Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०५ उ०२ सू०२९ आचार्योपाध्याययोर्गणनिष्क्रमणनिरूपणम् १५५ संभाव्यते इति विचारणा न कार्या । यतः प्राक्तनाशुभघनचिकणगुरुवज्रसारकर्मोदयाद् ज्ञानाढया अपि उत्पथप्रवृत्ता भवन्ति । तदुक्तम्"कम्माई पूर्ण घणचिकणाई गरुयाइं वजनसाराई।
नाणड्रयंपि पुरिसं, पंथाओ उप्पह निति ॥१॥" छाया-काणे नूनं घनचिकणानि गुरुकाणि वजसाराणि ।
ज्ञानाढयमपि पुरुष नूनं पथ उत्पथं नयन्ति ॥ १ ॥ इति । इति चतुर्थ स्थानम् ।
तथा-तस्य आचार्यस्य मित्रं सुहृत् ज्ञातिगणः स्वजनवर्गो वा कुतश्चित् कारणात् गणात् अपक्रामेत्-निर्गच्छेत् , तेषा-निर्गतानां सुहृत्स्वजनानां, संग्रहोपग्रहार्थम्-सङ्ग्रहः स्वीकरणम् उपग्रहावस्त्रादिदानरुपष्टम्मः, तदर्थे गणापक्रमण-गच्छानिर्गमनम् आचार्योपाध्यायस्प प्रज्ञप्तमिति पञ्चमं स्थानकम् ॥मू०२९॥ चाहिये क्योंकि प्राक्तन अशुभ घन चिक्कण वज्रसार कर्मके उद्यसे ज्ञानाढयजन भी उत्पथ में प्रवृत्त होजाते हैं, जैसा कि कहा है
"कम्माइं णूणं " इत्यादि
घनचिक्कण गुरु वज्रसार कर्म ज्ञानाढ्य पुरुषको भी उन्मार्गमें ले जाते हैं। पांचवां स्थान ऐसा है, यदि आचार्य एवं उपाध्यायके सुहृत्. जन अथवा ज्ञातिगण-स्वजनवर्ग गणसे बाहर हो गये हों तो उन निकले हुए सुहृत् जन एवं स्वजनोंके संग्रह एवं उपग्रहके लिये स्वीकार एवं वस्त्रादिकोंसे उन्हें धर्ममें स्थिर करनेके लिये गच्छसे बाहर होना कहा गया है, ऐसा यह पांचवां स्थान है । सू०२९॥ પ્રકારને ભાવ સંભવી શક્તો નથી,” એવી વિચારણા કરવી જોઈએ નહીં, કારણ કે પ્રાન્તન, અશુભ, ઘન, ચીકણું અને વાસાર કર્મના ઉદયથી જ્ઞાનાઢયા પુરુષનું પણ પતન થઈ જાય છે અને તે અવળે માર્ગે ચડી જાય છે. કહ્યું प छ " कम्माइं णूणं " त्याह-धन, थी!, गुरु अने 40सार में જ્ઞાનાય પુરુષને પણ ઉત્પથમાં (અવળે માર્ગે) લઈ જાય છે.
પાંચમું કારણ આચાર્ય અથવા ઉપાધ્યાયના સુહુરજને અથવા જ્ઞાતિગણુ ( સ્વજનેને સમૂહ) ગણમાંથી બહાર નીકળી ગયેલ હોય, તે તેમના (નકળી ગયેલા તે લેકેના) સંગ્રહ અને ઉપગ્રહને માટે-સ્વીકાર અને વઆદિકે વડે તેમને ધર્મમાં સ્થિર કરવાને માટે તેમણે ગચ્છમાંથી नीजी ने . ॥ सू. २६ ॥
श्री स्थानांगसूत्र:०४