SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः सेकपात्र -न. - ८७८ - नावांथी पाणी उयवानुं साधन, डोस. [ सेचन । सेकिम - 1. - १९९०-भूजे. द्र० मूलकशब्दः । * सेकेन निर्वृत सेकिम " भावादिमः" ||६| ४|२१|| इतीमः | सेक्तृ-५ -५१६-पति, स्वाभी. द्र० धवशब्दः । * सिञ्चति इति सेक्ता । सेचन- १. - ८३७ ४ वगेरेथी अग्निनु सिंचन २ ते. घार, सेक । * सेचनं वृतादिनाऽमः प्रोक्षणम् । सेचन-न.-८७८-नावमांथी पाणी यवानु साधन, डोस. [] सेकपात्र । * सिच्यते उदच्यतेऽनेन इति सेचनम्, येन नावा जलमुद्भियते क्वचित् । सेतु-५-९६५-५स. द्र० आलिशब्दः । *सीयते बध्यते इति सेतुः पुंलिङ्गः “कृतिकम्य- " ( उणा - ८७२ ) इति तुन् । मेना- स्त्री - ३९ - श्री संभवनाथ लाना भाता. * सह इनेन जितारिस्वामिना वर्तते इति सेना । सेना - स्त्री - ७४५ - १२४२, सैन्य. द्र० अनीकशब्दः । * सिनोति इति सेना " सेर्वा - " ( उणा - २६२ ) इति नः, सह इनेन वर्तते वा । सेना - स्त्री - ७४८- पतिथी त्रगुणलु वधारेस२४२. * पत्तेः संबन्धिभिरिभायैः क्रमेण त्रिगुणितैः सेनादीनि नामानि क्रमेण भवन्ति तेन पत्तिस्त्रिगुण Jain Education International सेवा सेनाङ्ग -1 - ७५१ - सेनाना यार अंग, [हाथी, घोडा, २थ, पहाति]. * सेनाया अङ्गमवयवः इति सेनाङ्ग गजादि । सेनानी - ५ - २०८ - अर्तिय. द्र० अग्निभूशब्दः । * सेनां नयति इति सेनानीः । सेनानी - ५ - ७२५ -सेनापति. _ चतुरङ्गबलाध्यक्ष, दण्डनायक । * सेनां नयति ईष्टे इति सेनानीः, " क्विप् - " ||५|१|१४८ || इति क्विपू । सेनामुख--'.- ७४८ - सेनाथीत्रण गायु सैन्य. * • सेनात्रिगुणा सेनामुखम् । सेनारक्ष - ( अ.व.)-५-७६३-५डेरगीर, सैनिक. [] सैनिक, ( प्राहरिक ) । * सेनां रक्षन्ति इति सेनारक्षाः प्राहरिकाख्याः । सेराह - ५ - १२३८ - अमृत दूध वा वर्षावाम घोडो. ७८१ * सीरवदाहन्ति भुवं इति सेराहः । 'सोलु' - ५ - ११४० - मोटी गुंही. शेख, श्लेष्मातक । सेवक -५-४९६-सेव४ द्र० अनुचरशब्दः । * सेवते इति सेवकः । सेवन - न.-९१२ - सोयथी सीवपुते. D सीवन, स्यूति । * सेत्यते इति सेवनम् । सेवनी - स्त्री - ९११ - सोय. सूची (सूचि ) । * सीव्यतेऽनया इति सेवनी । सेवा - स्त्री - ४९६ - लडित, सेवा. द्र० आराधनाशब्दः । * सेवनं इति सेवा । (सेवा) - स्त्री- ८६६-सेवा, थारी. सेवावृत्ति, श्वजीविका । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy