Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था० ६ सू० ४४ नक्षत्रस्वरूपनिरूपणम् जोइसिंदस्त जोइसरन्नो छ नक्खत्ता उभयंभागा दिवड्डखेत्ता पणयालीसमुहुत्ता पण्णत्ता, तं जहा--रोहिणी १, पुणवसू २ उत्तराफग्गुणी ३, विसाहा ४ उत्तरासाढा ५ उत्तराभदवया ॥सू०४४॥
छाया-चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिषराजस्य षट् नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि, तद्यथा-पूर्वाभाद्रपदा १, कृत्तिका २, मघा ३, पूर्वाफाल्गुनी ४, मूलम् ५, पूर्वाषाढा ६। चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिषराजस्य षट् नक्षत्राणि नक्तं भागानि अपार्द्धक्षेत्राणि पश्चदशमुहू
नि प्रज्ञप्तानि, तद्यथा-शतभिषक १ भरणी २ आर्द्रा ३ आश्लेषा ४, स्वातिः ५, ज्येष्ठा ६। चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिषराजस्य षट् नक्षत्राणि उभयभागानि द्वयपार्द्धक्षेत्राणि पश्चचत्वारिंशन्मुहूर्तानि यज्ञप्तानि, तद्यथा-रोहिणी १, पुनर्वसू२, उत्तराफाल्गुनी३,विशाखा४, उत्तरापाहार, उत्तराभाद्रपदाद,॥सू०४४॥
टीका-चंदस्स ' इत्यादि
ज्योतिषेन्द्रस्य-ज्योतिषदेवानां मध्ये ऐश्वर्ययुक्तस्य ज्योतिषराजस्य चन्द्रस्य खलु षट् नक्षत्राणि पूर्वभागानि-पूर्वेण-पूर्वभागेण अग्रेण-अमाप्तेनैव चन्द्रेण इत्यर्थः, भज्यन्ते सेव्यन्ते-युज्यन्ते यानि तानि-अपाप्तेनैव चन्द्रेण भुज्यमानानि समक्षेत्राणि-समं-स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्तभोग्यत्वेन समानं क्षेत्रम् आकाशदेशलक्षणं येषां तानि, अतएव-त्रिंश मुहूर्तानि-त्रिंशत् मुहूर्ताश्चन्द्रभोगो येषां तानि तथोक्तानि प्रज्ञप्तानि । तद्यथा-पूर्वाभाद्रपदा, कृत्ति केत्यादीनि । उक्तंचात्र
अब सूत्रकार विमानके अन्तरालका वक्तव्यताका कथन करके नक्षत्र वक्तव्यताका कथन करते हैं___ "चंदस्स णं जोइसिंदस्स जोइसरनो" इत्यादि मूत्र ४४ ॥ टीकार्थ-ज्योतिषेन्द्र ज्योतिष देवोंके मध्य में ऐश्वर्ययुक्त ज्योतिषराज चन्द्र के ये ६ नक्षत्र पूर्वसेब्य हैं, अर्थात् अप्राप्त चन्द्र के द्वारा भुज्यमान हैं,
और समक्षेत्रवाले हैं तथा तीस मुहूत्र्तवाले हैं । उनके नाम इस प्रकारसे हैं पूर्वभाद्रपदा १ कृत्तिका २ मघा ३ पूर्वाफाल्गुनी ४ मूल ५ और
વિમાનની અન્તરાલની વક્તવ્યતાનું કથન કરીને હવે સૂત્રકાર નક્ષત્રોનું उथन रे छे. " चंदस्स णं जोइसिदस्स जोइसरन्नो" त्या:-- ટીકાથ-જ્યોતિન્દ્ર (તિષ દેવામાં ઐશ્વર્ય સંપન્ન) જ્યોતિષરાજ ચન્દ્રના આ ૬ નક્ષત્રો પૂર્વસેવ્ય છે એટલે કે અપ્રાસ ચન્દ્ર દ્વારા ભુજમાન છે, समक्षेत्रण छ भने ३० मुक्त mi 2, (१) पूर्व भाद्रपा, (२) कृत्तिा ,
श्री. स्थानांग सूत्र :०४