Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 388 सटीकाढतदीपिकायाम् किं च घटाद्यवछिन्नचैतन्यविषयाज्ञाननिवृत्तिरज्ञानविषयविषयकवृत्ति. साध्या, अज्ञाननिवृत्तित्वात् मूलाज्ञाननिवृत्तिवत् / अन्यविषयज्ञानादन्याज्ञाननिवृत्ययोगात्। ननु यत्राविद्याविक्षेपं जनयति, तद्विषयज्ञानादेव निवर्तते विक्षेपश्च शुक्त्यादौ / न चैवं मृदादिज्ञानादपि मूलाझाननिवृत्तिप्रसंगः तस्य सिद्धान्तेऽपि समाधेयत्वात् / घटावच्छिन्नस्यापि ब्रह्मत्वात् न त्वनवच्छिन्नानन्दाकारता तस्य नास्तीति वाच्यम तथापि समानविषयत्वात् वेदान्तजन्याखण्डसाक्षात्कारेऽपि तदभावात् / न हि तत्रानवच्छिन्नत्वमानन्दत्वं वा प्रकारः कश्चिदस्ति अखण्डविषयत्वात् / न चानात्माविषयकत्वमपि तत्रापेक्षितम् / घटाद्यज्ञानस्यापि ततोऽनिवृत्तिप्रसङ्गात् / अत एव वेदान्तजन्यज्ञानमेव तन्निवर्तकमिति निरस्तम् / प . नन्वत्र घटे सत्तासंबन्धमात्रं भाति, न चैतन्यमित्यत आह-तत्सत्ताया इति / ऐन्द्रियकवृत्तेरवच्छिन्नचैतन्यविषयत्वेऽनुमानमप्याह-किञ्चेति / अनवच्छिन्नब्रह्मविषयाज्ञाननिवृत्तौ सिद्धसाधनतावारणाय घटाद्यवच्छिन्नेत्युक्तम्' / अज्ञानविषय विषयेति / तत्र चैतन्यस्यैवाज्ञानविषयत्वात् तन्निवर्तकवृत्तेरपि तद्विषयत्वसिद्धिरिति भावः / / .. विपक्षेऽतिप्रसंगो वाधक इत्यभिप्रेत्याह-अन्धविषयांत / अज्ञाननिवर्तकवृत्तेस्तत्समानविषयत्वाभावेऽपि नातिप्रसङ्ग इत्येकदेशी शंकते - न तु यत्रेति / - ननु रजतादिविक्षेपस्य चैतन्यनिष्ठत्वादत्रापि वृत्तेश्चैतन्यविषयत्वसिद्धिरित्याशंक्येदं रजतमिति प्रतीतेः शुक्तीदमंशस्यापि तदाश्रयत्वान्मेवमित्याह-विक्षेप इति / नन्वेवं मृदादेरपि मूलाज्ञानजन्यघटादिविक्षेपाश्रयत्वान्मृदादिज्ञानेन मूलाज्ञाननिवृत्तिः स्यादित्याशंक्याज्ञानस्य समानविषयज्ञाननिवर्त्यत्वमतेऽपि मृदाद्याकारवृत्तश्चिद्विषयत्वादयं दोषस्तुल्य इत्याह-न चैवमिति / मृदाद्याकारवृत्तौ चिद्विषयत्वेऽपि अनवच्छिन्नानन्दाकारत्वाभावान्न मूलाज्ञाननिवर्तकतेत्याशंक्य तथापि समानविषयत्वस्याप्तिप्रसंगस्तुल्य' इत्याहन चानवच्छिन्नेति / किञ्च किं वस्तुतोऽनवच्छिन्नाकारब्रह्मज्ञानं मूलाज्ञाननिवर्तकं तत्वेन ब्रह्मविषयत्वं वा ? आये पूर्वोक्तातिप्रसंग एवेत्यभिप्रेत्य द्वितीये वेदान्तानां तादृशज्ञानजनकत्वेऽखण्डार्थत्वक्षतिरित्यभिप्रेत्याह-वेदान्तेति / __ नन्वनात्माविषयक वेदान्तजन्यं वा ज्ञानं समानविषयकं वा ज्ञानं तन्निवर्तक ततो नातिप्रसंग इत्याशंक्य तहि घटज्ञानादिना तदवन्धिन्नचैतन्याज्ञाननिवृतिर्न स्यादित्यार-न चानात्मेति / वेदान्तजन्यं ज्ञानं निवर्तकमित्यत्र दोषान्तरमाह-करणेति / अनात्पाविषयकत्वं वेदान्तजन्यत्वं वा मूलाज्ञाननिवर्तकस्यैवापेक्षितमतो नोक्तदोष इत्याशंक्य तहि विक्षेपाश्रयज्ञानमविद्यानिवर्तकमिति मतेऽपि मूलाज्ञाननिवर्तकज्ञाने तदपेक्षेति

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486