूए रूयंसे रूदक्ते रूदप्यमे, एवं विसिट्ठस्स रूते रूतसे रूतथ्यभे रूयकंते, जलकंतस्स जले|| जलरते जलकंते जलप्पभे, जलप्पहस्सजले जलरते जलप्पहे जलकंते, अभितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्कमगती, अभितवाहणस्स तुरियगती खिथ्यगती सीहविक्कमगती सीहगती, वेलंबस्स काले महाकाले अंजणे रिठे, पभंजणस्स काले महाकाले रिट्ठे अंजणे, घोसस्स आवत्ते वियावत्ते णंदियावत्ते महाणंदियावत्ते, महाघोसस्स आवत्ते वियावत्ते महाणंदियावत्ते णंदियावत्ते २०, सक्कस्स सोमे जमे वरुणे वेसमणे, ईसाणस्स सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जाऽच्चुतस्स, चव्विहा वाउकुमारा० पं० |तं० -काले महाकाले वेलंबे पभंजणे । २५६ । चव्विहा देवा पं०० -भवणवासी वाणमंतरा जोइसिया विमाणवासी । २५७ ॥ चविहे पमाणे पं०० -दव्वष्यमाणे खेत्तप्पमाणे कालप्पमाणे भावष्यमाणे । २५८ । चत्तारि दिसाकुमारीमहत्तरियाओ पं०२० - रूया रूयंसा सुरूवा रूयावती, चत्तारि विजुकुमारीमहत्तरियाओ पं०० -चित्ता चित्तकणगासतेरासोतामणी । २५९ सक्कस्सणं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाई ठिती पं०, ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओवमाई ठिई पं०।२६० । चविहे संसारे पं०२० -दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे । २६१ १ चउविहे दिठिवाए पं०० - परिकम् सुत्ताई पुव्वगए अजुजोगे । २६२।चविहे पायच्छिते पं००णाणपायच्छित्ते दंसणपायच्छिते चरित्तपायच्छित्ते चि(वि०प०) यत्तकिच्चपायच्छिते १,चविहे पायच्छित्ते पं०० -पसिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |पलिउंचणापायच्छित्ते २ । २६३ । चउविहे काले पं०० -पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । २६४ ।। चविहे पोग्गलपरिणामे पन्नत्ते तं०-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । २६५ । भरहेरवएणं वासेस पुरिमपच्छिमवज्जामज्झिमगा बावीसं अहंता भगवंतो चाउज्जामंधम्मपण्णवेंतितं०-सव्वातो पाणातिवायाओ वेरमणं एवंमसावायाओ। वेरमणं सव्वातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणाओवेरमणं, सव्वेसणं महाविदेहेसु अरहंता भगवंतो चाउज्जामंधम्म पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमगं जाव सव्वातो बहिद्धादाणाओ वेरमणं । २६६ । चत्तारि दुग्गतीतो पं०२० - णेरड्यदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोग्गईओ पं०० - सिद्धसोगती देवसोग्गती मणुयसोग्गती। सुकुलपच्चायाती २, चत्तारि दुग्गता पं०२० -नेरइयदुग्गया तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० तं०- सिद्धसुगता जाव सुकुलपच्चायाया ४ । २६७ । पढमसमयजिणस्सणं चत्तारि कम्मंसा खीणा भवंति तं० -णाणावरणिज दसणावरणिज मोहणिजं अंतरातितं १, उपन्ननाणदसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति तं० -वेदणिज्ज आउयं णामं गोतं २, पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिजति तं० -वेयणिजं आउयं णामं गोतं ३ । २६८ । चहिं ठाणेहि हासुप्पत्ती सिता तं० -पासित्ता भासेत्ता सुणेत्ता संभरेत्ता । २६९ । चविहे अंतरे पं०२० -कट्ठतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इत्थीए वा पुरिसस्स वाचविहे अंतरे पं०० -कळंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे।२७०।चत्तारि भयगा। | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie Shri Mahavir Jain Aradhana Kendra |पं०२० - दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते । २७१ । चत्तारि पुरिसजाता पं०२० - संपागडपडिसेवी णामेगे णो|| पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगेनो संपागडपडिसेवी|| णो पच्छन्नपडिसेवी । २७२ चमरस्सणं असुरिंदस्स असुरकुमारन्नों सोमस्स महारन्नो चत्वारि अम्गमहिसीओ पं०० -कणगा| कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्सणं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्गभहिसीओ पं०० - मित्तगा सुभद्दा विजुता असणी, एवं जमस्स वेसमणस्स वणस्स, धरणसणं नामकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अगमहिसीओ पं०२० -असोगा विमला सुप्पभा सुदंसणा, एवं जाव संखवालस्स, भूताणंदस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग० पं०२० -सुणंदा सुभहा सुजाता सुमणा, एवं जावसेलवालस्स,जहा धरणस्स एवंसव्वेसिंदाहिणिंदलोगपालाणंजाव घोसस्स, जहा भूताणंदस्स एवंजाव महाघोसस्सलोगपालाणं, कालस्सणं पिसाइंदस्स पिसायरन्नो चत्तारि अग्गमहिसीओ पं०० -कमला कमलप्पभा उप्पला सुंदसणा, एवं महाकालस्सवि, सुरूवसणं भूतिंदस्स भूतरन्नो चत्तारि अग्गमहिसीओ पं०० -रुववती बहुरूवा सुरूवा सुभगा, एवं पडिरूवस्सवि, पुण्णभद्दस्सणं जक्खिदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पं०० -पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सवि, भीमस्सणं रक्खसिंदस्स रक्खसरन्नो चत्तारि अग्गमहिसीओ पं०० - पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्स णं किन्नरिंदस्स० | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie चत्तारि अग्ग० पं०० - वडेंसा केतुमती रतिसेणारतिप्यमा, एवं किंपुरिसस्सवि, सम्पुरिसस्सणं किंपुरिसिंदस्स०चत्तारि अगमहिसीओ।। पं००- रोहिणी णवमिता हिरी पुष्पवती, एवं महापुरिसस्सवि, अतिकायस्सणं महोरगिंदस्स० चत्तारि अगमहिसीओ पं०० - भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्सणंगंधव्विदस्स० चत्तारि अग्ग० पं००-सुघोसा विमला सुस्सरा सरस्वती, एवं गीयजसस्सवि, चंदस्सणं जोतिसिंदस्स जोतिसरन्नो चत्वारि अग्गभहिसीओ पं०० - चंदप्पभा दोसिाभा अच्चिमाली पभंकरा, एवं सूरस्सवि, णवरं सूरप्यभा दोसिणाभा अच्चिमाली पभंकरा, इंगालस्सणं महागहस्स चत्तारि अग्गमहिसीओ पं००विजया वेजयंती जयंती अपराजिया, एवं सव्वेसिं महम्गहाणं जाव भावके उस्स, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारनो चत्तारि अग्ग० ५०० - रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्सणं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग० पं०० - पुढवी राती रयणा विजू, एवं जाव वरुणस्स । २७३ । चत्तारि गोरसविगतीओ पं०२० - खीरं दहिं सप्पिं णवणीतं, चत्तारि सिणेहविगतीओ पं०० - तेल्लंघयं वसा णवणीतं, चत्तारि महाविगतीओ पं०० - महं मंसं मजणवणीतं । २७४ । चत्तारि कूडागारा पं०२० - गुत्ते णामं एगे गुत्ते गुत्ते णामं एगे अगुत्ते अगुत्ते णामं एगे गुत्ते अगुत्ते णाम एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं०२० - गुत्ते णाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं०० - गुत्ता णाममेगा गुत्तदुवारा गुत्ता णाममेगा अगुत्तदुवारा अगुत्ता णाममेगा गुत्तदुवारा अगुत्ताणाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं०० - गुत्ता नाममेगा गुत्तिंदिता गुत्ताणाममेगा अगुतिंदिआ | ॥श्रीस्थानाङ्ग सूत्र ॥ पृ. सागरजी म. संशोषित For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagersuri Garmande |४१२७५ोचविहाओगाहणा पं००-दव्वोगाहणाखेत्तोगाहणा कालोगाहा भावोगाहणा २७६ चत्तारि पन्नत्तीओ अंगबाहिरियातो। पं०० -चंदपन्नतीसूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती २७७ अ०४३०१॥चत्तारि पडिसंलीणा पं०२०-कोहपडिसंलीणे|| माणपडिसलीणे मायापडिसंलीणे लोभपडिसलीणे १, चत्तारि अपडिसंलीणा पं०० - कोहअपडिसंलीणे जाव लोभअपडिसंलीणे|| २, चत्तारि पडिसंलीणा पं०० - मणपडिसंलीणे वतिपडिसंलीणे कायपडिसंलीणे इंदियपडिसलीणे ३, चत्तारि अपडिसलीणा पं०० - मणअपडिसंलीणे जाव इंदियअपडिसंलीणे ४, १२७८ । चत्तारि पुरिसजाता पं०० -दीणे णाममेगे दीणे दीणे णाममेहे अदीणे अदीणे णाममेगे दीणे अदीणे णामभेगे अदीणे १, चत्तारि पुरिसजाता पं०२०- दीणे णामभेगे दीणपरिणते दीणे णाम एगे अदीणपरिणते अदीणे णामं एगे दीणपरिणते अदीणे णामभेगे अदीणपरिणते २, चत्तारि पुरिसजाता पं०२० - दीणे णाममेगे दीणरूवे ह्व ४, ३. एवं दीणमणे ४-४ दीणसंकप्पे ४-५, दीणपन्ने ४-६, दीणदिट्ठी ४-७, दीणसीलाचारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया पं०२० -दीणे णाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण ह्व-४, १०, एवं सव्वेसिं चउभंगो भाणियव्वो, चत्तारि पुरिसजाता पं०० -दीणे णाममेगे दीणवित्ती४-११,एवं दीणजाती दीणभासी १३, दीणोभासी १४, चत्तारि पुरिसजाता पं००दीणेणाममेगे दीणसेवीह्व४,१५, एवंदीणेणाममेगे दीणपरियाए ४,१६, दीणेणाममेगे दीणपरियाले ह्व-४,१७, सव्वत्थ चउभंगो ।२७९ । चत्तारि पुरिसजाता पं०० - अजेणाममेगे अजे ४,१, चत्तारि पुरिसजाता पं०० - अजे णाममेगे अजपरिणए ४,२ एवं ॥श्रीस्थानाङ्ग सूत्र । | ७३ | पू. सामरजी म. संशोधित For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अजरूवे ३ अजमणे ४ अजसंकप्पे ५ अजपन्ने ६ अज्जदिट्ठी ७ अजसीलाचारे ८ अज्जववहारे ९, अजपरक्कमे १० अजवित्ती ११ अजजाती १२ अजभासी १३ अजओभासी १४ अजसेवी १५ अजपरियाए १६ अज्जपरियाले १७ एवं सत्तर आलावगा १७ जहा दीणेणं भणिया तहा अजेणवि भाणियव्वा, चत्तारि पुरिसजाया पं०० -अजे णाममेगे अजभावे अजे नाममेगे अणजभावे अणजे नाममेगे अज्ज भावे अणजे नाममेगे अणजभावे १९ । २८० । चत्तारि उसभा पं०२० -जातिसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने, एवामेव चत्तारि पुरिसजाता पं०० - जातिसंपन्ने जावरूव संपन्ने १, चत्तारि उसभा पं०० -जातिसंपन्ने णामं एगे नो|| कुलसंपण्णे, कुलसंपणे नामं एगे नो जाइसंपण्णे, एगे जातिसंपण्णेऽवि कुलसंपण्णेऽवि, एगे नो जातिसंपण्णे नो कुलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं०२० -जातिसंपन्ने नाममेगे ४,२ चत्तारि उसभा पन्नत्तानं० -जातिसंपन्ने नाम एगे नो बलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं०० -जातिसंपन्ने ४,३, चत्तारि उसभा पं०० -जाइसंपन्ने नाम एगेनो रूवसंपन्ने ४, एवामेव चत्तारि पुरिसजाया पं०२० -जातिसंपन्ने नामं एगे नो रूवसंपन्ने रूवसंपन्ने णाममेगे ४, ४, चत्तारि उसभा पं०० - कुलसंपन्ने नाम एगे नो बलसंपन्ने ४ एवामेव चत्तारि पुरिसजाया पं०० - कुलसंपन्ने नाममेगे नो बलसंपन्ने ४,५, चत्तारि उसभा पं.तं. - कुलसंपनेणाममेगे णो रूवसंपन्ने, ४, एवामेव चत्तारि पुरिसजाता पं०२०- कुल..४, ६, चत्तारि उसभा पं०० -बलसंपन्ने णाम एगे नो रूवसंपण्णे ४ एवामेव चत्तारि पुरिसजाया पण्णत्ता तं०- बलसंपण्णे नाममेगे ४,७१चत्तारि हत्थी पं०० - भद्दे मंदे मिते संकिन्ने, एवामेव चत्तारि ॥ ॥श्रीस्थानाङ्ग सूत्र ॥ ७४] | पू. सागरजी म. संशोधित For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kalashsagarsuri Oyanmandie पुरिसजाया पं०२० -भद्दे मंदे मिते संकिने, चत्तारि हत्थी पं०० -मद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे,|| | भद्दे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं०२० - भद्दे णाममेगे भद्दमणे भद्दे णाममेगे मंदमणे भद्दे माममेगे मियमणे भहे णाममेगे संकिन्नमणे, चत्तारि हत्थी पं०२० -मंदे णाममेगे भद्दमणे मंदे नाममेगे मंदमणे मंदे णाममेगे मिक्ष्मणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता, पं०० -मंदे णाममेगे भद्दमणे तं चेव, चत्तारि हत्थी पं०२०- मित्ते णाममेमे भद्दमणे मिते णाममेगे मंदभणे मिते णाममेगेमियमणे मिते णममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं०२०-मिते णाममेमे भद्दमणे.तंचेव, चत्तारि हत्थी पं०० - संकिण्णे नाममेगे भद्दमणे संकिन्ने नाममेगे मंदमणे संकिन्ने नाम्भेगे मियमणे संकिन्ने णाममेगे संकिन्नभणे, एवामेव चत्तारि पुरिसजाया पं०० -संकिन्ने नाममेगे भद्दमणे तं चेव जाव संकिन्ने नाममेमे संकिन्नमणे मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो । पुरओ उदग्गधीरे सव्वंगसमाधितो भद्दो ॥ १४ ॥ चलबहलविसमचम्मो थूलसिरो थूलए पेएण। थूलणहदंतवालो हरिपिंगललोयणो मंदो ॥१५॥तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो । भीरू तत्थुव्विग्गो तासी य भवे मिते णामं ॥ १६ ॥ एतेसिं हत्थीणं थोवं थोवं तु जो हरति हत्थी ।रूवेण व सीलेण व सो संकिन्नोति नायव्वो ॥१७॥ भद्दो मज्जा सरए मंदो उमजते वसंतमि । भिउ मज्जति हेमंते संकिन्नो सव्वकालंमि ॥ १८ ॥१२८११ चत्तारि विकहातो पं०० - इथिकहा भत्तकहा देसकहा रायकहा, इथिकहा चविहा पं०० - इत्थीणंजाइका इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणंणेवत्थकहा, | श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandie भत्तकहा चव्विहा पं०२० - भत्तस्स आवावकहा भत्तस्स णिवाक्कहा भत्तस्स आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चव्विहा|| |पं०० -देसविहिकहा देसविकल्पकहा देसच्छंदकहा देसनेक्थकहा,सबकहाच्छविहा पं०० -रन्नो अतिताणकहा स्न्नो निजाणकहा रन्नो बलवाहणकहा रन्नो कोसकोट्ठागारकहा, चविहाधम्मकहा पंतं० -अक्खेवणी विक्खेवणी संवेयणी निव्वेगणी, अक्खेवणी कहा चव्विहा पं०० - आयारअक्खेवणीववहारअक्खेवणी पन्नत्तिअक्खेवणी दिट्ठीवायअक्खेवणी, विक्खेवणी कहा चविहा पं०० - ससमयं कहेइ ससमयं कहित्ता परसमयं कहेइ १ परसमयं कहेत्ता ससमयं ठावतित्ता भवति २ सम्मावातं कहेइ सम्मावात कत्ता मिच्छावातं कहेइ ३ मिच्छावातं कहेत्ता सम्मावातंठावइत्ता भवति ४, संवेगणी कथा चविहा पं०२० -इहालोगसंवेगणी/ प्रलोगसंवेगणी आतसरीरसंवेगणी पसरीरसंवेगणी, णिव्वेगणीकहा, चव्विहा पं० तं० -इहलोंगे दुच्छिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति १ इहलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति २ परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति ३ प्रलोगे दुच्चिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति ४, इहलोमे सुच्चिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति १ इहलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति २ एवं चउभंगो तहेव। २८२१चत्तारि पुरिसजाया पं०० -किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे, दढे णाममेगे किसे दढे, चत्तारि पुस्सिजाया पं०२०किसे णाममेगे किससरीरे किसे णाममेगे दढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरि ४, चत्तारि पुरिसजाया पं०० - ॥ ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | किससरीरस्स नाममेगस्सणाणदंसणे समुप्पजति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीस्स|| एगस्स किससरीरस्सवि णाणदंसणे समुष्पजति दढसरीरस्सवि एगस्स नो किससरीरस्स णाणदंसणे समुष्पज्जति णो दढसरीरस्स | १२८३ । चउहि ठाणेहिं निगंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुपज्जिउकामेऽविन समुप्पजेजा, तं० - अभिक्खणं अभिक्खणमित्थिक भत्तकह देसकहं रायकह कहेत्ता भवति १ विवेगेण विउस्सग्गेणंणो सम्ममपाणंभाविता भवति २ पुव्वरत्तावरत्तकालसमयंसिणोधम्मजागरितं जागरतित्ता भवत्ति३ फासुयस्सएसणिजस्स उंछस्ससामुदाणियस्सणो सम्मंगवेसित्ता भवति ४, इच्छेतेहिं चाहिं ठाणेहिं निगंथाण वा निग्गंथीण वा जाव नो समुष्पज्जेज्जा, चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसेणाणदंसणे समुप्पजिउकामे समुप्पजेजा,तं०- इत्थीकहं भत्तकह देसकहं रायकहं नो कहेत्ता भवति१विवेगेण विउस्सग्गेणं सम्ममप्पाणं भावेत्ता भवति २ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतित्ता भवति ३ फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मंगवेसिया भवति, इच्चेएहिं चाहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पजेजा। २८४ । नो कप्पति निग्गंथाणवा निग्गंथीण वा चाहिं महापडिवएहिं सज्झायंरेत्तए,तं० - आसाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए १, णो कप्पइ निगंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तं० -पढमाते पच्छिमाते मज्झण्हे अड्रत्ते २, कप्पड़ निग्गंथाण वा निग्गंथीण वा चाउकालं सज्झायं रेत्तए, तं० - पुव्वण्हे अवरण्हे पओसे पच्चूसे । २८५। चव्विहा लोगद्विती ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ । | पू. सागरजी म. संशोधित || For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra | पं० नं० - आगासपतिट्ठिए वाते वातपतिट्ठिए उदधी उदधिपतिट्ठिया पुढवी पुढवीपइट्ठिया तसा थावरा पाणा ४ । २८६ । चत्तारि पुरिसजाता पं० तं० तहे नाममेगे नोतहे नाममेगे सोवत्थी नाममेगे पथाणे नाममेगे ४, चत्तारि पुरिसजाया पं० नं० - आयंतकरे नामभेगे णो परंतकरे १ परंतकरे णाममेगे णो आतंतकरे २ एगे आतंतकरेवि परंतकरेवि ३ एगे णो आतंतकरे णो परंतकरे ४, २ चत्तारि पुरिसजाता पं० नं० - आतंतमे नाममेगे नो परंतमे, परंतमे नो ४, ३, चत्तारि पुरिसजाया पं० नं० - आयंदमे नाममेगे णो परंदमे ४, ४, । २८७ । चउव्विधा गरहा पं०त० - उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा । २८८ । चत्तारि पुरिसजाया पं० नं० - अध्पणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंथू भवति णो अप्पणी एगे अप्पणोऽवि अलमंथू भवति परस्सवि एगे नो अप्पणो अलमंथू भवति णो परस्स १, चत्तारि मग्गा पं० तं० - उज्जू नाममेगे उज्जू उज्जू नाममेगे वंके वंके नाममेगे उज्जू वंके नाममेगे वंके २, एवामेव चत्तारि पुरिसजाया पं० नं० - उज्जू नाममेगे उज्जू ४, ३, चत्तारि मग्गा पं०नं० - खेमे नाममेगे खेमे खेमे णाममेगे अखेमे ४, ४, एवामेव चत्तारि पुरिसजाता पं० नं० - खेमे णाममेगे खेमे, ४, ५, चत्तारि भग्गा पं०त० - खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ४, ६, एवामेव चत्तारि पुरिसजाया पं०नं० - खेमे नाममेगे खेमरूवे ४, ७, चत्तारि संबुक्का पं० नं० - वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावत्ते ८, | एवामेव चत्तारि पुरिसजाया पं०तं० - वामे नाममेगे वाभावत्ते, ४, ९, चत्तारि धूमसिहाओ पं० तं० -वामा नाममेगा वामावत्ता ४, १०, ॥ श्रीस्थानाङ्ग सूत्रं ॥ ७८ पू. सागरजी म. संशोधित - www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashgarsai Gyarmandie एवामेव चत्तारित्थीओ पं०२० -वामा णाममेगा वामावत्ता ४,११, चत्तारि अग्गिसिहाओ पं०२० -वामा णाममेगा वामावत्ता ४, १२, |एवामेव चत्तारित्थीओ पं०० -वामा ा ४, १३, चत्तारि वायमंडलिया पं०० -वामा णाममेगा वामावत्ता ४, १४, एवामेव चत्तारित्थीओ पं०२० - वामा णाममेगा वामावत्ता ४, १५, चत्तारिवणसंडा पं०० -वामे नामभेगे वामावत्ते ४,१६, एवामेव चत्तारि पुरिसजाया पं०० - वामे णाममेगे वामावत्ते ४, १७, १ २८९ । चहिं ठाणेहिं णिगंथे णिगंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति तं० - पंथं पुच्छमाणे वा १ पंथं देसेमाणे वा २ असणं वा पाणं वा खाइमं वा साइभंवादलेमाणे वा ३ दलावेमाणे वा। ४१२९० तमुक्कायस्सणं चत्तारि नामधेजा पं०० - तमिति वा तमुक्कातेति वा अंधकारेति वा महंधकारेति वा, तमुक्कायस्सणं चत्तारि णामधेज्जा पं०० - लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा, तमुकायस्स णं चत्तारि नामज्जा पं०२०- वातफलिहेति वा वातफलिहखोभेति वा देवन्नेति वा देववूढे (प्र०हे०) ति वा, तमुक्काते णं चत्तारि कप्पे आवरित्ताचिट्ठति तं० - सोधमीसाणं सणंकुमारमाहिंदं । २९१ । चत्तारि पुरिसजाता पं०२० -संपागडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पडुप्पन्ननंदी (सेवी पा०) नाममेगे णिस्सरणणंदी णाममेगे १, चत्तारि सेणाओ पं०० -जतित्ता णाममेगे णो पराजिणि पराजिणित्ता णाममेगे णो जतित्ता एगा जतित्तावि पराजिणित्तावि एगा नो जतित्तानो पराजिणित्ता २, एवामेव चत्तारि पुरिसजाता पं०० -जतित्ता नाममेगे नो पराजिणित्ता ४, ३, चत्तारि सेणाओ पं००- जतित्ता णाम एगा जयई जइत्ता णाममेगा पराजिणति H ॥श्रीस्थानाङ्ग सूत्र ॥ पृ.सागरजी संशोषित For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||पराजिणिताणाममेगा जयति पराजिणिता नाममेगा पराजिणति ४, ४, एवामेव चत्तारि पुरिसजाता पं०२०- जइत्ता नाममेगे जयति ४|| ५,१२९२ (चत्तारि राइओ पन्नत्ताओ तं० - पव्वयाई पुढवीराई रेणुराई जलराई, एवामेव चविहे कोहे० पा०) चत्तारि केतणा पं०२०-वंसीमूलके तणते मेंढविसाणके तणते गोमुत्तिके तणते अवलेह णितके तणते, एवामेव चविधा माया पं०२० - वसीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वंसीमूलकेतणासमाणं मायं अणुपविढे जीवे कालं करेति णेरइएसु उववजति, मेंढविसाणकेतणासमाणं मायमणुप्पविढे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति, गोमुत्ति० जाव कालं रेति मणुस्सेस उववज्जति, अवलेहणिता जाव देवेसु उववज्जति, चत्तारि थंभा पं०० - सेलथंभे अथिंभे दारूथंभे तिणिसलताथंभे, एवामेव चविधे माणे पं०२० - सेलथंभसमाणे जाव तिणिसलताथंभसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरतिएसु उववजति,एवं जाव तिणिसलताभसमाणंमाणं अणुपविढे जीवे कालं करेति देवेसु उववजति, चत्तारि वत्था पं०२० - किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते हलिद्दरागरत्ते, एवामेव चविधे लोभे पं०० - किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्यसमाणे खंजणरागरत्तवत्थसमाणे हलिहरागरत्तवत्थसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेंइ नेरइएसु उववज्जइ, तहेव जावहलिद्दरागरत्तवत्थसमाणंलोभमणुपविढे जीवे कालं रेइ देवेसुउववजति।२९३चविहे संसारे पं०० - रतियसंसारे जाव देवसंसारे, चविहे आउते पं०२० - रतिआउने जाव देवाउते, चविहे भवे पं०० - नेरतियभवे जाव देवभवे । २९४ ॥ | ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चब्बिहे आहारे पं०० - असणे पाणे खाइमेसाइमे, चविहे आहारे पं०२०-उवक्खरसंपन्ने (नोउवक्खरसंपन्ने पा०) उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने । २९५ । चविहे बंथे पं०० - प्रगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे, चउव्विहे उवक्कमे ५००-बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विष्परिणामणोवक्कमे, बंधणोवक्कमेचविहे पं०० -पगतिबंधणोवक्कमे || ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे पदेसबंधणोवक्कमे, उदीरणोवक्कमे चविहे पं०० -पगतीउदीरणोवक्कमे| ठितीउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे, उवसमणोवक्कमे चविहे पं०२० -पगतिउवसामणोवक्कमे ठिति० अणु० पतेसुक्सामणोवक्कम, विष्परिणामणोवक्कमे चविहे पं०० -पगति० ठिती० अणु. पतेसविष्य०, चविहे अप्पाबहुए पं०० -पगतिअप्पाबहुए ठिति० अणु० पतेसप्याबहुते, चविहे संकमे पं०२० -पगतिसंकमे ठिती० अणुपएससंकमे, चविहे णिवत्ते पं०० -पगतिणिवत्ते ठिती० अण० पएसणिवत्ते, चविहे णिकायिते पं०२० - पगतिणिकायिते ठिती० अणु० पएसणिकायिते || २९६ । चत्तारि एक्का पं०२० -दविएक्कते माउपएक्कते पज्जतेक्कते संगहेक्कते । २९७ । चत्तारि कती पं०० -दवितकती माउयपयक्ती पजवक्ती संगहकती।२९८१चत्तारि सव्वा पं०० -नामसव्वए ठवणसव्वए आएससव्वते निरवसेससव्वते । २९९॥ माणुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पं०२० -२यणे रतणुच्चते सव्वरयणे रतणसंचये ।३०० । जंबुद्दीवे २ भरहेरवतेसु वासेसुतीताते उस्सप्पिणीए सुसभसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुस्था,जंबुद्दीवे २ भरहेरवते इभीसे ओसप्पिणीए ॥श्रीस्थानाङ्ग सूत्र ।। पू. सागरजी म. संशोधित For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |सुसम समाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे २ भरहेरवएसु वासेसु आगमेस्साते उस्सप्पिणीते | सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ । ३०१ । जंबुद्दीवे २ देवकुरुउत्तरकुरुवज्जाओ चत्तारि अकम्मभूमीओ पं०त० - हेमवते हेरन्नवते हरिवस्से रम्भगवासे, चत्तारि वट्टवेयड्ढपव्वता पं०नं० -सदावई वियडावई गंधावई । मालवंतपरिताते, तत्थ णं चत्तारि देवा महिड्ढितीया जाव पनिओवमवितीता परिवसंति, नं० -साती पभासे अरुणे पउमे, जंबुद्दीवे | २ महाविदेहे वासे चउव्विहे पं० नं० -पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽवि णं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उड्ढउच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पं०, जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमेणं सीताए महानदीए उत्तरकूले चत्तारि वक्खारपव्वया पं०तं० - चित्तकूडे पम्हकूडे णलिणकूडे एगसेले, जंबू० मंदर० पु२० सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वया पं०त० -तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर० पच्चत्थिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपव्वता पं०त० अंकावती पम्हावती आसीविसे सुहावहे, जंबू० मंदर० पच्च० सीओदाए महाणतीते उत्तरकूले चत्तारि वक्खारपव्वया पं०त० - चंदपव्वते सूरपव्वते देवपव्वते नागपव्वते, जंबू मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वया पं०त० -सोमणसे विज्जुपभे गंधमायणे मालवंते, जंबुद्दीवे २ महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चनारि वासुदेवा उपज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा, जंबुद्दीवे २ मंदरपव्वते चत्तारि वणा पं०त० - भद्दसालवणे ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ८२ For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri @yanmandie नंदणवणे सोमणसवणे पंडगवणे, जंबू० मन्दरे पव्वए पंडगवणे चत्तारि अभिसेगसिलाओ पं०२० - पंडुकंबलसिला, अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलिया ण उवरि चत्तारि जोयणाई विक्खंभेणं पन्नत्ता, एवं धायइसंडदीवपुरच्छिमद्धेवि कालं आदिंरेत्ता जावमंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपच्चच्छिमद्धे जाव मंदरचूलियत्ति -जंबूद्दीवा (वे जंपा०) आवस्सगं तुकालाओ चूलिया जावोधायइसंडे पुक्खरवरे यपुव्वावरे पासे ॥१९॥३०२ जंबुद्दीवस्सणंदीवस्स चत्तारिदारापं०० -विजये वेजयंते जयंते अपराजिते, ते णं दारा चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवाद्वितीता परिवसंति विजते वेजयंते जयंते अपराजिते । ३०३ । जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुहं तिन्नि २ जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पं०२० -एगूरूयदीवे आभासियदीवे वेसाणितदीवे गंगूलियदीवे, तेसु णं दीवेसु चव्विहा मणुस्सा परिवसंति, तं० - एगुरूता आभासित्ता वेसाणिता गंगोलिया, तेसिं णं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि २ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं०० हयकन्नदीवे गयकन्नदीवे गोकन्नदीवे संकुलिकन्नदीवे, तेसु णं दीवेसु चविधा मणुस्सा परिवसति तं० -हयकन्ना गयकन्ना गोकना संकुलिकन्ना, तेसिं णं दीवाणं चउसुविदिसासु लवणसमुदं पंच २ जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पं०० -आयंसमुहदीवे मेंढमुहदीवे अओमुहदीवे गोमुहदीवे, तेसुणंदीवेसुचविहा मणुस्सा भाणियव्वा, तेसिंणं दीवाणं चउसु | श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित | For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विदिसासु लवणसमुई छ छ जोयणस्याइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं०० -आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे|| वग्धमुहदीवे, तेसुणंदीवेसुमणुस्सा भाणियव्वा, तेसिंणंदीवाणं चउसु विदिसासुलवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं००-आसकन्नदीवे हथिकन्नदीवे अकन्नदीवे कन्नपाउरणदीवे, तेसणंदीवेसुमणुया भाणियव्वा, तेसिंणी दीवाणं चउसु विदिसासु लवणसमुदं अट्ठ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं०० -उक्कामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विजुदंतदीवे, तेसुणंदीवेसुमणुस्सा भाणियव्वा, तेसिंणंदीवाणं चउसु विदिसासु लवणसमुदंणवणव जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं०० -धणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे सुद्धदंतदीवे, तेसु णं दीवेसु चव्विहा मणुस्सा परिवसंति, तं० -धणदंता लट्ठदंता गूढदंता सुद्धदंता, जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु विदिसासुलवणसमुदं तिन्नि २ जोयणसयाई ओगाहेत्ता एत्थ्णं चत्तारि अंतरदीवा पं०० -एगूरूयदीवे सेसं तदेव निवसेसं भाणियवं जाव सुद्धदंता । ३०४ । जंबुद्दीवस्सणं दीवस्स बाहिरिल्लाओ वेतितंताओ चउदिसिं लवणसमुहं पंचाणउई जोयणसहस्साई ओगाहेत्ता एत्थ्णं महतिमलालता महालंजरसंठाणसंठिता चत्तारि महापायाला पं०२० -वलतामुहे के उते जूवए ईसरे, एत्थ (प्र०तत्थ) णं चत्तारि || देवा महिड्ढिया जाव पलिओवभट्ठितीता परिवसंति, तं० -काले महाकाले वेलंबे पभंजणे, जंबुद्दीवस्सणं दीवस्स बाहिरिल्लाओ वेतितंताओ चउद्दिसिं लवणसमुदं बायालीसं २ जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं वेलंघनागराईणं चत्तारि आवासपव्वता ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmande |पं०० - गोथूभे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवभट्ठितीता परिवसंति तं० - गोथूभे सिवए|| संखे मणोसिलाते, जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुहं बायालीसं २ जोयणसहस्साइं| ओगाहेत्ता एत्थ्णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पं०० -कक्कोडए विजुप्पभे केलासे अरूणप्यभे, तत्थ्णं चत्तारि देवा महिड्ढिया जाव पलिओवमट्टितीता परिवसंति, तं० -कक्कोडए कद्दमए केलासे अरूणप्पथे, लवणे णं समुद्दे णं चत्तारि चंदा पभासिंसुवा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्सणं समुहस्स चत्तारि दारा पं०२०- विजए विजयंते जयंते अपराजिते, ते णं दाराणं चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमदितिया परिवसंति विजये वेजयंते जयंते अपराजिए ।३०५ धायइसंडे दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पं०, जंबुद्दीवस्स णं दीवस्स बहिया चत्तारि भरहाई चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ।३०६ । (अथ नन्दीश्वरविचारः) णंदीसरवरस्सणं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता। पं००-पुरस्थिभिल्ले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वए पच्चस्थिमिल्ले अंजणगपव्वते उत्तरिल्ले अंजणगपव्वते, ते णं || श्रीस्थानाङ्ग सूत्र ॥ [पू. सागरजी म. संशोधित | For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir | अंजणगपव्वता चउरासीतिं जोयणसहस्साइं उड्ढउच्चत्तेणं (सहस्सं ) उव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं तदणंतरं च णं | मायाए २ परिहातेमाणा २ उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले इक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते एवं जोयणसहस्सं परिक्खेवेणं, उपरिं तिन्नि २ जोयणसहस्साई एगं च छावट्ठ जोयणसतं परिक्खेवेणं, भूले विच्छिन्ना मज्झे संखेता उम्पिं तणुया गोपुच्छसंठगणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निष्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसिं णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जा भूमिभागा पं०, तेसिं णं बहुसमरमणिजभूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णता, ते णं सिद्धाययणा एवं जोयणसयं आयामेणं पण्णत्ता पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढ उच्चत्तेणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि दारा पं० तं० देवदारे | असुरदारे णागदारे सुवन्नदारे, तेसु णं दारेसु चउव्विहा देवा परिवसंति, तं० -देवा असुरा नागा सुवण्णा, तेसिं णं दाराणं पुरतो चत्तारि मुहमंडवा पं०, तेसिं णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पं०, तेसिं णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पं०, तेसिं णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासिं गं मणिपेढिताणं उवरिं चत्तारि सीहासणा पं०, तेसिं णं सीहासणाणं उवरिं चत्तारि विजयसा पन्नत्ता, तेसिं णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसु णं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पं०, ते णं कुंभिका मुत्तादामा पत्तेयं २ अन्नेहिं ॥ श्रीस्थानाङ्ग सूत्रं ॥ ८६ पू. सागरजी म. संशोधित For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir | तदद्ध उच्चत्तपमाणभित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता, तेसिं णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पण्णत्ताओ, तासिं णं मणिपेढियाणं उवरिं चत्तारि २ चेतितथूभा पण्णत्ता, तासिं णं चेतितथूभाणं पत्तेयं २ चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासिं णं मणिपेढिताणं उवरिं चत्तारि जिणपडिभाओ सव्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहीओ चिट्ठति, तं० - रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसिं णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासिं गं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पं०, तेसिं णं चेतितरूक्खाणं पुरओ चत्तारि मणिपेढियाओ पं०, तासिं णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसिं णं महिंदज्झताणं पुरओ चत्तारि णंदातो पुक्खरिणीओ पं०, तासिं णं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वणसंडा पं० नं० - पुरच्छिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं पुव्वेण असोमवणं दाहिणओ होइ सत्तवण्णवणं । अवरेण चंपगवणं चूतवणं उत्तरे पासे ॥२०॥ तत्थ गं जे से पुरच्छिमिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीतो पं०नं०णंदुत्तरा गंदा आणंदा नंदिवर्द्धणा, ताओ णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साइं विक्खंभेणं दस जोयणसताई उव्वेहेणं, तासिं णं पुक्खरिणीणं पत्तेयं २, चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसिं णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं०तं० - पुरच्छिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं, तासिं णं पुक्खरणीणं पत्तेयं २ चउद्दिसिं चत्तारि वणसंडा पं० नं० - पुरतो दाहिण० पच्च० उत्तरेणं, पुव्वेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासिं णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित www.kobatirth.org ८७ For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagersuri Gyarmandie दधिमुहगपव्वया पं०, ते णं० दधिमुहगपव्व्या चसट् िजोयणसहस्साई उड्ढंउच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वत्थ समा|| पल्लगसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एक्कतीसंजोयणसहस्साई छच्च् तेवीसे जोयणसते परिक्खेवेणं सव्वरयणामता|| अच्छा जाव पडिरूवा, तेसिंणं दधिमुहगपव्वताणं उरि बहुसभरमणिज्जा भूमिभागा पं०, सेसं जहेव अंजणगपव्वताणं तहेव निरवसेसं भाणियव्वं जाव चूतवणं उत्तरे पासे, तत्थ णं जे से दाहिणिल्ले अंजणगपव्वते तस्स णं चदिसिं चत्तारि गंदाओ पुक्खरिणीओ। पं०२०-भद्दा विसाला कुमुदा पुंडरीगिणी, तातो गंदातो० एगंजोयणसयसहस्सं सेसं तं चेव जाव दधिमुहगपव्वता जाव वणसंडा, तत्थ णं जे से पच्चथिमिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीओ पं०० -णंदिसेणा अमोहा गोथूभा सुदंसणा, सेसं तं चेव, तहेव दधिभुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, तत्थ एंजे से उत्तरिल्ले अंजणगपव्वते तस्सणं चदिसिं चत्तारि णंदाओ पुक्खरिणीओ पं०० -विजया वेजयंती जयंती अपराजिता, तातो णं पुक्खरिणीओ एगंजोयणसयसहस्सं तंचेव पमाणं तहेव दधिमुहगपव्वा तहेव सिद्धाययणाजाववणसंडा,णंदीसरवरस्सणं दीवस्स चक्कवालविक्खंभस्स बहुमझदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पं०० -उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिल्ले रइकरगपव्वए दाहिणपच्चथिमिल्ले रतिकरगपव्वते उत्तरपच्चथिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपव्वता दस जोयणसयाई उड्ढउच्चत्तेणं दस गाउतसताई उबेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खभेणं एक्कृतीसं जोयणसहस्साई छच्च् तेवीसे ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जोयणसते परिक्खेवेणं सव्वरयणामता अच्छ। जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्वते तस्स णं चदिसिं|| ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसणं जंबुद्दीवपमाणाओ चत्तारि रायहाणीओ पं०० - णंदुत्तराणंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए रामरक्खियाते, तत्थ णं जे से दाहिणपुरच्छिमिल्ले रतिकरगपव्वते तस्स णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबुद्दीवपमाणातो चत्तारि रायहाणीओ पं०२० -समणा सोमणसा अच्चिमाली मणोरमा, एउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपच्चस्थिभिल्ले रतिकरगपव्वते तत्थ णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमागमहिसीणं जंबुद्दीवयमाणमेत्तातो चत्तारि रायहाणीओ पं०२० - भूता भूतवडेंसा गोथूभा सुदंसणा, अमलाते अच्छराते णवमिताते रोहिणीते, तत्थ|| गंजे से उत्तरपच्चथिमिल्ले रतिकरगपव्वते तस्सणंचदिसिमीसाणस्स देविंदस्सदेवरन्नो चउण्हमग्गमहिसीणं जंबुद्दीवष्यमाणमित्तातो चत्तारि रायहाणीओ पं०२० -रयणा रतणुच्चता सवरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए । ३०७ । चविहे सच्चे पं०० -णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे । ३०८ आजीवियाणं चविहे तवे पं०० - उगतवे (ओरालतवे पा०) घोरतवेरसणिजूहणता जिब्मिंदियपडिसलीणता ।३०९ । चविहे संजमे पं०२० -मणसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे, चविधे चिताते पं०२० -मणचिताये वतिचियाते कायचियाते उवगरणचियाते, चविही अकिंचणता पं०२० -मणअकिंचणता वतिअकिंच्णता कायअंकिचणता उवगरणअंकिचणता ।३१०॥अ०४३०२॥चत्तारि रातीओ पं० त० पव्वयराती पुढवीराती/ । ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित - For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir वालुयराती उदगराती, एवामेव चउव्विहे कोहे पं०त० पव्वयरातिसमाणे पुढवीरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अणुपविट्ठे जीवे कालं करेइ णेरइतेसु उववज्जति, पुढवीरातिसमाणं कोहमणुष्पविट्ठे. तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अणुपविट्ठे समाणे. मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमणुपविट्ठे समाणे० देवेसु उववज्जति १ । चत्तारि उदगा पं०तं० - कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउव्विहे भावे पं० नं० - कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणं भावमणुपविट्ठे जीवे कालं करेइ णेरइएस उववज्जति, एवं जाव सेलोदगसमाणं भावमणुपविट्ठे जीवे कालं करेइ देवेसु उववज्जइ । ३११ । चत्तारि पक्खी पं०तं० - रुयसंपन्ने नाममेगे णो रुवसंपन्ने रूवसंपन्ने नाममेगे नो रूतसंपन्ने एगे रूवसंपन्नेऽवि रुतसंपन्नेवि नो रूतसंपत्रे णो रूवसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं० - रूयसंपन्ने नाममेगे णो रुवसंपन्ने० ४, चत्तारि पुरिसजाया पं० तं० पत्तियं करे मीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपत्तितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेइ अम्पत्तियं करेमीतेगे अप्पत्तितं करेति, चत्तारि पुरिसजाया पं०तं० - अप्पणो णाममेगे पत्तितं | करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो० ४. चत्तारि पुरिसजाया पं०नं० - पत्तियं पवेसामीतेंगे पत्तितं पवेसेइ पत्तियं पवेसामीतेगे अध्पत्तितं पवेसेति० ४, चत्तारि पुरिसजाता पं०तं० - अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स० ४ । ३१२ । चत्तारि रुक्खा पं०त० - पत्तोवए पुण्फोवए फलोवर छायोवए, एवामेव चत्तारि पुरिसजाया पं० नं० - पत्तोवारुक्खसमाणे पुप्फोवारुक्खसमाणे ॥ श्रीस्थानाङ्ग सूत्रं ॥ ९० पू. सागरजी म. संशोधित Shri Mahavir Jain Aradhana Kendra - www.kobatirth.org For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Oyanmandie फलोवारुखसमाणे छातोवारुक्खसमाणे ।३१३।भारण्णं वहमाणस्स चत्तारि आसासा- पन्नत्ता, तं० -जत्थ णं अंसातो असं साहरइ तत्वविय से एगे आसासे पण्णत्ते १ जत्थऽविय णं उच्चारं वा पासवणं वा परिट्ठावेति तत्थऽविय से एगे आसासे पण्णत्ने २ जत्यविय णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थऽविय से एगे आसासे पन्नत्ते ३, जत्थऽविय णं|| आवधाते चिट्ठति तत्थ विय से एगे आसासे पन्नत्ते ४, एवामेव समणोवास गस्स चत्तारि आसासा पं० २० -जय गं सीलव्वतगुणव्वतवेरमणपच्चक्खाणपोसहोववासाई पडिवजेति तत्थऽविअ से एगे आसासे पण्णत्ते १ जत्थऽविय णं सामाइयं देसावासियं सम्ममणुपालेइ तत्थ विय से एमे आसासे पं० २ जत्थऽविय णं चाउद्दसट्ठमुद्दिठ्ठपुन्नमासिणीसु पडिपुनं पोसहं सम्म अणुपालेइ तत्थऽविय से एगे आसासे पण्णते ३ जत्थिऽविय णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थऽविय से एगे आसासे पन्नत्ते ।३१४ । चत्तारि पुरिसजाया पं०२० -उदितोदिते णामभेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अथमियत्थमिते णाममेगे, भरहे राया चाउरंतचक्कवट्टी णं उदितोंदिते १ बंभदत्ते णं राया चाउरंतचक्कवट्टी उदिअत्थमिते २ हरितेसबले णमणगारे णमत्थमिओदिते ३ काले णं सोयरिये अत्थमितत्थमिते ४ ॥३१५ ।। चत्तारि जुम्मा पं०२० -कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं०२० -कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढवीकाइयाणं आ30 ते३० वा3० वणस्सति० बेदिताणं तेंदियाणं चारिदियाणं | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं सव्वेसिं जहाणेरइयाणं ।३१६ ।चत्तारि सूरा पं००खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अणगारा दाणसूरे वेसमणे जुद्धसूरे वासुदेवे।३१७१चत्तारि पुरिसजाया पं००-उच्चे णाममेगे उच्चच्छंदे उच्चे णाममेगेणीतच्छंदे णीते णाममेगे उच्चच्छंदे नीए णाममेगे णीयच्छंदे । ३१८ असुरकुमाराणं चत्तारिलेसातो पं००-कण्हलेसाणीललेसा काउलेसा तेउलेसा,एवंजाव थणियकुमारणं,एवं पुढवीकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमारणं । ३१९ । चत्तारि जाणा पं०० -जुत्ते नाममेगे जुत्ते जुत्ते नाममेगे अजुत्ते अजुत्ते णाममेगे जुत्ते अजुत्ते णाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं०१० -जुते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते० ४, चत्तारि जाणा पं००-जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते० एवामेव चत्तारि पुरिसजाया पं०० -जुत्ते णाममेगे जुत्तपरिणते० ४, चत्तारि जाणा पं०२० - जुत्ते णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तरूवे अजुत्ते णामभेगे जुत्तरूवे० ४, एवामेव चत्तारि पुरिसजाया पं०० -जुत्ते णाममेगे जुत्तरूवे० ४, चत्तारि जाणा पं०२० - जुत्ते णाममेगे जुत्तसोभे० ४, एवामेव चत्तारि पुरिसजाया पं०२०- जुत्ते णाममेगे जुत्तसोभे० ४, चत्तारि जुग्गा पं०२० - जुत्ते नामभेगे जुत्ते० ४, एवामेव चत्तारि पुरिसजाया पं०० -जुत्ते णाममेगे जुत्ते० ४, एवं जथा जाणेण चत्तारि आलावगा तथा जुम्गेणवि, पडिपक्खो तहेव पुरिसजाता जाव सोभेत्ति । चत्तारि सारही पं०२० -जोयावइत्ता णामं एगेनो विजोयावइत्ता विजोयावइत्ता नामं एगेनो जोयावइत्ता एगे जोयवइत्तावि विजोयावइत्तावि एगेनो जोयावइत्ता नो ॥ ॥ श्रीस्थानाङ्ग सूत्र । पू. सागरजी म. संशोधित || For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विजोयावइत्ता, एवामेव चत्तारि हया पं०२० -जुत्ते णामं एगे जुत्ते जुत्ते णाममेगे अजुत्ते० ४, एवामेव चत्तारि पुरिसजाया पं०२० -जुत्ते| णाममेगे जुत्ते० ४ एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सव्वेसिं पडिवक्खो पुरिसंजाता । चत्तारि गया पं००-जुत्ते यामभेगे जुत्ते० ४, एवामेव चत्तारि पुरिसजाया पं०० -जुत्ते णाममेगे जुत्ते ४, एवं जहा हयाणं तहा गयाणऽविभाणियव्यं, पडिवक्खा तहेव पुरिसजाया। चत्तारि जुग्गारिता पं०२० -पंथजाती णाममेगे णो उम्पहजाती उपथजाती णाममेगे णो पंथजाती एगे पंथजातीऽवि उप्पहजातीऽविएगे णो पंथजाती णो उपहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुष्फा पं०२० -रूवसंपन्ने नाममेगे णो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेवि गंधसंपन्नेऽवि एगे णो रूवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं०२०रूवसंपन्ने णाममेगे णो सीलसंपन्न०४,चत्तारि परिसजाया पंतं.- जातिसंपन्ने नाममेगे नो कलसंपन्ने०४,१चत्तारि परिसजाया पं०० -जातिसंपण्णे नामं एगेणो बलसंपन्ने बलसंपन्ने नाम एगेणो जातिसंपन्ने० ४, २, एवं जातीते रूवेण चत्तारि आलावा ३, एवं जातीते सुएण ४, ४, एवं जातीते सीलेण ४, ५, एवं जातीते चरित्तेण ४, ६, एवं कुलेण बलेण ४,७, एवं कुलेणरूवेण ४,८, कुलेण सुतेण ४, ९, कुलेण सीलेण ४, १०, कुलेण चरित्तेण ४, ११, चत्तारि पुरिसजाता पं०२० -बलसंपण्णे नामभेगे णो रूवसंपन्ने० ४,१२, एवं बलेण सुतेण ४,१३, एवं बलेण सीलेण ४,१४, एवं बलेण चरित्तेण ४,१५, चत्तारि पुरिसजाया पं०२०रूवसंपन्ने नाममेगे णो सुयसंपण्णे०४, १६, एवं रूवेण सीलेण ४, १७ रूवेण चरित्तेण ४, १८, चत्तारि पुरिसजाता पं००॥ ॥ श्रीस्थानाङ्ग सूत्र । पू. सागरजी म. संशोधित For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सुयसंपन्ने नामभेगे णो सीलसंपन्ने० ४, १९, एवं सुतेण चरित्तेण य ४, २०, चत्तारि पुरिसजाता पं०२० - सीलसंपन्ने नाममेगे नो|| चरित्तसंपन्ने०४,२१, एते एक्कवीसं भंगा भाणितव्वा, चत्तारिफला पं०० - आमलगमहरे मुद्दितामहुरे खीरमहरे खंडमहरे, एवामेव चत्तारि आयरिया पं०० -आमलगमहरफलसमाणे जावखंडमहरफलसमाणे, चत्तारि पुरिसजाया पं०० - आतवेतावच्चको नाममेगे नो पवेतावच्चकरे० ४, चत्तारि पुरिसजाता पं०२० -करेति नाममेगे वेयावच्चंणोपडिच्छइ पडिच्छइ नाममेगे वेयावच्चं नो करेइ० ४, चत्तारि पुरिसजाता पं०० -अट्ठकरे णाममेगे णो माणरे माणकरे णाममेगे णो अट्ठकरे एगे अठ्ठोऽविमाणकरेऽविएगेणो अट्ठकरे णो माणकरे, चत्तारि पुरिसजाना पं०२० -गणरे णाममेगेणोमाणकरे०४, चत्तारि पुरिसजाता ५०० - गणसंग्गहकरे णाममेगे णो माणकरे० ४, चत्तारि पुरिसजाया पं०० -गणसोभकरे णाम एगं णो माणकरे० ४, चत्तारि पुरिसजाया पं००गणसोहिकरे णाममेगे नो माणकरे ० ४, चत्तारि पुरिसजाया पं०० - रूवं नामभेगे जहति नो धम्म धम्मं नामभेगे जहति नो रूवं एगे रूवंपिजहति धम्मपिजहति एगे नो रूवं जहति नो धम्म, चत्तारि पुरिसजाया पं०० - धम्म नामभेगे जहति नो गणसंठितिं० ४, चत्तारि पुरिसजाया पं०२० -पियधमे नामभेगे नो दढधमे दढधमे नामभेगे नो पितधम्मे एगे पियधम्मेऽवि दढधम्मेऽवि एगे नो पियधम्मे नो दढधमे, चत्तारि आयरिया पं०२० -पव्वायणायरिते नाममेगे णो उवट्ठावणायरिते उवट्ठावणायरिए णाममेगे णो पव्वायायरिए एगे पव्वायणातरितेऽवि उवट्ठावणातरितेऽवि एगेनो पव्वायणातरिते नो उवट्ठावणातरिते धम्मायरिए ४, चत्तारि आयरिया पं००॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir उद्देसणायरिए णाममेगेणो वायणायरिए० धम्मायरिए ४, चत्तारि अंतेवासी पं०० - पव्वायणंतेवासी नाम एगेणोउवट्ठावणंतेवासी० धमंतेवासी ४, चत्तारि अंतेवासी पं०० -उद्देसणंतेवासी नाम एगे नो वायणंतेवासी० धमतेवासी ४, चत्तारि निग्गंथा पं०० । रातिणिये सभणे निग्गंथे महाकम्भे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १राइणिते समणे निग्गंथे अध्यकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३ ओमरातिणिते समणे निगंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, चत्तारि |णिग्गंथीओ पं०० -रातिणिया समणी निगंथी० एवं चेव ४, चत्तारि समणोवासगा पं०१० -रायणिते समणोवासए महाकम्मे० तहेव ४, चत्तारि समणोवासिताओ पं०२० -राइणिया समणोवासिता महाकम्मा० तहेव चत्तारि गमा । ३२० । चत्तारि समणोवासगा पं०२०-अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा ५०० -अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंटयसमाणे । ३२१ । समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती पन्नत्ता । ३२२ । चाहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इज्छेजा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति हव्वमागच्छित्तते, तं० -अहुणोववाने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति ? अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु ॥ ॥ श्रीस्थानाङ्ग सूत्रं ॥ [पू. सागरजी म. संशोधित || For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |मुच्छिते ० तस्स णं माणुस्सते पेम्मे वोच्छिन्ने दिव्वे संकंते भवति २ अहणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ० तस्स णं | एवं भवतिइहिं गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाच्या मणुस्सा कालधम्मुणा संजुत्ता भवंति ३ अहुणोववन्ने देवे देवलोएस | दिव्वेसु कामभोगेसु मुच्छिते० तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उड्ढपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताइं हव्वमागच्छति ४, इच्चेतेहिं चउहिं ठाणेहिं अहणोंववण्णे देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तए । चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएस इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते संचाएड हव्वमागच्छित्तए, तं० - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने तस्स णं एवं भवति-अत्थि खलु मम माणुस्सए |भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्ढी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि १ अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववने तस्स णमेवं भवति एस णं माणुस्सए भवे णाणीति वा तवस्सीति वा अइदुक्करदुक्करकारते तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि २ अहणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतितं पाउब्भवामि पासंतु ता मे (इमे पा० ) इममेतारूवं दिव्वं देवि ढिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं ३ अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति अत्थि णं मम !! श्रीस्थान सूत्रं ॥ पू. सागरजी म. संशोधित ९६ For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri parmandie माणुस्सए भवे मित्तेति वा सहीति वा सुहीति वा सहाएति वा संगएति वा तेसिंचणं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति जो मे|| पुब्विं चयति से संबोहेतव्ये, इच्छतेहिं जाव संचातेति हव्वमागच्छित्तते ४ । ३२३ । चाहिं ठाणेहिं लोगंधगारे सिया, तं० - रहंतेहिं वोच्छिज्जमाणेहिं १, अहंतपन्नत्ते धम्मे वोच्छिजमाणे २ पुव्वगते वोच्छिज्जमाणे ३ जायतेते वोच्छिजमाणेल ४ चाहिं ठाणेहिं लोउज्जोते सिता,तं०-अरहंतेहिं जायमाणेहिं १ अरहंतेहिं पव्वतमाणेहिं २ अरहंताणंणाणुप्यायमहिमासु ३ अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुज्जोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा/ तिठाणे जाव लोगंतिता देवा माणुस्सं लोग हव्वमागच्छेज्जा, तं०-अरहंतेहि जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु १३२४॥ चत्तारि दुहसेज्जाओ पं०, तत्थ खलु इमा पढमा दुहसेज्जा तं०- से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सहहति णो पत्तियति णो रोएइ, निग्गंथं पावयणं असदहमाणे अपत्तितेमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिधातभावज्जति पढमा दुहसेज्जा १ अहावरा दुच्चा दुहसेजा से णं मुंडे भवित्ता आगारातो जाव पव्वतितेसएणं लाभेणंणोतुस्सति परस्सलाभभासाएति पीहेति पत्थेति अभिलसति परस्सलाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातभावज्जति दोच्चा दुहसेजा २ अहावरा तच्चा दुहसेज्जासेणं मुंडे भवित्ता जाव पव्वइए दिव्वमाणुस्सए कामभोगे आसाएइ जाव अभिलसति दिव्वभाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणेमणं उच्चाव्यं ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नियच्छति विणिघातमावज्जति तच्चा दुहसेज्जा ३ अहावरा चउत्था दुहसेज्जा से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं|| अहमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाई लभामि जप्पभिई चणं अहं मुंडे पव्वतिते तप्पभिइंच णमहं संवाहणजाव गातुच्छोलणाईणोलभामि,सेणंसंवाहणजाव गातुच्छोलणाई आसाएति जाव अभिलसति सेणंसंवाहण जाव|| गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिधायमावज्जति, चउत्था दुहसेज्जा ४१चत्तारि सुहसेजाओ पं०, तत्थ खलु इमा पढमासुहसेजा-सेणं मुंडे भवित्ता आगारातो अणगारियं पव्वतिए निग्गंथे पावयणे निस्संक्किते णिक्कंखिते निव्वितिगिच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सहहइ पत्तियइ रोतेति निग्गंथं पावयणं सद्दहमाणे पत्तितेमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावजाति, पढमा सुहसेना १ अहावरा दोच्चा सुहसेज्जा से णं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति परस्स लाभं णो आसाएति णो पीहेति णो पत्थेइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणभिलसभाणे नो मणं उच्चावतं णियच्छति णो विणिधातमावजति० दोच्चा सुहसेजा २ अहावरा तच्चा सुहसेज्जा से णं मुंडे जाव पव्वइए दिव्वमाणुस्सए कामभोगे णो आसाएति जाव नो अभिलस्सति दिव्वमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावज्जति, तच्चा सुहसेज्जा ३, अहावरा चउत्था सुहसेज्जा सेणं मुंडे जाव पव्वतिते तस्सणं एवं भवति जइ ताव अहंता भगवंतो हट्ठा आरोग्गा बलिया कल्लसरीरा अन्नयाई ओरालाइंकल्लागाइं विउलाई प्यताई पगहिताई महाणुभागाई | श्रीस्थानाङ्ग सूत्र है पू. सागरजी म. संशोधित For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir कम्मक्खयकारणाई तवोकम्माई पडिवज्जंति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि| अहियासेमि? ममं चणं अब्भोवगमिओवक्कमियं० सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं भन्ने कज्जति ?, एगंतसो मे पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ जाव सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जति ?, एगंतसो में निज्जरा कज्जति, चउत्था सुहसेज्जा ४ । ३२५ । चत्तारि अवायणिज्जा पं०तं०- अविणीए विगईपडिबद्धे अविओसवितपाहुडे माई, चत्तारि वातणिज्जा पं० नं० - विणीते अविगतीपडिबद्धे वितोसवितपाहुडे अमाती । ३२६ । चत्तारि पुरिसजाया पं०त० -आतंभरे नाममेगे नो परंभरे परंभरे नाममेगे नो आतंभरे एगे आतंभरेऽवि परं भरेऽवि एगे नो आयंभरे नो परंभरे, चत्तारि पुरिसजाया पं० तं० - दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गते सुग्गते नामभेगे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारि पुरिसजाया पं० नं० - दुग्गते नामभेगे दुव्वए दुग्गए नाममेगे सुव्व सुग्गए नाममेगे दुव्वते सुग्गए नाममेगे सुव्वए ४, चत्तारि पुरिसजाया पं०त०दुग्गते नाममेगे दुष्पडिताणंदे दुग्गते नाममेगे सुप्पडिताणंदे ० ४, चत्तारि पुरिसजाया पं० तं०-दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी ० ४, चत्तारि पुरिसजाया पं० तं० - दुग्गते नाममेगे दुग्गतिं गते दुग्गते नाममेगे सुगतिं गते० ४, चत्तारि पुरिसजाता पं०त०तमे नाममेगे तमे तमे नाममेगे जोती जोती णाममेगे तमे जोती णाममेगे जोती ४, चत्तारि पुरिसजाता पं० नं०- तमे नाममेगे तमबले तमे नामभेगे जोतिबले जोती नाममेगे तमबले जोती नाममेगे जोतीबले, चत्तारि पुरिसजाता पं० नं० - तमे नाममेगे तम्बलपलज्जणे (पज्जलणे ॥ श्रीस्थानाङ्ग सूत्रं ॥ ९९ पू. सामरजी म. संशोधित www.kobatirth.org For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पा०) तमे नाममेगे जोतीबलपलजणे० ४, चत्तारि पुरिसंजाता पं०० -परिन्नायकम्मे नाममेगे नो परिन्नातसन्ने परिन्नातसन्ने णाममेगे|| णोपरिन्नातकम्पेएगे परिन्नातकम्मेवि०४,चत्तारिपुरिसजाता पं०० -परिणणातकम्मे नाममेगे नो परिन्नातगिहावासे परिन्नातगिहावासे मामं एगेणोपरिन्नानकम्मे० ४, चत्तारि पुरिसजाता पं०० - परिण्णायसन्ने णाममेगे नो परिन्नातगिहावासे परिन्नातगिहावासे णाम गे०४, चत्तारि पुरिसजाता पं०० -इहत्थे णाममेगे नो पत्थे पत्थे नामभेगे नो इहत्थे०४, चत्तारि पुरिसजाता पं०० -एगेणं गाममेगे वदति एगेणं हायति एगेणं णाममेगे दड्ढइ दोहिं हायति दोहिं णाममेगे वड्दति एगेणं हातति एगे दोहिं नामभेगे वड्ढति दाहिं हायति, चत्तारि कंथका (पकंथका पा०) पं०० -आइन्ने नाममेगे आइन्ने आइन्ने नाममेगे खलुंके खलुंके नाममेगे आइन्ने लुके नामभेगे खलुंके ४, एवामेव चत्तारि पुरिसजाता पं०२० -आइन्ने नाममेगे आइन्ने० चउभंगो, चत्तारि कंथगा पं०० -आतिन्ने नामभेगे आतिन्नताते विहरति (वहइ पा०) आइन्ने नाममेगे खलुंकताए विहरति० ४, एवामेव चत्तारि पुरिसजाता पं०० -आइन्ने नामभेगे आइन्नताए विहर३० चउभंगो, चत्तारि पकंथगा पं०० -जातिसंपन्ने नाममेगे णो कुलसंपन्ने०४, एवामेव चत्तारि पुरिसजाता पं०० -जानिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा पं०० -जातिसंपन्ने नाममेगे णो बलसंपन्ने०४, एवामेव चत्तारि पुरिसजाता पं०० -जातिसंपन्ने नामभेगे णो बलसंपण्णे० ४, चत्तारि कंथगा पं०२० -जातिसंपन्ने णामभेगे णो रूवसंपन्ने० ४, एवामेव चंत्तारि पुरिसजाता पं०० - जातिसंपन्ने नाममेगे णो रूवसंध्यपणे० ४, चत्तारि कंगा पं००- जाइसंपन्ने णाममेगे णो जयसंपण्णे० ४, | ॥श्रीस्थानाङ्ग सूत्र ॥ १०० | पू. सागरजी म. संशोधित For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | एवामेव चत्तारि पुरिसजाया पं०नं० - जातिसंप-ने० ४, एवा कुलसंपन्नेण य बलसंपण्णेण त ४, कुलसंपन्नेण य रूवसंपण्णेण त ४, कुलसंपण्णेण त जयसंपन्ने त ४ एवं बलसंपन्नेण न रूवसंपन्ने त ४ बलसंपनेण त जयसंपण्णेण त ४, सव्वत्थ पुरिसजाया। पडिवक्खो, चत्तारि कंथगा पं०नं० - रुवसंपन्नेणाममेगे णो जयसंपन्ने० ४, एवामेव चत्तारि पुरिसजाया पं०त० - रूवसंपण्णे नाममेगे णो जयसंपण्णे० ४, चत्तारि पुरिसजाया पं० तंजहा-सीहत्ताते णाममेगे निक्खते सीहत्ताते विहरड़ सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरइ सियालत्ताए नाममेगे निक्खते सीहत्ताए विहरइ सियालत्ताए नाममेगे निक्खते सियालत्ताए विहरइ । ३२७ । चत्तारि लोगे समा पं०त० - अपइट्ठाणे नरए १ जंबुद्दीवे दीवे २ पालते जाणविमाणे ३ सव्वट्टसिद्धे महाविमाणे ४, चत्तारि लोगे समा सपक्खि सपडिदिसिं पं०त० - सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपब्भारा पुढवी । ३२८ । उड्ढलोगे णं चत्तारि बिसरीरा पं०त० - पुढवीकाइया आउ० वणस्सइ० उराला तसा पाणा १ अहोलोगे णं चत्तारि बिसरीरा पं०नं०- एवं चेव० एवं तिरियलोएवि । ३२९ । चत्तारि पुरिसजाया पं०तं० -हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते । ३३० । चत्तारि सिज्जपडिमाओ पं०, चत्तारि वत्थपडिमाओ पं०, चत्तारि पायपडिमाओ पं० चत्तारि ठाणपडिमाओ पं० । ३३१ । चत्तारि सरीरगा जीवफुडा पं०त० - वेउव्विए आहारए तेयए कम्मए, |चत्तारि सरीरगा कम्युम्मी सगा पं० नं० - ओरालिए वेडव्विए आहारते तेउते । ३३२ । चउहिं अत्थिकाएहिं लोगे फुडे पं० नं० - धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिंकाएणं पुग्गलत्थिकाएणं, चउहिं बादरकातेहिं उववजमाणेहिं लोगेफुडे पं०नं० - पुढविकाइएहिं आउ० ॥ श्रीस्थानाङ्ग सूत्रं ॥ १०६ पू. सागरजी म. संशोधिन For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वाउ० वणस्सइकाइएहिं । ३३३ । चत्तारि पएसग्गेणं तुला पं०० -धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एगजीवे । ३३४ || चउण्हमेगं सरीरं नो सुप्पस्सं (पस्संपा०) भवइ० ० - पुढविकाइयाणं आउ० ते३० वणस्सकाइयाणं । ३३५ । चत्तारि इंदियत्था पुट्ठा वेदेति तं० - सोतिंदिपत्थे धाणिदियत्थे जिभिदियत्थे फासिंदियत्थे । ३३६ । चहिं ठाणेहिं जीवा य पोग्गला यणो संचातेंति बहिया लोगंता गमणताते,तं० - गतिअभावेणं णिरुग्गहताते लुक्खताते लोगाणुभावेणं । ३३७ ।चबिहे गाते पं०० -आहरणे आहरणतहेसे आहरणतद्दोसे उत्रासोवणए १, आहरणेचविहे पं०० -अवाते उवाते ठवणाकम्मे पडुप्पनविणासी २,आहरणतहेसे|| चविहे पं०० - अणसिद्धी उवालंभे पुच्छ। निस्सावयणे ३, आहरणनहोसे चविहे पं०० - अधम्मजते पडिलोमे अत्तोवणीते दुरुवणीते ४, उवनासोवणए चविहे पं०० -तव्वत्थुते तदनवथुते पडिनिभे हेतू ५, हेॐ चव्विहे पं०२० -जावते थावते वसंते लूसते, अथवा हेऊ चविहे पं०० -पच्चक्खे अणुमाणे ओवम्मे आगमे, अहवा हेऊ चविहे पं०२० -अस्थित्तं अस्थि सो हेऊ १ अत्थित्तंणत्यिसो हेॐ २णत्थित्ते अस्थि सो हेऊ ३ णस्थित्ते णस्थि सो हेऊ ४१३३८ चविहे संखाणे पं०० -पडिकम्म१ ववहारे २ रज्जू ३ रासी ४ ।अहोलोगेणं चत्तारि अंधगारं करेंति, २० -नगाणेरड्या पावाई कम्माई असुभा पोग्गला १ तिरियलोगेणं चत्तारि उज्जोतं ति० ० -चंदा सूरामणी जोती २ उड्ढलोगेणं चत्तारि उज्जोतं करेंति, तं०-देवा देवीओ विमाणा आभरणा३१३३९॥ अ० ४३०३॥चत्तारि पसप्पगा पं०० -अणुप्पन्नाणं भोगाणं उप्याएत्ता एगे पसप्या पुव्बुपत्राणं (पच्चुप्पन्नाणं पा०) भोगाणं ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie ||अविष्यतोगेणंएगे पसप्यते अणुप्पत्राणं सोक्खाणं उभ्याइता एगे पसप्यए पुव्वुप्पत्राणंसोक्खाणं अविपओगेणं एगे पसप्याए।३४०।। णेरतिताणंचविहे आहारे पं००-इंगालोवमे मुम्भुरोवमे सीतले हिमसीतले,तिरिक्खजोणियाणंचविहे आहारे पं०२०-कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे० मणुस्साणं चविहे आहारे पं०० -असणे जाव सातिमे, देवाणं चविहे आहारे पं०० - वन्नमते गंधमते रसमंते फासमंते । ३४१ । चत्तारि जातिआसीविसा पं०० -विच्छतजातीयासीविसे मंडुक्कजातीयासीविसे उरगजातीयासीविसेमणुस्सजातिआसीविसे० विच्छुयजातिआसीविसस्सणं भंते ! केवइए विसए पन्नत्ते ?, पभूणं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमेनं बोदि विसेणं विसपरिणयं विसट्टमाणिं करित्तए विसए से विसठ्ठताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा, मंडुक्कजातिआसीविसस्स पुच्छ।