Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1448
________________ (१४२६) वेणइया अभिधानराजेन्द्रः। श्व इति, तेन चाकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो । ये दाक्षिणात्यानां सुपर्णकुमाराणामिन्द्रे , स्था० २ ठा० ३ मृत्युमुपागमत् । ततस्तेनापि पुरुषेण स वराको गृहीतः ।। उ०। सूत्र० । प्रज्ञा । द्वी० । स०। ते च यावनगरमायातास्ताव रणमुत्थितमिति कृत्वा ते महापोंडरीए पंच गरुला वेणुदेवा । (सू० ५६४४ ) नगरबहिःप्रदेशे पवोषितः । तत्र च बहवो नटाः सुप्ता स्था० १० ठा० ३ ठा० । वर्तन्ते । स चाकृतपुण्योऽचिन्तयत्-यथा नास्मादापत्समुद्राद् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा नि- वेणुफल-वेणुफल-न० । वेणुकार्ये करण्डकपेटिकादी, सूत्र० ययेति तेन तथैव कर्तुमारब्धम् । परं जीसंदण्डिवस्त्रखण्डेन १ श्रु०४०२ उ०। गले पाशो बद्धः, तच्च दण्डिवस्त्रखण्डमतिदुर्बलमिति त्रु स्वखण्डमातदुबलामात त्रु- वेणुफलासिया-वेणुफलासिका-स्त्रीला वंशात्मिकायां श्लक्षणटितम् । ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपा त्वक्काष्टिकायाम् , या दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन त। सोऽपि च नटमहत्तरस्तद्भाराकान्तगलप्रदेशः पञ्चत्व वीणावद् वाद्यते, । सूत्र० १ श्रु०४ १०२ उ० । मगमत् । ततो नटैरपि स प्रतिगृहीतः । गताः प्रातः सवेऽपि राजकुलम्। कथितः सर्वैरपि स्वः स्वः व्यतिकरः। ततः | वेणुयाणुजाय-वेणुकानजात-पुं० । वंशसदृशे, सू०प्र० १२ कुमारामात्येन स पराकः पृष्टः सोऽपि दीनवदनोऽवादीद पाहु। देव ! यदेते ध्रुवते तत्सर्वे सत्यमपि । ततः तस्योपरि स- | वेणुलया-वेणुलता-स्त्री० । स्थलवंशलतायाम् , विपा० १ जातकपः कुमारामात्योऽवादीत्-एष बलीवर्दी तुभ्यं दास्य दास्य- थु०६०। ति, तव पुनरक्षिणी-उत्पारयिष्यति, एष तदैवानृणो बभूव यदा त्वया चक्षुामवलोकिती बलीवर्दी, यदि पुनस्त्वया | वेणुसलागिया-वेणुशलाकिकी-स्त्री० । वेणुवंशस्तस्य चचा नावलोकिती बलीवी स्यातां तदेषोऽपि स्वगृहं शलाकास्तामिनिवृत्ता घेणुशलाकिकी । वेणुशलाकान यायात् , न हि यो यस्मै यस्य समर्पणायागतः स । निष्पन्नायाम् , रा०। तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति। तथा वेणा-वेन्ना-स्त्री० । आभीरविषये अचलपुरासन्ने कृष्णाद्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव नदीसंगते नदीभेदे, प्रा. चू०१ अ० कल्प० प्रा० काश्रा० पुनरेष जिहां छत्स्यति, यदा हि त्वदीयजियोक्तम्-एन- म०। नं०। मश्वं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्वो, नान्य-1. - वेएह-विष्णु-पुं० । व्यापके, परमेश्वरे, अमरः । कल्प० । दा । तत एष दण्डेनाऽऽहन्ता दण्ड्यते तव न पुनर्जिति ! कोऽयं नातिपथः ?, तथा नटान् प्रत्याह-अस्य पावें न प्रा० क० । स्था० । प्रश्न । । किमस्ति ततः किं दापयमः ? , एतावत्पुनः कारयामः- वेतंडिय-वैतएिडक-पुं०। वितण्ड्या चरति वैतरिडकः । वितएषोऽधस्तात् स्थास्यति , त्वदीयः पुनः कोऽपि प्रधानो एडावादिनि, अभ्युपेत्य पक्षं यो न स्थापयति स वैन" ---- यथैष वृक्षे गलपाशेनात्मानं बद्धा मुक्तवान् तथाऽऽत्मानं इत्युच्यते; इति हि न्यायवार्तिकम् । वस्तुतस्तु श्रामुञ्चत्विति, ततः सर्वैरपि मुक्तः । कुमारामात्यस्य वैनयिकी स्वातत्त्वविचारमौखये वितण्डा, तया वादकर्तरि । बुद्धिः १५ । नं० । प्रा० म० । प्रा० चू०। वेतबह-वैतृषाय-न। तृष्णाविच्छदे, प्रति०। वैमुख्ये, द्वा० वेगा-वेणा-स्त्री० । आर्यसम्भूतविजयस्य शिष्यायां स्थूल- ११ द्वा०। भद्रभगिन्याम् , कल्प०२ अधि०८ क्षण । आव० । पिं० । वेतस-वेतस-पुं०।"तदोस्तः" ॥८॥४॥ ३०७ ॥ इति पैशाच्या तिः। श्रा० क० । अाभीरविषये कृष्णासङ्गते नदीभेदे , आ. य कृष्णासङ्गत नदाभव, श्रा०, तस्य त एव । वेत्रे, प्रा०४ पाद । म०१०। श्रा० चू। वेतालि-देशी-तटे, प्रशा० १६ पद । वेणायय-वैनायक-पुं० । आगामिन्यामुत्सपिण्यां भाविनि विंशतितमे तीर्थकरे, ति। वेत्त-वेत्र-पुं० । जलवंशे, प्रश्न. ३ प्राथद्वार । नि०० । प्रज्ञा० स० वेणी-वेणी-स्त्री० । वनिताशिरसः केशबन्धविशेषे, झा० १ वेत्तग-वेत्राग्र-न० । वेत्राहुरे , तथागवनेषु भाजीकृतं भक्ष्यश्रु०६अ। |ते । आचा०२ थु०१चू०१०८ उ० । वेणीसंगम-वेणीसंगम-पुं० । गङ्गायमुनयोः सङ्गमे, तत्रादि वेत्तदएड-वेत्रदण्ड-पुं० । वेत्ररूपे दराडे , प्रश्न. ३ आश्र नाथकमण्डलुः पूज्यः। ती०४३ कल्प। द्वार। वेण-वेणु-पुं० । वंशे, सू० प्र० १२ पाहु० । प्रज्ञा० । नि० वेत्तपीढय-वेत्रपीठक-पुं०। वेत्रासने, नि० चूत १२ उ०। चूछ । सूत्र० । रा० । वंशविशेषे, जी०३ प्रति० ४ अधिः । मातोचविशेष, आचा०१ श्रु०१०५ उ० । नि००। वेत्तलया-वेत्रलता-स्त्री। जलवंशलतायाम् , विपा०१ श्रु०६ वेणुदालि-वेणुदालि-पुं० । औत्तराहाणां सुपर्णकुमाराणा- | अ०'कोएयाण जाहिर, वेत्तलयागुम्मगुविलहिययाणं । भावं भग्गासाणं, तत्थुप्पन्नं भयंतीणं ॥१॥ सूत्र०१ श्रु०४ मिन्दे, स्था०२ ठा० ३ उ० । भ०। प्रशा० । स०। द्वी०। | अ०१०। वेणुदेव-वेणुदेव-पुं० । गाडापरनामके सुपर्णकुमारजाती-! वेद-वेद-पुं०। वेद्यते ऽनेन तस्वमिति वेदः । सिदान्ते. उत्त. ३५० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488