________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
माउलिंगपा १३ मुद्दियापा १४ दालिमपा १५ खजूरपा १६ नालियेरपा १७ करीरमा १८ कोलपा १९ आमलपा २० चिंचापा २१ अन्नयरं वा तहप्पगारं पाणगजातं सअट्ठियं सकणुयं सबीयगं अस्मंजए भिक्खुपडियाए छब्णवा दूसेण वा वालगेण वा आवीलियाण परिवीलियाण परिसावियाण आटु दलइज्जा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिजा १२६६। से भिक्खु वा० २ आंगतारेसु वा आरामागारेसु वा गाहावइगिहेसु वा परियावसहेसु वा अवगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आधाय २ से तत्थ आसायपडियाए मुच्छिए गिद्धे गढिए अझोववने अहो गंधो २ नो गंधमाघाइज्जा । २६७) से भिक्खू वा २ से जं० सालुयं वा बिरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगंअसत्थपरिणयं अफासु से भिक्खूवा से जंपुण पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेर चुण्णं वा अनयरं वा तहप्पगारं आमगं वा असत्थय० ।से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजहा अंबपलंबं वा अंबाडगपलंबंवा तालप झिझिरिप, सुरहि, सल्लरप, अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थर से भिक्खू २ से जं पुण पवालजायं जाणिज्जा, तंजहा आसोटुपवालं वा निग्गोहप, पिलुंखुप, निपूरप (प्र० नीयुरप) सल्लइप, अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं से भि०२ से जं पुण सरडुयजायं जाणिज्जा, तंजहा सरडुयं (प्र० अंबसरडुंयं वा अंबाडगसरडुयं) कविठ्ठसर दाडिमसर, बिल्लस, अन्यरं का तहप्पगारं सरडुजायं आमं असत्थपरिणयं से भिक्खु वा से जंपु० तंजहा उंबरमंथु वा नग्गोहम, पिलंखुम, आसोत्थम, अन्नयरं वा तहप्पगारं मंथुजायं आमयं दुरुकं साणुवीयं अफासुयं,२६८) | ॥श्रीआचाराङ्ग सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only