, ५भूणं मंडुक्कजातिआसीविसे भरहप्यमाणमेत्तं बोदि विसेणं विसट्टमाणिं सेसंतं चेव जाव करेस्संति वा, उरगजाति पुच्छा, पभू णं उरगजातिआसीविसे जंबुद्दीवपमाणमेत्तं बोदि विसेणं सेसं तं चेव जाव करेस्संति वा, मणुस्सजातिपुच्छा० पभू णं मस्सजातिआसीविसे समतखेत्तपमाणमेत्तं बोदिं विसेणं विसपरिण (गपा०) तं विसट्टमाणिं करेत्तए, विसते से विसढताते नो चेवणं जाव करिस्संति वा ।३४२ ।चविहे वाही पं०० -वातिते पित्तिते सिंभिते सन्निवातिते० चविहा तिगिच्छ। पं०० -विजो ओसधाई आउरे परिचारते ११३४३ । चत्तारि तिगिच्छा पं००-आततिगिच्छत् नामभेगे णो परतिगिच्छते १ परतिगिच्छए नाममेगे० ४.२. चत्तारि पुरिसजाया पं०० - वणकरे णाममेगे नोवणपरिमासी वणपरिमासी नामभेगेणोवणकरे एगे II ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वणकरेऽवि वणपरिमासीऽवि एगेणो वणरेणो वणपरिमासी १, चत्तारिपुरिसजाया पं०० - वणकरे नाममेगेणो वणसारक्खी० ४, २, चत्तारि पुरिसजाया पं०२० - वणकरे नाम एगे णो वणसरोही० ४, ३, चत्तारि वणा पं०२०- अंतोसल्ले नाममेगे जो बाहिंसल्ले०४, १, एवामेव चत्तारि पुरिसजाया पं०० - अंतोसल्ले णाममेगे णो बाहिंसल्ले ४, २, चत्तारि वणा पं०० - अंतोदुढे नाम एगेणो बाहिंदुढे बाहिंदुढे नामं एगे नो अंतो०४,३,एवामेव चत्तारि पुरिसजाया पं०२० - अंतोदुढे० णो बाहिंदुढे०४,४, चत्तारि पुरिसजाया पं० २०-सेतसे णाममेगे सेयंसे सेयंसे नाममेगे पावंसे पावंसे णामं एगे सेयंसे पावंसे णाममेगे पावसे १, चत्तारि पुरिसजाया पं०० - सेतंसे णाममेगे सेतंसेत्ति सालिसाए सेतंसे णाममेगे पावंसेत्ति सालिसते०४,२,चत्तारि पुरिसा पं०० - सेतंसेत्ति णाममेगे|| सेतंसेत्ति भण्णति सेतंसेत्तिणाममेगे पावंसेत्ति मण्णति०४,३,चत्तारि पुरिसजाता पं०० -सेयंसे णाममेगे सेयंसेत्ति सालिसते मन्नति सेतंसे णाममेगे पावंसेत्ति सालिसत्ते मन्नति०४,४. चत्तारि पुरिसजाता पं०० -आधवतित्ता णाममेगे णो परिभावइत्ता परिभावइत्ता णाममेगे णो अध्वतित्ता० ४, ५, चत्तारि पुरिसजाया पं०० -आधवतित्ता णाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने णामभेगेणो आधवइत्ता०४,६, चव्विहा रुक्खविगुव्वा पं०० -पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए।३४४ ।चत्तारिवातिसमोसरणा पं०० - किरियावादी अकिरियावादी अन्नाणितवादी वेणतियवादी । णेरइयाणं चत्तारि वादिसमोसरणा पं०२० - किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमारणं, एवं विगलिंदियवजं जाव वेमाणियाणं । ३४५ । चत्तारि मेहा I ॥ श्रीस्थानाङ्ग सूत्रं ॥ १०४ | पू. सागरजी म. संशोधित For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पं०० - गजित्ता णाममेगे णो वासित्ता वासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्ताविएगे णो गजित्ता णो वासित्ता १, एवामेव चत्तारि पुरिसजाया पं०गं० - गजित्ता णाममेगे णो वासित्ता०४,२, चत्तारि मेहा पं०२०- गज्जित्ता णाममेगे णो विज्जुयाइत्ता विजुयाइत्ता णाममेगे० ४, ३, एवामेव चत्तारि पुरिसजाया पं०० -गजित्ता णाममेगे णो विजुयाइत्ता० ४,४, चत्तारि मेहा पं००वासित्ताणाममेगेणो विजुयाइत्ता०४,५, एवामेव चत्तारि पुरिस० वासित्ताणाममेगेणो विजुयाइत्ता०४,६,चत्तारि मेहा पं००-| कालवासी णाममेगे णो अकालवासी० ४, ७, एवामेव चत्तारि पुरिसजाया पं०० -कालवासी णाममेगे नो अकालवासी० ४,८, चत्तारि मेहा पं०२० - खेत्तवासी णाममेरे णो अखित्तवासी० ४, ९, एवामेव चत्तारि पुरिसजाया पं०० -खेत्तवासी णागमेगे णो अखेत्तवासी० ४, १०, चत्तारि मेहा पं०० -जणतित्ता णामभेगे णो णिम्भवइत्ता णिम्भवइत्ता णामभेगे जो जणतित्ता० ४, ११, एवामेव चत्तारि अम्मापियो पं०० -जणइत्ता काममेगे णो णिम्भवइत्ता०४, १२, चत्तारि मेहा पं०० -देसवासी णाममेगे णो सव्वव्वासी०, ४, १३, एवामेव चत्तारि रायाणो पं०० - देसाधिवती णाममेगे णो सव्वाधिवती०४, १४ १३४६ । चत्तारि मेहा पं०२०- पुक्खलसंवट्टते पज्जुन्ने जीमूते जिम्हे, पुक्खलसंवट्टए णं महामेहे एगेणं वासेणं दस वाससहस्साई भावेति, पज्जुन्ने णं महामेहे एगणं वासेणं दस वाससयाई भावेत्ति, जीमूते णं महामेहे एगेणं वासेणं दसवासाई भावेति, जिम्हे णं महामेहे बहूहिं वासेहिं एगं वासं भावेति वा ण वा भावेइ १५ । ३४७ । चत्तारि करंडगा पं०० - सोवागडते वेसितारडते गाहावतिकरंडते रायरडते १६, ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsur Gyarmandie ||एवामेव चत्तारि आयरिया पं०० -सोवागकरंडगसभाणे वेसिताडगसमाणे गाहावइकडगसमाणे रायकरडगसमाणे १७॥ ३४८) चत्तारि रुक्खा पं०० - साले नामभेगे सालपरियाते साले नाममेगे एरंडपरियाए एरंडे०४, १८, एवामेव चत्तारि आयरिया पं०० - साले णाममेगेसालपरियाते साले णाममेगे एरंडपरियाए एरंडे गाममेगे० ४,१९ चत्तारिरुक्खा पं०० -साले णाममेगेसालपरिवारे० ४, २०, एवामेव चत्तारि आयरिया पं०२० - साले नाममेगे सालपरिवारे० ४, २१, सालदुभमज्झयारे जह साले णाम होइ दुमराया ।इय सुंदरआयरिए सुंदरसीसे मुणेयवे ॥२१॥एरंडमझयारे जह साले णाम होइ दुभराया ।इय सुंदरआयरिए मंगुलसीसे मुणयव्वे ॥२२॥ सालदुभमज्झ्यारे एरंडे णाम होति दुमराया ।इय मंगुलआयरिए सुंदरसीसे मुणेयव्वे ॥ २३ ॥ एरंडमज्झयारे एरंडे णाम होइ दुमराया। इय मंगुलआयरिए भंगुलसीसे भुणेयवे ॥ २४ ॥ चत्तारि मच्छ। पं०० -अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २२ एवामेव चत्तारि भिक्खागा पं०२० - अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २३ चत्तारि गोला पं०० -मधुसित्थगोले जउगोले दारूगोले मट्टियागोले, २४ एवामेव चत्तारि पुरिसजाया पं०० -मधुसित्थगोलसमाणे० ४, २५ चत्तारि गोला पं०० - अयगोले तउगोले तंबगोले सीसगोले, २६ एवामेव चत्तारि पुरिसजाया पं०२० -अयगोलसमाणे जाव सीसगोलसमाणे, २७ चत्तारि गोला पं०० -हिरण्णगोले सुवत्रगोले रयणगोले वयरगोले, २८ एवामेव चत्तारि पुरिसजाया पं०० - हिरण्णगोलसमाणे जाव वइरगोलसमाणे, २९ चत्तारि पत्ता पं०० - असिपत्ते करपत्ते खुरपत्ते कलम्बचीरितापत्ते, ३० एवामेव चत्तारि पुरिसजाया पं०० - ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagasari Garmandie असिपत्तसमाणे जाव कलंबचीरितापत्तसमाणे, ३१ चत्तारि कडा पं०० - सुंबकडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव|| चत्तारि पुरिसजाया पं०० - सुंबदलकडसमाणे जाव कंबलक्डसमाणे ३३ १३४९ । चउव्विहा चउप्प्या पं०० -एगखुरा दुखुरा गंडीपदा सणफदा, ३४ चविहा पक्खी पं०० - चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी, ३५ चविहा खुड्डपाणा पं०० -बेइंदिया तेइंदिया चरिंदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया ३६ १३५०चत्तारि पक्खी पं०२०- णिवत्तित्ता णाममेगे | नो परिवतित्ता परिवइत्ता नाम एग नो निवइत्ता एगे निवतित्तावि परिवतित्तावि एगे नो निवतित्ता नो परिवतित्ता, ३७ एवामेव चत्तारि भिक्खागा पं०० - णिवतित्ता णाममेगे नो परिवतित्ता०४, ३८ 1 ३५१ । चत्तारि पुरिसजाया पं०२०- णिकटे णाममेगे णिकटे निकटे नाममेगे अणिक० ४, ३९, चत्तारि पुरिसजाया पं०० - णिक नाममेगे निकट्टप्या निको नाममेगे अनिकट्टप्पा० ४, ४० चत्तारि पुरिसजाया पं०० -बुहे नाममेगे बुहे बुहे नामभेगे अबुहे० ४,४१ चत्तारि पुरिसजाया पं०२०- बुधे नाममेगे बुधहियए ४,४२| चत्तारि पुरिसजाता पं०२० -आयाणुकंपते पाममेगे नो पराणुकंपते ४, ४३ । ३५२ । चविहे संवासे पं०२० - दिव्वे आसुरे रक्खसे माणुसे १, चविधे संवासे पं०२० -देवे णाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे देवीए सद्धि संवासंगच्छइ असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति २, चउविधे संवासे पं०० - देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे देवीए सद्धिं संवासं गच्छति रक्खसे नाममेगे | ॥श्रीस्थानाङ्ग सूत्र॥ | पू. सागरजी म. संशोधित For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | रक्खसीए सद्धिं संवासं गच्छति ४, ३, चउव्विधे संवासे पं०त० - देवे नामभेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे मणुस्सीहिं | सद्धिं संवासं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासं गच्छति मणुस्से नामभेगे मणुस्सीइ सद्धिं संवासं गच्छति ४, ४, चउव्विधे। संवासे पं० नं० - असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति असुरे नाममेगे रक्खसीए सद्धिं संवासं गच्छति० ४, ५, चउव्विधे संवासे पं० नं० - असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छति० ४, ६, चउव्विधे संवासे पं० नं०- रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासं गच्छति० ४, ७ । ३५३ । चउव्विहे अवद्धंसे पं०० आसुरे आभिओगे संमोहे देवकिब्बिसे, चउहिं ठाणेहिं जीवा आसुरताते कम्मं पगरेंति, नं० - कोवसीलताते पाहुडसीलयाते संसत्ततवोकम्पेणं निमित्ताजीवयाते, चउहिं ठाणेहिं जीवा आभिओगत्ताते कम्मं पगरेंति तं० - अत्तुक्कोसेणं परपरिवातेणं | भूतिकम्मेणं कोउयकरणेणं, चउहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तं० - उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओगेणं भिज्जानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति तं० -अरहंताणं अवन्नं वयमाणे अरहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवन्नं वदमाणे । ३५४) चउव्विहा पव्वज्जा पं० तं०| इहलोगपडिबद्धा पर लोगपडिबद्धा दुहतोलोगपडिबद्धा अप्पडिबद्धा १, चउव्विहा पव्वज्जा पं० नं० - पुरओपडिबद्धा भग्गओपडिबद्धा दुहतोपडिबद्धा अपडिबद्धा २, चउव्विहा पव्वज्जा पं०त० ओवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगइपव्वज्जा ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित १०८ For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit (विहगपव्वज्जा पा०) ३ चउव्विहा पव्वज्जा पं०० -तुयावइत्ता (उयावइत्ता पा०) पुयावइत्ता बुयावइत्ता (भोयावइत्ता पा०)|| परिपूयावइत्ता ४, चउव्विहा पव्वज्जा पं०० -नडखझ्या भडखइया सीहखइया सियालक्खइया ५, चविही किसी पं०० - वाविया परिवाविया प्रिंदिता परिणिंदिता ६, एवामेव चविहा पव्वजा पं०० - वाविता परिवाविता णिदिता परिणिंदिता ७, चव्विहा पव्वजा पं०० -धन्नपुंजितसमाणा धन्नविरल्लितसमाणा धन्नविक्खित्तसभाणा धन्नसङ्कट्टितसमाणा ८ । ३५५ । चत्तारि सन्नाओ पं०० -आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चउहि ठाणेहिं आहारसन्ना समुष्पज्जति, तं० -ओमकोढताते १ छुहावेयणिजस्स कम्भस्स उदएणं २ मतीते ३ तदट्ठोवओगेणं ४, २ चाहिं ठाणेहिं भयसन्ना समुप्पजति० तं०-हीणसत्तत्ताते भयवेयणिजस्स कम्मस्स उदएणंमतीते तदट्ठोवओगेणं३ चाहिं ठाणेहिं मेहुणसन्ना समुपजति, तं०-चितमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ४, चाहिं ठाणेहिं परिग्गहसन्ना समुष्पजइ, तं० -अविभुत्त्याए लोभवेयणिजस्स कम्मरस उदएणंमतीते तदट्ठोवओगेणं ५१३५६चव्विहा कामा पं०२० -सिंगारा कलुणा बीभत्सा रोहा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोहा कामा णेरइयाणं । ३५७ । चत्तारि उदगा पं०० -उत्ताणे णाममेगे उत्ताणोदए| उत्ताणे णाममेगे गंभीरोदए गंभीर णाममेगे उत्ताणोदए गंभीर णाममेगे गंभीरोदए १, एवामेव चत्तारि पुरिसजाया पं०२० -उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे णाममेगे गंभीरहिदए०४, २, चत्तारि उदगा पं०० - उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे | ॥श्रीस्थानाङ्ग सूत्र ।। पू. सागरजी म. संशोधित For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir | गंभीरोभासी० ४, ३, एवामेव चत्तारि पुरिसजाया पं。तं० - उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे नामभेगे गंभीरोमासी० ४, ४, चत्तारि | उदही पं० तं० उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही ० ४, ५, एवामेव चत्तारि पुरिसजाता पं०तं० उत्ताणे णाममेगे उत्ताणहियए० ४, ६, चत्तारि उदही पं० नं० -उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी० ४, ७, एवामेव चत्तारि पुरिसजाया पं०त० उत्ताणे णाममेगे उत्ताणोभासी० ४, ८, ३५८ । चत्तारि तरगा पं० नं० - समुहं तरामीतेगे समुहं तरइ समुहं तरामीतेगे गोष्पतं तरति गोप्पतं तरातीतेगे० ४, १ चत्तारि तरगा पं०तं० समुहं तरित्ता नाममेगे समुद्दे विसीतते समुहं तरेत्ता णाममेगे। गोष्पते विसीतति गोपतं० ४,२ । ३५९ । चत्तारि कुंभा पं०तं० - पुन्ने नाममेगे पुत्रे पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुन्ने तुच्छे णाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पं० तं० पुन्ने नाममेगे पुन्ने० ४, चत्तारि कुंभा पं०त० पुन्ने नाममेगे पुन्नोभासी पुन्ने नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी, एवं चत्तारि पुरिसजाया पं० तं० - पुत्रे णाममेगे पुन्नोभासी० ४, चत्तारि कुंभा पं० तं० - पुन्ने नाममेगे पुनरूवे पुन्ने नाममेगे तुच्छरूवे० ४, एवामेव चत्तारि पुरिसजाया पं०त० पुन्ने नामभेगे पुन्नरूवे० ४, चत्तारि कुंभा पं० तं० पुन्नेऽवि एगे पितट्ठे पुन्नेऽवि एगे अवदले तुच्छे ऽवि एगे पियट्टे तुच्छेऽवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० नं० - पुन्नेऽवि एगे पितट्टे० ४, तहेव चत्तारि कुंभा पं०त० - पुन्नेऽवि एगे विस्संदति पुत्रेऽवि एगे णो विस्संदति तुच्छेऽवि एगे विस्संदति तुच्छेऽवि एगे नो विस्संदइ, एवामेव चत्तारि पुरिसजाया पं०तं० पुन्नेऽवि एगे विस्संदति० ४, तहेव चत्तारि कुंभा पं०त० - ॥ श्रीस्थानाङ्ग सूत्रं ॥ ११० पू. सागरजी म. संशोधित www.kobatirth.org - - For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit ||भित्रे जनरिए परिस्साई अपरिस्साई, एवामेव चविहे चरित्ते पं०० - भिन्ने जाव अपरिस्साई, चत्तारि कुंभा पं०२० -महकुंभे नामं|| | एगेमहुष्पिहाणे महुकुंभेणाभंएगे विसपिहाणे विसकुंभे नामंएगेमहुपिहाणे विसकुंभेणाममेगे विसपिहाणे एवामेव चत्तारि पुरिसजाया| ५०० -महुकुंभे नाम एगे मधुपिहाणे० ४ - हिययमपावमक्लुसंजीहाऽवियमहरभासिणी निच्चं जंमि पुरिसंमि विज्जति से मधुकुंभे मधुपिहाणे ॥ २५ ॥हिययमपावमकलुसंजीहाविय कडुयभासिणी निच्चं । जंमि पुरिसंमि विज्जति से मधुकुंभे विसपिहाणे ॥२६॥ जं हियथं कलुसमयं जीहाऽविय मधुरभासिणी निच्छं। जंमि पुरिसंमि विज्जति से विसकुंभे महुपिहाणे ॥२७॥जं हिययं कलुसमयं| जीहाऽवि कडुयभासिणी निच्छं। जंमि पुरिसंमि विज्जति से विसकुंभे विसपिहाणे ॥ २८ ॥३६० । चव्विहा उवसम्गा पं०० - दिव्वा माणुस्सा तिरिक्खजोणिया आयसंचेणीया १, दिव्वा उवसम्गा चव्विहा पं०० - हासा ओसा वीभसा पुढोविमाता २, माणुस्सा उसग्गा चउविधा पं०० - हासा पओसा वीमंसा कुसीलपडिसेवणया ३, तिरिक्खजोणिया उवसग्गा चउव्विहा पं०० - भता पदोसा आहारहेउं अवच्चलेणसारक्खणया ४, आतसंचेयणिज्जा उवसग्गा चव्विहा पं०० घट्टणता पवडणता थंभणता लेसणता ५। ३६१ ।चविहे कम्मे पं०२० - सुभे नामभेगे सुभे सुभे नामभेगे असुभे असुभे नाम० ४,१ चविहे कम्मे पं०० - सुभे नाममेगे सुभविभागे सुभे णाममेगे असुभविवागे असुभे नामभेगे सुभविवागे असुभे नामभेगे असुभविवागे ४, २, चविहे कम्मे पं०० - पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ४,३। ३६२१चबिहे संधे पं०० -समणा समणीओ सावंगा सावियाओ३६३ ॥ श्रीस्थानाङ्ग सूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चव्विहा बुद्धी पं०० -उम्पत्तिता वेणतिता कम्मिया परिणामिया, चविधा मई पं०० - उग्गहमती ईहामती अवायमई धारणामती,॥ अथवा चव्विहा मती पं०० -अजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा । ३६४ । चविहा संसारसमावन्नगा जीवा पं० २० -णेरइता तिरिक्खजोणीया मणुस्सा देवा० चविहा सव्वजीवा पं०० -मणजोगी वइजोगी कायजोगी। अजोगी, अहवा चविहा सव्वजीवा पं०० -इथिवेयगा पुरिसवेदगाणपुंसकवेदगा अवेदगा० अथवा चविहा सव्वजीवा पं००चक्खुदंसणी अचक्खुदंसणी ओहिदसणी केवलदसणी, अहवा चव्विहा सव्वीजीवा पं०० -संजया असंजया संयजासंजया णोसंजयाणोअसंजया । ३६५ । चत्तारि पुरिसजाया पं०० - मित्ते नाममेगे मित्ते मित्ते नामभेगे अमित्ते अमित्ते नाममेगे भित्ते अमित्ते णाममेगे अमित्ते १ चत्तारि पुरिसजाया पं०२०- मित्ते णाममेगे मित्तरूवे० चउभंगो. ४, २ चत्तारि पुरिसजाया पं०२० - भुत्ते णामभेगे मुत्ते मुत्ते णाममेगे अमुत्ते० ४, ३ चत्तारि पुरिसजाया पं० २०-मुत्ते णाममेगे मुत्तरूवे ४. ४ । ३६६ । पंचिंदियतिरिक्खजोणिया चउगईआ चआगईया पं०२० -पंचिंदियतिरिक्खजोणियापंचिंदयतिरिक्खजोणिएसु उववजमाणाणेरइएहितो वा तिरिक्खजोणिएहितो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेजा, से चेवणं से पंचिंदियतिरिक्खजोणिए पंचिंदियरिरिक्खजोणियत्तं विष्पजहमाणेणेरइतत्ताए वा जाव देवत्ताते वा उवागच्छेजा, मणुस्सा चउगईआ चउआगतिता एवं चेव मणुस्सावि।३६७ ।बेइंदिया णं जीवा असमारभमाणस्स चविहे संजमे कज्जति, तं० - जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो ॥ श्रीस्थानाङ्ग सूत्रं॥ | पू. सागरजी म. संशोधित || For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmardir सोक्खातो अववरोवेत्ता भवइ,एवं चेव ४, बेइंदिया णंजीवा समारभमाणस्स चउविधे असंजमे कज्जति, तं०-जिब्भामयातो सोक्खाओ। ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगिता भवति, फासामयातोसोक्खाओ ववरोवेत्ता भवइ ३६८सभ्भद्दिहिताणंणेरइयाणं चत्तारि किरियाओ पं०० - आरंभिता परिग्गहिता मातावत्तिया अपच्चक्खाणकिरिया, सम्मदिहिताणमसुरकुमाराणं चत्तारि किरियाओ पं०० -एवं चेव, एवं विगलिंदियवजं जाव वेमाणियाणं ३६९। चहिं ठाणेहिं संते गुणे नासेजा, तं० -कोहेणं पडिनिवेसेणं अक्यण्णुयाए मिच्छत्ताभिनिवेसेणं, चउहिं ठाणेहिं संते (असंते पा०) गुणे दीवेज्जा तंजहा अब्भासवत्तितं परच्छंदाणुवत्तितं जहे। कतपडिकतितेवा, ३७०॥णेरइयाणं चाहिं ठाणेहिं सरीरुप्पत्ती सिता तंजहा कोहेणंमाणेणंमायाए लोभेणं, एवं जाव वेभाणियाणं, णेरइयाणं चाहिं ठाणेहिं निव्वत्तिते सरीरे पं०० -कोहनिव्वत्तिए जाव लोभणिव्वत्तिए एवं जाव वेमाणियाणं । ३७१। चत्तारि धम्मदारा पन्नत्ता, तंजहा खंती मुत्ती अज्जवे मद्दवे । ३७२। चाहिं ठाणेहिं जीवा रतियत्ताए कम्म परेंति, तंजहा महारंभताते महापरिम्गहयाते पंचिंदियवहेणं कुणिमाहारेणं १ चाहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्पगरेंति०० -माइल्लताते णियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं २ चाहिं ठाणेहिं जीवामणुस्सत्ताते कम्मं पगरेंति, तं० -पगतिभहताते पगतिविणीययाए साणुक्कोसयाते अमच्छस्तिाते ३ चाहिं ठाणेहिं जीवा देवाउयत्ताए कम्मंपगरेंति, तं० -सरागसंजमेणं संजमासंजमेणंबालतवोकम्मेणं अकाभणिजाए ४ । ३७३ ।चविहे वजे पं०२० - तते वितते घणे झुसिरे १ चविहे नट्टे पं०० -अंचिए रिभिए आरभडे भसोले २ चविहे गेए ॥ ॥ श्रीस्थानाङ्ग सूत्र । | पू. सागरजी म. संशोधित For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | पं० नं० - उक्खित्तए पत्तए मंदए रोविंदए ३ चउव्विहे मल्ले पं०त० - गंधिमे वेढिमे पूरिमे संघातिमे ४ चउव्विहे अलंकारे पं०त० - के सालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे ५ चउव्विहे अभिणते पं० तं० - दिट्ठतिते पांडु (पाडं ) सुते सामंतोवणिवातणिते लोगमब्भावसिते ६ । ३७४ । सणकुमार माहिंदेसु णं कप्पेसु विमाणा चउवन्ना पं०तं० - णीला लोहिता हलिद्दा सुक्किल्ला, महासुक्कसहस्सारेसु णं कम्पेसु देवाणं भवधारणिजा सरीरगा उक्कोसेणं चत्तारि रयणीओ उड्ढउच्चत्तेणं पत्रत्ता । ३७५ । चत्तारि उदकगब्भा पं०त० - उस्सा महिया सीता उसिणा, चत्तारि उदकगब्भा पं०तं० - हेमगा अब्भसंथडा सीतोसिणा पंचरूविता माहे उ हेमगा गब्भा, फग्गुणे अब्भसंथडा । सीतोसिणा उ चित्ते, वतिसाहे पंचरूविता ॥ २९ ॥ ३७६ । चत्तारि माणुस्सीगब्भा पं०नं० - इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते बिंबत्ताए अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुक्कं, पुरिसो तत्थ यजातति ॥ ३० ॥ दोण्हंपि रत्तसुक्काणं, तुल्लभावे णपुंसओ । इत्थीतोतसभाओगे, बिंबं तत्थ पजायति ॥ ३१ ॥ ३७७ । उप्पायपुव्वस्स णं चत्तारि चूलवत्थू पं० ३७८ । चउव्विहे कव्वे पं०तं०- गजे पज्जे कत्थे गेए । ३७९ । णेरतिताणं चत्तारि समुग्धाता पं० नं० - वेयणासमुग्धाते कसायसमुग्धाते मारणंतियसमुग्धाए वेउव्वियसमुग्धाए, एवं वाउक्काइयाणवि । ३८० । अरिहतो णं अरिट्ठनेमिस्स चत्तारि सया चोहसपुव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो इव अवितथं वागरमाणाणं उक्कोसिता चउद्दसपुव्विसंपया हुत्था । ३८१ । समणस्स णं | भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं उक्कोसिता वातिसंपया हुत्था । ३८२ । हेट्ठिल्ला ॥ श्रीस्थानाङ्ग सूत्रं ॥ ११४ पू. सागरजी म. संशोधित For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | चत्तारि कप्पा अद्धचंदसंगणसंठिया पं० नं० - सोहम्मे ईसाणे सणकुमारे माहिंदे, मज्झिल्ला चत्तारि कप्पा पडिपुन्नचंदसंठगणसंठिया पं०नं० - बंभलोगे लंतते महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंवाणसंठिता पं०त० - आणते पाणते आरणे अच्चुते १३८३ । चत्तारि समुद्दा पत्तेयरसा पं०त० -लवणे (लवणोदे पा० ) वरुणोदे खीरोदे घतोदे । ३८४ । चत्तारि आवत्ता पं०तं० खरावत्ते उन्नतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पं०नं० - खरावत्तसमाणे कोहे उन्नतावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे, खरावत्तसमाणं कोहं अणुपविट्टे जीवे कालं करेति णेरइएस उववज्जति, उन्नतावत्तसमाणं माणं एवं | चेव गूढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणुपविट्टे जीवे कालं करेति नेरइएस उववज्जेति । ३८५ । अणुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चैव उत्तरासाढे एवं चेव । ३८६ | जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा (नं० - ) नेरतियनिव्वत्तिते तिरिक्खजोणितनिव्वत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निज्जरे चेव । ३८७ । चउपदेसिया खंधा अनंता पन्नत्ता चउपदेसोगाढा पोग्गला अनंता० चउसमयठितिया पोग्गला अणंता० चउगुणकालगा पोग्गला अणंता० जाव चउगुणलुक्खा पोग्गला अनंता पण्णत्ता । ३८८ ३ ०४ चत्तुः- स्थानकाध्ययनम् ४ ॥ पंच महव्वया पं०० -सव्वातो पाणातिवायाओ वेरमणं जाव सव्वातो परिग्गहातो वेरमणं, पंचाणुव्वता पं०त० -थूलातो ॥ श्रीस्थानाङ्ग सूत्रं ॥ ११५ पू. सागरजी म. संशोधित For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिनादाणातो वेरमणं सदारसंतोसे इच्छापरिमाणे । ३८९ । पंच वना पं०० - किण्हा नीला लोहिता हालिद्दा सुकिल्ला १ पंच रसा पं०० - तित्ता जावमधुरा २ पंच कामगुणा पं०० - सहा रूवा गंधा ||रसा फासा ३ पंचहिं ठाणेहिं जीवा सजति तं० -सद्देहिं जाव फासेहिं ४ एवं रजति ५ मुच्छंति ६ गिझंति ७ अझोववजति ८ पंचहिं ठाणेहिं जीवा विणिघायमावति, तं० -सद्देहिं जाव फासेहिं ९ पंच ठाणा अपरिण्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेयसत्ताते अशाणुगामितत्ताते भवंति, तं० -सहा जाव फासा १० पंच ठाणा सुपरित्राता जीवाणं हिताते सुभाते जाव आणुगामियत्ताए भवंति, तं० - सदा जाव फासा ११ पंच ठाणा अपरिण्णाता जीवाणं दुग्गतिगमणाए भवंति तं०-सहा जाव फासा १२ पंच ठाणा परिणाया जीवाणं सुग्गतिगमणाए भवंति तं० - सहा जाव फासा १३ १३९० । पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंति, तं० -पाणातिवातेणं जाव परिग्रहेणं, पंचहिं ठाणेहिं जीवा सोगतिं गच्छंति, तं० -पाणातिवातवरमणेणं जाव परिम्गहवेरमणेणं १३९११ पंच पडिमातो पं०० - भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भद्दुत्तरपडिम। । ३९२ । पंच थावरकाया पं०० -इंदे थावरकाए बंभे० सिप्पे० सं(सुमतीथावरकाए पाजावच्चे थावरकाए,पंचथावरकायाधिपती पं००-इंदे थावरकाताधिपती जावपातावच्चे थावरकाताहिपती ।३९३ ३ पंचहि ठाणेहिं ओहिदसणे समुपजिउकामेऽवि तप्पढमयाते खंभातेजा, तं०- अय्यभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेजा कुंथुरासिभूतं वा पुढविं पासित्ता तप्पटमयाते खंभातेजा महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते | ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित . For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir खंभातेजा देवं वा महड्वियं जाव महेसक्खं पासित्ता तप्पढमताते खंभातेजा पुरेसु वा पोराणाई (ओरालाई पा०) महतिमहालतानि|| महानिहापाई पहीणसामित्वाति पहीणसेउयाति पहीणयुत्तामाराई उच्छिन्नसामियाई उच्छिन्नसेउयाईच्छिन्नगुत्तागाराई जाइं इमाई गामागरणगरखेडकब्बडदोणपुहपट्टणासमसंबाहसत्रिवेसेसु सिंघाडगतिगचकचच्चरचउम्मुहमहायहपहेसुणगरणिद्धमणेसुसुसाणसुत्रागारगिरिकंदरसन्तिसेलोवट्ठावणभवणगिहेसुसंनिक्खित्ताई चिटुंति ताई वा पासित्ता तथ्यढमताते खंभातेजा, इच्चेएहिं पंचहि ठाणेहिं ओदिहंसणे समुपजिउकामेऽवितपढमताते खंभाएज्जा,पंचहिं ठाणेहिं केवलवरनाणदंसणेसमुप्पजिउकामेतप्पढमताते नोखंभातेज्जा तं० अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खंभेजा सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते णो खंभातेजा, इच्चेएहिं पंचहिं ठाणेहिं जाव नो खंभातेजा।३९४ ॥णेरइयाणं सरीरंगा पंचवन्ना पंचरसा पं०२० - किण्हा जाव सुक्किल्ला, तित्ता जावमधुरा, एवं निरंतरं जाव वेमाणियाणं, पंच सरीरंगा पं०० -ओरालिते वेउविते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं०० -किण्हे जाव सुक्किल्ले, तित्ते जाव महरे, एवं जाव कम्मगसरीरे, सव्वेऽविणं बादरबोदिधस कलेवरा पंचवन्ना पंचरसा दुगंधा अट्ठफासा । ३९५ । पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, तं०दुआइक्खं दुविभज्ज (दुविभवं पा०) दुपस्संदुतितिक्खंदुरणुचरं, पंचहि ठाणेहिं मज्झिमगाणं जिणाणंसुगम भवति, तं०-सुआतिक्खा सुविभज्जं सुपस्संसुतितिक्खं सुरणुचरं,पंच ठाणाइंसमणेणं भगवता महावीरेणं समणाणं णिगंथाणं णिच्चं वनिताई निच्चं कित्तिताई | ॥ श्रीस्थानाङ्ग सूत्र पू. सागरजी म. संशोधित For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |णिच्चं बुतिताई णिच्चं पसत्थाई निच्चमब्मणुन्नाताई भवंति, तं० -खंती मुनी अजवे मद्दवे लाघवे, पंच ठाणाई समणेणं भगवता/ महावीरेणं जाव अब्भणुनायाई भवंति, तं० - सच्चे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाव अब्भणुनाई भवंति, तं० -उक्खिंत्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाइं जाव अब्भणुण्णायाई भवंति, तं०- अनातचरते अन्नइलायचरे (अन्नवेलाचरे पा० ) मोणचरे संसट्ठकप्पिते तजातसंसट्ठकप्पिते, पंच ठाणाई जाव अब्भणुनाताई भवंति, तं०- उवनिहिते सुद्धेसणिते संखादत्तिते दिठ्ठलाभिते पुटुलाभिते, पंच ठाणाईजाव अब्भणुण्णाताई भवंति, तं० - आयंबिलिते निवियते पुरमड्ढिते परिभितपिंडवातिते भिन्नपिंडवातिते, पंच ठाणाई० अब्भणुन्नायाई भवंति, तं० - अरसाहारे विरसाहारे अंताहारे पंताहारेलूहाहारे, पंच ठाणाइं० अब्भणुनायाई भवंति, तं० -असजीवी विरसजीवी अंतजीवी पंतजीवी लूहजीवी, पंच ठाणाई० भवंति, तं०-ठाणातिते उकडुआसणिए पडिमट्ठाती वीरासणिए णेसजिए, पंच ठाणाइं० भवंति, तं० -दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते । ३९६ । पंचहिं ठाणेहिं| समणे निगंथे महानिजरे महापजवसाणे भवति, तं० -अगिलाते आयरियवेयावच्चं करेमाणे एवं उवझायवेयावच्चं करेमाणे थेरवेयावच्चं तवस्सिवेयावच्चं० गिलाणवेयावच्चं करेमाणे, पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तं० - अगिलाते सेहव्यावच्चं करेमाणे, अगिलाते कुलवेया०, अगिलाए गणवे०, अगिलाए संघवे०, अगिलाते साहम्मियवेयावच्चं करेमाणे 1३९७ । पंचहिं ठाणेहि समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं रेमाणे णातिकमति, तं० -सकिरितद्वाणं पडिसेवित्ता ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भवति, पडिसेवित्ता णो आलोएइ, आलोइत्ता णो पढवेति, पट्टवेत्ता णो णिव्विसति, जाई इमाई 2राणं ठितिपकप्पाइं भवति ताई अतियंचिय २ पडिसेवेति से हंदऽहं पडिसेवामि किं मं थे। करिस्संति ?, पंचहिं ठाणेहिं समणे निग्गंथे साहमितं पारंचितं रेमाणे णातिकमति, तं० -कुले वसति सकुलस्स भेदाते अब्भुट्टित्ता भवति, गणे वसति सगणस्स भेताते अब्भुढेत्ता भवति, हिंसप्पेही, छिद्दध्येही, अभिक्खणं २ पसिणाततणाई पउंजित्ता भवति । ३९८ । आयरियउवझायस्स णं गणसि पंच वुग्गहढाणा पं०० - आयरियउवज्झाए णंगणंसिआणं वा धारणं वा नो सम्म पउंजेत्ता भवति, आयरियउवज्झाए णंगणंसिआधारातिणियाते कितिकम्म नोसम्म पजित्ता भवति,आयरियउवझाते गणसिजे सुत्तपजवजातेधारेति ते काले २ णो सम्ममणुप्पवातित्ता भवति, आयरियउवझाए गणंसि गिलाणसेहवेयावच्चं नो सम्ममब्भुट्टित्ता भवति, आयरियउवझाते गणसि अणापुच्छितचारी यावि हवइ, नो आपुच्छियचारी आयरियउवज्झायस्सणं गणंसि पंचावुग्गहट्ठाणा पं०० -आयरियउवझाए गणसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवमधारायणितातेसम्म किइम्म पउंजित्ता भवइ,आयरियउवज्झाए णंगणंसिजे सुतपज्जवजातेधारेति तेकाले २ सम्मं अणुपवाइत्ता भवइ, आयरियउवझाए गणंसि गिलाणसेहवेतावच्चं सम्मं अब्भुट्टित्ता भवति, आयरियउवझाते गणंसि आपुच्छियचारी यावि भवति णो अणापुच्छियचारी ३९९१पंच निसिज्जाओ पं०० -उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका, पंच अज्जवट्ठाणा पं०० -साधुजवं साधुमहवं साधुलाघवं साधुखंती साधुमुत्ती । ४००। पंचविहा जोइसिया पं०० -चंदा सूरा गहा नक्खत्ता I ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नाराओ, पंचविहा देवा पं०नं० - भवितदव्वदेवा णरदेवा धम्मदेवा देवातिदेवा भावदेवा । ४०१ । पंचविहा परितारणा पं०त० कातपरिचारणा फासपरितारणा रुवपरितारणा सद्दपरितारणा मणपरितारणा । ४०२ । चमरस्स णं असुरिंदरस असुरकुमाररन्नो पंच अग्गमहिसीओ पं०नं० - काले राती रतणी विज्जू मेहा, बलिस्स णं वतिशेतणिंदस्स वतिरोत्णरन्नो पंच अग्गमहिसीओ पं०त० - सुभा णिसुभा रंभा णिरंभा मतणा । ४०३ । चमरस्स णमसुरिंदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच संगामिया अणियाधिवती पं० तं० - पायत्ताणिते पीढाणिते कुंजराणिते महिसाणिते रहाणीते, दुमे पायत्ताणिताधिवती सोदामी आसराया पीढाणियाधिवती कुंथू हत्थिराया कुंजराणिताधिवती लोहितक्खे महिसाणिताधिवती किन्नरे रधाणिताधिवती, बलिस्स णं वतिरोतणिंदस्स वतिशेतणरन्नो पंच संगामिताणिता पंच संगामिताणीयाधिवती पं。तं० - पायत्ताणिते जाव रथाणिते, महदुमे पायत्ताणिताधिवती महासोतामो आसराता पीढाणिताधिवती मालंकारो हत्थिराया कुंजराणिताधिपती महालोहिअक्खो महिसाणिताधिवती किंपुरिसे रधाणिताधिपती, धरणस्स णं णागकुमारिंदस्स णागकुमाररत्रो पंच संगामिता अणिता पंच संगामिताणीयाधिपती पं० नं० - पायत्ताणिते जाव रहाणीए, भद्दसेणे पायत्ताणिताधिपती जसोधरे आसराया पीठाणिताधिपती सुदंसणे हत्थिराया कुंजराणिताधिपती नीलकंठे महिसाणियाधिपती आणंदे रहाणिताहिवई, भूयाणंदस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियाणीयाहिवई पं० नं० -पायत्ताणीए जाव रहाणीए, दक्खे पायत्ताणियाहिवई सुग्गीवे आसराया पीढाणियाहिवई सुविक्कमे हत्थिराया कुंजराणिताहिवई सेयकंठे ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित १२० For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra | महिसाणियाहिवई नंदुत्तरे रहाणियाहिवई, वेणुदेवस्स णं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामियाणिता पंच संगामिताणिताहिपती पं०त० - पायत्ताणीते एवं जधा धरणस्स तथा वेणुदेवस्सवि, वेणुदालियस्स जहा भूताणंदस्स, जधा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स, जधा भूताणंदस्म तथा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स, सक्क्स्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिवती पं。