Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । ५८७ ५९२ ५९३ ५९४ 1 प्रकाशे हंशि नक्षत्रे तपः कृच्छ्रादिकर्मणि । धर्मे लोकप्रभेदे तपाः शिशिरमावयोः || ५८४ तमो राहौ गुणे पापे ध्वान्ते तरी जवे बले । त्रासो भये मणिदोषे तेजस्विरेतसोले ॥ ५८५ नवनीते प्रभावेऽगौ दासो धीवरभृत्ययोः । वृषले दानपात्रे च दासी झिण्ट्यपि चेट्यपि ।। ५८६ धेनुः शरासने राशौ पियालद्वौ धनुर्धरे । नभो व्योम्नि नभा घ्राणे बिसतन्तौ पतहै ॥ प्रावृषि श्रवणे नासा घोणाद्वारोर्ध्वदारुणोः । पयः क्षीरे च नीरे च प्रसूरवा जनन्यपि ।। ५८८ aft: asa भासस्तु भासि गृधशकुन्तयोः । महस्तेजस्युत्सवे च मिसिर्मास्यजमोदयोः ॥ ५८९ शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका । रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ।। ५९० बोले रांगे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठामलकीक्षितिकङ्गुषु || ५९१ रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम || भाषाशृङ्खलके वत्सा उरस्तुरेवर्षर्णकाः । वयस्तारुण्ये बाल्यादौ खगे वर्चस्तु तेजसि ॥ गूथे रूपे वसुवन देवभेदे नृपे रूचि । यो शुष्के वसु स्वाद रत्ने वृद्ध्योपधे धने || वपुः शस्ताकृती देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके । ५९५ विद्वान् ज्ञात्मविदः प्राज्ञे वेधा धातृज्ञविष्णुषु । शंसा वचसि वाञ्छायां शिरो मूर्धप्रधानयोः ॥ सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः । सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५९७ स्रोतः प्रवाहेन्द्रिययोर्हसोऽर्के मत्सरेऽच्युते । खगाश्वयोगिमत्रादिभेदेषु परमात्मनि || निर्लोभनृपत प्राणवाते श्रेष्ठेऽग्रतः स्थिते । हविः सर्पिषि होतव्ये हिंसा चौर्यादि के वधे । अहिः सर्वे वृत्रे वप्रे स्यादी होयमवाञ्छयोः । कुहूर्नष्टेन्दुदर्श स्यात्कणिते कोकिलस्य च ॥ ६०० ग्रो ग्रहणनिधानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ वि ६०१ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गह्वरे सिंहपुच्छयां च गृहा दारेषु सद्मनि ।। ६०२ प्रौहो निपुणतर्फे स्याङ्गजाङ्घ्रिपर्वणोरपि । वर्ह पर्णे परीवारे कलापे बहु भूयसि || ज्यादिकासु च संख्यासु महात्सवतेजसी । मही भुवि नदीभेदे मोहौ मूर्च्छाविपर्ययौ । २०४ लोहं कालायसे सर्वतेज से जोङ्गिकेऽपि च । वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः || ६०५ 93 ५९८ ५९९ ६०३ ६०७ वा तु वा स्याद्वयूहो निर्माणतर्कयोः । समूहे बलविन्यासे सहः क्षमे बलेऽपि च ।। ६०६ सही सहदेवायां कुमार्या नखभेषजे । मुद्गपर्ण्य च सिंहस्तु राशिभेदे मृगाधिपे ॥ श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि । वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि वृतादिके ॥ ६०८ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे द्विस्वरकाण्डो द्वितीयः । Acharya Shri Kailassagarsuri Gyanmandir ६ For Private and Personal Use Only ॥ त्रिस्वरकाण्ड: । अणुको निपुणेऽल्पे चाशोकौ कङ्केल्लिवञ्जुलौ । निःशोक पारदौ चाप्यशोका तु कटुरोहिणी ॥ ६०९ अभीको निर्भये ग्रेप्यनीकं रणसैन्ययोः । अलीकमप्रिये भाले वितथेऽनूकमन्त्रये ॥ ६१० १. 'दिशि' ग-व. 'हगत्र कनीनिकामध्यं यन्महः' इति टीका २. 'स्यात्' ख. २. 'वापे' गन्ध. ४. 'दासपात्रे' गन्घ. ५ ' धनुरिवासने' ख. ६. 'प्रियालद्रौ' ख ग घ ७ 'अश्रेति सगर्भा वडवा' इति टीका. ८. 'रोगे ख ग घ 'रागोऽनुरागः' इति टीका. ९. 'तुक् अपत्यम्' इति टीका. १०. 'शुक्रे' ख. ११. 'स्वर्ण' ख. १२. 'प्रासयो:' ग घ. १३. 'योग' ख. १४. 'स्वर्भानु' ख ग घ 'पूर्वपदात् इति णत्वम्' इत्यभिधानचिन्तामणिः.

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313