Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 411 व्यावृत्तत्वाच्च / वास्तवत्वे च काचादेविपरीतरजतपरिणामायोगात् / अवास्तवत्वे च तद्वद्रजतमप्यविद्योपादानम्। एतेनेदंत्वाकारेणानुगतं शुक्त्यादि दोषयुक्तं रजतोपादानमस्त्विति नवीनोक्तम् निरस्तम् / दोषेदमंशयोः सत्यत्वे तदयोगात ! स्वप्नभ्रमोपादानसाधारणेदंत्वाभावाच्च / एकाज्ञानोपादानत्वे संभवति तदन्योपादानत्वकल्पनायोगाच्च / प्रतिबिबादिभ्रमेऽप्यज्ञानमस्तीत्युक्तम् / शंखेश्वत्यानुमानं च न तदज्ञानविरोधीति तत्रापि तत्सुलभम् / किं च शंखपीतभ्रमो विशेषादर्शनाजन्यः कादाचित्कभ्रमत्वात् संप्रतिपन्नवत / अन्याथाऽन्यत्रापि भ्रमे विशेषादर्शनं हेतुर्न स्यात् / तच्च विशेषादर्शनं न पराभिम तश्वैत्यव्याप्यशंखत्ववानयमिति ज्ञानाभावः। तदभिमतप्रत्यक्षविशेषदर्शनस्य सत्वात् / नापि ग्राह्यनिश्चयाभावः तदनुमितेः सत्वात् / नापि ग्राह्यप्रत्यक्षाभावः तद्विशेष्यकग्राह्यप्रत्यक्षाभावश्चेत् यस्य यस्मिन् शंखे कदापि न तत्प्रत्यक्षमस्ति संभवति न व्यावृत्तानां काचकामलादीनां उपादानत्वमित्याह-व्यावृत्तत्वादिति / किञ्च काचादिकमपि वास्तवमुतावास्तवं ? आये न अनिर्वचनीयपरिणामित्वमित्याह-वास्तवत्वे चेति / द्वितीये काचादेर्यदुपादानमज्ञानं तस्यैव रजताद्यपादानत्वसंभवान्न काचादेस्तदुचितमित्याह- वास्तवत्वे चेति / अनुगतस्योपादानत्वं स्यादिति चोद्यमप्युक्तविकल्पासहत्वान्निरस्तमित्याह-एतेनेति / किं च स्वप्ने इदमंशस्याप्यध्यस्तत्वान्न तस्य सर्वभ्रमानुगततयोपादानतेत्याहस्वप्नेति / अज्ञानोपादानत्वे कल्पनालाघवं चेत्याह-एकाज्ञानेति / नन्वज्ञानमपि नानुगतं प्रतिबिंबादिभ्रमेषु तत्त्वज्ञाने सति तदयोगादित्याशंक्य तत्राप्यावारकाज्ञानस्य परोक्षज्ञानस्याज्ञानाविरोधित्वस्य वोक्तत्वान्मैवमित्याहप्रतिबिम्बेत्यादिना / किञ्च भावरूपाज्ञानातिरिक्त विशेषादर्शनानिरूपणात् तद्पाज्ञानस्य महेतुत्वमावश्यकमिति वक्तुं सर्वभ्रमस्य विशेषादर्शनजन्यत्वमुपपादयति-किं चेति / पित्तदोषादेव पीतिमभ्रमोपपत्तेर प्रयोजकत्वमित्यत आह-अन्यथेति / अस्तु विशेषादर्शनं पीतिमभ्रमेऽपि हेतुस्ततः किमित्याशंक्य किमत्र श्वैत्यव्याप्यवत्तया प्रत्यक्षनिश्चयाभावो विशेषादर्शनमुत ग्राह्यनिश्चयाभावः श्वैत्यप्रत्यक्षाभावो वा न सर्वथापीत्याह-सच्चेत्यादिना / तदभिमतेति / स्मृत्युपनीतस्य श्वैत्यव्याप्यत्वस्य विशेषणतयेन्द्रियेण भानसंभवादिति भावः।। तृतीये किं शंखविशेष्यकश्वत्यप्रत्यक्षस्याभावो विवक्षित उताहो अन्यविशेष्यकस्य ? आद्ये भ्रमगोचरशंखश्वैत्यप्रत्यक्षं विनैव तस्य निष्प्रतियोगिकतत्प्रत्यक्षाभावायोगादपूर्वभ्रमो न स्यादित्याह-तद्विशेष्यकेत्यादिना / द्वितीयं दूषयति-अन्येति / घटादौ श्वैत्यदर्शने सत्यपि शंखे पीतिमभ्रमदर्शनान्न तदभावस्तद्धेतुरित्यर्थः / अन्यविशेष्यकविशेषदर्शनाभावस्याहेतुत्वे हेत्वन्तरमाह

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486