तं० - पायत्ताणिते जाव उसभाणिते, हरिणेगमेसी पायत्ताणिताधिवती वाऊ आसराता पीढाणिताधिवई एरावणे हत्थराया कुंजराणिताधिपई दामड्ढी उसभाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरन्नो पंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसभाणिए रथाणिते, लहुपरक्कमे पायत्ताणिताधिवती महावाऊ आसराया | पीढाणियाहिवई पुष्पदंते हत्थिराया कुंजराणियाहिवती महादामड्ढी उसभाणियाहिवई महामाढरे रधाणियाहिवती, जधा सक्कस्स तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स, जधा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स । ४०४ । सक्क्स्स णं देविंदस्स देवरत्रो अब्भंतर परिसाए देवाणं पंच पलिओवमाई ठिती पं०, ईसाणस्स णं देविंदस्स देवरन्नो अब्भंतर परिसाते देवीणं पंच पलिओवमाई ठिती पं०, ४०५ । पंचविह। पडिहा पं० नं० -गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलवीरियपुरिसयार परक्कम पडिहा । ४०६ ॥ पंचविधे आजीविते पं。तं० - जाति आजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे । ४०७ । पंच रातककुहा पं०त० - खग्गं छत्तं उप्फेस उवाणहाओ वालवी अणी । ४०८ । पंचहिं ठाणेहिं छउमत्थे णं उदिने परिस्सहोवसग्गे सम्भं सहेजा खमेज्जा तितिक्खेज्जा ॥ श्रीस्थानाङ्ग सूत्रं ॥ १२१ पू. सागरजी म. संशोधित www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandie अहियासेज्जा० ०-उदिन्नकम्मे खलु अयं पुरिसे उन्मत्तभूते तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोटेति वा णिभंछेति|| वा बंधति वा रूभति वा छविच्छेतं रेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणम (णं वा आ) च्छिंदति वा विच्छिंदति वा भिंदति वा अवहरति वा १ जक्खातिढे खलु अयं पुरिसे तेणमे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २ ममंचणं तब्भववेयणिजे कम्मे उतिन्ने भवति तेगमे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३ ममंचणं सम्ममसहमाणस्स अखममाणस्सअतितिक्खमाणस्सअणधितासेमाणस्स किं मन्ने जति ? एगंतसो मे पावे कम्मे कज्जति ४ ममंचणंसम्मंसहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जति ?. एगंतसो मे णिजरा कज्जति ५ इच्छेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्म सहेजा जाव अहियासेज्जा । पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा, तं०-खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरित वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा २ जक्खातिढे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममं च णं तब्भववेयणिजे कम्मे उदिन्ने भवति तेण मे एस पुरिसे जाव अवहरति वा ४ ममं च णं सम्म सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उदिन्ने २ परीसहोवसग्गे एवं सम्म सहिस्संति जाव अहियासिस्संति ५, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवगसग्गे सम्म सहेजा जावअहियासेज्जा ।४०९।पंच हेऊ पं००-हेन जाणति हेण पासति हेणबुज्झति हेणाभिगच्छति हे अन्नाणमरणं ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मरति १ पंच हेऊ पं०० -हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति २ पंच हेऊ पं०० हे जाणइ जाव हे छउमत्थभरण|| मरइ ३ पंच हेऊ पं०० -हे उणा जाणइ जाव हेउणा छउमत्थमरणं मरइ ४ पंच अहेॐ पं०० -अहे ण याणति जाव अहे छउमथ्मरणं मरति ५ पंच अहेपं०० अहेउणा न जाणति जाव अहेउ छउमत्थमरणंमरति ६ पंच अहेऊ पं०० -अहे जाणति जाव अहे केवलिमरणं मरति ७ पंच अहेऊ पं०० -अहेउणा ण जाणति जाव अहेउणा केवलिमरणं मरति ८ केवलिस्सणं पंच अणुत्तरा पं००-अणुत्तरे नाणे अणुत्तरे दंसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिते ९१ ४१० । एउमप्पहे णभरहा पंचचित्ते हुत्था, तं० -चित्ताहिं चुते चइत्ता गब्ध वक्रते चित्ताहिं जाते चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए चित्ताहिं अणते अणुत्तरे णिव्वाधाए णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुष्पन्ने चित्ताहिं परिणिव्वुते, पुष्पदंते णं अरहा पंचमूले हुत्था, तं०- मूलेणं चुते चइत्ता गब्वक्वंते एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातो पउम्प्यभस्स चित्ता १ मूले पुण होइ पुष्पदंतस्स २१ पुव्वाइं असाढा ३ सीयलस्सुत्तर विमल भद्दवता ४॥३२॥रेवतिताऽणंतजिणो५ पूसो घमस्स६ संतिणो भरणी ७|| कुंथुस्स कत्तियाओ ८ अस्स तह रेवतीतो य९ ॥३३ ॥ मुणिसुव्वयस्स सवणो १० आसिणि णमिणो ११ य नेमिणो चित्ता १२।। पासस्स विसाहाओ १३ पंचयहत्थुत्तरी वीरो १४ ॥३४॥समणे भगवं महावीरे पंचहत्थुत्तरे होत्था तं०-हत्थुत्तराहिं चुए चइत्ता गब्भ वक्रते हत्थुत्तराहिं गब्भाओ गब्भं साहरिए हत्थुत्तराहिं जाते हत्थुत्तराहिं मुंडे भवित्ता जाव पव्वइए हत्थुत्तराहिं अणते अणुत्तरे जाव | ॥श्रीस्थानाङ्ग सूत्र ॥ [पू. सागरजी म. संशोधित For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir | केवलवरनाणदंसणे समुप्पन्ने । ४११ ॥ अ० ५ ३० १ ॥ नो कप्पड़ निग्गंथाण वा निग्गंथीण वा इमाओ उद्दिट्ठाओ गणियाओ | वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो उत्तरित्तए वा संतरितए वा, तं०- गंगा जउणा सरऊ, एरावती मही, पंचहिं ठाणेहिं कप्पति, नं० - भतंसि वा १ दुब्भिक्खंसि वा २ पव्वहेज्ज व णं कोई ३ दओघंसि वा एज्जमाणंसि ४ महता वा अणारितेसु ५ । ४१२ | णो कम्पइ णिग्गंथाण वा णिग्गंथीण वा पढम्पाउसंसि गामाणुगामं दूइज्जित्तए, पंचहिं ठाणेहिं कप्पड़, तं०- भयंसि वा दुब्भिक्खंसि वा जाव महत्ता वा अणारितेहिं ५, वासावासं पज्जोसविताणं णो कप्पड़ णिग्गंथाण वा २ गामाणुगामं दूइज्जित्तए, पंचहिं ठाणेहिं कप्पड़, तं०- णाणट्टयाए दंसणट्टयाए चरितट्टयाए आयरियउवज्झाया वा से वीसुंभेज्जा आयरितउज्झायाण वा बहिता वेआवच्चं करणताते । ४१३ | पंच अणुग्धातिता पं०तं० - हत्थाकम्मं करेमाणे मेहणं पडिसेवेमाणे रातीभोयणं भुंजेमाणे सागारितपिंडं भुंजेमाणे रायपिंडं भुंजेमाणे । ४१४ | पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तं० - नगरं सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा तेसिं विनवणट्ठताते रातंते उरमणुपव्विसेज्जा १ पाडिहारितं वा पीढफलगसेज्जासंथारगं पच्चष्पिणमाणे रायंतेउरमणुपवेसेज्जा २ हतस्स वा |गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रायंतेउरमणुपवेसिज्जा ३ परो व णं सहसा वा बलसा वा बाहाते गहाय अंतेउरमणुपवेसेज्जा ४ बहिता व णं आरामगयं वा उज्जाणगयं वा रायंतेउरजणो सव्वतो समंता संपरिक्खिवित्ताणं निवेसिज्जा ५ इच्चेतेहिं पंचहि ठाणेहिं पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ www.kobatirth.org १२४ For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir समणे निग्गंथे जावणातिकमइ । ४१५ । पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गब्रे जा, तं०- इत्थी दुवियडा|| दुनिसण्णा सुकपोग्गले अधिद्विजा, सुक्कपोग्गलसंसिढे वसे वत्थे अंतो जोणीते अणुपवेसेजा, सयं वा सा सुक्कपोग्गले अणुपवेसेजा, || परोवसेसुक्कपोग्गले अणुपवेसेजा,सीओदगवियडेण वासे आयममाणीते सुक्कपोग्गला अणुपवेसेज्जा, इच्चेतेहिं पंचहि ठाणेहिं जाव धरेज्जा १, पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणीवि गब्भ नो धरेजा, तं० -अप्पत्तजोवणा १,अतिकंतजोवणा २ जातिवंझा ३ गेलन्नपदा ४ दोमणंसिया५ इच्चेतेहिं पंचहि ठाणेहिं जाव नो घरेज्जा २, पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसयाणीवि नो गब्ध घरेजा, तं०-निच्चोउया अणोउया वावन्नसोया वाविद्धसोया अणंगपडिसेवणा, इच्छेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गब्भं को रेज्जा ३, पंचहिं ठाणेहिं इत्थी० ० -उमि णो णिगामपडिसेविणी तावि भवति १ समागता वा से सुक्षपोग्गला पडिविद्धंसंति २ उदिन्ने वा से पित्तसोणिते ३ पुरा वा देवकम्मणा ४ पुत्तफले वा नो निद्दिद्वे भवति ५ इच्छेतेहिं जाव नो धरेजा ४।४१६ । पंचहिं ठाणेहिं निग्गंथा निग्गंथीओ य एगतओ ठाणं वा सिजं वा निसीहियं वा चेतेमाणा णातिकमंति, तं०अत्थेगइया निग्गंथा निग्गंथीओ यएगं महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविठ्ठा तत्थेगयतो ठाणं वा सेज वा निसीहियं वा चेतेमाणाणातिकमंति १ अत्थेगइआ णिग्गंथा० गामंसिवाणगरंसिवा जावरायहाणिसिवा वासं उवागता एगातिया यऽत्थ उवस्सयं लभंति एगतिताणोलभंति तत्थेगततो ठाणंवा जाव नातिकमंति२ अत्थेगतिता निग्गंथाय० नागकुमारावासंसिवा (सुवण्णकुमारावासंसि । ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वा) वासं उवागता तत्थेगयओ जावणातिकमंति ३ आमोसगा दीसंति ते इच्छंति निग्गंथीओ चीवरपडिताते पडिगाहित्तते तत्थेगयओ। ठाणं वा जावणातिकमति ४ जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जावणातिकमंति ५, इच्छेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति, पंचहिं ठाणेहिं समणे निगंथे अचेलए सचेलियाहिं निगंथीहिं सद्धि संवसमाणे नाइकमति,तं० - खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निगंथीहिं सद्धिं संवसमाणे णातिकमति १ एवमेतेण गमएणं दित्तचित्ते जक्खातिढे उम्भायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिकमंति। ४१७ । पंच आसवदारा पं०२०-मिच्छत्तं अविरती पमादे कसाया जोगा, पंच संवरदारा पं०२०- सम्मत्तं विरती अपमादो अकातित्तमजोगित्तं, पंच दंडा पं०२०-अट्ठादंडे अट्ठादंडे हिंसादंडे अम्हा (स्मात् )दंडे |ट्ठिीविपरियासितादंडे १४१८ मिच्छादिट्ठियाणपंच किरिताओपं००-आरंभिता १ परिग्गहिता २ मातावत्तिता ३अपच्चक्खाणकिरिया ४ मिच्छादसणवत्तिता ५, मिच्छादिहियाणं नेइयाणं पंच किरियाओ पं०० -जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरन्तरं जाव मिच्छाद्दिहिताणं वेभागिताणं, नवरं विगलिंदिता मिच्छद्दिट्ठीण भन्नति, सेसं तहेव०पंच किरियातो पं०० -कातिता १ अहिगरिणता २ पातोसिया ३ पारितावणिया ४ पाणातिवातकिरिया ५, णेरइयाणं पंच किरियाओ एवं चेव निरन्तरं जाव वेमाणियाणं १, पंच किरिताओ पं००-आरंभिता जाव पिच्छादसणवत्तिता,णेरइयाणं पंच किरिता, निरंतरं जाव वेमाणियाणं२ पंच किरियातो पं००॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | दिट्ठिता १ पुट्ठिता २ पाडोचि (डुच्चिता ३ सामंतोवणिवाइया ४ साहत्थिता ५, एवं णेरइयाणं जाव वैमाणियाणं २४, ३ पंच किरियातो पं०नं० - णेसत्थिता १ आणवणिता २ वेयारणिया ३ अणाभोगवत्तिता ४ अणवकं खवत्तिता ५, एवं जाव वेमाणियाणं | २४, ४, पंच किरियाओ पं०नं० - पेज्जवत्तिता १ दोसवत्तिया २ पओगकिरिया ३, समुदाणकिरिया ४ ईश्यावहिया ५, एवं मणुस्साणवि, सेसाणं नत्थि ५ । ४१९ । पंचविहा परित्रा पं०त० - उवहिपरित्रा उवस्स्यपरिण्णा कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिन्ना ।४२० ॥ पंचविहे ववहारे पं०नं० - आगमे पुते आणा धारणा जीते, जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवेज्जा, णो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेज्जा णो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीतेणं ववहारं पटुवेज्जा० इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा आगमेणं जाव जीतेणं० जधा २ से तत्थ आगमे जाव जीते तहा २ ववहारं पट्टवेज्जा० से किमाह भंते ? आगमबलिया समणा निग्गंथा, इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तया तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति । ४२१ । संजतमणुस्साणं सुत्ताणं पंच जागरा पं०त० - सद्दा जाव फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पं० नं० - सद्दा जाव फासा, असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पं० तं० - सद्दा जाव फासा । ४२२ । पंचहिं ठाणेहिं जीवा रतं आदिज्जंति० तं० - पाणातिवातेणं जाव परिग्गहेणं० पंचहिं ठाणेहिं जीवा रतं वमंतिο तं० - पाणातिवात वेरमणेणं जाव परिग्गहवेरमणेणं । ४२३ । पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति पंच ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित १२७ For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir || दत्तीओ भोयणस्स पडिगाहेत्तते पंच पाणगस्स । ४२४ | पंचविधे उवघाते पं०त० - उग्गमोवघाते उप्पायणोवघाते एसणोवघाते | परिकम्मोवघाते परिहरणोवधाते, पंचविहा विसोही पं० नं० - उग्गमविसोही उप्पायणविसोधी एसणाविसोही परिकम्मविसोही परिहरणविसोधी । ४२५ । पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पकरेंति० तं०-अरहंताणं अवन्नं वदमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २ आयरियउवज्झायाणं अवन्नं वदमाणे ३ चाउवन्नस्स संघस्स अवन्नं वयमाणे ४ विवक्कतवबंभचेराणं ||देवाणं अवन्नं वदमाणे ५, पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तं० - अरहंताणं वन्नं वदमाणे जाव विवक्कतवबं भचेराणं | देवाणं वने वदमाणे । ४२६ । पंच पडिसंलीणा पं० तं० - सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे, पंच अप्पडिसंलीणा पं० नं० - सोनिंदिय अप्पडिसंलीणे जाव फासिंदिय अम्पडिसंलीणे, पंचविधे संवरे पं० नं० - सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे पं० तं० - सोइंदियअसंवरे जाव फासिंदियअसंवरे । ४२७ | पंचविधे संजमे पं० तं० - सामातितसंजमे छेदोवद्वावणियसंजमे परिहारविसुद्धितसंजमे सुहुमसंपरागसंजमे अहक्खायचरित्तसंजमे । ४२८ । एगिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं०- पुढविकातियसंजमे जाव वणस्सतिकातितसंजमे, एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कज्जति, तं० - पुढविकातित असंजमे जाव वणस्सतिकातित असंजमे । ४२९ । पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं०सोतिंदितसंजमे जाव फासिंदियसंजमे• पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे कज्जति० नं० - सोनिंदिय असंजमे जाव ॥ श्रीस्थानांङ्ग सूत्रं ॥ १२८ पू. सागरजी म. संशोधित For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Siri Kailashsagarsuri Gyanmandie www.kobatirth.org फासिंदियअसंजमे० सव्वपाणभूयजीवसत्ता णं असमारभमाणस्स पंचविथे संजमे कजति, तं० - एगिदितसंजमे जाव पंचिंदियसंजमे, सव्वपाणभूतजीवसत्ताणंसमारंभमाणस्स पंचविधे असंजमे कज्जति,०-एगिदितअसंजमे जाव पंचिंदियअसंजमे । ४३० पंचविधा तणवणस्सतिकातिता पं०० -अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा । ४३१ । पंचविधे आयारे पं०० - णाणायारे दसणायारे चरित्तायारे तवायारे वीरियायारे ।४३२१पंचविधेआयारपकप्पे पं०२०- मासिते उग्धातिते मासिए अणुग्घाइए चाउम्मासिए उग्धाइए चाउम्भासिए अणुग्धातीते आरोवणा, आरोवा पंचविहा पं०० -पट्टविया ठविया कसिमा असिा हाडहडा।४३३ ।। जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरथिमेणं सीयाए महानईए उत्तरेणं पंचवक्खारपव्वता पं०० - मालवंते चित्तकूडे पम्हकूडे णलिणकूडे |एगसेले १ जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्खारपव्वता पं०० -तिकूडे वेसमणकूडे अंजणे मायंजणे सोमणसे २ जंबूभंदरस्स पच्चस्थिमेणं सीओताते महाणदीए दाहिणेणं पंच वक्खारपव्वता पं०२० -विजुप्पभे अंकावती पहावती आसीविसे सुहावहे ३ जंबूमंदरपच्चत्थिमेणं सीतोताते महानदीते उत्तरेणं पंच वक्खारपव्वता पं०२०-चंदपव्वते सूरपव्वते णागपव्वते देवपव्वते गंधमादणे ४ जंबूमंदरदाहिणेणं देवकुराए कुराए पंच महद्दहा पं०२० -निसहदहे देवकुरुदहे सूरदहे सुलसदहे विजुप्पभदहे ५ जंबूमंदरउत्तरेणं उत्तरकुराते कुराए पंच महदहा पं०२० -नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे ६ सव्वेऽवि णं वक्खारपव्व्या सीयासीओयाओ महाणईओ मंदरं वा पव्वतंतेणं पंच जोयणसताई उड्ढेउच्चत्तेणं पंच गाउयसताई उव्वेहेणं ७।। | ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्सपव्वयस्स पुरच्छिमेणं सीताते महाणतीते उत्तरेण पंच वक्खारपव्वता पं००-मालवंते एवं जथा// जंबुद्दीवे तथा जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे वक्खारा दहा य उच्चत्तं भाणियव्वं ।समयक्खेत्ते णं पंच भरहाई पंच एरवताई एवं जधा चउट्ठाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, णवरं उसुयाराणस्थि । ४३४ । उसभे गं अहा कोसलिए पंच घणुसताई उड्ढेउच्चत्तेणं होत्था १ भरहे णं राया चाउरंतचक्कवट्टी पंच घणुसयाई उड्ढंउच्चत्तेणं हुत्था २ बाहुबली मणगारे एवं चेव ३ बंभीणामज्जा एवं चेव ४ एवं सुंदरीवि५ । ४३५ । पंचहिं ठाणेहिं सुत्ते विबुझेजा० ०- सद्देणं फासेणं भोयणपरिणामेणं णिहक्खएणं सुविणदसणेणं ४३६१ पंचहिं ठाणेहिं समणे णिग्गथे णिगंथिं गिण्हमाणे वा अवलंबमाणे वा णातिकमति, तं० -निग्गंथिं च णं अनयरे पसुजातिए वा पक्खिजातिए वा ओहातेजा तत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति१णिग्गंथेणिग्गंथिं दुग्गंसिवा विसमंसिवा पक्खलमाणिंवा पवडमाणिवा गिण्हमाणे वा अवलंबमाणे वा णातिकमति २ णिग्गंथे णिग्गंथिं सेतसि वा पंकसि वा पणगंसि वा उदगंसि वा उकसमाणी वा उवुज्झमाणी वा गिण्हमाणे वा अवलंबमाणे वा णातिकमति ३ निग्गंथे निगथिं नावं आरुभमाणे वा ओरोहमाणे वा जातिकमति ४ खेत्तइत्तं दित्तइत्तं जक्खाइ8 उभ्मायपत्तं उवसम्गपत्तंसाहिगरणंसपायच्छित्तंजाव भत्तपाणपडियातिक्खियं अटुजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिकमति ५ । ४३७ । आयरियउवज्झायस्सणं गणंसि पंच अतिसेसा पं०० -आयरियउवज्झाए अंतो उवस्सगस्स पाए | ॥श्रीस्थानाङ्ग सूत्र ॥1 पू. सागरजी म. संशोधित For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir निगिझिय २ पप्फोडेमाणे वा पमज्जेमाणे वा णातिक्कमति १ आयरियउक्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा। |विसोधेमाणे वाणातिकमति २ आयरियउवझाए पभूइच्छा वेयावडियंकरेजा इच्छा णो करेजा ३ आयरियउवझाए अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे गां० ४ आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे णातिकमति ५ ४३८ पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावकमणे पं०० - आयरियउवज्झाए गणसि आणं वा धारणं वा नो सभ्मं पउंजित्ता भवति १ आयरियउवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्मं पउंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुयपज्जवजाते धारिति ते काले नो सम्ममणुपवादेत्ता भवति ३ आयरियउवझाए गणंसि सगणिताते वा परगणियाते वा निगंथीते बहिल्लेसे भवति ४ मित्ते णातीगणे वा से गणातो अवकमेजा तेसिं संगहोवगहठ्ठयाते गणावकमणे पनत्ते ५ । ४३९ । पंचविहा इड्ढीमंता मणुस्सा पं०२०- अरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणो अणगारा । ४४० अ० ५ ३० २ ॥ पंच अस्थिकाया पं०० -धम्मत्थिकाते अधम्मत्थिकाते आगासत्थिकाते जीवस्थिकाते पोग्गलत्थिकाए, थम्भत्थिकाए, अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगदव्वे, से सभासओ पंचविधे पं०० - दव्वओ खित्तओ कालओ भावओ गुणओ, दव्वओणं धम्मत्थिकाए एगंदव्वं खेत्ततो लोगपमाणमेत्ते कालओण क्याति णासीन कयाइ न भवति ण कयाइण भविस्सइत्ति भुविंच भवति य भविस्सति त धुवे णितिते सासते अक्खए अव्वते अवद्विते णिच्चे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य१] ॥ ॥श्रीस्थानाङ्ग सूत्र। पू. सागरजी म. संशोधित For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailashsagarsai Gyarmande अधम्मत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणो २ आगासस्थिकाए अवन्ने एवं चेव णवरं खेतओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसं तं चेव ३ जीवत्थिकाए णं अवन्ने एवं चेव णवरं दव्वओ णं जीवत्थिगाते अणंताई दव्वाई अरूवी जाव सासते, गुणतो उवओगगुणे सेसं तं चेव ४ पोग्गलत्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते जाव दव्वओणं पोग्गलत्थिकाए अणंताई दव्वाई खेत्तओ लोगपमाणमेत्ते कालतो ण क्याइ णासि जाव णिच्चे भावतो वनमंते गंधमंते रसमंते फासमंते गुणतो गहणगुणे । ४४११ पंच गतीतो पं०० -निरयगती तिरियगतीमणुयगती देवगती सिद्धिगती । ४४२ पंच इंदियत्था पं०० -सोतिंदियत्थे जाव फासिंदियत्थे १ पंच मुंडा पं०० -सोतिंदियमुंडे जाव फासिंदियमुंडे २ अहवा पंच मुंडा पं०० -कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ १ ४४३ । अहेलोगे णं पंच बायरा पं०० - पुढवीकाइमा आउ० वाउ० वणस्सइ० ओराला तसा पाणा १ उड्ढलोगे णं पंच बायरा पं० २०- एवं तं चेव २ तिरियलोगे णं पंच बायरा पं०२० -एगिदिया जाव पंचिंदिता ३ पंचविधा बायरतेउकाइया पं०० -इंगाले जाला मुम्भुरे अच्ची अलाते १ पंचविधा बादरवाउकाइया पं०० -पाईणवाते पडीणवाते दाहिणवाते उदीणवाते विदिसवाते २ पंचविधा अचित्ता वाउकाइया पं०० -अकंते धंते पीलिए सरीराणुगते संमुच्छिमे ३१ ४४४ ।। पंच निगंथा पं०२० -पुलाते बउसे कुसीले णिग्गंथे सिणाते १ पुलाए पंचविहे पं०० -णाणपुलाते दसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुहमपुलाते नाभं पंचमे २ बउसे पंचविधे पं०० -आभोगबउसे अणाभोगबउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे I ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kailashsagarsuri Gyanmandie नामपंचमे ३ कुसीले पंचविधे पं०० - णाणकुसीले दसणकुसीले चरित्तकुसीले लिंगकुसीले अहासुहुमकुसीले नामपंचमे ४ नियंठे|| पंचविहे पं०२० -पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अहासुहमनियंठे नाम पंचमे ५ सिणाते पंचविधे पं०२० -अच्छवी १ असबले २ अकस्मंसे ३ संसुद्धणाणदसणधरे अहा जिणे केवली ४ अपरिस्सावी५,६१४४५ । कप्पंति (५० ष्पइ) णिगंथाण वा णिग्गंथीण वा पंच वथाइंधारित्तए वा परिहरित्तते वा, तं० -जंगिते भंगिते साणते पोत्तिते तिरीडपट्टते णाम पंचभए, कम्पति निग्गंथाणवा निग्गंथीणवा पंचरयहरणाइंधारित्तए वा परिहरित्ततेवा, तंजहाउण्णिए उट्टितेसाणतेपच्चापिच्च्यिते मुंजापिच्चियते नामं पंचमए १४४६ धम्मं चरमाणस्स पंच णिस्साठाणा पं०२० -छक्काए गणे राया गिहवती सरीरं ।४४७ । पंच णिही |पं००- पुत्तनिही भित्तनिही सिप्पनिही धणणिही धनणिही १४४८ । पंचविहे सोए पं०२०- पुढवीसोते आउसोते तेउसोते मंतसोते बंभसोते ६४४९ । पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तं०- धम्मत्थिकातं अधम्मस्थिकातं आगासस्थिकायं जीवं असरीरपडिबद्धं प्रमाणुपोग्गलं, एयाणि चेव उम्पन्ननाणदंसणधरे अहा जिणे केवली सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव परमाणुपोग्गलं ।५० अधोलोगे णं पंच अणुत्तर महतिमहालता महानिरया पं०० - काले महाकाले रोरुते महारोरुते अप्पतिवाणे १उड्ढलोगे गं पंच अणुता महतिमहालता महाविमाणा पं०० -विजये विजयंते जयंते अपराजिते सव्वद्वसिद्ध २।। ४५१।पंच पुरिसज्जता पं०० -हिरिसचे हिरिमणसत्ते चलसने थिरसत्ते उदतणसत्ते । ४५२। पंच मच्छ। पं०० -अणुसोतचारी | ॥श्रीस्थानाङ्ग सून ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyarmandie पडिसोतचारी अंतचारी मन्मचारी सब्वचारी, एवामेव पंच भिक्खामा पं०२० -अणुसोयचारी जाव सव्वसोयचारी । ४५३ । पंच वणीमगा पंतं०- अतिहिवणीमते किविणवणीमते माहण्वणीमते साणवणीमते सभणवणीमते।४५४ । पंचहिं ठाणेहिं अचेलए। पसत्थे भवति, तं० -अप्पा पडिलेहा १ लापविए पसत्थे २ रूवे वेसासिते ३ तवे अणुनाते ४ विउले इंदियनिग्गहे ५१ ४५५१ पंच उकला पं०० -दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सबुक्कले १५५६ । पंच समितीतो पं०० - ईरियासमिती भासा० जाव पारिठावणियासमिती । ४५७ पंचविधा संसारसमावनगा जीवा पं०२०-एगिंदिता जाव पंचिंदिता १ एगिंदिया पंचगतिया पंचागतिता |पं०० - एगिदिए एगिदितेसु उववजमाणे एगिदितेहिंतो जाव पंचिंदिएहिंतो वा उववजेजा, से चेव णं से एगिदिए एगिंदितत्तं विष्पजहमाणे एगिदितत्ताते वा जाव पंचिंदितत्ताते वा गच्छेज्जा २ बेंदिया पंचगतिता पंचागइया एवं चेव ३ एवं जाव पंचिंदिया पंचगतिता पंचागइया पं०० - पंचिंदिया जाव गच्छेज्जा ४-५-६ पंचविधा सव्वजीवा पं०२० -कोहकसाई जावलोभकसाई अकसाती ७ अहवा पंचविधा सव्वजीवा पं०२०- नेरइया जाव देवा सिद्धा ८१४५८ । अह भंते ! कलमसूरतिलमुग्गमासणिण्फावकुलत्थआ (प्र०अ) लिसंदगसतीणपलिमंथगाणं एतेसिंणं धन्नाणं कुठाउत्ताणं जथा सालीणं जाव केवतितं कालं जोणी संचिति ?, गोयमा! (प्र०सा) जहणणेणं अंतोमुत्तं उक्कोसेणं पंच संवच्छराई, तेण परं जोणी पमिलायति जाव तेण परं जोणीवोच्छेदे पण्णत्ते । ४५९ ।। || पंच संवच्छरा पं०० -णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिंचरसंवच्छरे १ जुगसंवच्छरे पंचविहे ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित || For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पं०० - चंदे चंदे अभिवढिते चंदे अभिवड्ढिते चेव २ पमाणसंवच्छरे पंचविहे पं०० - नक्खत्ते चंदे ऊॐ आदिच्चे अभिवड्ढिते|| ३ लक्खणसंवच्छरे पंचविहे पं०० - समगं नक्खत्ता जोमंजोयंति समगं उदू परिणमंतिणच्चुण्ह णातिसीतो बहूदतो होति नक्खत्ते १ ॥ ३५ ॥ ससिसगलपुण्णमासी जोतेती विसभचारणक्खत्ते । कडुतो बहूदतो (या) तमाह संवच्छरं चंदं २ ॥ ३६ ॥ विसम पवालिणो परिणमंति अणुदूसुदेति पुष्पफलं वासंन सम्म वासति तमाहु संवच्छरं कम्मं३॥३७॥ पुढविदगाणं तुरसंपुष्पफ्लाणं तु देइ आदिच्चो । अपेणवि वासेणं सम्मणिपज्जए सस्सं(प्र०सासं)४ ॥३८॥आदिच्छतेयतविता खणलवदित्ता उऊ परिणभंति। पूरिति रेणुथलताई (प्र०पूरेइ य थलयाई) तमाह अभिवड्ढि जाण ५॥३९॥४६०। पंचविधे जीवस्स णिजाणमागे पं०२० -पातेहिं ऊरूहि रेणं सिरेणं सवंगेहिं, पाएहिं णिजाणमाणे निरयगामी भवति, ऊरूहि णिज्जाण (प्र०य)माणे तिरियगामी भवति उरेणं निज्जायमाणे मणुयगामी भवति सिरेणं णिज्जायमाणे देवगामी भवति सव्वे(व्वंगे)हिं निजायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते ४६१ पंचविहे छेयणे पं०० -उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे (पंथच्छेयणे पा०) दोधारच्छेयणे, पंचविधे आणंतरिए पं०२० -उप्यातणंतरिते वितणंतरिते पतेसाणंतरिते समताणंतरिए सामण्णाणंतरिते, पंचविथे अणते पं०० -णामणंतते ठवणाणंतते दव्वाणंतते गणणाणंतते पदेसाणंतते, अहवा पंचविहे अणंतते पं०० -एगतोऽणंतते दुहतोऽणतए देसवित्थारणंतए सव्ववित्थाराणंततेसासयाणंतते।४६२पंचविहे गाणे पं००-आभिणिबोहियणाणे सुयनाणे ओहिणाणेमणपज्जवणाणे केवलणाणे ॥ श्रीस्थानाङ्ग सूत्र। पू. सागरजी म. संशोधित For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |१४६३१ पंचविहे णाणावरणिजे कम्भे पं०२० - आभिणिबोहियणाणावरणिजे जाव केवलनाणावरणिजे ॥४६४ पंचविहे सज्जाए। पं०० -वाया पुच्छा परियट्टा अणुप्पेहा धम्मकह। । ४६५ । पंचविहे पच्चक्खाणे पं०० -सद्दहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे । ४६६ । पंचविहे पडिक्कमणे पं०० -आसवदारपडिक्कमणे मिच्छत्तपडिक्कमणे कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे ४६७१पंचहिं ठाणेहिं सुत्तं वाएज्जातं०-संगहट्ठयाते उवग्गहणट्ठयाते णिज्जरणट्ठयाते सुत्ने वा मे पजवयाते भविस्सति सुत्तस्स वा अवोच्छित्तिणयाते, पंचहिं ठाणेहिं सुत्तं सिक्खिजा, तं०- णाणट्ठयाते देसणहयाते चरित्तद्वयाते वुग्गहविमोत्णयाते अहत्थे वा भावे जाणिस्सामीतिकट्टु । ४६८ । सोहम्भीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पं०० -किण्हा जाव सुकिला १ सोहम्मीसाणेसु णं कप्पेसु विमाणा पंच जोयणसयाई उड्ढंउच्चत्तेणं पन्नत्ता २ बंभलोगलंततेसुणं प्पेस देवाणं भवधारणिज्जसरीरगा उकोसेणं पंचायणी उळेउच्चत्तेणं पं०३ नेरच्या णं पंचवन्ने पंचरसे पोग्गले बंधेसुवा बंधति वा| बंधिस्संति वा तं० -किण्हा जाव सुकिल्ले, तित्ते जाव मधुरे, एवं जाव वेमाणित! २४, ४ । ४६९ । जंबुद्दीवे २ मंदरस्स पव्वयस्स/ दाहिणेणं गंगा महानदी पंच महानदीओ समस्येति, तं०- जउणा सरऊ आदी कोसी मही १ जंबुमंदरस्स दाहिणेणं सिंधुमहाणदी पंच महानदीओ समस्येति तं०-सतद् विभासा वितत्था एरावती चंदभागा २ जंबूमंदस्स उत्रेणं रत्ता महानई पंच महानईओ समप्येति तं० -किण्हा महाकिण्हा नीला महानीला महातीरा ३ जंबूभंदरस्स उत्तरेणं रत्तावती महानई पंच महानईओ समष्यति तं०-इंदा इंदसेणा | ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित || For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सुसेणा वारिसेणा महाभोया ४ । ४७० ।पंच तित्थगरा कुमारवासमझे वसित्ता (ज्झावसित्ता) मुंडा जाव पव्वतिता, तं०-वासुपुज्जे| मल्ली अरिटुनेभी पासे वीरे।४७१ चमरचंचाए रायहाणीए पंचसभा पं०तं०-सभासुधमा उववातसभा अभिसेयसभा अलंकारितसभा ववसातसभा, एगमेगेणं इंदट्ठाणेणं पंच सभाओ पं०२०- सभा सुहम्मा जाव ववसातसभा । ४७२ १पंच णक्खत्ता पंचतारा पं०२० - धणिवा रोहिणी पुणव्वसू हत्थो विसाहा । ४७३ । जीवाणं पंचट्ठाणणिव्वित्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा,तं०-एगिदितनिव्वत्तिते जाव पंचिंदितनिव्वत्तिते, एवं चिण उवचिण बंध उदीर वेद तह णिजरा चेवा पंचपतेसिता। खंथा अणंता पण्णत्ता पंचपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव पंचगुणलुक्खा पोग्गला अणंता पण्णत्ता । ४७४ ॥ ३० ३ पञ्चस्थानाध्ययनं ५ ॥ __ छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तं०- सड्ढी पुरिसजाते १ सच्चे पुरिसजाते २ मेहावी पुरिसजाते ३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अपाधिकरणे ६ । ४७५ । छहिं ठाणेहिं निग्गंथे निग्गथिं गिण्हमाणे वा अवलंबमाणे नाइक्कमइ, तं०खित्तचित्तं दित्तचित्तं जक्खातिटुं उम्मातपत्तं उवसग्गपत्तं साहिकरणं । ४७६ ।छहिं ठाणेहिं निग्गंथा निग्गंथीओय साहम्मितं कालगतं समायरमाणा गाइकमंति, तं० -अंतोहिंतो वा वाहिं णीणेमाणा १बाहीहिंतो वा निब्बाहिं जीणेभाणा २ उवेहमाणा वा ३ उवासमाणा वा (भयमाणावा उवसामेमाणावापा०)४ अणुत्रवेमाणा वा ५ तुसिणीते वा संपव्वयमाणा ६१४७७ छ ठाणाई छउमत्थे सव्वभावेणं ॥ ॥श्रीस्थानाङ्ग सूत्र ॥ ५ सागरजी म. संशोधित For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ण जाणति ण पासति, तं० - धम्मत्थिकायमथम्मत्थिकातं आयासं जीवमसरीर पडिबद्धं परमाणुपोग्गलं सद्दं, एताणि चेव | उप्पन्ननाणदंसणधरे अरहा जिणे जाव सव्वभावेणं जाणति पासति तं० -धम्मत्थिकातं जाव सद्दं । ४७८ । छहिं ठाणेहिं सव्वजीवाणं णत्थि इड्ढीति वा जुत्तीति वा० परक्कमेति वा, तं० - जीवे वा अजीवं करणताते १ अजीवं वा जीवं करणताते २ एगसमएणं वा दो भासातो भासित्तते ३ सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४ परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकांतेणं वा समोदहित्तते ५ बहिता वा लोगंता गमणताते ६।४७९ । छ जीवनिकाया पं० नं० - पुढवीकाइया जाव तसकाइया । ४८० । छ तारग्गहा, पं०त० - सुक्के बुहे बहस्सती अंगारते सनिच्चरे केतू । ४८१ । छव्विहा संसारसमावन्नगा जीवा पं० नं० - पुढवीकाइया जाव तसकाइया, पुढवीकाइया छगइया छआगतिता पं० नं० - पुढवीकातिते पुढवीकाइएसु उववजमाणे पुढवीकाइएहिंतो वा जाव तसकाइएहिंतो वा उववज्जेज्जा, सो चेव णं से पुढवींकातिते पुढवीकातितत्तं विष्पजहमाणे पुढवीकातितत्ताते वा जाव तसकातितत्ताते वा गच्छेजा, आउकातियावि छगतिता छआगतिता, एवं चेव जाव तसकातिता । ४८२ । छव्विहा सव्वजीवा पं०नं० - आभिणिबोहियणाणी जाव केवलणाणी अन्नाणी, अहवा छव्विधा सव्वजीवा पं०तं० - एगिंदिया जाव पंचिंदिया अणिंदिया, अहवा छव्विहा सव्वजीवा पं०त०ओरालियसरीरी वेडव्वियसरीरी आहारगसरीरी तेअगसरीरी कम्मगसरीरी असरीरी । ४८३ । छव्विहा तणवणस्सतिका तिता पं० तं०अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा संमुच्छिमा । ४८४ । छट्टाणाई सव्वजीवाणंणो सुलभाई भवंति, तं० - माणुस्सए ॥ श्रीस्थानाङ्ग सूत्रं ॥ १३८ पू. सागरजी म. संशोधित For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भवे १ आयरिए (प्र०आरिए) खित्ते जम्म २ सुकुले पच्चायाती ३ केवलिपत्रत्तस्स धम्मस्स सवणता ४ सुयस्स वा सहहणता ५,|| सहहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं कारणं फासणया ६१४८५ ।छ इंदियत्था पं०० - सोइंदियत्थे जाव फासिंदियत्थे नोइंदियत्थे १४८६ छव्विहे संवरे पं०२० - सोतिंदियसंवरे जावफांसिदियसंवरे अणिंदियसंवरे, छविहे असंवर ५०० -सोइंदिअअसंवरे जाव फासिंदितअसंवरे णोइंदितअसंवरे । ४८७ । छविहे साते पं०० -सोइंदियसाते जाव नोइंदियसाते, छविहे असाते पं०० - सोतिंदितअसाते जाव नोइंदितअसाते । ४८८ । छविहे पायच्छित्ते पं०० -आलोयणारिहे पडिकमणारिहे तदुझ्यारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे ।४८९ । छव्विहा मणुस्सगा पं०२० - जंबूदीवगा थायइसंडदीवपुरच्छिमद्धगा घाततिसंडदीवपच्चत्थिभद्धा पुक्खवरदीवड्ढपुरथिमद्धगा पुक्खरवरदीवड्ढपञ्चत्थिमद्धगा अंतरदीवगा० अहवा छव्विहा मणुस्सा पं०० -संमुच्छिममणुस्सा/ कम्मभूमगा १ अकम्मभूमगा २ अंतरदीवगा ३, गब्भवतिअमणुस्सा कम्मभूमिगा १ अकम्मभूमगा २ अंतरदीवगा ३ । ४९० ॥ छव्विहा इड्ढीमंता मणुस्सा पं०० -अरहंता चकवट्टी बलदेवा वासुदेवा चारणा विजाहरा, छव्विहा अणिड्ढीमंता मणुस्सा पं०२०हेमवंतगा हेरनवंतगा हरिवंसगा रम्भगवंसगा कुरुवासिणो अंतरदीवगा । ४९१ । छव्विहा ओसप्पिणी पं०० -सुसमसुसमा जाव/ दसमसमा, छव्विहा उस्सप्पिणी पं० ० -दुस्समदुस्समा जावसुसममममा १४९२ जंबद्दीवे २ भरहेरवएसवासेसु तीताए उस्सप्पिणीते सुसमसुसमाते समाए मणुया छच्च धणुसहस्साई उड्ढमुच्चत्तेणं हुत्था, छ अद्धपलिओवभाइं प्रमाउं पालयित्या १ जंबुद्दीवे २ ॥श्रीस्थानाङ्ग सूत्र ॥ (पू. सागरजी म. संशोधित For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyarmandie |भरहेरवतेसु वासेसु इमीसे ओसप्पिणीते सुसमसुसमाते समाए एवं चेव २ जंबू० भरहेरवते आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए एवं चेव जाव छच्च् अद्धपलिओवमाई प्रमाउं पालतिस्संति ३ जंबुद्दीवे २ देवकुरूउत्तरकुरासु मणुया छ घणुस्सहस्साई उड्डंउच्चत्तेणं पं० छच्च अद्धपलिओवमाइं परमाउं पालेति ४ एवं धायइसंडदीवपुरच्छिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवड्ढपच्चच्छिमद्धे चत्तारि आलावगा । ४९३ । छविहे संघयणे पं०० - वतिरोसभणारातसंघयणे उसभणारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलितासंघयणे छे (प्र०से० ) वट्ठसंघयणे । ४९४ । छव्विहे संठाणे पं०२० -समचउरंसे णगोहपरिमंडले साती खुजे वामणे हुंडे । ४९५ छ ठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेयसाए अणाणुगामियत्ताते भवंति, तं० -परिताते परिताले सुते तवे लाभे पूतासकारे, छट्ठाणा अत्तवतो हिताते जाव आणुगाभियत्ताते भवंति, तं०-परिता परिताले जाव पूतासारे । ४९६१ छव्विहा जाइआरिया मणुस्सा पं०० -अंबढ़ा य कलंदा य, वेदेहा वेदिगातिता । हरिता चुंचुणा चेव, छप्पेता इन्भजातिओ ॥४०॥ छविधा कुलारिता मणुस्सा पं०० -उग्गा भोगा राइना इक्खागा णा कोरव्वा । ४९७ । छविधा लोगहिती पं०० - आगासपतिहिते वाए वायपतिट्ठिए उदही उदधिपतिहिता पुढवी पुढवीपइट्ठिया तसा थावरापाणा अजीवा जीवपइडिया जीवा कम्मपतिट्ठिया|| ।४९८ छहिसाओ पं०० -पातीणा पडीणा दाहिणा उतीणा उड्ढा अधा, छहिं दिसाहिं जीवाणंगती पवत्तति, तं०- पाईणाते जाव अधाते १ एवभागई २ वक्ती ३ आहारे ४ वुड्ढी ५ निवुड्ढी ६ विगुव्वणा७ गतिपरिताते ८ समुग्धाते ९ कालसंजोगे १० दंसणाभिगमे ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kreatirth.org Acharya Shri Kailashsagarsuri Gyanmandie |११णाणाभिगमे १२ जीवाभिगमे १३ अजीवाभिगमे १४, एवं पंचिंदियतिरिक्खजोणियाणविमणुस्साणवि। ४९९ । छहिं ठाणेहिं|| समणे निग्गंथे आहारमाहारमाणे णातिकमति, तं० -वेयण वेयावच्चे ईरियट्ठाए य संजभट्टाए ।तह पाणवत्तियाए छटुं पुणधम्मचिंताए ॥४१॥छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिदमाणे णातिकमति, तं० -आतंके उवसग्गे तितिक्खणे बंभचेगुत्तीते पाणिदया तवहे सरीरवुच्छेयणद्वाए ॥ ४२ ॥५०० । छहिं ठाणेहिं आया उम्भायं ( उम्भायपमायं पा०) पाउणेज्जा, तं० -अहंताणमवण्णं वदमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवत्रं वदमाणे २ आयरियउक्झायाणभवनं वदभाणे ३ चाउव्वनस्स संघस्स अवनं वदमाणे ४ जक्खावेसेण चेव ५ मोहणिजस्स चेव कम्मस्स उदएणं ६।५०१ । छविहे पमाते पं०० -भज्जपमाए णिद्दपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए ।५०२।छविया पभायपडिलेहणा पं०० -आरभडा संमदा वज्जेयव्वा य मोसली ततिता (अठाणठवणाय पा०)। पफोडणा चउत्थी वक्खित्ता वेतिया छठी ॥४३ ॥ छव्विहा अप्पमायपडिलेहणा पं०० -अणच्चावितं अवलितं अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा पाणी पाणविसोहणी ॥४४॥५०३ । छ लेसाओ पं०१० -कण्हलेसा जाव सुक्कलेसा, पंचिंदियतिरिक्खजोणियाणंछ लेसाओ पं०० -कण्हलेसा जाव सुक्कलेसा, एवं मणुस्सदेवाणवि १५०४ सकस्स ण देविंदस्स देवरन्नो सोमस्स महारन्नो छ अग्गभहिसीतो पं० सकस्सणं देविंदस्स देवण्णो जमस्स महारन्नो छ अग्गमहिसीओ पं० | ५०५ । ईसाणस्स ण देविंदस्स मज्झिमपरिसाए देवाणं छ पलिओवमाई ठिती पं० (सक०म०देवाणं०)। ५०६ । छ । ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दिसिकुमारिभहतरितातो पं०० - रूता रूतंसा सुरूवा रूपवती रूपकंता रूतप्पभा, छ विज्जुकुमारिमहत्तरितातो पं०० -आला (प्र०अला)सक्का (५०मका )सतेरा सोतामणी इंदा घणविजुया ।५०७धरणस्सणं नागकुमारिंदस्स नागकुमारत्रो छ अग्गमहिसीओ पं०० -आला सका सतेरा सोतामणी इंदा धणविजुया, भूताणंदस्सणं नागकुमारिंदस्स नागकुमाररत्रो छ अगमहिंसीओ पं०० - रूवा रूवंसा सुरूवा रूववती रूवकंता रूवष्यभा, जया धरणस्स तथा सव्वेसिं दाहिणिल्लाणं जाव घोसस्स, जथा भूताणंदस्स तथा सव्वेसिं उत्तरिल्लाणंजावमहाघोसस्स।५०८॥धरणस्सणं नागकुमारिदस्स नागकुमाररत्रो छस्सामाणियसाहस्सीओपं० एवंभूताणंदस्सवि जाव महाघोसस्स । ५०९ । छव्विहा उगहमती पं०२० -खिप्पमोगिण्हति बहुमोगिण्हति बहुविधमोगिण्हति धुवमोगिण्हति अणिस्सियमोगिण्हइ असंदिद्धभोगिण्इ, छविहाईहामती पं०० -खिप्पमीहति बहमीहति जाव असंदिद्धमीहति, छविधा, अवायमती पं०२० -खिय्यमवेति जाव असंदिद्धं अवेति, छविधा धारणा पं०० -बहु धारेइ बहुविहं धारेइ पोराणं धारेति दुद्धरं धारेति अणिस्सितं धारेति असंदिद्धं धारेति । ५१० । छविहे बाहिरते तवे पं०२० -अणसणं ओमोदरिया भिक्खातरिता रसपरिचाते कायकिलेसो पडिसंलीनता, छविधे अब्भंतरिते तवे पं०० -पायच्छित्तं विणओ वेयावच्चं तहेव सझाओझाणं विस्सगो।५११ । छविहे विवादे पं०१० -ओसक्कतित्ता (ओसक्कवइत्ता पा०) उस्सकइत्ता (उस्सकावइत्तापा०)अणुलोमइत्ता पडिलोमतित्ता भइत्ता भेलतित्ता (भेयइत्ता पा०) ५१२ छव्विहाखुड्डा पाणा पं०२० - बेंदिता तेइंदिता चारिदिता समुच्छिमपंचिंदिततिरिक्खजोणिता उकातिता/ | ॥श्रीस्थानाङ्ग सूत्र ५. सागरजी म. सशोधित For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandie वाउकातिता । ५१३ । छविधा गोयरचरिता पं०० -पेड। अद्धपेड। गोमुत्तिता पतंगविहिता संबुक्कवट्टा गंतुंपच्चागता । ५१४ ।। जंबुद्दीवे २ भदरस्स पव्व्यस्स य दहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवक(कंतमहानिरता पं०२०- लोले लोलुए उदड्ढे निदड्ढे जरते पजरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवता महानिरता पं०० -आरे वारे मारे रोरे रोरुते खाडखडे १५१५|| बंभलोगेणं कप्पे छ विमाणपत्थ्डा पं०० -अते विरते णीरते निम्मले वितिभिरे विसुद्धे १५१६ ।चंदसणं जोतिसिंदस्स जोतिसरत्रो छ णक्खतापुदभागासमखेत्ता तीसतिमुहुत्ता पं००-पुव्वाभद्दव्या कत्तिता महा पुवाफग्गुणीमूलो पुव्वासाढा, चंदस्सणंजोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णतंभागा अवड्ढक्खेत्ता पत्ररसमुहुत्ता पं०१० - सयभिसता भरणी अद्दा अस्सेसा साती जेट्ठा, चंदस्सणं जोइसिंदस्स जोतिसरनो छ नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणयालीसमुहुत्ता पं०० -रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभवया ।५१७ । अभिचंदे णं कुलकरे छ घणुसयाई उड्ढंउच्चत्तेणं हुत्था १५१८ ।भरहे णं राया चाउरंतचकवट्टी छ पुव्वसतसहस्साई महाराया हुत्था । ५१९ । पासस्सणं अरहओ पुरिसादाणीयस्स छ सता वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं संपया होत्था, वासुपुजेणं अहा छहिं पुरिससतेहिं सद्धिं मुंडे जाव पव्वइते, चंदप्पभेणं अहा हम्मासे छउमत्थे हुत्था १५२० तेतिंदियाणं जीवाणं असमारभमाणस्स छव्विहे संजमे कज्जति, तं० - धाणामातो सोक्खातो अववरोवेत्ता भवति घाणामएणं दुक्खेणं असंजोएत्ता भवति जिब्भामातो सोक्खातो अवरोवेत्ता भवइ० एवं चेवफासामातोऽवितेइंदियाणं जीवाणं समारभमाणस्स | ॥श्रीस्थानाङ्ग सूत्र। १४३ | पू. सागरजी म. मंशाधित For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir छविहे असंजमे कजति, तं० - घाणामातो सोक्खातो ववरोवेत्ता भवति धाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति ।५२१ । जंबुद्दीवे २ छ अकस्मभूमीओ पं०० - हेमवते हेरण्णवते हरिवस्से रम्भगवासे देवकुरा उत्तरकुरा १ जंबुद्दीवे २ छव्वासा पं०२० - भरहे एरवते हेमवते हेरनवर हरिवासे रम्भगवासे २ जंबुद्दीवे २ छ वासहरपव्वता पं०० -चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पि सिहरी ३ जंबूमंदरदाहिणेणंछ कूडा पं०० - चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडेवेरुलितकूडे निसढकूडे रुयगकूडे ४ जंबूमंदरउत्तेरणंछ कूडा पं०२०- नेलवंतकूडे उवदंसणकूडे रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे || ५ जंबुद्दीवे २ छ महदहा पं०० - पउमदहे महापउमहहे तिगिच्छद्दहे केसरिहहे महापोंडरीयदहे पुंडरीयदहे ६ तत्थ णंछ देवयाओ महड्ढियाओ जाव पलिओवमहितीतो परिवसंति, तं०- सिरि हिरि धिति कित्ति बुद्धि लच्छी ७ जंबूमंदरदाहिणेणं छ महानईओ पं०२०- गंगा सिंधू रोहिया रोहितंसा हरी हरिकता ८ जंबूमंदरउत्तरेणं छ महानतीतो पं०० -नरकंता नारीकंता सुवन्नकूला रुप्पकूला रत्ता रत्तवती ९ जंबूमंदरपुरिच्छमेणं सीताते महानदीते उभयकूले छ अंतरनईओ पं०० -गाहावती दहावती पंकवती तत्तजला मत्तजला उन्मत्तजला १० जंबूमंदरपच्चत्थिमेणं सीतोदाते महानतीते उभयकूले छ अंतरनदीओ पं०२० -खीरोदा सीहसोता अंतोवाहिणी उम्भिमालिणी फेणमालिणी गंभीरमालिणी ११ धायइसंडदीवपुरच्छिमद्धेणं छ अकस्मभूमीओ पं०० -हेमवए एवं जहा जंबुद्दीवे २ तहा नदी जाव अंतरणदीतो २२ जाव पुक्खरवरदीवद्धपच्चस्थिमद्धे भाणितव्यं ५५१५२२ ।छ उदू पं०० - पाउसे वरिसारत्ते सरए | ॥श्रीस्थानाङ्ग सूत्र॥ [पू. सागरजी म. संशोधित || |१४४ For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हेमंते वसंते गिम्हे १ १५२३ ।छ ओभरत्ता पं०० - ततिते पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पव्वे एगूणवीसइमे पव्वे तेवीसइमे| पव्वे २ छ अइरत्ता पं०२० -चउत्थे पव्वे अट्ठभे पव्वे दुवालसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चवीसइमे पव्वे ३ । ५२४ ।। आभिणिबोहियाणस्सणं छविहे अत्थोग्गहे पं०० - सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे ।५२५ । छविहे ओहिणाणे पं००आणुगाभिए अणाणुगाभिते वड्ढमाणते हीयमाणते पडिवाती अपडिवाती १५२६ । नो कप्पइ निग्गंथाण वा २ इमाई छ अवतणाई वदित्तते तं० -अलियवयणे हीलिअवयणे खिसितवयणे फरुसवयणे गारत्थियवयणे विउसवितं वा पुणो उदीरित्तते । ५२७ । छ कप्पस्स प्रत्यारा पं०० - पाणातिवायसवायं वयमाणे १ मुसावायरस वादं क्यमाणे २ अदिनादाणस्स वादं वयमाणे ३ अविरतिवायं व्यमाणे ४ अपुरिसवातं वयमाणे ५ दासवायं वयमाणे ६ इच्छेते छ कप्पस्स पत्थारे पत्थारेत्ता सम्मभपरिपूरमाणो तहाणपत्ते ।५२८ ।।। छ कप्पस्स पलिमंथू पं०० - कोकुतिते संजमस्स पलिमंथू १ मोहरिते सच्चवयणस्स पलिमंथू २ चक्खुलोलुते ईरितावहिताते पलिमंथू (परिमंथा पा०) ३ तितिणिते एसणागोतरस्स पलिमंथू ४ इच्छालोभिते मोत्तिमम्गस्स पलिमंथू५ भिजाणिताणकरणे मोक्खमग्गस्स पलिमंथू६ सव्वत्थ भगवता अणिताणता पसत्था ।५२९ । छव्विहा कप्पठिती पं०० - सामातितकप्पठिती छेतोवढावणितकप्पठिती निव्विसमाणकप्पठिती णिव्विद्वकप्पद्विती जिणकप्पठिती थिविर(प्र०थेर)कप्पठिती।५३० । समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए,समणस्सणं भगवओ महावीरस्स छटेणं भत्तेणं अपाणएणं अणंते अणुत्तरे जावसमुप्पन्ने, समणे भगवं| ॥ ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित || For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagersuri Gyanmandie महावीरे छटेणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे।५३१ ।सणंकुमारमाहिंदेसुणं कप्पेसु विभाणा छ जोयणसयाई॥ उड्दउच्चत्तेणं पं० सणंकुमारमाहिंदेसुणं कप्पेसु देवाणं भवधारणिजगा सरीरंगा उक्कोसेणं छ रतणीओ उड्ढेउच्चत्तेणं पं०१५३२।। छविहे भोयणपरिमाणे पं०० -मणुन्ने रसिते पीणणिजे बिंहणिजे मयणिज्जे (दीवणिजे पा०) दप्पणिज्जे छविहे विसपरिणामे पं०० -डके भुत्ते निवतिते मंसासारी सोणिताणुसारी अद्विभिजाणुसारी । ५३३ । छविहे पद्धे (छविहे अद्वे पा०) पं००संसयपतु वुग्गहपढे अणुजोगी अणुलोमे तहणाणे अतहणाणे।५३४ चमरचंचा णंरायहाणी उक्कोसेणं छम्मासा विरहिता उववातेणं, मासा विरहिते उववातेणं, अधेसत्तमा णं पढवी उक्कोसेणं छम्मासा विरहिता उववातेणं, सिद्धिगतीण उकोसेणं छम्मासा विरहिता उववातेणं 1५३५ छविधेआउयबंधे पं०० -जातिणामनिधत्ताउते गतिणामणिधत्ताउए वितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावनामनिहत्ताउते, नेरतियाणं छव्विहे आउयबंधे पं०२० -जातिणामनिहत्ताउते जावअणुभावनामणिहत्ताउए एवं जाव वेमाणियाणं० नेरइया णियमा छम्मासावसेसाउता परभवियाउयं पगरेंति, एवामेव असुरकुमारावि जाव थणियकुमारा, असंखेजवासाउता सन्निपंचिंदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया प्रभवियाउयं पगरेंति, असंखेजवासाउया सत्रिमणुस्सा नियम जाव पगरिति, वाणमंतरा जोतिसवासिता वेमाणिता जहा णेरतिता ।५३६ । छबिधे भावे पं०० -ओदतिते उक्समिते खतिते खतोवसमिते पारिणामिते सन्निवाइए।५३७ । छविहे पडिक्कमणे पं०० -उच्चारपडिक्कमणे |॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित | For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छ। सोमणंतिते ।५३८ । कत्तिताणक्खत्ते छतारे पं०, असिलेसाणक्खत्ते छत्तारे || पं० १५३९ । जीवाणं छठ्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ तं० - पुढवीकाइयनिव्वत्तिते जाव तसकायणिव्वत्तिते, एवं चिण उवचिणबंध उदीर वेय तह निजरा चेव ४,छप्यतेसिया णं खंधा अणंता पं० छप्यतेसोगाढा पोग्गला अणंता पं० छसमयद्वितीता पोग्गला अणंता० छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता ।५४०॥ षट्स्थानकाध्ययनं ६॥ सत्तविहे गणावकमणे पं०२०-सव्वधम्मारोतेमि (सव्वधम्मजाणामिपा०)१एगतितारोएसिएगइयाणोरोएमि२ सधम्मा वितिगिच्छामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सव्वधम्मा जुहुणामि ५ एगतिया जुहुणामि एगतिया णो जुहुणामि६ इच्छामिणंभंते ! एगल्लविहारपडिमंउवसंपजिताणं विहरित्तते७१५४१ सत्तविहे विभंगणाणे पं०२०-एगदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सव्वमिणं जीवा ७, तत्थ खलु इमे पढमे विभंगणाणे जया णंतहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति से णं तेणं विभंगणाणेणं समुष्पनेणं पासति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा उड्ढं वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति अस्थि णं मम अतिसेसे गाणदंसणे समुप्पन्ने एगदिसिंलोगाभिगमे, संगतिया समणावामाहणावा एवमाहंसुपंचदिसिंलोगाभिगमे,जे ते एवमाहंसुमिच्छंते एवमासु, पढमे विभंगनाणे १, अहावरे दोच्चे विभंगनाणे, जता णंतहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्यजति सेणं तेणं | ॥श्रीस्थानाङ्ग सूत्रं ॥ १४७ पू. सागरजी म. संशोधित For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | विभंगणाणेणंसमुप्पनेणंपासतिपातीणं वा पडीणं वा दाहिणं वा उदीणंवा उड्ढे जाव सोहम्मे कम्ये तस्सणमेवं भवति अस्थिणं मम अतिसेसे गाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमासु एगदिसिं लोयाभिगमे, जे ते एवमासु मिच्छंते एवभाहंसु, दोच्चे विभंगणाणे २ अहावरे तच्चे विभंगणाणे, ज्या णं तहारूवस्स समणस्स वा माहणस्स वा/ विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेण समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं वतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं भुंजमाणे वा पावंच णं कम्मं कीरमाणं णोपासति, तस्सणमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुष्पन्ने किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु नो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवभाहंसु, तच्चे विभंगणाणे ३, अहावरे चउत्थे विभंगणाणे जयाणं तथारूवस्ससमणस्सवामाहणसवा जावसमुष्पजति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता (संवट्टिय निवट्टिय पा०) विकुवित्ताणं विव्वित्ताणं चिट्ठिए, तस्स णमेवं भवति अस्थि णं मम अतिसेसे गाणदंसणे समुप्पन्ने मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमासु, चउत्थे विभंगनाणे ४ अहावरे पंचमे विभंगणाणे, जया णं तधारूवस्स समणस्स जाव समुप्पजति से णं तेणं विभंगणाणेणं समुप्पन्नणंदेवामेव पासति बाहिरब्भंतरते पोग्गलए अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विउव्वित्ताणं चिहिते तस्स णमेवं भवति अस्थि जाव समुप्पन्ने अभुदग्गे जीवे, | ॥श्रीस्थानाङ्ग सूत्र ॥ । १४८ पू. सागरजी म. संशोधित For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie संतेगतिता समणा वा माहणा वा एवमाहंसु मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे ५ अहावरे छटे|| विभंगणाणे, जया णं तथारूवस्स समणस्स वा माहणस्स वा जाव समुप्पजति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरब्भंतरते पोग्गले परितातित्ता वा अपरियातित्ता वा पुढेगत्तंणाणत्तं फुसेत्ता जावू विकुवित्ता चिहिते, तस्स णमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुप्यन्ने,रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमासु अरूवी जीवे, जे ते एवमासु भिच्छं ते एवमासु, छद्वे विभंगणाणे६, अहावरे सत्तमे विभंगणाणे, जया णंतहारूवस्स समणसवा माहणस्सवा विभंगणाणे समुप्पजति सेणं तेणं विभंगणाणेणं समुध्यन्नेणं पासइ सुहमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंत फंदंतं घट्टतं उदीरेंतं तंतं भावं परिणभंतं, तस्स णमेवं भवति अत्थ्णिं मम अतिसेसेणाणदंसणे समुप्पने, सव्वमिणं जीवा, संतेगतिता समणा वा माहणावा एवमाहंसु जीवा चेव अजीवा चेव, जे ते एवमासु मिच्छं ते एवमाहंसु, तस्स णमिमं चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, तं०-पुढवीकाइया आऊ० तेऊ० वाउकाइया, इच्छतेहिं चाहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे बिभंगणाणे ७ १५४२ ॥ सत्तविधे जोणिसंगधे पं०० -अंडजा पोतजा जराउजा रसजा संसत्तगा (प्र०संसेइया) संमुच्छिमा उब्भिगा, अंडगा सगतिता/ सत्तागतित्ता पं०० -अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेवणं से अंडते अंडगत्तं विष्पजहमाणे अंडगताते वा पोतगत्ताते वा जाव उब्भियत्ता वा गच्छेजा, पोत्तगा सत्तगतिता सत्तागतिता एवं चेव सत्तण्हवि | ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. मंशोधित For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गतिरागती भाणियव्वा जाव उब्भियत्ति ।५४३ आयरियउवझायस्सणंगणंसि सत्त संगहठाणा पं०० - आयरियउज्झाए गणसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं जया पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारी यावि भवति नो, अणापुच्छियचारी यावि भवति, आयरियउवज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्मं उभ्याइत्ता भवति, आयरियउवज्झाए गणंसि पुव्वुप्यन्नाई उवकरणाई सम्म सारक्खेत्ता संगोवित्ता भवति, णो असम्म सारक्खेत्ता संगोवित्ता भवइ, आयरियउवज्झायस्स गणंसि सत्त असंगहठाणा पं०० - आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति, एवं जाव उवगरणाणं नो सम्म सारखेत्ता संगोवेत्ता भवति । ५४४ सत्त पिंडेसणाओ पं० सत्त पाणेसणाओ पं० सत्त उम्गहपडिमातो पं० सत्तसत्तिक्या पं० सत्त महज्झयणा पं० सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णताते रातिदिएहिमेगेण यछण्णउएणं भिक्खासतेणं अहासुत्तंजाव आराहिया याविभवति ५४५ । अहेलोगेणं सत्त पुढवीओ पं० सत्तघणोदधीतो पं० सत्तघणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पइट्ठिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पइट्ठिया, एएसु णं सत्तसु घणवातेसु सत्त ||घणोदधी पतिद्विता, एतेसणं सत्तस घणोदधीस पिंडलगपिहणसंठाणसंठिआओ (छत्तातिच्छत्तसंठाणसंठिआओ। पिहणपिहणसंठाणसंठिआओपा०) सत्त पुढवीओ पं०० -पढमा जावसत्तमा, एतासिंणं सत्तण्डं पुढवीणं सत्तणामधेजा पं०० -धम्मा वंसा सेला अंजणा रिठ्ठा मधा माधवती, एतासिं णं सत्तण्हं पुढवीणं सत्त गोत्ता पं०० -रयणप्यमा सकरप्रभा वालुअप्पमा पंकप्पमा | ॥श्रीस्थानाङ्ग सूत्र। |१५० | पू. सागरजी म. संशोधित | For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit भा तमा तमतमा । ५४६ । सत्तविहा बायरवाउकाइया पं०० - पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उड्ढवाते| अहोवाते विदिसिवाते १५४७ । सत्त संठाणा पं०२० - दोहे रहस्से बढे तंसे चउरंसे पिहले परिमंडले १५४८ । सत्त भयाणा पं०२०इहलोगभते परलोगभते आदाणभते अम्हाभते वेयणभते भरणभते असिलोगभते १५४९ । सत्तहिं ठाणेहिं छउमत्थं जाणेजा, तं० - पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिन्नमादित्ता भवति सद्दफरिसरसरूवगंधे आसादेत्ता भवति पूतासकारमणुवूहेत्ता भवति इमं सावजति पण्णवेत्ता पडिसेवेत्ता भवति णो जधावादी तथाकारी यावि भवति, सत्तहिं ठाणेहिं केवली जाणेजा, तं० -जो पाणे अइवाइत्ता भवति जाव जधावाती तधाकारी यावि भवति । ५५० सत्त मूलगोत्ता पं०० - कासवा गोतमा वच्छा कोच्छ। कोसिता मंडवा वासिट्टा, जे कासवा ते सविधा पं०१० -ते कासवा ते संडेला ते गोल्ला ते वाला ते मुंजतिणो ते पव्वपेच्छतिणो (प्र० पव्वइणो) ते वरिसकण्हा, जे गोयमा ते सत्तविधा पं०० -ते गोयमा ते गग्गा ते भारदा ते अंगिरसा ते सकाराभा ते भक्खरामा ते उदगत्ताभा (प्र० उदन्नाभा), जे वच्छा ते सत्तविधा पं०० -ते वच्छ। ते अग्गेया ते भित्तिया ते सामि (प्र०म० )लिणो ते सेलतता ते आइसणात वायकम्हा, जे कोच्छ। ते सत्तविधा पं०० -ते कोच्छ। ते भोग्गलाया ते पिंगला(५०गा )यणा ते कोडीणा ते मंडलिणो त हारिता ते सोमया (प्र० सोमलि), जे कोसिआ ते सत्तविधा पं०२० -ते कोसिता ते कच्चातणा ते सालंकातणा ते गोलिंकातणा ते पक्खिकायणा ते अग्गिच्चा तेलोहिच्चा,जे मंडवा ते सत्तविहा पं०० -ते मंडवा ते अरिद्वा ते समुता तेतेला ते एलावच्चा ते कंडिल्ला ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | (प्र०कडेल्ला) ते खारातणा (प्र. खातणा), जे वासिट्ठा ते सत्तविहा पं० नं० - ते वासिट्ठा ते उंजायणा ते जारे (प्र०रु ) कण्हा ते वग्धावच्चा ते कोडिन्ना ते सण्णी ते पारासरा । ५५१ | सत्त मूलनया पं०तं० नेगमे संगहे ववहारे उज्जुसुते सद्दे समभिरूढे एवंभूते ५५२ । सत्त सरा पं० नं० - सज्जे रिसभे गंधारे, मज्झिमे पंचमे सरे । धेवते (रेवते पा० ) चेव णिसाते, सरा सत्त विवाहिता ॥ ४५ ॥ एएसिं णं सत्तण्हं सराणं सत्त सरद्वाणा पं० नं० - सज्जं तु अग्गजिब्भाते, उरेणं रिसभं सरं । कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं ॥ ४६ ॥ णासाए पंचमं बूया, दंतोद्वेण य धेवतं । मुद्धाणेण य णेसातं, सरठाणा वियाहिता ॥ ४७ ॥ सत्त सरा जीवनिस्सिता पं०नं० - सज्जं खति मयूरो, कुक्कुडो रिसहं सरं । हंसो णदति गंधारं, मज्झिमं तु गवेलगा ॥ ४८ ॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं । छठ्ठे च सारसा कोंचा, णिसायं सत्तमं गता ॥ ४९ ॥ सत्त सरा अजीवनिस्सिता पं० नं० - सज्जं खति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं, मज्झिमं पुण झल्लरी ॥ ५० ॥ चउचलणपतिद्वाणा, गोहिया पंचमं सरं । आडंबरो रेवततं, महाभेरी य सत्तमं ॥ ५१ ॥ एतेसिं गं सत्तसराणं सत्त सरलक्खणा पं० तं० - सज्जेण लभति वित्तिं, कतं च ण विणस्सति । गावो भित्ता य पुत्ता य, णारीणं चेव वल्लभो ॥५२॥ रिसभेण उ एसज्जं, सेणावच्चं धणाणि य । वत्थगंधमलंकारं, इत्थिओ सयणाणि व ॥ ५३ ॥ गंधारं गीतजुत्तिण्णा, वज्जवित्ती कलाहिता । भवंति कतिणो पन्ना, जे अन्ने सत्यपारगा ॥ ५४ ॥ मज्झिमसर संपन्ना, भवंति सुहजीविणो । खायती पीयती देती, मज्झिमं सरमस्सितो ॥ ५५ ॥ पंचमसरसंपन्ना, भवंति पुढवीपती । सूरा संगहकत्तारी, अणेगगणणातगा ॥ ५६ ॥ रेवतसर संपन्ना, भवंति ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित १५२ For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit कलहप्पिया साउणिता वग्गुरिया, सोयरिया मच्छबंधा य॥५७ ॥ चंडाला मुट्ठियाऽनेया, जे अन्ने पावकम्भिणो । गोधातगा य जे| चोरा, णिसायं सरमस्सिता ॥५८ ॥ एतेसिं सत्तण्हं सराणं तओ गामा पण्णत्ता, तं० - सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स णं गत मुच्छणातो पं०२०- मंगी कोरव्वीया हरी य रतणी य सारकंता य । छट्ठी य सारसी णाम सुद्धसजा य सत्तमा ॥ ५९॥ मझिमगामस्सणं सत्त मुच्छणातो पं०० -उत्तमंदारयणी, उत्तरा उत्तरासमा आसोका यसोवीरा, अभिरू हवति सत्तमा ॥६॥ गंधारगामस्सणं सत्त मुच्छणातो पं०१० -णंदीत खुद्दिमा पूरिमाय चउत्थी यसुद्धगंधारा उत्तरगंधारावित पंचभिता हवति मुच्छा 3 ॥ ६१ ॥ सुठुतरमायामा सा छट्ठी णियमसो ३ णायव्वा । अह उत्तरायता कोडीमातसा सत्तमी मुच्छ। ॥६२ ॥ सत्त सराओ कओ ||संभवंति ? गेयस्स का भवति जोणी? । कतिसमता उस्सासा ? कति वा गेयस्स आगारा ? ॥६३ ॥सत्त सराणाभीतो भवंति गीतं च रुय (प्र०रुण्ण) जोणीतं । पादसमा ऊसासा तिन्नि य गेयस्स आगारा ॥६४ ॥ आइभिउ आरभंता समुव्वहंता य मझगारंमि । अवसाणे तजवितो तिनि य गेयस्स आगारा ॥६५॥ छद्दोसे अट्ठ गुणे तिन्नि य वित्ताई दो य भणितीओ।जाणाहिति सो गाहिइ सुसिक्खिओ रंगमज्झम्मि॥६६॥भीतं दुतं रहस्सं(उप्पिच्छं पा०) गायंतो मात् गाहि उत्तालंकाकस्सरमणुनासंच होति गेयस्स छद्दोसा ॥६७॥ पुन्नं १ रत्तं २ च अलंकियं ३ च वत्तं ४ तहा अविधुटुं५ मधुरं ६ सम ७ सुकुमारं ८ अट्ठ गुणा होति गेयस्स ॥६८॥ उरकंठसिरपसत्थं च गेज्जते मारिभिअपदबद्धं समतालपडुक्खेवं सत्तसरसीहरं गीयं ॥६९ ॥ निहोसंसारवंतंच, हेउजुत्तमलंकिया | ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailashsagarsuti Gyarmandie उवणीयं सोश्यारं च, भियं मधुरमेव य ॥ ७० ॥सममद्धसमं चेव, सव्वत्थ विसमं च ज । तिनि वित्तप्पयाराई, चउत्थं नोवलब्भती|| ॥७१॥सकता पागता चेव, दुहा भणितीओ आहिया सरमंडलंमि गिजंते, पसत्था इसिभासिता ॥७२॥केसी गातति मधुरं? केसी गातति खरंचरुक्खंच? केसी गायति चउरं ? केसि विलंबं? दुतं केसी ? ॥७३ ॥ विस्सरं पुण केरिसी ?, सामा गायइ मधुरं काली/ गायइ खरंच रुक्खं च ।गोरी गातति चउरं काण विलंबं दुतं अंधा ॥७४॥विस्सरं पुण पिंगला॥ तंतिसमंतालसमं पादसमं लयसमं| गहसमं चीनीससिऊससियसमं संचारसमा सरासत ॥७५ ॥ सत्त सराय ततो गामा, मुच्छा एकवीसती ताणा एगणपण्णासा, समत्तं सरमंडलं ॥७६ ॥५५३ स्वरप्रकरणं । सत्तविधे कायकिलिसे पं०२० -ठाणातिते उकुडुयासणिते पडिमठाती वीरासणिते णेसज्जिते दंडातिते लगंडसाती १५५४ जंबुद्दीवे २ सत्त वासा पं०० -भ्ररहे एरवते हेमवते हेरन्नवते हरिवासे रम्भगवासे महाविदेहे, जंबुद्दीवे २ सत्त वासहरपव्वता पं०० -चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रुप्पी सिहरी मंदरे, जंबुद्दीवे २ सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुई समध्येति, तं -गंगा रोहिता हरी सीता णरकंता सुवण्णकूला रत्ता, जंबुद्दीवे २ सत्त महानतीओ पच्चत्थाभिमुहीओ लवणसमुदं समति, तं० -सिंधूरोहितंसा हरिकंता सीतोदाणारीकंता रुष्पकूला रत्तवती, धायइसंडदीवपुरच्छिमद्धेणं सत्त वासा पं००-भरहे जावमहाविदेहे, धायइसंडदीवपुरच्छिमेणं सत्तवासहरपव्वता पं००-चुल्लहिमवंते जावमंदरे,धायइसंडदीवपुर० सत् महानतीओ पुरच्छाभिमुहीतो कालोयसमुदं समप्येति, तं० -गंगा जाव रत्ता, धायइसंडदीवपुरच्छिमद्धेणं सत्त महानतीओ ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie पच्चत्थाभिमुहीओ लवणसमुदं समध्येति, तं० -सिंधु जाव रत्तवती, धायइसंडदीवे पच्चत्थिमद्धेणं सत्त वासा एवं चेव, वरं|| पुरत्थाभिमुहीओ लवणसमुदं समष्यति पच्चत्थाभिमुहीओ कालोदं सेसंतंचेव, पुक्खरवदीवड्ढपुरच्छिमद्धेणं सत्त वासा तहेव, णवरं पुरत्याभिमुहीओ पुक्खरोदं समुदं समप्यति पच्चत्थाभिमुहीतो कालोदं समुदं समस्येति सेसं तं चेव, एवं पच्चस्थिमद्धेऽवि, णवरं पुरत्थाभिमुहीओ कालोदं समुदं सम० पच्चत्थाभिमुहीओ पुक्खरोदं० समप्यति, सव्वत्थ वासा वासहरपव्वता णतीतो य भाणितव्वाणि ।५५५ । जंबुद्दीवे २ भारहे वासे तीताते उस्स( ओस प्र०)प्पिणीते सत्त कुलगरा हुत्था, तं० -मित्तदामे सुदामे य, सुपासे सयंपथे। विमलघोसे सुघोसे त, महाघोसे यसत्तमे ॥७७ ॥जंबुद्दीवे २ भारहे वासे इभीसे ओसप्पिणीए सत्त कुलगरा हुत्था पढमित्थ विमलवाहण १ चक्खुम् २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो य पसेणइ ५ पुण मरुदेवे चेव ६ नाभी य७ ॥७८ ॥एएसिंणं सत्तण्हं कुलगराणं सत्त भारियाओ होत्था, तं० - चंदजस १ चंदकांता २ सुरूव ३ पडिरूव ४ चक्खुकंता ५ योसिरिता ६ मरुदेवी ६ कुलकरइत्थीण नामाई ॥७९॥जंबुद्दीवे २ भारहे वासे आगमिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संति-मित्तवाहण सुभोमे य, सुप्पमेय सयंपभो दत्ते सुहुमे सुबंधू य, आगमेस्सेण होक्खती ॥८० ॥ विमलवाहणे णं कुलकरे सत्तविया रुक्खा उभोगत्ताते हव्वमागच्छिसु, तं० - मत्तंगतात भिंगा चित्तंा चेव होति चितरसा मणियंगात अणियणा सत्तमगा कप्यरुक्खा य॥८९॥॥५५६ ॥सत्तविधा दंडनीती/ ५०० - हकारे मकारे धिक्कारे परिभासे मंडलबंधे चारते छविच्छेदे । ५५७ । एगमेग्गस्स णं रत्रो चाउरंतचक्रवट्टिस्स णं सत्त ॥ ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalashsagarsuri Gyanmandie एगिदियता पं०० - चक्करयणे १ छत्तरयणे २ चम्भरयणे ३ दंडरयणे ४ असिस्यणे ५ मणिश्यणे ६ काकणिश्यणे ७, एगमेगस्स/ णं स्त्रो चाउरंतचक्कवट्टिस्ससत्त पंचिंदियरता पं०० - सेणावतीरयणे १ गाहावतिरयणे २ वड्ढतिरयणे ३ पुरोहित्रयणे ४ इत्थित्यणे ५ आसरयणे ६ हत्थिरयणे ७१५५८ सत्तहिं ठाणेहिं ओगाढं दुस्सम जाणेजा, तं०-अकाले वरिसइ १ कालेण वरिसइ २ असाधू पुजंति ३ साधूण पुजंति ४ गुरू हिं जणो मिच्छं पडिवन्नो ५ मणोदुहता ६ वतिदुहता ७, सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तं०अकाले न वरिसइ १ काले वरिसइ २ असाधूण पुजति ३ साधू पुजति ४ गुरूहि जणो सम्म पडिवनो५ मणोसुहता ६ वतिसुहता ७ १५५९।सत्तविहा संसारसमावन्ना जीवा पं०० - नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीतो मणुस्सा मणुस्सीओ देवा देवीओ १५६० सत्तविधेआउभेदे पं०२० -अज्झवसाण निमित्ते आहारे वेयणा पराधाते फासे आणापाणू सत्तविधं भिज्जए आउं ॥८२॥५६१॥ सत्तविया सव्वजीवा पं०० -पुढवीकाइया आउ० ते३० वाउ० वणस्सति० तसकातिता अकातिता, अहवा सत्तविहा सव्वजीवा पं०० -कण्हलेसा जाव सुक्कलेसा अलेसा १५६२ । बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूई उड्ढउच्चत्तेणं सत्त य वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा अधे सत्तमाए पुढवीए अप्पतिद्वाणे णरए णेरतितत्ताए उववन्ने । ५६३ । मल्ली णं अहा अप्पसत्तमे मुंडे भवित्ता अगारातो अणगारियं पव्वइए, तं० -मल्ली विदेहरायवरकनगा १ पडिबुद्धी इक्खागराया २ चंदच्छाये अंगराया ३ रुप्पी कुणालाधिपती ४ संखे कासीराया ५ अदीणसत्तू कुरुराता ६ जितसत्तू पंचालराया । ५६४ । सत्तविहे दंसणे पं०० - ॥ ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सम्मदंसणे मिच्छादसणे सम्मामिच्छादसणे चक्खुदंसणे अचक्खुदंसणे ओहिदसणे केवलदंसणे । ५६५ । छउमत्थवीयरागे णं| मोहणिज्जवजाओसत्त कम्मपयडीओ वेयेति, तं० -णाणावरणिज दंसणावरणिजं वेयणीयं आउयं नामंगोतमंतरातितं १५६६।सत्त ठाणाई छउमत्थे सव्वभावेणं न याणति न पासति, तं० -धम्मत्थिकायं अधम्मत्थिकायं आगासस्थिकायं जीवं असरीरपडिबद्ध परमाणुपोग्गलं सदं गंध, एयाणि चेव उम्पन्नणाणे(ण) जाव जाणति पासति, तं० -धम्मत्थिगातं जाव गंधं ।५६७ । समणे भगवं महावीरे वयरोसभणारायसंघयणे समचरंससंठाणसंठिते सत्त रयणीओ उड्ढंउच्चत्तेणं हुत्था । ५६८ । सत्त विकहाओ पं०० - इथिकहा भत्तकहा देसकहा रायकहा भिउकालुणिता दंसणभेयणी चरित्भेयणी । ५६९ । आयरियउवज्झायस्स णं गणंसि सत्त अइसेसा पं०० -आयरिउवझाए अंतो उवस्सगस्स पाते णिगिज्झिय २ पफोडेमाणे वा पमज्जेमाणे वा णातिक्कमति, एवं जथा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिकमति, उवकरणातिसेसे भत्तपाणातिसेसे । ५७० । सत्तविधे संजमे पं०२०-पुढवीकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे, सत्तविधे असंजमे पं०२० - पुढवीकातितअसंजमे जाव तसकातितअसंजमे अजीवकायअसंजमे, सत्तविहे आरंभे पं०० -पुढवीकातितआरंभे जाव अजीवकातआरंभे, एवमणारंभेऽवि, एवं सारंभेऽवि, एवमसारं भेऽवि, एवं समारंभेऽवि, एवं असमारंभेऽवि, जाव अजीवकायअसमारंभे । ५७१ । अथ भंते ! अदसिकुसुंभकोदवकंगुरालगसणसरिसवमूला(प्र० मूलग) बीयाणंएतेसिंणंधनाणं कोहाउत्ताणं पल्लाउत्ताणंजाव पिहियाणं केवतितं | ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandie कालं जोणी संचिट्ठति ?,(४गो०!x ) जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराई, तेण पर जोणी पमिलायति जाव जोणीवोच्छेदे || पण्णत्ते १।५७२ । बायरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पं० २, तच्चाए णं बालुयप्यभाते पुढवीए उक्कोसेणं नेइयाणं सत्त सागरोवमाई ठिती पं०३, चउत्थीतेणं पंकप्पभाते पुढवीते जह० नेरइयाणं सत्त सागरोवमाई ठिती पं०४१५७३ । सक्कस्सणं देविंदस्स देवरन्नो वणस्स महारत्रो सत्त अग्गमहिसीतो पं०, ईसाणसणं देविंदस्स देवरत्रो सोमस्स महारत्रो सत्त अम्गमहिसीतो पं०, ईसाणसणं देविंदस्स देवरन्नो जमस्समहारन्नो सत्त अगमहिसीओ पं०१५७४।ईसाणसणं देविंदस्सदेवरन्नो अभिंतरपरिसाते देवाणं सत्त पलिओवमाइं ठिती पं०, सक्कस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवभाई ठिती पं०, सोहम्मे कप्पे परिम्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइं ठिती पं० ।५७५ सारस्सयभाइच्चाणं सत्त देवा सत्त देवसता पं०, गहतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पं०१५७६ सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवभाई ठिती पं०, माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाई सत्त सागरोवमाई ठिती पं०, बंभलोगे कप्पे जहणणेणं देवाणं सत्त सागरोवमाई ठिती पं० ५७७ भलोयलंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उड्ढउच्चत्तेणं पं० १५७८ । भवणवासीणं देवाणं भवधारणिज्जा सरीरगाउकोसेणं सत्तरयणीओ उड्ढेउच्चत्तेणं, एवं वाणमंतराणं,एवं जोइसियाणं,सोहम्भीसाणेसुणं कप्पेसुदेवाणं भवधारणिजगा सरीरासत्त रयणीओ उड्ढंउच्चत्तेणं पं०१५७९ोणंदिस्सरवरस्सणंदीवस्स अंतो सत्त दीवा पं०० - जंबुद्दीवे दीवे १धायइसंडे दीवे ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailashsagarri Gyarmandie २ पोक्खरवरे २ वरुणवरे ४ खीरवरे ५ घयवरे ६ खोयवरे ७ । णंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पं०२० -लवणे कालोते| पुक्खरोदे वरुणोदे खीरोदे घओदे खोतोदे १५८०१ सत्त सेढीओ पं०० - उज्जुआयता एगतोवंका दुहतोवंका एगतोखुहा दुहतोखुहा चक्कवाला अद्धचक्कवाला ५८१ चमरस्सणं असुरिंदस्स असुरकुमाररत्रो सत्त अणिता सत्त अणिताधिपती पं०० -पायत्ताणीए १] पीढाणिए २ कुंजराणिए ३ महिसाणिए ४ रहाणिए ५ नट्टाणिए ६ गंधव्वाणिए ७ दुमे पायत्ताणिताधिपती एवं जहा पंचढाणे जाव किंनरे रथाणिताधिपती रितु णडाणियाहिवती गीतरती गंधव्वाणिताधिपती, बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सत्ताणीया सत्त अणीयाधिपती पं०२० - पायत्ताणिते जाव गंधव्वाणिते, महदुमे पायत्ताणिताधिपती जाव किंपुरिसे रथाणिताधिपती महारिटे णाणिताधिपती गीतजसे गंधव्वाणिताधिपती,धरणस्सणं नागकुमारिंदस्स नागकुमाररण्णो सत्त अणीता सत्त अणिताधिपती पं००गायत्ताणिते जाव गंधव्वाणिए दुइमसेणे पायत्ताणिताधिपती जाव आणंदे रथाणिताधिपती नंदणे णट्टाणियाधिपती तेतली गंधव्वाणियाधिपती, भूताणंदस्स सत्त अणिया सत्त अणियाहिवई पं०० -पायत्ताणिते जाव गंधव्वाणीए दक्खे पायताणीयाहिवती/ जावणंदुत्तरे रहाणिक रती णट्टाणि० माणसे गंधव्वाणियाहिवई, एवं जाव घोसमहाघोसाणं नेयव्य, सक्कस्सणं देविंदस्स देवरत्रो सत्त अणिया सत्त अणियाहिवती पं०० -पायत्ताणिए जाव गंधव्वाणिए, हरिणेगमेसी पायताणीयाधिवती जाव माढरे रथाणिताधिपती/ सेते णडाणिताहिवती तुंबुरू गंधव्वाणिताधिपती, ईसाणस्स णं देविंदस्स देवरनो सत्त अणीया सत्त अणियाहिवइणो पं०० - ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पायत्ताणिते जाव गंधव्वाणिते लहुपरक्कमे पायत्ताणियाहिवती जाव महासेते णट्टाणिक रते गंधव्वाणिताधिपती सेसं जहा पंचट्ठाणे, एवं|| जाव अच्चुतस्सवि नेतव्वं ।५८२ चमरस्सणं असुरिंदस्स असुरकुमाररत्रो दुमस्स पायत्ताणिताहिवतिस्स सत्त कच्छाओ पं०० - पढमा कच्छा जाव सत्तमा कच्छा, चमरस्स णमसुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताधिपतिस्स पढमाए कच्छाए चउसद्धिं देवसहस्सा पं० जावतिता पढमा कच्छा तब्बिगुणा दोच्चा कच्छ। तब्बिगुणा तच्या कच्छा एवं जाव जावतिता छट्टा कच्छ। तब्बिगुणा सत्तमा कच्छा, एवं बलिस्सवि, णवर महदुमे सट्ठिदेवसाहस्सीतो, सेसंतंचेव, धरणस्स एवं चेव, णवरमहावीसं देवसहस्सा, सेसंत चेव, जधाधरणस्स एवं जावमहाघोसस्स, नवरं पायत्ताणिताधिपती अन्ने ते पुव्वभणिता, सक्कस्सणं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पं०० -पढमा कच्छ। एवं जहा चमरस्स तहा जाव अजुतस्स, णाणत्तं पायत्ताणिताधिपतीणं ते पुव्वभणिता, देवपरीमाणमिमं सकस्स चउरासीनिं देवसहस्सा, ईसाणस्स असीती देवसहस्साई, देवा इमाते गाथाते अणुगंतव्वा 'चउरासीति असीति बावैत्तरि सत्तरी यसट्ठीयारोपन्ना चत्तालीसा तीसा वीसा दससहस्सा ॥८३ ॥जाव अच्चुतस्स लहुपरक्कमस्स दस देवसहस्सा जाव जावतिता छठ्ठा कच्छ। तब्बिगुणा सत्तमा कच्छ। । ५८३ । सत्तविहे वयणविकप्पे पं०० -आलावे अणालावे उल्लावे अणुल्लावे (अणुलावे पा०) संलावे पलावे विप्पलावे । ५८४ । सत्तविहे विणए पं०० -णाणविणए दंसणविणए चरित्तविणए, मणविणए| वतिविणए कायविणए लोगोश्यारविणए, पसत्थमणविणए सत्तविधे पं०० -अपावते असावज्जे अकिरिते निरुवकेसे अणण्हकरे ॥श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अच्छविकरे अभूताभिसंकणे, अप्पसत्यमणविणए सत्तविधे पं० नं० - पावते सावज्जे सकिरिते सउवक्केसे अण्हकरे छविकरे भूताभिसंकणे, पसत्थवइविणए सत्तविधे पं० तं० अपावते असावज्जे जाव अभूताभिसंकणे, अपसत्थवइविणते सत्तविधे पं०तं० - पावते जाव भूताभिसंकणे, पसत्यकातविणए सत्तविधे पं०नं० - आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सव्विदितजोगजुंजणता, अपसत्थकातविणते सत्तविधे पं०नं० -अणाउत्तं गमनं जाव अणाउत्तं सव्विदितजोगजुंजणता, लोगोवतारविणते सत्तविधे पं०नं० - अब्भासवत्तितं परच्छंदाणुवत्तितं कज्जहे कत्पडिकितिता अत्तगवेसणता |देसकालण्णुता सव्वत्थेसु यापडिलोमता । ५८५ । सत्त समुग्धाता पं०तं० - वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेडव्वियसमुग्धाते तेजससमुग्धाए आहारगसमुग्धाते केवलिसमुग्धाते, मणुस्साणं सत्त समुग्धाता पं० एवं चेव । ५८६ । समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पं० तं०- बहुरता जीवपते सिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता, एएसिं णं सत्तण्हं पवयणनिण्हगाणं संत्त धम्मातरिता हुत्था, तं० - जमालि तीसगुत्ते आसाढे आसमित्ते गंगे छलुए गोट्ठामाहिले, एतेसिं णं सत्तण्हं पवयणनिण्हगाणं सत्तुष्पत्तिनगरा होत्था, नं० - सावत्थी उसभपुरं सेतविता मिहिलमुल्ल गातीरं । पुरिमंतरंजि दसपुर |णिण्हगउप्पत्तिनगराई ॥ ८४ ॥ ५८७ । सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभावे पं० तं० - मणुन्ना सहा मणुण्णा रुवा जाव मणुन्ना फासा मणोसुहता वतिसुहता, असाता वेयणिज्जस्स णं कम्मस्स सत्तविधे अणुभावे पं०तं -अमणुना सहा जाव वतिदुहता ॥ श्रीस्थानाङ्ग सूत्रं ॥ १६१ पू. सागरजी म. संशोधित For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyarmandie |५८८ महाणक्खत्ते सत्ततारे पं०अभितीयादिता सत्तणक्खत्ता पुव्वदारिता पं०१०-अभितीसवणो धणिहासतभिसता पुव्वाभहवता उत्तराभवता रेवती, अस्सणितादिता णं सत्त णक्खत्ता दाहिणदारिता पं०० -अस्सिणी भरणी कित्तिता रोहिणी मिगसिरे अदा पुणव्वसू, पुस्सादिताणंसत्तणक्खत्ता अवरदारिता पं०० -पुस्सो असिलेसा मघा पुव्वाफग्गुणी उत्तराफग्गुणी हत्था चित्ता,सातितातिया णं सत्त णक्खत्ता उत्तरदारिता पं०२० -साति विसाहा अणुराहा जेट्ठा मूला पुव्वासाढ। उत्तरासाढ। १५८९ । जंबुद्दीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा पं०० -सिद्धे१सोमणसे २ तह बोद्धव्वे मंगलावतीकूडे ३१देवकुरु ४ विमल५ कंचण ६ विसिट्ठकूडे ७ त बोद्धव्वे ॥८५ ॥जंबूदीवे २ गंधमायणे वक्खारपव्वते सत्त कूडा पं०० -सिद्धे त गंधमातण बोद्धव्वे गंधिलावतीकूडे उत्तरकुरु आणंदणे चेव ॥८६॥५९० बितिंदिताणं सत्त जातीकलकोडि जोणीपमहसयसहस्सा पं० १५९१ । जीवाणं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा तं० - नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए, एवं चिण जाव णिज्जरा चेव ।५९२ सत्तपतेसिताखंधा अणंता पं० सत्तपतेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता पं० १५९३ । सप्तस्थानकाध्ययनं ७॥ अद्वहिं ठाणेहिं संपन्ने अणगारे अरिहति एगलविहारपडिम उवसंपजित्ताणं विहरित्तते, तं०-सड्ढी पुरिसजाते सच्चे परिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अपाहिकरणे धितिमं वीरितसंपन्ने ।५९४ । अविधे जोणिसंगहे पं०२० - अंडगा ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधि For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पोतगा जाव उब्भिगा उववातिता, अंडगा अगतिता अढागइआ पं०० - अंडए अंडएसु उवजमाणे अंडएहिंतो वा पोतएहिंतो वा जाव उववातितेहिंतो वा उववजेजा, से चेवणं से अंडते अंडगत्तं विष्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेज्जा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती थि । ५९५ । जीवा णमट्ठ कम्मपगडीतो चिणिंसु वा चिणंति वा चिणिस्संतिवा, तं०-णाणावरणिजंदरिसणावरणि वेयणिजमोहणिजं आउयं नामंगोतं अंतगतितं, नेरइयाणंअट्ठकम्भपगडीओ चिणिंसुवा ३,एवं निरंतरं जाव वेमाणियाणं २४, जीवाणमट्ठ कम्मगडीओ उवचिणिंसुवा ३एवं चेव; एवं चिण १ उवचिण २बंध ३ उदीर ४ वेय ५ तह णिजरा ६ चेवाएते छ चवीसा २५ दंडगा भाणियव्व।।५९६ । अट्ठहिं ठाणेहिं माती मायं कटु नो। आलोतेजा नो पडिकभेजा जाव नो पडिजेजा, तं० -करिसुवाऽहं १ करेमि वाऽहं २ करिस्सामि वाऽहं ३ अकित्ती वा मे सिया ४ अवण्णेवा मे सिया ५ अवि(व)णए वा मे सिया ६ कित्ती वा मे परिहाइस्सइ ७ जसे वा मे परिहाइस्सइ ८, अट्ठहिं ठाणेहिं माई मायं कटु आलोएजा जाव पडिवजेजा, तं० -मातिस्स णं अस्सि लोए गरहिते भवति १ उववाए गरहिते भवति २ आजाती गरहिता भवति ३ एगभवि माती मातं कटु नो आलोएज्जा जाव नो पडिजेजा त्थि तस्स आराहणा ४ एगमवि मायी मायं कटु आलोएज्जा जाव पडिवनेजा अस्थि तस्स आराहणा ५ बहुतोवि माती मायं कटु नो आलोएजा जाव नोपडिजेजा नत्थि तस्स आराहणा ६ बहुओवि माती मायं (प्र०मायाओ) कटु आलोएज्जा जाव अस्थि तस्स आराहणा ७ आयरियउवज्झायस्स वा मे । ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | अतिसेसे नाणदंसणे समुपज्जेज्जा, से त मममालोएज्जा माती णं एसे ८, माती णं मातं कट्टु से जहानामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुम्मागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा णलागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विणिम्भुतमाणाई २ जालासहस्साइं पहुंचमाणाई इंगालसहस्साइं परिकीरमाणाइं अंतो २ झियायंति एवामेव माती मायं कट्टु अंतो २ झियायइ जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिसङ्किज्जामि २, माती णं मातं कट्टु (से णं तस्स पा० ) अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवंति, तं० नो महिड्ढिएसु जाव नो दूरंगतितेसु नो चिरद्वितीएसु, से णं तत्थ देवे भवति णो महिद्धिए जाव नो चिरवितीते, जावित से तत्थ बाहिरब्धंतरिया परिसा भवति साऽविय णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुद्वंति मा बहुं देवे ! भासउ २ से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, तं० - अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिट्टे अकंते अष्पिते अमणुण्णे अमणामे በ ለንብብሽ ጋዛ ህ १६४ पू. सागरजी म. संशोधित For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailashsagarsuri Gyarmandie हीणस्सरे दीणस्सरे अणिदुसरे अकंतसरे अप्पितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणे पच्चायाते, जाऽविय से तत्थ/ बाहिरब्धंतरिता परिसा भवति सावितंणंणोआढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिभंतेति, भासंपि तसे भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुढेंति मा बहुं अजउत्तो! भास3 २, माती णं मातं कटु आलोचितपडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तं० -महिड्ढिएसु जाव चिरद्वितीएसु, सेणं तत्थ देवे भवति महिड्ढीए जाव चिरद्वितीते हारविरातितवच्छे कडकतुडित्थंभितभुते अंगदकुंडलमउडगंडतलकनपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लापवरवत्थपरिहिते कल्लाणगपवरगंध (मल्लाणु पा०) लेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वनेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संधातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीते दिव्वाते जुतीते (जुत्तीते पा०) दिव्वाते पभाते दिव्याते छायाते दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेभाणा पभासेमाणा || महयाऽहतणगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाई भोगभागाई भुंजमाणे विहरइ, जाऽवित से तत्थ बाहिरब्भंतरिता परिसा भवति सावित णमाढाइ परियाणाति महारिहेण आसणेण उवनिमंतेति भासपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुटुिंति बहुं देव ! भासउ २ से णं तओ देवलोगातो आउक्खएणं जाव चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति अड्ढाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु पुमत्ताते पच्चाताति, सेणं तत्थ पुमे भवति सुरूवे सुवन्ने | ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सुगंधे सुरसे सुफासे इढे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेज्जवतणे पच्चायाते, जाऽविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावितणं आढाति जाव बहुमजउत्ते ! भास3 २१५९७ । अट्ठविहे संवरे पं०२० - सोइंदियसंवरे जाव फासिंदियसंवरे मणसंवरे वतिसंवरे कायसंवरे, अट्ठविहे असंवरे पं०० -सोतिंदिअअसंवरे जाव कायअसंवरे १५९८ । अट्ठ फासा पं०१० -कक्कडे भउते गरुते लहते सीते उसिणे निद्धे लुक्खे १५९९ । अदुविधा लोगठिती पं०२० - आगासपतिहिते वाते वातपतिहिते उदही एवं जथा छहाणे जाव जीवा कम्मपतिहिता अजीवा जीवसंगहीता जीवा कम्मसंगहीता।६०० अट्ठविहा गणिसंपता पं०० -आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ वातणासंपता ५ मतिसंपता ६ पतोगसंपता ७ संगहपरिण्णा णाम अट्ठमा ८१६०१ एगमेगे णं महानिही अढचकवालपतिढाणे अट्ठ जोयणाई उड्ढंउच्चत्तेणं पं०१६०२ अट्ठ समितीतो पं०० -ईरियासमिति भासासमिति एसणा० आयाणभंडमत्त० उच्चारपासवण मणस०वइस० कायसमिति ।६०३ । अहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणा पडिच्छित्तए, तं० -आतावं आहारवं ववहारवं ओवीलए पकुव्वते अपरिस्साति निजावते अवातदंसी, अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, तं० -जातिसंपने कुलसंपन्ने विणयसंपन्ने गाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खते दंते । ६०४ अढविहे पायच्छिते पं०० -आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलरिहे ।६०५।। अटु मतद्वाणा पं०० -जातिमते कुलमते बलमते रूवमते तव० सुत० लाभ० इस्सरितमते ।६०६ । अट्ठ अकिरियावाती पं०० - ॥ ॥श्रीस्थानाङ्ग सूत्र ॥ १६६ पू. सागरजी म. संशोधित For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie |एगावाती १ अणेगावाती २ मितवादी ३ निम्मितवादी ४ सायावाती ५ समुच्छेदवाती ६ णितावादी ७ण संति परलोगवाती ८६०७|| अट्ठविहे महानिमित्ते पं०० - भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरे लक्खणे वंजणे । ६०८ । अढविधा वयणविभत्ती पं०० - निद्देसे पढमा होती,बीतीया उवतेसणेततिता करणंभिकता, च्उत्थी संपदावणे ॥८७॥ पंचमी अवाताणे, छट्ठीसस्सामिवायणे। सत्तमी सनिहाणत्थे, अट्ठमी आमंतणी भवे ॥८८॥तत्थ् पढमा विभत्ती निद्देसे सो इमो अहं वत्ति १ बितीता उण उवतेसे भण कुण व तिमव तं वत्ति २ ॥८९ ॥ ततिता करणमि क्या णीतं च तं च तेण व मते वा ३ । हंदि णमो साहाते हवति चउत्थी पदाणमि ४ | ॥९० ॥अवणे गिण्हसु तत्तो इत्तोति च पंचमी अवादाणे५ ।छट्ठी तस्स इमस्सव गतस्स वा सामिसंबंधे ६ ॥९१ ॥ हवइ पुण सत्तमी तंमिमंमि आहारकालभावेत ७ आमंतणी भवे अट्ठमी उजह हे जुवाणत्ती ८ ॥९२ ॥॥६०९॥अट्ठ ठाणाई छउमत्थेणं सव्वभावेणं याणति नपासति, तं० - धम्मत्थिगातंजाव गंधं वातं, एताणि चेव उम्पन्ननाणदंसणधरे अहा जिणे केवली जाणइ पासइ जाव गंध वातं।६१० अदुविधे आउवेदे पं०२०- कुमारभिच्चे कायतिगिच्छा सालाती सलहत्ता जंगोली भूत्वेजा खारतंते रसातणे।६११॥ सक्कस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं०० -पउमा सिवा सती (प्र०सूती) अंजू अमला अच्छ। णवमिया रोहिणी १ ईसाणस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं०० -कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुभित्ता वसुंधरा २ सकस्स देविंदस्स देवरन्नो सोमस्स महारन्नो अदम्गमाहिसीओ पं०३ ईसाणस्स ण देविंदस्स देवरन्नो वेसमणस्स महारन्नो ॥श्रीस्थानाङ्ग सूत्र ॥ |१६७ | पू. सागरजी म. संशोधित || For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं० - चंदे सूर सुक्के बुहे बहस्सती अंगारे सणिचरे केऊ ५ । ६१२ । अट्ठविधा तणवणस्सतिकातिया पं०नं० -मूले कंदे खंधे तया साले पवाले पत्ते पुष्फें । ६१३ । चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तं० - चक्खुमातो सोक्खातो अववशेवित्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता |भवति फासमाएणं दुक्खेणं असंजोगेत्ता भवति, चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं० चक्खुमातो सोक्खातो ववशेवेत्ता भवति चक्खुमतेणं दुक्खेणं संजोगेत्ता, भवति, एवं जाव फासामातो सोक्खातो० । ६१४ । अट्ठ सुहमा पं。तं०पाणसुहुमे १ पणगसुहुमे २ बीयसुहुमे ३ हरितसुहुमे ४ पुष्पसुहुमे ५ अंडसुहुमे ६ लेणसुहुमे ७ सिणेहसुहुमे ८ । ६१५ । भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई जाव सव्वदुक्खप्पहीणाई, तं० - आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते । ६१६ । पासस्स णं अरहओ पुरिसादाणीतस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं० -सुभे | अज्जघोसे वसिट्ठे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे । ६१७ । अट्ठविधे दंसणे पं० तं० -सम्महंसणे मिच्छदंसणे सम्माभिच्छदंसणे चक्खुदंसणे जाव केवलदंसणे सुविणदंसणे । ६१८ । अट्ठविधे अद्धोवमिते पं० तं० - पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा । ६१९ / अरहतो णं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकर भूमी दुवासपरियाते अंतमकासी । ६२० | समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पव्वाविता, तं० - वीरंगय वीरजसे ॥ श्रीस्थानाङ्ग सूत्रं ॥ १६८ पू. सागरजी म. संशोधित For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir | संजय एणिज्जते य रायरिसी । सेयसिवे उदायणे संखे कासिवद्धणे । ६२१ । अट्ठविहे आहारे पं०त० - मणुण्णे असणे पाणे खाड़मे साइमे अमणुण्णे जाव साइमे ६२२। उम्पिं सणकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोगे कप्पेरिद्वविमाणे पत्थडे एत्थ णमक्खाडगसमचउरंससंठगणसंठितातो अट्ठ कण्हरातीतो पं०तं० पुरच्छिमेणं दो कण्हरातीतो दाहिणेणं दो कण्हराईओ पच्चच्छिमेणं दो कण्हराईओ उत्तरेणं दो कण्हराईओ, पुरच्छिमं अब्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अब्यंतरा कण्हराती पच्चच्छिमगं बाहिरं कण्हराई पुट्ठा, पच्चच्छिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराई पुट्ठा, उत्तरा अब्भंतरा कण्हराती पुरिच्छमं बाहिरं कण्हरातीं पुट्ठा, पुरच्छिमपच्चच्छिमिल्लाओ बाहिराओ दो कण्हरातीतो छलंसातो, उत्तरदाहिणाओ बाहिराओ दो कण्हरातीतो तंसाओ, सव्वाओऽवि णं अब्भंतरकण्हरातीतो चउरंसाओ १, एतासिं णं अट्ठण्हं कण्हरातीणं अट्ठ नामधेजा पं०त० कण्हरातीति वा मेहरातीति वा मघाति वा माघवतीति वा वातफलिहेति वा वातपलिक्खो भेति वा देवपलिहे वा देवपलिक्खोभेति वा २ एतासिं णं अट्ठण्हं कण्हरातीणं अट्ठसु उवासंतरेसु अट्ट लोगंतितविमाणा पं。नं० -अच्ची अच्चिमाली वतिरोअणे पभंकरे चंदाभे सूराभे सुपइट्टाभे अग्गिच्चाभे ३ एतेसु णं अट्ठसु लोगंतितविमाणेसु अद्वविधा लोगंतिता देवा पं०तं० -सारस्सतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोद्धव्वा ॥ ९३ ॥ ४ एतेसिं णमदृण्हं लोगंतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोवमाई ठिती पं० ५ । ६२३ । अट्ठ धम्मत्थिगातमज्झपतेसा पं० अट्ठ अधम्मत्थिगात० एवं चेव अट्ठ आगासत्थिगा० एवं चेव अट्ठ जीवमज्झपएसा पं० । ६२४ । अरहंता ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित www.kobatirth.org १६९ For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir |णं महापउमे अट्ठ रायाणो मुंडा भविता आगारातो अणगारितं पव्वावेस्सति, तं० -परमं परमगुम्मं नलिणं नलिनगुम्मं परमद्धत धणुद्धतं कणगरहं भरहं १ ६२५ । कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अट्टिनेमिस्स अंतिते मुंडा भवेत्ता अगारातो अणगारितं पव्वतिता सिद्धाओ जाव सव्वदुक्खष्पहीणाओ, नं० - पउमावती गोरी गंधारी लक्खणा सुसीमा जंबूवती सच्चभामा रुप्पिणी कण्हअग्गमहिसीओ २२६२६ । वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआ (प्र०चूल ) वत्थू पं० । ६२७ । अट्ठ गतितो पं० नं० - णिरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पब्भारगती । ६२८ । गंगासिंधुरत्तारत्तवतीदेवीणं दीवा अट्ठ २ जोयणाई आयामविक्खंभेणं पं० । ६२९ । उक्कामुहमेहमुह विज्जुमुह विज्जुदंतदी वाणं दीवा अट्ठ २ जोयणसयाई आयामविक्खंभेणं पं० । ६३० कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्रवालविक्खंभेणं पं० । ६३१ | अब्भंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्सा चक्कवालविक्खंभेणं पं०, एवं बाहिरपुक्खरुद्धेऽवि । ६३२ । एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिस्यणे छत्तले दुवालसंसिते अटुकण्णिते अधिकरणिसंठिते पं० । ६३३ । मागधस्स णं जोयणस्स अट्ठ धणुसहस्साइं निधत्ते (निहत्ते, निहारे, पा० )पं० । ६३४ । जंबू० णं सुदंसणा अट्ठ जोयणाई उद्धउच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाइं विक्खंभेणं सातिरेगाई अट्ठ जोयणाई सव्वग्गेणं पं० १, कूडसामली णं अट्ठ जोयणाई एवं चेव २ । ६३५ । तिमिसगुहा णभट्ट जोयणाई उद्धउच्चतेणं ३ खंडप्पवातगुहा णं अट्ठ जोयणाई उद्धंउच्चत्तेणं एवं चेव ४ । ६३६ । जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उंभतोकूले ॥ श्रीस्थानाङ्ग सूत्रं ॥ १७० पू. सागरजी म. संशोधित www.kobatirth.org For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अट्ठ वक्खारपव्व्या पं०० -चित्तकूडे पम्हकूडे नलिणकूडे एगसेले तिकूडे वेसमणकूडे अंजणे मायंजणे १ जंबूभंदरपच्चच्छिमेणा | सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पं०० - अंकावती पहावती आसीविसे सुहावहे चंदपव्वते सूरपव्वते णागपव्वते देवपव्वते २ जंबूमंदरपुरच्छिभेणं सीताते महानतीते उत्तरेणं अट्ठ चक्रवद्विविजया पं०० -कच्छे सुकच्छे महाकच्छे कच्छगावती आवत्ते जाव पुक्खलावती ३ जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणमट्ठ चक्वट्टिविजया पं०२०-वच्छे सुवच्छे जाव मंगलावती ४ जंबूमंदरपच्चचिटमेणं सीतोतामहानदीते दाहिणेणं अट्ठ चक्कवट्टिविजया पं०० -पम्हे जाव सलिलावती ५ जंबूभंदरपच्चत्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ठ चकवट्टिविजया पं०० -वध्ये सुक्ष्ये जाव गंधिलावती ६ जंबूमंदरपुरच्छिमेणं सीताते महानतीते| उत्तरेणभट्ट राहाणीतो पं०० -खेमा खेमपुरी चेव जाव पुंडरीगिणी ७ जंबूमंदरपुर० सीताए महाणईए दाहिणेणं अढ रायहाणीतो पं०० -सुसीमा कुंडला चेव जाव रयणसंच्या ८ जंबूमंदरपच्चच्छिमेणं सीओदाते महाणदीते दाहिणेणं अट्ठ रायहाणीओ पं०२०आसपुरा जाव वीतसोगा ९ जंबूमंदरपच्च० सीतोताते महानतीते उत्तरेणभट्ट रायहाणीओ पं०२० - विजया वेजयंती जाव अउज्झा १० १६३७ । जंबूमंदरपुर० सीताते महाणदीए उत्तरेणं उक्कोसपए अ अहंता अठ्ठ चक्कवट्टी अठ्ठ बलदेवा अट्ठ वासुदेवा उपजिसु वा उप्पज्जति वा उपजिस्संति वा ११, जंबूमंदरपुरच्छि० सीताए महाणदीए दाहिणेणं उक्कोसपण एवं चेव १२ जंबूमंदरपच्चत्थि० सीओयाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव १३ एवं उत्तरेणवि १४ । ६३८ । जंबुभंदरपुर० सीताते महानईए उत्तरेणं अट्ठ ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित | For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |दीहवेयड्ढा अट्ठ तिमिसगुहाओ अट्ठ खंडगम्पवातगुहा अट्ठ कयमालगा देवा अट्ठ गट्टमालगा देवा अट्ठ गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगातो अट्ठ सिंधूओ अट्ठ उसभकूडा पव्वता अव उसभकूडा देवा पं० १५ जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणं अट्ठ |दीहवेअड्ढा एवं चेव जाव अट्ठ उसभकूडा देवा पं०, नवरमेत्थ रत्तारत्तावतीतो तांसि चेव कुंडा १६ जंबूमंदरपच्चच्छिमेणं सीतोताए महानदीते दाहिणेणं अट्ठ दीहवेयड्ढा जाव अट्ठ नट्टमालगा देवा अट्ठ गंगाकुंड । अट्ठ सिंधुकुंडा अट्ठ गंगातो अट्ठ सिंधूओ अट्ठ उसभकूडपव्वता अट्ठ उसकूडा देवा पं० १७ जंबूमंदरपच्चत्थि० सीओताते महानतीते उत्तरेणं अट्ठ दीहवेयड्ढा जाव अट्ठ नट्टमालगा देवा अट्ठ रतकुंडा अठ्ठ रत्तावतीकुंडा अट्ठ रत्ताओ जाव अट्ठ उसभकूडा देवा पं० १८ । ६३९ | मंदरचूलिया णं बहुमज्झदेस भाते अट्ठ जोयणाई विक्खंभेणं पं० १९ । ६४० । धायइसंडदीवे पुरत्थिमद्धेणं धायतिरुक्खे अट्ठ जोयणाई उड्ढउच्चत्तेणं पं० बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं साइरेगाई अट्ठ जोयणाई सव्वग्गेणं पं० एवं धायइरुक्खातो आढवेत्ता सच्चेव जंबुदीववत्तव्वता भाणियव्वा जाव मंदरचूलियत्ति, एवं पच्चच्छिमद्धेऽवि महाधाततिरुक्खातो आढवेत्ता जाव मंदरचूलियत्ति, एत पुक्खर वरदीवड्ढपुरच्छिमद्धे ऽवि पउमरुक्खाओ आढवेत्ता जाव मंदर चूलियति, एवं पुक्खरवर दीवपच्चत्थि० महापउमरुक्खातो जाव मंदर चूलितत्ति । ६४१ । जंबुदीवे २ मंदरे पव्वते भद्दसालवणे अट्ठ दिसाहत्यिकूडा पं०त० - पउमुत्तर नीलवंते सुहत्थि अंजणागिरी कुमुते य । पलासते वडिंसे ( अट्ठमए) रोयणागिरी ॥ ९४ ॥ १ जंबुदीवस्स णं दीवस्स जगती अट्ठ जोयणाई उड्ढउच्चत्तेणं ॥ श्रीस्थानाङ्ग सूत्रं ॥ १७२ पू. सागरजी म. संशोधित For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बहमञ्झदेसभाते अट्ठ जोयणाई विक्खंभेणं २१६४२ । जंबूदीवे २ मंदरस्स पव्वयस्स दाहिणेणं महाहिमवंते वासहरपव्वते अट्ठ कूडा | पं०२० - सिद्ध महाहिमवंते हिमवंते रोहिता हरीकूडे । हरिकंता हरिवासे वेरुलिते चेव कूडा उ॥९५ ॥३, जंबूमंदरउत्तरेणं रुपिभि वासहरपव्वते अट्ठ कूडा पं०० - सिद्ध यरुप्पी रममग नरकंता बुद्धि रुप्पकूडे या हिरणवते मणिकंचणे तरुपिमि कूडा ॥१६॥ |४, जंबुभंदरपुरच्छिमेणं रुयगवरे पव्वते अट्ठ कूडा पं०२०- रितु तवणिज कंचण रयत दिसासोत्थिते पलंबे यो अंजण अंजणपुलते रुयगस्स पुरच्छिमे कूडा ॥९७ ॥१, तत्थ्णं अट्ठ दिसाकुमारिहमत्तरितातो महिड्ढियातो जाव पलिओवमद्वितीतातो परिवसंति तं० - णंदुत्तरायणंदा, आणंदा णंदिवद्धा विजया य वेजयंती, जयंती अपराजिया ॥९८ ॥२, जंबूभंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पं०० - कणते कंचणे पउमे नलिणे ससि दिवायरे चेव वेसमणे वेरुलिते रुयगस्स उदाहिणे कूडा ॥९९ ॥३, तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्ढियातो जाव पलिओवमद्वितीतातो परिवसंति तं० - समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा। लच्छिवती सेसवती, चित्तगुत्ता वसुंधरा ॥१०० ॥ ४, जंबूभंदरपच्च० रुयगवरे पव्वते अट्ठ कूडा पं०२० - सोत्थिते त अभोहे य, हिमवं मंदरे तहा ।रुअगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे ॥ १०१ ॥५, तत्थ णमट्ट दिसाकुमारिमहत्तरियाओ महिड्ढियातो जाव पलिओवमद्वितीतातो परिवसंति तं०- इलादेवी सुरादेवी, पुढवी पउमावती । एगनासा णवमिता, सीता भद्दा त अट्ठमा ॥१०२ ॥६ जंबूमंदरउत्तररुअगवरे पव्वते अट्ट कूडा पं०० - रयणे स्यणुच्चते ता सव्वरयण रयणसंचते चेवा विजये य विजयंते जयंते [ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sri Kalashsagarsuri Garmente अपराजिते ॥१०३ ॥७, तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महड्ढिताओ जाव पलिओवमद्वितीताओ परिवसति तं० - अलंबुसा मितकेसी, पोंडरी गीतवारुणी । आसा य सव्वगा चेव, सिरि हिरि चेव उत्तरतो ॥ १०४ ॥ ८, अ अहे लोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पं०० - भोगंकरा भोगवती, सुभोगा भोगमालिणी सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१०५॥ १, अट्ठ उड्ढलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पं०२०- मेधंकरा मेघवती, सुमेधा मेघमालिणी । तोयधारा विचित्ता य, पुष्पमाला अणिंदिता ॥१०६ ॥॥२१६४३ ।अठ्ठ प्या तिरितमिस्सोववनगा पं०० - सोहम्मे जावसहस्सारे ३, एतेसुणभट्ठ कप्पेसु अट्ठ इंदा पं०० सक्के जाव सहस्सारे ४, एतेसिंणं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पं०० - पालते पुष्फते सोमणसे सिरिवच्छे गंदा (प्र०दिया) वत्ते कामकमे पीतिमणे विभले ५ १६४४ । अमियाणं भिक्खुपडिमाणं चउसट्ठीते राइदिएहिं दोहि य अट्ठसीतेहिं भिक्खासतेहिं अहासुत्ता जावअणुपालितायाविभवति ।६४५ अट्ठविधा संसारसमावनगाजीवा पं०० - पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अद्वविधा सव्वजीवा पं०० - नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओ|| मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा २ अथवा अट्ठविधा सव्वजीवा पं०२० - आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी सुतअण्णाणी विभंगणाणी३१६४६ अदुविधे संजमे पं०२० - पढमसमयसुहमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमयउवसंतकसायवीतरायसंजमे अपढमसमयउवसंतकसायवीतरागसंजमे | ॥श्रीस्थानाङ्ग सूत्र ॥ १७४ पू. सागरजी म. संशोधित For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीण०१६४७ अट्ठ पुढवीओ पं०० - रयणप्यभा जाव अहे सत्तमा ईसिपब्भारा १ ईसीपब्भाराते णं पुढवीते बहुमझदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पं० २ ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा पं०० - ईसिति वा ईसिपब्भाराति वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३| १६४८ । अहिं ठाणेहिं संभ संघडितव्वं जतितव्वं पक्कमितव्यं अस्सिं च णं अटे णो मातेतव्वं भवति-असुयाणं धम्माणं सम्म सुणणताते अब्भुटेतव्यं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुटेतव्वं भवति २ पा(ण पा० )वाणं कम्माणं संजमेणमकरणताते अब्भुढे यव्वं भवति ३ पोराणाणं कमाणं तवसा विगिंचणताते विसोहणताते अब्भुढे तव्वं भवइ ४ असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्टेयव् भवति ६ गिलाणस्स अगिलाते वेयावच्चकरणताए अब्भुट्ट्यव्वं भवति७ साहम्भिताणमधिकरणंसि उप्पण्णसितत्थ अनिस्सितोवस्सितो अपक्खगाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसदा अपझंझा अभ्यतुमंतुमा उवसामणताते अब्भुट्टेयव्वं भवति ८ १६४९ । महासुक्कसहस्सारसुणं कप्पेस विमाणा अट्ठ जोयणसताई उड्ढंउच्चत्तेणं पं०१६५० अरहतोणं अरिट्ठनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उच्कोसिया वादिसंपया हुत्था।६५१ अट्ठसमतिए केवलिसमुग्धाते पं०२० - पढमे समए दंडं करेति बीए समए कवार्ड करेति ततिए समए मंथानं करेति चउत्थे समए लोगं पूरेति पंचमे समए लोगं पडिसाहरति छठे समए मंथं पडिसाहरतिसत्तमे समए, ॥श्रीस्थानाङ्ग सूत्रं ॥ १७५ पू. सागरजी म. संशोधित For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | कवाडं पडिसाहरति अट्ठमे समए दंडं पडिसाहरति । ६५२ । समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातियाणं गतिकल्लाणाणं | जाव आगमेसि भद्दाणं उक्कोसिता अणुत्तरोववातितसंपया हुत्था १ । ६५३ । अट्ठविधा वाणमंतरा देवा पं०नं० - पिसाया भूता जक्खा रक्खसा किन्नरा किंपुरिसा महोरगा गंधव्वा २, एतेसिं णं अट्ठण्हं ( प्र० विहाणं) वाणमंतर देवाणं अट्ठ चेतितरुक्खा पं०त० - फलंबो अ पिसायाणं, वड़ो जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥ १०७ ॥ असोओ किन्नराणं च, किंपुरिसाण य चंपतो | नागरुक्खो भुयंगाणं, गंधव्वाण य तेंदुओ ॥ १०८ ॥ ३ । ६५४ । इमीसे रयणप्पभाते पुढवीते बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसते उड्ढमाबाहाते सूरविमाणे चारं चरति ४ । ६५५ । अट्ठ नक्खत्ता चंदेणं सद्धिं पमदं जोगं जोतेंति तं० - कत्तिता रोहिणी पुणव्वसू महा चित्ता विसाहा अणुराधा जेट्ठा ५ । ६५६ | जंबुद्दीवस्स णं दीवस्स दारा अट्ठ जोयणाई उड्ढउच्चत्तेणं पं० १ सव्वेसिंपि दीवसमुद्दाणं दारा अट्ठ जोयणाई उड्ढउच्चत्तेणं पं० २ । ६५७ । पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अट्ठ संवच्छराई बंधविती पं० १ जसोकित्तीनामएणं कम्मस्स जहण्णेणं अट्ठ मुहुत्ताइं बंधविती पं० २ उच्चगोयस्स णं कम्मस्स एवं चेव ३ । ६५८ । तेइंदियाणभट्ट जातीकुल कोडीजोणीपमुहसतसहस्सा पं० । ६५९ । जीवा णं अट्ठठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं० - पढमसमयनेर तितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिण उवचिण जाव निज्जरा चेव, अट्ठपतेसिता खंधा अनंता पं० अट्ठपतेसोगाढा पोग्गला अनंता पं० जाव अट्ठगुणलुक्खा पोग्गला अणंता पण्णत्ता पू. सागरजी म. संशोधित ॥ श्रीस्थानाङ्ग सूत्रं ॥ १७६ For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६६०॥ अष्टमस्थानकाध्यननं ८॥ नवहिं ठाणेहिं समणे णिग्गंथेसंभोतितं विसंभोतिरेमाणेणातिकमति,०-आयरियपडिणीयं उवज्झायपडिणीयंथेरपडिणीयं कुल० गण० संघ० नाण० दंसण० चरित्तपडिणीयं । ६६१।णव बंभचेरा पं०० - सत्थपरित्रा लोगविजओ जाव उवहाणसुयं महापरिणा।६६२ । नव बंभचेरगुत्तीतो पं०० - विवित्ताइ सयणासणाइं सेवित्ता भवति, णो इस्थिसंसत्ताईनो पसुसंसत्ताईनो पंडगसंसत्ताइं० १नो इत्थीणं कहं कहेत्ता २नो इस्थिठाणाइंसेवित्ता भवति ३ णो इत्थीणभिंदिताई मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवइ ४ णोपणीतरसभोती०५ णो पाणभोयणस्स अतिमत्तं(प्र० मातं) आहारते सता भवति ६णोपव्वरतं पव्वकीलियं समरेत्ता भवति७णो सदाणुवातीणो रूवाणुवातीणो सिलोगाणुवाती०८ णो सातसोक्खपडिबद्धे यावि भवति ९, णव बंभचेरअगुत्तीओ पं०२०- णो विवित्ताई सयणासणाई सेवित्ता भवइ, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताइं० इत्थीणं कहं कहेत्ता भवइ इत्थीणं । इत्थीणं इंदियाइं जाव निझाइत्ता भवति पणीयरसभोई० पाणभोयणस्स अइमायमाहारए सया भवइ पुवरयं पुव्वकीलियं सरिता भवइ, सदाणुवाई रूवाणुवाई सिलोगाणुवाई जावसायासुक्खपडिबद्धे यावि भवति ।६६३ अभिणंदणाओणं अहओ सुमती अरहा नवहिं सागरोवभकोडीसयसहस्सेहिं विइकंतेहिं समुप्पन्ने ।६६४ । नव सब्भावपयत्था पं०० - जीवा अजीवा पुण्णंपावो आसवो संवरो निजराबंधो मोक्खो।६६५ रणवविहा संसारसमावनगा जीवा पं००-पुढवीकाइया जाववणस्सइकाइया ॥श्रीस्थानाङ्ग सूत्र॥ १७७ | पू. सागरजी म. संशोधित For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बेइंदिया जाव पंचिंदितत्ति १ पुढवीकाइया नवगइया नवआगतिता पं०० - पुढवीकाइए पुढवीकाइएसुउववज्जमाणे पुढवीकाइएहिंतो। वा जाव पंचिंदियेहिंतो वा उववजेजा, से चेवणं से पुढवीकातिते पुढवीकाइयत्तं विष्पजहमाणे पुढवीकाइयत्ताए जाव पंचिंदियत्ताते वा गच्छेज्जा २ एवामाउकाइयावि ३ जाव पंचिंदियत्ति १णवविधा सव्वजीवा पं०० - एगिंदिया बेइंदिया तेइंदिया चारिदिया नेरतिता पंचेदियतिरिक्खजोणियामणुस्सा देवा सिद्धा११ अथवा णवविहा सव्वजीवा पं०० - पढमसमयनेरतिता अपढमसमयनेरतिता जाव अपढमसमयदेवा सिद्धा १२ नवविहा सव्वजीवोगाहणा पं०० पुढवीकाइओगाहणा आउकाइओगाहणा जाव वणस्सइकाइओगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चरिदियओगाहणा पंचिंदियओगाहणा १३ जीवाणं नवहिं ठाणेहि संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तं० - पुढवीकाइत्ताए जाव पंचिंदियत्ताए १४ । ६६६ रणवहिं ठाणेहिं रोगप्पत्ती सिया तं०-अच्चासणाते अहितासणाते अतिणिहाए अतिजागरितेण उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगमणेणं भोयणपडिकूलताते इंदियत्थविकोवणयाते १५ १६६७ । णवविधे दरिसणावरणिजे कम्मे पं०० -निहा निहानिहा पयला पयला५यला थीणगिद्धी चक्खुदंसावरणे अचक्खुदंसणावरणे अवधिदसणावरणे केवलदंसाणवरणे । ६६८ । अभिती णं णक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धि जोगं जोतेति, अभीतिआतिआ ण णव नक्खत्ता णं चंदस्स उत्तरेणं जोगं जोतेंति, तं०-अभीती सवणो धणिवा जाव भरणी।६६९।इभीसेणंरयणप्यभाते पुढवीए बहुसभरमणिज्जाओ भूमिभागाओणव जोअणसताई उद्धं अबाहाते उवरिल्ले (प्र०अवरिल्ले) | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित ।। For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | तारारूवे चारं चरति ।६७० । जंबूदीवेणं दीवेणवजोणिआ मच्छ। पविसिंसु वा पविसंति वा पविसिस्संति वा ।६७१ । जंबुद्दीवे दीवे|| भारहे वासे इभीसे ओसप्पिणीते णव बलदेववासुदेवपियरो हुत्था तं० - पयावती त बंभे य, रोद्दे सोमे सिवेतिता।महासीहे अग्गिसीहे, दसरह नवमेय वसुदेवे॥१०९ ॥ इत्तो आढतं जया समवाये निरवसेसंजाव एगासे गब्भवसही सिज्झिस्सति आगमेस्सेणं। जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भविस्संति एवं जथा समवाते निरवसेसं जाव महाभीमसेण सुग्गीवे य् अपिच्छम् । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही हम्मेहंती सचक्केहिं ॥११० ॥६७२. एगमेगे णं महानिधी णंणवणव जोयणाई विक्खंभेणं पं०, एगमेगस्स णं रत्रो चाउरंतचक्वट्टिस्स नव महानिहओ पं०० - णेसप्ये १ पंडुयए २ पिंगलते ३ सव्वरयण ४ महापउभे ५ । काले २६ महाकाले ७ माणवा ८ महानिही संखे ९॥१११ ॥णेसप्पंमि निवेसा गाभागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गिहाणं च ॥११२ ॥ गणियस्स य बीयाणं माणुभ्माणुस्स जंपमाणंचोधनस्सय बीयाणं उप्पत्ती पंडुते भणिया ॥११३ ॥सव्वा आभरणविही पुरिसाणंजाय होइ महिलाणी आसाण य हत्थीण य पिंगलगनिहिंमिसा भणिया ॥११४ ॥रयणाईसव्वरयणे चोद्दस पवराई चक्वट्टिस्सउप्पजति एगिदियाई पंचिंदियाइंच॥११५ ॥वत्थाण य उम्पत्ती निष्फत्ती चेव सव्वभत्तीणं रंगाण य धोयाण य सव्वा एसा महापउमे ॥११६ ॥काले कालण्णाणं भव्वपुराणंच तीसुवासेसु सिप्पसतं कम्माणिय तिनि प्याए हियकाई ॥११७ ॥लोहस्सय उप्पत्ती होइ महाकालि | ॥श्रीस्थानाङ्ग सूत्र ।। | पू. सागरजी म. संशोधित For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आगराणं चोरुप्पस्स सुवन्नस्स य मणिमोत्तिसिलप्यवालाणं ॥११८ ॥जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च सव्वा या जुद्धनीती माणवते दंडनीती य॥११९ ॥ नट्टविही नाडगविही कव्वस्स चव्विहस्स उप्पत्ती । संखे महानिहिम्मी तुडियंगाणं च सव्वेसिं ॥१२०॥चक्कट्ठपइट्ठा पनवय विक्खंभेबारसदीहा मंजूससंठिया जहनवीई मुहे ॥१२१ ॥वेरुलियमणिकवाडा कणगमया विविधयणपडिपुन्ना ससिसूरचक्कलक्खण अणुसमजुगबाहुवतणात ॥१२२ ॥पलिओवमद्वितीया णिहिसरिणामा य तेसुखलु देवा जेसिंते आवासा अकिज्जा आहिवच्चावा॥१२३ ॥एएते नवनिहओपभूतधणरयणसंचयसमिद्धजे वसमुवगच्छंती सव्वेसिं चक्कवट्टीणं ॥१२४ ।।६७३ । णव विगतीतो पं०० -खीरं दधिं णवणीतं सप्पिं तेलं गुलो महं मज मंसं।६७४ ।। णवसोतपरिस्सवा बोंदी पं० तं० - दो सोत्ता दोणेत्ता दो घाणा मुहं पोसे पाऊ ।६७५ णवविधे पुन्ने पं०० - अन्नपुन्ने १ पाणपुणे २ वत्थपुन्ने ३ लेणपुण्णे ४ सयणपुन्ने ५ मणपुन्ने ६ वतिपुण्णे ७ कायपुण्णे ८ नमोकारपुण्णे ९ १६७६ रणव पावसायता पं०२०पाणातिवाते मुसावाते जाव परिग्गहे कोहे माणे माया लोभे । ६७७ । नवविथे पावसुयपसंगे पं०२० -उप्यात १ निमित्ते २ मते ३, आतिक्खिते ४ तिगिच्छते ५ ।कला ६ आवरणे ७ऽन्नाणे ८, मिच्छापावतणेति त ९ ॥१२५ ॥६७८ । नव णेउणिता वत्थू पं०० - संखाणे निमित्ते कातिते पोराणे पारिहत्थिते परपंडिते वातिते भूतिकम्मे तिगिच्छिते । ६७९ समणस्सणं भगवतो महावीरस्सणव गणा हुत्था, तं० -गोदासे गणे उत्तबलिस्सहगणे उद्देहगणे चारणगणे उडुवातितगणे विसवातितगणे कामड्ढित्गणे माणवगणे ॥श्रीस्थानाङ्ग सूत्र । पू. सागरजी म. संशोधित For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||कोडितगणे।६८० समणेणं भगवता महावीरेणं सभणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पं०० - हणइ ण हणावइ|| हणंतं णाणुजाणइण पतति ण पतावेति पतंतं णाणुजाणति णकिणतिणकिणावेति किणं णाणुजाणति । ६८१ । ईसाणस्सणं| देविंदस्स देवराणो वरुणस्स.महारत्रो णव अगमहिसीओ पं०।६८२ । ईसाणस्सणं देविंदस्स देवण्णो अगमहिसीणं णव|| पलिओवमाइंठिती पं०,ईसाणे कप्पे उक्कोसेणं देवीणंणव पलिओवभाई ठिती पं०६८३ नव देवनिकाया पं०२०-सारस्सयमाइच्चा वही वणायगहतोया य ।तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य॥१२६ ॥अव्वाबाहाणं देवाणं नव देवा नव देवसया पं०, एवं अग्गिच्यावि, एवं रिट्ठावि। ६८४णव गेवेज्जविमाणपत्थडा पं०० -हेद्विमहेट्ठिमगेविजविमाणपत्थडे हेट्ठिभमझिमगेविजविमाणपत्थडे हे हिमउवरिभगेविजविमाणपत्थडे मज्झिमहे हिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मज्झिमउवरिमगेविजविमाणपत्थडे उवरिमहे ट्ठिमगेवे० उवरिमझिम० उवरिम २ गेविजविमाणपत्थडे , एतेसिं णं णवण्हं गेविजविमाणपत्थडाणं णव नामधिज्जा पं०२० -भद्दे सुभद्दे सुजाते, सोमणसे पितदरिसणे । सुदंसणे अमोहे य, सुष्पबुद्धे जसोधरे ॥१२७ ॥६८५ ।नवविहे आउपरिणामे पं०० - गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामे उड्ढंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे।६८६ । णवणवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चहि य पंचुत्तरेहिं भिक्खासतेहिं अधासुत्ता जाव आराहिता तावि भवति । ६८७ । णवविधे पायच्छित्ते पं०० - ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित || For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kreatirth.org Acharya Shri Kailashsagarsuri Gyanmandie आलोयणारिहे जावमूलारिहे अणवठप्पारिहे।६८८ जंबूमंदरदाहिणेणंभरहे दीहवेतड्ढे नवकूडा पं०० - सिद्धे१ भरहे २ खंडग ३ माणी ४ वेयड्ढ ५ पुत्र ६ तिमिसगुहा ७१ भरहे ८ वेसमणे ९ या भरहे कूडाणणामाई ॥१२८ ॥ जंबूमंदिरदाहिणेणं निसभे|| वासहरपव्वते णव कूडा पं०० -सिद्धे १ निसहे २ हरिवास ३ विदेह ४ हरि ५ धिती ६ असीतोता ७ ।अवरविदेहे ८ रुयगे ९ निसभे कूडाण नामाणि ॥१२९ ॥जंबूमंदरपव्वते णंदणवणे णव कूडा पं०० -णंदणे १ मंदरे २ चेव निसहे ३ हेमवते ४ रयय ५ रुयए ६ यसागरचित्ते ७ वइरे८ बलकूडे ९ चेव बोद्धये ॥१३०॥ जंबूमालवंतवक्खारपव्वते णव कूडा पं०० -सिद्धे१य मालवंते २|| उत्तरकुरु ३ कच्छ ४ सागरे ५ रयते ६ सीता ७ तह पुण्णणामे ८ हरिस्सहकूडे ९ य बोद्धव्वे ॥१३१ ॥जंबू० कच्छे दीहवेयड्ढे नव कूडा पं०० -सिद्धे १ कच्छे २ खंडग ३ माणी ४ वेयड्ढ ५ पुण्ण ६ तिमिसगुहा ७ कच्छे ८ वेसमणे या ९ कच्छे कूडाण णामाई | ॥१३२ ॥ जंबू० सुकच्छे दीहवेयड्ढे णव कूडा पं०० - सिद्ध १ सुकच्छे २ खंडग ३ माणी ४ वेयड्ढ ५ पुन ६ तिमिसगुहा ७ ॥ सुकच्छे ८ वेसमणे ९ ता सुकच्छि कूडाण णामाई ॥१३३ ॥एवं जाव पोक्खलावतिमि दीहवेयड्ढे, एवं वच्छे दीहवेयड्ढे, एवं जाव मंगलावतिमि दीहवेहड्ढे , जंबूविजुप्पभे वक्खारपव्वते नव कूडा पं०० -सिद्धे १ अविजुणामे २ देवकूड। ३ पम्ह ४ कणग ५ सोवत्थी ६ सीतोता य७ सयजले ८ हरिकुडे ९ चेव बोद्धव्वे ॥१३४ ॥जंबू० पम्हे दीहवेयड्ढे णव कूडा पं०० -सिद्ध१ पम्हे २ खंडग३माणी ४ वेयड्ढ५ एवं चेव जाव सलिलावतिमि दीहवेयड्ढे,एवं वध्ये दीहवेयड्ढे,एवं जाव गंधिलावतिमि दीहवेयड्ढे नव । ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कूडा पं०२०-सिद्धे१ गंधिल २ खंडग ३ भाणी ४ वेयड्ढ५ पुन ६ तिमिसगुहा ७ गंधिलावति ८ वेसमण ९ कूडाणं होति णामाई ॥१३५ ॥एवं सव्वेसु दीहवेयड्ढेसु दो कूडा सरिसामगा सेसा ते चेव, जंबूभंदरउत्तरेणं नेलवंते वासहरपव्वते णव फूडा पं००सिद्धे१निलवंत २ विदेह ३ सीता ४ कित्तीत ५ नारिकंता ६ योअवरविदेहे रम्भगकूडे ८ उवदंसणे ९चेव ॥१३६ ॥जंबूभंदरउत्तरेणं एरवते दीहवेतड्ढे नव कूडा पं०० - सिद्धे १ रयणे २ खंडग ३ भाणी ४ वेयड्ढ ५ पुण्ण ६ तिमिसगुहा ७१एरवते ८ वेसमणे ९ एरवते कूडणामाई॥१३७ ॥६८९ । पासे णं अरहा पुरिसादाणीए वज्जरिसहणारातसंध्यणे समचरंससंठाणसंठिते नव रयणीओ उड्ढेउच्चत्तेणं हुत्था।६९० समणसणं भगवतो महावीरस्सतित्थंसिणवहिं जीवहिं तित्थगरणामगोते कम्मे णिव्वत्तिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ॥६९११एस णं अज्जो ! कण्हे वासुदेवे १ रामे बलदेवे २ उदये पेढालपुत्ते ३ पुट्टिले ४ सतते गाहावती ५ दारुते नितंठे ६ सच्चती नितंठीपुत्ते ७ सावितबुद्धे अम्बडे परिव्वायते ८ अज्जाविणं सुपासा पासावच्चिजा ९ आगमेस्साते उस्सप्पिणीते चाउज्जामं धम्म पनवतित्ता सिज्झिहिन्ति जाव अंतं काहिंति।६९२|| एसणं अज्जो ! सेणिए राया भिंभिसारे कालमासे कालं किच्या इमीसे रयणप्यभाए पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि/ निरयंसिणेइयत्ताए उवजिहिति से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं, सेणं तत्थ वेयणं वेदिहिती उजलं (विउलं पा०) जाव दुरहियासं, से णं ततो नरतातो उव्वदेत्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भारहे वासे | ॥श्रीस्थानाङ्ग सूत्र ॥ १८३ | पू. सागरजी म. संशोधित | For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie वेयड्ढगिरिपायभूले पुंडेसु जणवतेसु सतदुवारे गरे संभुइस्स कुलकरस्स भदाए भारियाए कुच्छिसिं पुभत्ताए पच्चायाहिती, तए णं|| सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण यराइंदियाणवीतिकंताणं सुकुमालपाणिपातं अहीणपडिपुन्नपंचिंदियसरीरं|| लक्खणवंजणजाव सुरूवं दारगं प्याहिती जं रयणिं च णं से दारए प्याहिती तं रयणिं च णं सतदुवारे गरे सब्भिंतरबाहिरए|| भारम्गसोय कुंभग्गसो त पउमवासे तरयणवासे तवासे वासिहिति, तए णं तस्सदारयस्स अम्मापियरो एक्कारसमे दिवसे वइदंते जाव बारसाहे दिवसे अयमेयारूवं गोण्णं गुणनिष्फण्णं नामधिज काहिंति जम्हाणं अहमिमंसि दारगंसि जातंसिसमाणंसिसयदुवारे नगरे सभितरबाहिरए भारग्गसो य कुंभागसो य पउमवासे य रयणवासे य वासे वुढे तं होऊ णमम्हमिमस्स दारगस्स नामधिज्ज महापउमे २ तए णं तस्स दारगस्स अम्मापियरो नामधिज काहिंति महापउमेत्ति (प्र०माति) २ तए णं महापउमंदारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता रायाभिसेएणं अभिसिंचिहिंति, सेणं तत्थ राया भविस्सति महताहिमवंतमहंतमलयभंदर० रायवनतो जाव रज पसाहेमाणे विहरिस्सति, तते णं तस्स महापउमस्स स्त्रो अन्नया क्याइ दो देवा महिड्ढिया जा महेसक्खा सेणाकम्म काहिंति,तं० -पुत्र भद्दत माणिभहते, तएणंसतदुवारे नगरे बहवेरातीसरतलवरमाडंबितकोडंबितइब्भसेद्विसेणावतिसत्थवाहप्पभित्यो अनमन्नं सदावेहिंति २ एवं वतिस्संतिजम्हा णं देवाणुप्पिया! अहं महापउमस्स रत्रो दो देवा महिड्ढिया जाव महेसक्खा सेणाकम्म करेंति, तं० -पुत्र भद्दे त माणिभद्दे य, तं होऊ शमहं देवाणुप्पिया! महापउमस्स रन्नो दोच्चेऽवि नामधेज्जे देवसेणे २ तते णं तस्स | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir महापउमस्स दोच्चेवि नामधेजे भविस्सइ देवसेणेति( ५०णाति) २ तए गं तस्स देवसेणस्स रनो अन्नता कताती सेये|| संखतलविमलसन्निकासे चउड़ते हत्थिरयणे समुष्पजिहिति, तए णं से देवसेणे राया तं सेयं संखतलविमलसन्निकासंचउदंतं हत्थिरयणं दुरूढे समाणे सतदुवारं नगरं मझमझेणं अभिक्खणं २ अतिजाहि (३० पा० )त णिजाहि त, तते णंसतदुवारेणगरे बहवे रातीसरतलवर जाव अन्नमन्नं सदाविंति २ एवं वइस्संति जम्हाणं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखतलविमलसन्निकासे चउदंते हथियणे समुप्पन्ने त होऊ णमम्हं देवाणुप्पिया! देवसेणस्स रन्नो तच्चेऽवि नामधेजे विमलवाहणे, तते णं तस्स देवसेणस्स रन्नो तच्चेऽवि णामधेजे भविस्सति विमलवाहणे २ तए णं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्ततेहिं अब्भणुनाते समाणे उदुमि सरए संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकप्पितेहिं देवेहिं ताहिं इठ्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणमाहिं उरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं भंगल्लाहिं सस्सिरीआहिं वागूहिं अभिणंदिजमाणे अभिथुवमाणे य बहिया (प्र०संबोहिए ) सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाई निच्चं वोसढकाए चियत्तदेहे जे केई उक्सग्गा उपजति तं० - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उम्पन्ने सम्भं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नगंथे (किन्नगंथे पा०) निरुवलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहुययासणेविव तेयसा जलंते कंसे संखे [ ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandie जीवे गगणे वाते यसारए सलिले । पुक्खरपत्ते कुंभे विहगे खग्गे यभारंडे ॥१३८ ॥ कुंजर वसहे सीहे नगराया चेव सागरमखोभा चंदे सूरे कणगे वसुंधरा चेव सुहुयहए ॥१३९ ॥ नत्थि णं तस्स भगतवंस कत्थइ पडिबंधे भवइ, से य पडिबंधे चविहे पं०२०अंडएइ वा पोयएइ वा उग्गहिएइ वा पगहिएइ वा, जंणं जंणं दिसंइच्छइ तंणं तंणं दिसं अपडिबद्धे सुचिभूए लहुभूए अणण्यगंथे| संजमेणं तवसा अप्याणं भावेमाणे विहरिस्सइ, तस्सणं भगवंतस्स अणुत्तरेणं नाणेणं अणुरेणं दंसणेणं अणुत्तरेणं चरिएणं एवं आलएणं विहारेणं अज्जवेमद्दवेलाघवेखंतीभुत्तीगुत्तीसच्चसंजमतवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्याणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निव्वाधाए जाव केवलवरनाणदंसणे समुप्पजिहिंति, तए णं से भगवं अहा जिणे भविस्सइ, केवली सव्वन्नू सव्वदरिसी सदेवमणुआसुरस्स लोगस्स परियागंजाणइ पासइ सव्वलोए सव्वजीवाणं आगई गति ठियं चयणं उववायं तकं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्भ रहोम्म अहा अरहस्स भागीतं तं कालं मणसवयसकाइए जोगे वट्टमााणं सव्वलोए सव्सजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ, तए णसे भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणंसदेवमणुआसुरं लोगं अभिसभिच्चासमणाणं निगंथाणं (प्र० सेणं भगवं जंचेव दिवसं मुंडे भवित्ता जावपव्व्याहि तं चेव दिवसंसयमेतारूवमभिग्गह अभिगिहिहिति जे केइ उक्सग्गा उपजति, तं० -दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्म सहिस्सइ खभिस्सइ तितिक्खिस्सइ अहियासिस्सइ, ततेणं से भगवं अणगारे भविस्सति ईरियासमिते भास० एवं जहावद्धमाणसामी तं चेव निरवसेसंजाव | ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहिं संवच्छरेहिं वीतिक्कंतेहिं तेरसहि य पक्खेहिं | तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं भावणाते केवलवरनाणदंसणे समुप्पज्जिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरइए जाव पंच महव्वयाई सभावणाई छच्च जीवनिकायधम्मं देसेमाणे विहरिस्सति, से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं एगे आरंभठाणे पं०, एवामेव महापउमेऽवि अरहा समणाणं णिग्गंथाणं एवं आरंभट्टाणं पण्णवेहेति, से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं दुविहे बंधणे पं०त० - पेज्जबंधणे दोसबंधणे, एवामेव महापउमेऽवि अरहा समणाणं |णिग्गंथाणं दुविहं बंधणं पन्नेवेहिती, तं० पेज्जबंधणं च दोसबंधणं च, से जहानामते अज्जो ! मते समणाणं निग्गंथाणं तओ दंडा पं०त० -मणदंडे ३ एवामेव महापउमेऽवि० समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, तं० -मणोदंडं ३, से जहानामए एएणं अभिलावेणं चत्तारि कसाया पं०त० - कोहकसाए ४ पंच कामगुणे पं०त० - सद्दे ५ छज्जीवनिकाता पं० तं०- पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएण अभिलावेणं सत्त भयद्वाणा पं० तं० एवामेव महापउमेऽवि अरहा समणाणं | निग्गंथाणं सत्त भट्टाणा पन्नवेहिति, एवमट्ठ मयट्ठाणे णव बंभचेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति, से जहानामते अज्जो ! मते समणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा के सलोए बंभचेरवासे परघरपवेसे ( जाव) लद्भावलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेऽवि अरहा समणाणं निग्गंथाणं ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित १८७ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir णम्गभावं जावलद्धावलद्धवित्ती पण्णवेहिती,से जहाणामए अज्जो ! भए समानिक आधाकभ्भिएतिवा उद्देसितेतिवामीसज्जाएति वा अझोयरएति वा ५ पूतिए० कीते० पामिच्चे० अच्छेज्जे० अणिसट्टे० अभिहडेति वा कंतारभत्तेति वा दुब्भिक्खभत्ते० गिलाणभत्ते० वदलिताभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदभो० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्ध एवामेव महापउमेऽवि अरहा सभणाणं० आधाकम्मितं वा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अजो! भए समणाणं० पंचमहव्वतिए सपडिक्कमणे अचेलते धमे पण्णत्ते एवामेव महापउमेऽवि अहासमणाणं णिग्गंथाणं पंचमहव्वतितंजाव अचेलगंधमं पण्णवेहिती, से जहानाभए अजो! मए पंचाणुव्वतिते सत्तसिक्खावतिते दुवालसविधेसावगम्मे पं० एवामेव महापउमेऽवि अहा पंचाणुव्वतितं चाव सावगधम्म पण्णवेस्सति,से जहानामते अज्जो! मए सभणाणं० सेज्जातरपिंडेति वारायपिंडेति वा पडिसिद्ध एवामेवमहापउमेऽविअहासमणाणं० सेज्जातरपिंडेति वा० पडिसेहिस्सति, से जधाणामते अजो! मम णव गणा इगारस गणधरा एवामेव महापउमस्सऽवि अरिहतो णव गणा एगारस गणधरा भविस्संति, से जहानामते अजो! अहं तीसंवासाई अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाई केवलिपरियागं पाउणित्ता बायालीस वासाई सामण्णपरियागंपाउणित्ता बावत्तरि वासाइंसव्वाउयंपालइत्ता सिज्झिस्संजावसव्वदुक्खाणमंतं रेस्सं एवामेव महापउमेऽवि अहा तीसं वासाई आगारवासमझे वसित्ता जाव पव्वइहिती दुवालस संवच्छाराई जाव बावत्तरि वासाई सव्वाउयं पालइत्ता सिज्झिहिती ॥ श्रीस्थानाङ्ग सूत्रं ॥ १८८ | पू. सागरजी म. संशोधित For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kubalirth.org Acharya Shri Kailashsagarsuri Gyanmandie ||जावसव्वदुक्खाणमंतं काहिती जंसीलसमायारो अहा तित्थंकरो महावीरो तस्सीलसमायारो होहि 3 अहा महापउभे ॥१४०॥६९३|| श्री महापाचरित्रं ॥णवणक्खत्ता चंदस्स पच्छंभागा पं०० -अभिती समणो धणिवा रेवति अस्सिणि मग्गसिर पूसो । हत्थो चित्ता य तहा पच्छंभागा णव हवंति ॥१४१ ॥६९४ आणतपाणतआरणच्चुतेसु कप्पेसु विमाणा णव जोयणसयाई उद्धंउच्चत्तेणं पं०१६९५ विमलवाहणेणं कुलकरे णवणुसताई उद्धंउच्चत्तेणं हुत्था।६९६ । उसभेणंअहा कोसलिते णं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं विईवंताहिं तित्थे पवत्तिते । ६९७ घणदंतलट्ठदंतगूढदंतसुद्धदंतदीवाणं दीवाणवणवजोयणसताई आयामविक्खंभेणं पं० । ६९८ । सुक्कस्स णं महागहस्स णव वीहीओ पं०० - हयवीही गतवीही मागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही १६९९ । नवविथे नोकसायवेयणिज्जे कम्मे पं०० - इथिवेते पुरिसवेते णपुंसगवते हासे रती अरई भये सोगे दुगुंछे १७०० ।चरिदियाणंणव जाइकुलकोडीजोणिपमुहसयसहस्सा पं०, भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं नव जाइकुलकोडिजोणिपमुहसयसहस्सा पं०।७०१जीवा ण णवद्वाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा३ पुढवीकाइयनिव्वत्तिते जाव पंचिंदितनिव्वत्तिते, एवं चिण उवचिण जाव णिजरा चेव । ७०२ । णवपएसिता खंधा अणंता पं० नवपएसोगाढा पोग्गला अणंता पं० जाव णवगुणलुक्खा पोग्गला अणंता पं०७०३॥ नवस्थानकाध्यननं ९ ॥ दसविधा लोगद्विती पं०० -जण्णं जीवा उद्दाइत्ता २ तत्थेव २ भुजो २ पच्चायंति एवंएगा लोगद्विती पं.१ जाणं जीवाणं सता, ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir समियं पावे कम्मे कजति एवंपेगा लोगद्विती पं०२ जण्णं जीवा सया समितं मोहणिजे पावे कम्मे कजति एवंपेगा लोगद्विती पं०|| ३ ॥ एवं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंपेगा लोगद्विती पं० ४ ॥ एवं भूतं ३ जंतसा पाणा वोच्छिजिस्संति थावरा पाणा (प्र०भविस्संति थावरापाणा) वोच्छिजिस्संति तसा पाणा भविस्संति वा एवंपेगा लोगद्वितीपं०५ण एवं भूतं ३ जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंपेग्गा लोगद्विती पं०६ण एवं भूतं वा ३ जं लोए अलोए पविसति अलोए वा लोए पविसति एवंपेगा लोगद्विती ७ जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवंध्येगा लोगद्विती ८ जाव ताव जीवाणत पोग्गलाण त गतिपरिता ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण यपोग्गलाण त गतिपरिताते एवंपेगा लोगद्विती ९ सव्वेसुविणं लोगतेसु अबद्धपासपुट्ठा पोग्गला लुक्खताते कजति जेणं जीवा त पोग्गला त नो संचायति बहिता लोगंता गमणयाते एवंध्येगा (एवमेगा पा०) लोगद्विती पं० १० १७०४ । दसविहे सद्दे पं०० -नीहारि १ पिंडिमे २ लुक्खे ३, भिन्ने ४ जज्जरिते ५ इत् ।दीहे ६ रहस्से ७ पुहुत्ते ८ त, काकणी ९ खिखिणिस्सरे १० ॥१४२ ॥७०५ । दस इंदियत्था तीता पं०० -देसेणविएगे सहाई सुणिंसु सव्वेणविएगेसहाई सुणिंसु देसेणविएगेरूवाई पासिंसुसवेणविएगरूवाई पासिंसु, एवं गंधाई रसाइं फासाइं जाव सवेणविएगे फासाइं पडिसंवेदेंसु, दस इंदियत्था पडुप्पना पं०० - देसणवि एगे सदाइं सुणेति सव्व्णवि एगे। सहाइंसुणेति, एवं जावफासाइं,दस इंदियत्था अणागता पं००-देसेणविएगे सदाइंसुणिस्संतिसव्वेणविएगेसहाई सुणेस्संति एवं ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जाव सव्वेणवि एगे फासाई पडिसंवेदेस्संति । ७०६ । दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा तं० -आहारिज्जमाणे वा चलेजा|| परिणामेज्जमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ससिजमाणे वा चलेजा वेदेजमाणे वा चलेजा णिजरिज्जमाणे वा चलेजा विउविजमाणे वा चलेजा परियारिजमाणे वा चलेजा जक्खातिढे वा चलेजा वातपरिगते (प्र०परिग्गहे) वा चलेजा | १७०७ । दसहिं ठाणेहिं कोधुप्पत्ती सिया तं० -मणुन्नाई मे सद्दफरिसरसरूवगंधाइमवहरिसु १ अमणुन्नाई मे सद्दफरिसरसरूवगंधाई उवहरिंसु २ मणुण्णाइं मे सदफरिसरसरूवगंधाई अवहर३३ अमणुन्नाइं मे सद्दफरिसजावगंधाइं उवहरति ४ मणुण्णाई मे सद्द जाव अवहरिस्सति ५ अमणुण्णाई मे सद जाव उवहरिस्सति ६ मणुण्णाई मे सद्दजावगंधाई अवहरिसु वा अवहरइ वा अवहरिस्सति वा ७ अमणुण्णाई मे सद्द जाव उवहरिसुवा उवहरति वा उवहरिस्सति वा ८ मणुण्णामणुण्णाई सद्द जाव अवहरिसु अवहरति अवहरिस्सा उवहरिंसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवझायाणं सम्मं वट्टामि ममं च णं आयरियउवझाया मिच्छं पडिवन्ना १० १७०८ दसविधे संजमे पं०२० -पुढवीकातितसंजमे जाव वणस्सतिकाइयसंजमे बेइंदितसंजमे तेदितसंजमे चउरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे, दसविधे असंजमे पं० २०-पुढवीकातितअसंजमे आउ० ते३० वाउ० वणस्सति० जाव अजीवकायअसंजमे, दसविधे संवरे पं० त० सोतिंदियसंवरे जाव फासिंदितसंवरे मण० वय० काय० उवकरणसंवरे सूचीकुसग्गसंवरे, दसविधे असंवरे पं० २०सोतिंदितअसंवरे जाव सूचीकुसग्गअसंवरे । ७०९ । दसहि ठाणेहिं अहमंतीति थंभिज्जा, तं० -जातिमतेण वा कुलभएण वा जाव | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू.सागरजी म. संशोधित For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इस्सरियमतेण वा णागसुवत्रा वा मे अंतितं हव्वमागच्छंति पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदसणे समुष्पन्ने । ७१० ।। दसविधासमाधी पं०० -पाणातिवायवेमणे मुसा० अदिन्ना० मेहुण० परिग्गहा० ईरितासभिती भासासमिती एसणासमिती आयाण० उच्चारपासवणखेलसिंघाणगपारिद्वावणितासमिती, दसविधा असमाधी पं०० -पाणातिवाते जाव परिग्गहे ईरिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपारिद्वावणियाऽसमिती । ७१११ दसविधा पव्वज्जा पं०० -छंदा १ रोसा २ परिजुन्न। ३ सुविा ४ पडिस्सुता५ चेवासारणिता ६ रोगिणीता ७ अणाढिता ८ देवसनत्ती ९॥१४३ ॥वच्छाणुबंधिता १०, दसविधेसमणधभ्मे पं००खंती मुत्ती अजवे महवे लाघवे सच्चे संजमे तवे चिताते बंभचेरवासे, दसविधे वेयावच्चे पं०२०- आयरियवेयावच्चे उवझायवेयावच्चे थेरवेयावच्चे तवस्सि० गिलाण सेह० कुल० गण० संघवेयावच्चे साहम्मियवेयावच्चे । ७१२ । दसविधे जीवपरिणामे पं०२०गतिपरिणामे इंदितपरिणामे कसायपरिणामे लेसा० जोगपरिणामे उवओग० णाण० दंसण० चरित्त० वेतपरिणामे, दसविधे अजीवपरिणाम पं०२० - बंधणपरिणामे गति० संठाणपरिणामे भेद० वण्ण रस० गंध० फास० अगुरुलह० सहपरिणामे १७१३ ।दसविधे अंतलिखिते असल्झाइए पं०० -उक्कावाते दिसिदाघे गजिते विजुते निग्धाते जूयते जक्खालित्ते धूमिता महिता रतउग्धाते, दसविहे ओरालिते असझातिते पं०० -अढि भंसं सोणिते असुतिसामंते सुसाणसामंते चंदोवराते सूरोवराए पडणे रायवुग्गहे उवस्सयस्स अंतो ओरालिए सरीरगे।७१४ | पंचिंदिया णंजीवाणं असमारभमाणस्स दसविधे संजमे कजति, तं० - सोयामताओ सुक्खाओ अववरोवेत्ता भवति | ॥श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | सोतामतेणं दुक्खेणं असंजोगेत्ता भवति एवंजाव फासामतेणं दुक्खेणं असंजोएत्ता भवति, एवं असंयमोऽविभाणितव्यो ।७१५ दस सुहमा पं०० - पाणसुहमे पणगसुहमे जाव सिणेहसुहमे गणियसुहमे भंगसुहमे । ७१६ । जंबूमंदिरदाहिणेणं गंगासिंधुमहानदीओ दस महानतीओ समस्येति,०- जउणा सरऊआवी कोसी मही सतदु विवच्छा विभासा एरावती चंद्रभागा, जंबूभंदरउत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीओ समष्यति, तं० -किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा ।७१७ । जंबुद्दीवे २ भरहवासे दस रायहाणीओ पं०२० -चंपा महरा वाणारसी य सावत्थी तहत सातेतं । हस्थिणउर कंपिल्लं मिहिला कोसंबि रायगिहं | ॥१४४ ॥ एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तं० भरहे सगरो मघवं सणंकुमारो संती कुंथू अरे महापउभे हरिसेणो जयणामे १७१८ । जंबुद्दीवे २ मंदरे पवए दस जोयणसयाई उब्बेहे धरणितले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसयाई विक्खंभेणं दसदसाई जोयणसहस्साई सव्वग्गेणं पं०१७१९ । जंबुद्दीवे २ मंदरस्स पव्वयस्स बहुमझदेसभागे इभीसे रयणप्पभाते पुढवीते उवरिमहेढिल्लेसुखुड्डगपतरेसु एत्थणमट्ठपतेसिते रुयोर्ष, ओणमिमातो दस दिसाओ पवहंति, तं०पुरच्छिमा पुरच्छिमदाहिणा दाहिणा दाहिणपच्चत्थिमा पच्चत्थिमा पच्चत्थिमुत्त। उत्तरा उत्तरपुरच्छिमा उद्धा अहो, एतासिं णं दसण्हं दिसाणं दस नामधिजा पं०० -इंदा अग्गीइ जमा णेरती वारुणीय वायव्व। सोमा ईसाणाविय विमला य तमाय बोद्धव्वा ॥१४५॥ लवणस्सणं समुदस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पं०, लवणस्सणं समुदस्स दस जोयणसहस्साई उदगमाले पन्नत्ते, | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित || For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandie सव्वेऽविणं महापाताला दसदसाई जोयणसहस्साइमुव्हेणं पं० भूले दस जोयणसहस्साई विक्खंभेणं पं०, बहुमझदेसभागे एगपएसिताते || सेढीए दसदाई जोयणसहस्साई विक्खंभेणं पं० उवरि मुहमूले दस जोयणसहस्साई विक्खंभेणं पं०, तेसिणं महापातालाणं कुड्डा सव्ववइरामया सव्वत्थ समा दस जोयणसयाई बाहल्लेणं पं० सव्वेविणंखुद्दा पाताला दस जोयणसताई उव्हेणं पं०, मूले दसदसाई जोयणाई विक्खंभेणं, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विक्खंभेणं पं० उवरि मुहमूले दसदसाइं जोयणाई विक्खंभेणं पं० -तेसिंणंखुड्डागपातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं पं०१७२० धायतिसंडगा णं मंदरा दसजोयणसयाई उव्वेहेणं धरिणतले देसूणाई दस जोयणसहस्साई विक्खंभेणं उवरि दस जोयणसयाई विक्खंभेणं पं०, पुक्खरवरदीवद्धगाणं मंदरा दस जोयण एवं चेव । ७२१ । सव्वेऽविणं वट्टवेयद्धपव्वता दस जोयणसयाई उद्धंउच्चत्तेणं दस गाउयसयाइमुब्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दस जोयणसयाई विक्खंभेणं पं०१७२२ । जंबुद्दीवे २ दस खेत्ता पं००-भरहे एरवते हेमवते हेरनवते हरिवस्से रम्भगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा ।७२३माणुसुत्तरे णं पव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०७२४ सव्वेऽविणभंजणगपव्वता दस जोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताई विक्खंभेणं पं०, सव्वेऽविणं दहिमुहपव्वता दस जोयणसताई उव्वेहेणं सव्वत्थ् समा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं पं, सव्वेऽविणं रतिकरगपव्वता दस जोयणसताई उद्धंउच्चत्तेणं दसगाउयसताई उव्वेहेणं सव्वत्थ समा | ॥ श्रीस्थानाङ्ग सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmande झल्लरिसंठाणसंठिता दसजोयणसहस्साई विक्खंभेणं पं०१७२५ रुयगवरेणं पव्वते दस जोयणस्याई उव्वेहेणंभूले दसजोयणसहस्साई॥ विक्खंभेणं उवरि दस जोयणसताई विक्खंभेणं पं०, एवं कुंडलवरेऽवि । ७२६ । दसविहे दवियाणुओगे पं०० - दवियाणुओगे माउयाणुओगे एगढ़ियाणुओगे करणाणुओगे अप्पितऽणप्पिते भाविताभावित बाहिराबाहिरे सासयासासते तहणाणे अतहणाणे १७२७।। चमरस्सणंअसुरिंदस्सअसुरकुमाररत्रो तिगिच्छिकूडे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०, चमरस्सणं असुरिन्दस्स असुरकुमारस्त्रो सोमस्समहारन्नो सोमध्यभे उप्यातपव्वते दस जोयणसयाई उद्धंउच्चत्तेणं दसगाउयसताई उव्वेहेणंमूले दस जोयणस्याई विक्खंभेणं पं०, चमरस्स मसुरिंदस्स असुरकुमाररपणो जमस्स महारन्नो जमध्यभे उम्पातपव्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि, बलिस्सणं वयरोयणिंदस्वतिरोतरन्नो रुयगिंदे उभ्यानपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०, बलिस्स णं वइरोयणिंदस्स० सोमस्स एवं चेव जया चमरस्स लोगपालाणं तं चेव बलिस्सवि, धरणस्सणं णागकुमारिंदस्सागकुमाररन्नो धरणप्यभे उम्पातपव्वते दस जोयणसयाई उद्धंउच्चत्तेणं दस गाउयसताई उव्वेहेणं. मूले दस जोयणसताई विक्खंभेणं, धरणस्स नागकुमारिंदस्स णं नागकुमाररण्णो कालवालस्स महारण्णो महाकालयभे उप्यातपव्वते दस जोयणसयाई उद्धं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणपिसे, जहाधरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियवं, सव्वेसिं उप्यायपव्व्या भाणियव्वा सरिसणामगा, सक्कस्सणं देविंदस्स देवरण्णो सकप्यभे उप्यातपव्वते दस जोयणसहस्साई उद्धंउच्चत्तेणं दस ॥ श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Persona Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie गाउयसहस्साई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पं०, सकस्सण देविंदस्स देव० सोमस्स महारन्नो० जथा सक्कस्स तथा सव्वेसिंलोगपालाणंसव्वेसिंच इंदाणंजावअच्चुयत्ति, सव्वेसिंपमाणमेग।७२८ बायरवणस्सतिकातिताणं उक्कोसेणं दसजोयणसयाई सरीरोगाहणा पं०, जलचरपंचेंदियतिरिक्खजोणिताणं उकोसेणं दस जोयणसताइं सरीरोगाहणा पं० उरपरिसप्पथलचरपंचिंदियतिरिक्खजोणिताणं उक्कोसेणं एवं चेव ७२९ ।संभवाओणमरहातो अभिनंदणेअरहादसहिंसागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुष्पन्ने । ७३० दसविहे अणंतते पं०० -णामाणंतते ठवणाणंततेदव्वाणंतते गणणाणंतते पएसाणंतते एगतोऽणंतते दुहतोऽणंतते देसवित्थाराणंतते सव्ववित्थाराणंततेसासयाणंतते १७३१।उभ्यायपुवस्सणं दसवत्थूपं० अत्थ्णित्थिप्पवातपुवस्सणं दस चूलवत्थू |पं० १७३२ । दसविहा पडिसेवा पं०० - द५ १ ५माय २ णाभोगे ३, आउरे ४ आवतीसु ५ त् ।संकिते ६ सहसकारे ७, भय ८ प्पयोसा ९य वीमंसा १०॥१४६ ॥दस आलोयणादोसा पं०० - आकंपड़ता १ अणुमाणइत्ता २ जंदिटुं ३ बायरं ४ च सुमंवा ५|| छण्णं ६ सद्दाउलगं ७ बहुजण ८ अव्वत्त ९ तस्सेवी १०॥१४७॥दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तं०जाइसंपने कुलसंपन्ने एवं जया अट्ठाणे जाव खंते दंते अमाती अपच्छाणुतावी, दसहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं| पडिच्छित्तए, तंजहा आयारवं अवहावं जाव अवातदंसी पितधम्मे दधम्मे, दसविधे पायच्छित्ते पं० ० -आलोयणारिहे जाव अणवठ्ठप्यारिहे पारंचियारिहे ।७३३ ।दसविधे मिच्छत्ते पं०० - अधम्मे धम्मसण्णा धम्मे अधम्मसण्णा अम( उम्म)ग्गे मग्गसण्णा | ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandie मागे उम्म( अम)गसना अजीवेसु जीवसना जीवेसु अजीवसना असाहुसु साहुसन्ना साहुसु असाहुसण्णा अमुत्तेसु मुत्तसन्ना मुत्तेसु|| अमुत्तसण्णा ७३४ ।चंदप्यभेणंअहादसपुव्वसतसहस्साइंसव्वाउयंपालइत्ता सिद्धे जावप्पहीणे,धम्मेणमरहा दसवाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जावष्यहीणे, णमीणभरहा दस वाससहस्साइंसव्वाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे|| दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्ठीते तमाए पुढवीए नेरतियत्ताते उववत्रे, णेमीणं अरहा दसधणूई उड्ढउच्चत्तेणं दसय वाससयाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दसधणूई उद्धंउच्चत्तेणं दस य वासस्याइं सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतियत्ताते उववने । ७३५। दसविहा भवणवासी देवा पं०० -असुरकुमारा जाव थणियकुमारा, एएसिंणंदसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पं०० -आसत्थ सत्तिवने सामलि उंबर सिरीस दहिवन्ने । वंजुल पलास वथ्ये ततो त कणिताररुक्खे य ॥१४८ ॥ ७३६ । दसविधे सोक्खे पं०२० -आरोग्ग दीहमाउ अड्ढेजं काम भोग संतोसे। अस्थि सुहभोग निक्खम्ममेव तत्तो अणाबाहें ॥१४९ ॥१७३७ । दसविधे उवधाते पं०२० -उग्गभोवधाते उघ्यायणोवधाते जह पंचठाणे जाव परिहरणोवधाते णाणोवधाते दसणोवधाते चरित्तोवधाते अचियत्तोवधाते सारखणोवधाते, दसविधा विसोही पं०० -उग्गभविसोही उभ्यायणविसोही जाव सारक्खणविसोही । ७३८ । दसविधे संकिलेसे पं०० -उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणंसंक्लेिसे मणसंकिलेसे वतिसंक्लेिसे कायसंक्लेिसे णाणसंक्लेिसे दंसणसंकिलेसे चरित्तसंक्लेिसे, दसविहे असंकिलेसे | ॥ श्रीस्थानाङ्ग सूत्रं ॥ १९७ | पू. सागरजी म. संशोधित For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | पं० नं० -उवहिअसंकिलेसे जाव चरितअसंकिलेसे । ७३९ । दसविधे बले पं०नं० -सोतिंदितबले जाव फासिंदितबले णाणबले दंसणबले चरितबले तवबले वीरितबले । ७४० । दसविहे सच्चे पं० - जणवय सम्मय ठवणा नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य ॥ १५० ॥ दसविधे मोसे पं०नं० -कोधे माणे माया लोभे पिज्जे तहेव दोसे य । हास भते अक्खातित उवघातनिस्सिते दसमे ॥ १५१ ॥ दसविधे सच्चामोसे पं०तं० उप्पन्नमीसते विगतमीसते उप्पण्णविगतमीसते जीवमीसए अजीवमीसए जीवाजीवमीसए अनंतमीसए, परितमीसए अद्धामीसए, अद्धद्धामीसए । ७४१ । दिट्ठिवायस्स णं दस नामधेजा पं० नं० -दिट्टिवातेति वा हेउवातेति वा भूयवातेति वा तच्चावातेति वा सम्भावातेति वा धम्भावातेति वा भासाविजतेति वा पुव्वगतेति वा अणुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा । ७४२ । दसविधे सत्थे पं० तं० -सत्यमग्गी विसं लोणं, सिणेहो खारमंबिलं । दुप्पउत्तो मणो वाया, काया भावो त अविरती ॥ १५२ ॥ दसविहे दोसे पं० तं० तज्जातदोसे मतिभंगदो से, पसत्थार दो से परिहरणदोसे । सलक्खणकारण | हे उदोसे, संकामणं निग्गह वत्थुदोसे ॥ १५३ ॥ दसविधे विसेसे पं०त० - वत्थु तज्जातदोसे त, दोसे एगद्वितेति त । कारणे त पडुप्पण्णे, दोसे निव्वे (निज्जे) हिअट्ठमे ॥ १५४ ॥ अत्तणा उवणीते त, विसेसेतित ते दस । ७४३ । दसविधे सुद्धावाताणुओगे पं०नं० - चंकारे मंकारे पिंकारे सेतंकारे सातंकरे एगत्ते पुधत्ते संजूहे संकामिते भिन्ने । ७४४ । दसविहे दाणे पं० तं० -अणुकंपा संग चेव, भये कालुणितेति य । लज्जाते गारवेणं च, अहम्मे उण सत्तमे ॥ १५५ ॥ धम्मे त अट्टमे वुत्ते, काहीति त कर्तति त । दसविधा गती पं०त० ॥ श्रीस्थानाङ्ग सूत्रं ॥ १९८ पू. सागरजी म. संशोधित For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निरयगती निरयविग्गहगई तिरियगती तिरियविगहगई एवं जाव सिद्धिगई सिद्धिविग्गहगती १७४५ दस मुंडा पं०० - सोतिंदितमुंडे|| जावफासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे १७४६ । दसविधेसंखाणे पं०० - परिकम् ववहारोरजू रासी कलासवन्ने योजावतितावति वग्गो घणो त तह वग्गवग्गोऽवि ॥१५६ ॥ प्यो त।७४७ । दसविधे पच्चक्खाणे पं०० - अणागयमतिकंत कोडीसहियं नियंटितं चेव सागारमणागारं परिमाणकडं निरवसेसं ॥१५७ ॥संकेयं चेव अद्धाए पच्चक्खाणं दसविहं तु ।७४८।। दसविहा सामायारी पं०० - इच्छा मिच्छा तहकारो, आवस्सिता निसीहिता आपुच्छणाय पडिपुच्छा, छंदणाय निमंतणा ॥१५८॥ उवसंपया य काले सामायारी भवे दसविहाउ ॥७४९ ॥समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहा एगंचणं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं पडिबुद्धे, एगंचणंमहं सुकिल्लपक्खगं पुंसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलं सुविणे पासित्ताणं पडिबुद्धे, एवं च णं महं दामदुगं सव्वरयणामयं सुभिणे पासित्ताणं पडिबुद्धे, एगंचणं महं सेतं गोवगं सुमिणे पासित्ताणं पडिबुद्धे, एगंचणं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महासागरं उम्मी(वीची सहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ताणं पडिबुद्धे,एगंचणंमहं दिणयरं तेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे,एगंचणं(गेणपा०)महं हरिवेरुलितवत्राभेणं नियतेणमंतेणंमाणुसुत्तरं पव्वतंसव्वतोसमंताआवेढियं परिवेढियंसुमिणेपासित्ताणं पडिबुद्धे,एगंचणं महं मंदरे पव्वते मंदरचूलियातो । ॥ श्रीस्थानाङ्ग सूत्र। पू. सागरजी म. संशोधि For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir उधार सीहासणवरगयमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे, ज समणे भगवं महावीरे एग महं घोररूवदित्तधरं तालपिसातं सुमिणे|| पातितं पासित्ताणं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे भूलाओ उग्धाइते, जंनं सभणे भगवं महावीर एगं महं सुशिलपक्खगंजाव पडिबुद्धेणंसमणे भगवं महावीरे सुक्कझाणोवगए विहरइ, जंणंसमणेभगवं महावीरे एगंमहं चित्तविचित्तपक्खगं जाव पडिबुद्धे तंणं समणे भगवं महावीरे ससमतपरसमयितं चितविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परवेति दंसेति निदंसेति उवदंसेति तं० -आयारं जाव दिट्ठीवायं, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाव पडिबुद्धे तं नं समणे| भगवं महावीरे दुविहं धम्म पण्णवेति, तं० -आगारथम च अणगारमंच, जंणं समणे भगवं महावीरे एगं महं सेतं गोवगं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउव्व्ण्णाइण्णे संधे तं० - समणा समणीओ सावगा सावियाओ, जंणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं० णं सभणे भगवं महावीरे चविहे देवे पण्णवेति, तं० -भवणवासी वाणमंतरा जोइसवासी वेमाणवासी, जण्णसमणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे तंणं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिन्ने, जाणं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्सअणंते अणुत्तरे जाव समुष्पन्ने, जणणं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसहसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इति०, जण समणे भगवं महावीरे ॥ श्रीस्थानाङ्ग सूत्र ॥ |२०० पू. सागरजी म. संशोधित For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | मंदरे पव्वते मंदरचूलिताए उवरिं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्मं | आघवेति पण्णवेति जाव उवदंसेति । ७५०। दसविधे सरागसम्महंसणे पं० नं० - निसग्गुवते सरुई आणरुती सुत्त बीतरुतिमेव । अभिगम वित्थाररुती किरिया संखेव धम्मरुती ॥ १५९ ॥ ७५१ । दस सण्णाओ पंοतं० - आहारसण्णा जाव परिग्गहसण्णा कोहसण्णा जाव लोभसण्णा लोगसण्णा ओहसण्णा, नेरतिताणं जस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४ । ७५२ । नेरइया णं दसविधं वेयणं पच्चणुभवमाणा विहरंति, नं० - सीतं उसिणं खुधं पिवासं कंडुं परज्झं भयं सोग जरं वाहिं । ७५३ । दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तं० -धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति, एताणि चेव उप्पन्ननाणदंसणधरे जाव अयं सव्वदुक्खाणमंतं करेस्सति वा न वा करेस्सति । ७५४ । दस दसाओ पं० तं० -कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिद्धिदसाओ दीहदसाओ संखेवितदसाओ, कम्मविवागदसाणं दस अज्झयणा पं०तं० - भियापुत्ते त गोत्तासे, अंडे सगडेति यावरे । माहणे णंदिसेणे त, सोरियत्ति उदुंबरे ॥ १६० ॥ सहसुद्दा हे आमलते कुमारेलेच्छतीति त, उवासगदसाणं दस अज्झयणा पं० तं० - आणंदे कामदेवे अ, गाहावति चूलणीपिता । सुरादेवे चुल्लसतते, गाहावति कुंडकोलिते ॥ १६९ ॥ सद्दालपुत्ते महासत्ते णंदिणीपिया सालतियापिता, अंतगडदसाणं दस अज्झयणा पं०त० - णमि मातंगे सोमिले रामगुत्ते सुदंसणे चेव । जमाली ॥ श्रीस्थानाङ्ग सूत्रं ॥ २०१ पू. सागरजी म. संशोधित For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagasari Garmandie त भगालीत किंकं पालतेतिय ॥१६२ ॥ फालेअंबडपुत्ते त, एमेते दस आहिता, अणुत्तरोववातियदसाणं दस अज्झयणा पं००-|| इसिदासे य धणे त, सुक्खत्ते य कातिते । संठाणे सालिभद्दे त, आणंदे तेतलीतित् ॥ १६३ ॥दसन्नभद्दे अतिमुत्ते एमेते दस आहिया, आयारदसाणं दस अज्झयणा पं०० -वीसं असमाहिट्ठाणा एगवीसं सबला तेत्तीसं आसायणातो अट्ठविहा गणिसंपया दस चित्तसमाहिढाणा एगारस उवासगपडिमातो बारस भिक्खुपडिमातो पज्जोसवणाकथ्यो तीसं मोहणिजहाणा आजाइहाणं, पण्हावागरणदसाणं दस अज्झयणा पं०० -उवमा संखा इसिभासियाइं आयरियभासिताई महावीरभासिआई खोमगपसिणाई कोमलपसिणाई अद्दागपसिणाई अंगुठ्ठपसिणाई बाहुपसिणाई, बंधदसाणं दस अज्झयणा पं०२० -बंधे य मोक्खे य देवद्धि दसारमंडलेऽवित आयरियविपडिवत्ती उवज्झातविपडिवत्ती भावणा विमुत्ती सासते कम्मे, दोगेहिदसाणं दस अज्झयणा पं०० -वाते | विवाते उववाते सुविखने कसिणे बायालीसं सुमिणे तीसं महासुमिणा बावत्तरि सव्वसुभिणा हारे रामे गुत्ते एमेते दस आहिता, दीहदसाणं दस अझयणा पं०० -चंदे सूरते सुक्के त सिरिदेवी पभावती दीवसमुद्दोववत्ती बहुपुत्ती मंदरेति त थेरे संभूतविजते ८ थेरे पम्हऊसासनीसासे, संखेवितदसाणं दस अज्झयणा पं०० -खुड्डिया विमाणपविभत्ती महल्लिया विमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया अरुणोववाते वरुणोववाए गरुलोववाते वेलंधरोववाते वेसमणोववाते ७५५ ।दसागरोवमकोडाकोडीओ कालो उस्सपिणीए दस सागरोवमकोडाकोडी कालो ओसप्पिणीते । ७५६दसविधा नेरक्या पं०० -अणंतरोववन्ना परंपरोववन्ना ॥श्रीस्थानाङ्ग सूत्र। |२०२] | पू. सागरजी म. संशोधित For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie अणंतरावगाढा परावगाढा अणंतराहारगा परंपराहारगा अणंतरपज्जत्ता परंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं वेमाणिया २४, चउत्थीतेणं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं०१रयणप्यभाते पुढवीते जहत्रेणं नेरतिताणं दसवाससहस्साई ठिती पं० २ चउत्थीतेणं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाई ठिती पं०३ पंचमातेणं धूमप्यभाते पुढवीते जहन्त्रेणं नेइयाणं दससागरोवभाई ठिती पं०४ असुरकुमाराणं जहन्नेणंदसवाससहस्साई ठिती पं०, एवंजावथणियकुमाराणं १४ बाथरवणस्सतिकातिताणं उकोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० १६ बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाई ठिती पं०१७ लंतते कथ्ये देवाणं जहण्णेणं दस सागरोवमाई ठिती पं० १८१७५७ ॥दसहि ठाणेहिं जीवा आगमेसिभहत्ताए कम्भं पगरेंति, तं० -अणिदाणताते दिट्ठिसंपन्नयाए जोगवाहियत्ताते खंतिखमणताते जितिंदियताते अमाइल्लताते अपासत्थताते सुसामण्णताते पवयणवच्छल्लयाते पवयणउब्भावणताए ।७५८ । दसविहे आससप्पओगे पं०२० -इहलोगासंसप्पओगे परलोगासंसप्पओगे दुहतोलोगासंसप्यतोगे जीवियासंसप्यतोगे मरणासंसप्यतोगे काासंसप्यतोगे भोगासंसप्यतोगे लाभासंसप्यतोगे पूयासंसप्पतोगे सकारासंसभ्यतोगे । ७५९। दसविधे धमे पं०० -गामधमे नगरधभ्मे रखधमे पासंडधमे कुलधम्भे गणधम्मे संघधम्मे सुयधम्मे चरित्वम् अस्थिकायधम्मे । ७६० दस थे। पं०० -गामथे। नगरथे। स्टुथे। पसत्थारथे। कुलथे। गणथे। संघथे। जातिथे। सुअथे। परितायथे। । ७६१ । दस पुत्ता पं०० -अत्तते खेत्तते दिनते विण्णते उरसे मोहरे सोंडीरे संबुद्धे उव्यातिते धम्भंतेवासी | ॥श्रीस्थानाङ्ग सूत्र॥ २०३ | पू. सागरजी म. संशोधित For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |७६शकेवलिस्सणंदसअणुत्तरा पं०० - अणुत्तरे णाणे अणुत्तरे दसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिते अणुत्तराखंती | अणुत्तरा मुत्ती अणुत्तरे अजवे अणुत्तरे मद्दवे अणुत्तरे लाघवे । ७६३ । समतखेत्ते णं दस कुरातो पं०० - पंच देवकुरातो पंच उत्तरकुरातो, तत्थ णं दस महतिमहालया महादुमा पं०० -जंबू सुदंसणा धायतिरुक्खे महाधायतिरुक्खे पउमक्खे महापउभरुक्खे पंच कूडसामलीओ, तत्थ णं दस देवा महिद्धिया जाव परिवसंति, तं० -अणाढिते जंबुद्दीवाधिपती सुदंसणे पियदसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा १७६४ । दसहि ठाणेहिं ओगाढं दुस्समं जाणेजा, तं० -अकाले वरिसइ काले ण वरिसइ असाहू पूइज्जति साहू ण पूइज्जति गुरुसु जणो मिच्छं पडिवत्रो अमणुण्णा सहा जाव फासा, दसहिं ठाणेहिं ओगाढं सुसमं जाणेजा तं०-1 अकाले नवरिसतितं चेव विपरीतंजावमणुण्णा फासा ७६५ सुसमसुसमाए णंसमाए दसविहारुक्खा उवभोगत्ताए हव्वभागच्छंति, तं० -भत्तंगता य भिंगा तुडितंगा दीव जोति चित्तंगा चित्तरसा मणियंगा गेहागारा अणितणात ॥१६४ ॥७६६ । जंबूदीवे २ भरहे | वासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, तं० -सयजले सयाऊ य अणंतसेणेत अभि(प्र.जि )तसेणेत्त कसेणे भीमसेणे महाभीमसेणे तसत्तमे ॥१६५ ॥ दढरहे दसरहे सयरहे । जंबूदीवे २ भारहे वासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्संति, तं० -सीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे संभुती पडिसुते दढणू दसधणू सतधणू।७६७ जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतो कूले दस वक्खारपव्वता पं०० -मालवंते चित्तकूडे विचित्तकूडे बंभकूडे जाव सोमणसे, || ॥श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit जंबूमंदरपच्चत्थिमेणं सीओताते महानतीते उभतो कूले दस वक्खारपव्वता पं०० -विजुध्यभे जाव गंधमातणे, एवं|| थायइसंडपुरच्छिमद्धेवि वक्खारा भाणिअव्वा जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे १७६८१ दस कप्या इंदाहिट्ठिया पं०० - सोहम्मे जाव सहस्सारे पाणते अच्चुए, एतेसु णं दससु कप्पेसु दस इंदा पं०२० -सक्के ईसाणे जाव अच्चुते, एतेसु णं दसण्हं इंदाणं दर परिजाणितविमाणा पं०० - पालते पुष्फए जाव विमलवरे सव्वतोभद्दे १७६९ दसदसमिता गंभिक्खुपडिमाणंएगेण रातिंदियसतेणं अद्धछठेहि यभिक्खासतेहिं अहासुत्ता जावआराधितायाविभवति ॥७७० दसविधा संसारसभावनगा जीवा पं०२०- पढभसमयएगिंदिता अपढमसमयएगिंदिता एवं जाव अपढमसमयपंचिदिता १, दसविधा सव्वजीवा पं०० -पुढवीकाइया जाव वणस्सइकातिता बेदिया।' जाव पंचेंदिता अणिंदिता, अथवा दसविधा सयजीवा पं०० -पढमसमयनेरतिया अपढमसमयनेरतिता जाव अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिद्धा १७७१ । वाससताउस्सणं पुरिसस्स दस दसाओ पं०० -बाला किड्डा य मंदा य, बला पन्ना य हायणी । पवंचा पब्भारा य, मुंमुही सावणी तथा ॥ १६६ ॥७७२ । दसविधा तणवणस्सतिकारिता पं०० -मूले कंदे जाव पुप्फे फले बीये।७७३ । सव्वतोऽविणं विजाहरसेढीओ दस दस जोयणाई विक्खंभेणं पं० सव्वतोऽविणं अभिओगसेबीओ दस दस जोयणाई विक्खंभेणं पं० १७७४ । गेविजगविमाणाणं दस जोयणसयाई उद्धंउच्चत्तेणं पं०१७७५ ॥दसहि ठाणेहिं सह तसा भासं कुज्जा, तं० -केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते समाणे पुरिकुविते तस्स तेतं निसिरेजा से तं | श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित || For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandie परितावेति सेत्तं परितावेत्ता तमेव सह तेतसा भासं कुज्जा, केति तहारूवं समणं वा माहणं वा अच्चासातेज्जासे य अच्चासातिते समाणे|| देवे परिकुविए तस्स तेयं निसिरेज्जा सेत्तं परितावेति सेत्तं परितावेत्ता तमेव सह तेतसा भासं कुज्जा, केति तहारूवं समणं वा माहणं वा|| अच्चासातेजा से य अच्चासातिते समाणे परिकुविए देवेत परिकुविते दुहतो पडिण्णा तस्स तेयं निसिरेज्जा ते तं परिताविति ते त परितावेत्ता तमेव सह तेतसा भासं कुज्जा, केति तहारूवं सभणं वा माहणं वा अच्चासादेजा से य अच्चासातिते परिकुविए तस्स तेयं निसिरेजा तत्थ फोडा संमुच्छंति ते फोडा भिजति ते फोडा भिन्ना सभाणा तमेव सह तेतसा भासं कुज्जा, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासादिते देवे परिकुविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिजति ते फोडा भिन्ना समाया तमेव सह तेतसा भासं कुज्जा, केति तहारूवं समणं वा माहणं वा अच्चासाएज्जा से त अच्चासातिते परिकुविए देवेऽवि य परिकुविए ते दुहतो पडिण्ा ते तस्स तेतं निसिरेजा तत्थ फोडा संमुच्छंति सेसं तहेव जावभासं कुज्जा, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते परिकुविए तस्स तेतं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिजति तत्थ् पुला संभुच्छंति ते पुला भिजति ते पुला भिन्ना समाणा तमेव सह तेयसा भासं कुज्जा, एते तिन्नि आलावगा भाणितव्वा, केति तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेतं निसिरेजा सेत तत्थ णो कम्मइ णो पकम्मति अंचियं २ रेति करेत्ता आताहिणण्याहिणं करेति २ त्ता उड्ढे वेहासं उप्पतति २ से णं ततो पडिहते पडिणियत्तति २ ता तमेव सरीरगमणुदहमाणे २ सह तेतसा भासं कुज्जा, जहा वा गोसालस्स ॥श्रीस्थानाङ्ग सूत्रं ॥ २०६ | पू. सागरजी म. संशोधित For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मंखलिपुत्तस्स तवेतेते ॥७७६ दस अच्छेरगा पं०० -उवसग गब्भहरणं इत्थीतित्थं अभाविया परिसाकण्हस्सअवरकंका उत्तरणं|| |चंदसूराणं ॥१६७ ॥ हरिवंसकुलुप्पत्ती चमरुप्यातो त अट्ठसयसिद्धा। अस्संजतेसु पूआ दसवि अणतेणं कालेण ॥१६८ ॥७७७ ।। इभीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाई बाहल्लेणं पं० इमीसे रयणप्यभाए पुढवीए वतरे कंडे दस जोयणसताई बाहल्लेणं पं०, एवं वेरुलिते लोहितक्खे मसारगल्ले हंसगब्भे पुलते सोगंधिते जोतिरसे अंजणे अंजणपुलते रत्ते जातरूवे अंके फलिहे रिटे, जहा रयणे तहा सोलसविधा भाणितव्व।।७७८ । सव्वेऽविणं दीवसमुद्दा दस जोयणसताई उब्वेहेणं पं०, सबेऽविणं महादहा दस जोयणाई उव्वेहेणं पं०, सब्वेविणं सलिलकुंडा दस जोयाई उव्वेहेणं पं०-सीयासीओया णं महानदीओ मुहमूले दस दस जोयणाई उव्वेहेणं पं०।७७९॥ कत्तियाणक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं चरति, अणराधानक्खत्ते सव्वब्भंतरातो मंडलातो दसमे मंडले चारं चरति १७८०दसणक्खत्ताणाणस्स विद्धिकरा पं०० - मिगसिरमहा पुस्सो तिनि य पुव्वाई मूलमस्सेसा। हत्थो चित्ता य तहा दस वुद्धिकराई माणस्स ॥१६९॥७८१ । चउम्प्यथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पं०, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पं० । ७८२ ।। जीवाणं दसठाणनिव्वत्तिता पोग्गला पावकम्मत्ताए चिणिंसु वा०० -पढमसमयएगिदियनिव्वत्तिए जाव फांसिदियनिव्वत्तिते, एवं| चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ।दसपतेसिता खंधा अणंता पं० दसपतेसोगाढा पोग्गला अणंता पं० दससमतठितीता I ॥ श्रीस्थानाङ्ग सूत्र ॥ ၃၀၆) | पू. सागरजी म. संशोधित For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पोग्गला अणंता पं० -दसगुणकालगा पोग्गला अणंता पं०, एवं वनेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अणंता पं०|| ७८३ । दशस्थानकाध्ययनं १० ॥ इति श्रीस्थानांगसूत्रं समान ॥ प्रभु महावीर-स्वामीनीपट्ट परंपरानुसार कोटीगण-वैरी शाखाचान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजीम.सा. शिष्य बहुश्रुतोपासक-सैलाना नरेश प्रतिबोधक-देवसूर तपागच्छ-समाचारी संरक्षक-आगमोध्धारक पूज्यपाद आचार्य देवेश श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ़ प्रतापी, सिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागरसूरीश्वरजी म.सा. शिष्य चारित्र चूडामणी, हास्यविजेता-मालवोध्धारक महोपाध्याय श्रीधर्मसागरजी म.सा. शिष्य आगमविशारद-नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यासप्रवर श्री अभयसागरजी म.सा. शिष्य शासन प्रभावक-नीडर वक्ता यू. आ. श्री अशोकसागरसूरिजी-म.सा. शिष्य परमात्म् भक्तिरसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघु गुरु भ्राता प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागर सू.म. शिष्य पू. गणिवर्य श्री पूर्णचन्द्र सागरजी म.सा. आ आगमिक सूत्र अंगे सं.२०५८/५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशक दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय सुरत द्वारा प्रकाशित करेल छे. प्रशस्ति | २०८ संपादक श्री For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्री ठाणांग सूत्रम् ॥ For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir આ સંશોધન કરી ટી - એડમ કચ, હાથે 45 એJojમ ઓ એકલા હા, elete i Sassliels . આચાર્યદેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ. સા. ના ચરણે શત્ શત્ વંદના.. For Private And Personal