SearchBrowseAboutContactDonate
Page Preview
Page 1448
Loading...
Download File
Download File
Page Text
________________ (१४२६) वेणइया अभिधानराजेन्द्रः। श्व इति, तेन चाकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो । ये दाक्षिणात्यानां सुपर्णकुमाराणामिन्द्रे , स्था० २ ठा० ३ मृत्युमुपागमत् । ततस्तेनापि पुरुषेण स वराको गृहीतः ।। उ०। सूत्र० । प्रज्ञा । द्वी० । स०। ते च यावनगरमायातास्ताव रणमुत्थितमिति कृत्वा ते महापोंडरीए पंच गरुला वेणुदेवा । (सू० ५६४४ ) नगरबहिःप्रदेशे पवोषितः । तत्र च बहवो नटाः सुप्ता स्था० १० ठा० ३ ठा० । वर्तन्ते । स चाकृतपुण्योऽचिन्तयत्-यथा नास्मादापत्समुद्राद् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा नि- वेणुफल-वेणुफल-न० । वेणुकार्ये करण्डकपेटिकादी, सूत्र० ययेति तेन तथैव कर्तुमारब्धम् । परं जीसंदण्डिवस्त्रखण्डेन १ श्रु०४०२ उ०। गले पाशो बद्धः, तच्च दण्डिवस्त्रखण्डमतिदुर्बलमिति त्रु स्वखण्डमातदुबलामात त्रु- वेणुफलासिया-वेणुफलासिका-स्त्रीला वंशात्मिकायां श्लक्षणटितम् । ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपा त्वक्काष्टिकायाम् , या दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन त। सोऽपि च नटमहत्तरस्तद्भाराकान्तगलप्रदेशः पञ्चत्व वीणावद् वाद्यते, । सूत्र० १ श्रु०४ १०२ उ० । मगमत् । ततो नटैरपि स प्रतिगृहीतः । गताः प्रातः सवेऽपि राजकुलम्। कथितः सर्वैरपि स्वः स्वः व्यतिकरः। ततः | वेणुयाणुजाय-वेणुकानजात-पुं० । वंशसदृशे, सू०प्र० १२ कुमारामात्येन स पराकः पृष्टः सोऽपि दीनवदनोऽवादीद पाहु। देव ! यदेते ध्रुवते तत्सर्वे सत्यमपि । ततः तस्योपरि स- | वेणुलया-वेणुलता-स्त्री० । स्थलवंशलतायाम् , विपा० १ जातकपः कुमारामात्योऽवादीत्-एष बलीवर्दी तुभ्यं दास्य दास्य- थु०६०। ति, तव पुनरक्षिणी-उत्पारयिष्यति, एष तदैवानृणो बभूव यदा त्वया चक्षुामवलोकिती बलीवर्दी, यदि पुनस्त्वया | वेणुसलागिया-वेणुशलाकिकी-स्त्री० । वेणुवंशस्तस्य चचा नावलोकिती बलीवी स्यातां तदेषोऽपि स्वगृहं शलाकास्तामिनिवृत्ता घेणुशलाकिकी । वेणुशलाकान यायात् , न हि यो यस्मै यस्य समर्पणायागतः स । निष्पन्नायाम् , रा०। तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति। तथा वेणा-वेन्ना-स्त्री० । आभीरविषये अचलपुरासन्ने कृष्णाद्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव नदीसंगते नदीभेदे, प्रा. चू०१ अ० कल्प० प्रा० काश्रा० पुनरेष जिहां छत्स्यति, यदा हि त्वदीयजियोक्तम्-एन- म०। नं०। मश्वं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्वो, नान्य-1. - वेएह-विष्णु-पुं० । व्यापके, परमेश्वरे, अमरः । कल्प० । दा । तत एष दण्डेनाऽऽहन्ता दण्ड्यते तव न पुनर्जिति ! कोऽयं नातिपथः ?, तथा नटान् प्रत्याह-अस्य पावें न प्रा० क० । स्था० । प्रश्न । । किमस्ति ततः किं दापयमः ? , एतावत्पुनः कारयामः- वेतंडिय-वैतएिडक-पुं०। वितण्ड्या चरति वैतरिडकः । वितएषोऽधस्तात् स्थास्यति , त्वदीयः पुनः कोऽपि प्रधानो एडावादिनि, अभ्युपेत्य पक्षं यो न स्थापयति स वैन" ---- यथैष वृक्षे गलपाशेनात्मानं बद्धा मुक्तवान् तथाऽऽत्मानं इत्युच्यते; इति हि न्यायवार्तिकम् । वस्तुतस्तु श्रामुञ्चत्विति, ततः सर्वैरपि मुक्तः । कुमारामात्यस्य वैनयिकी स्वातत्त्वविचारमौखये वितण्डा, तया वादकर्तरि । बुद्धिः १५ । नं० । प्रा० म० । प्रा० चू०। वेतबह-वैतृषाय-न। तृष्णाविच्छदे, प्रति०। वैमुख्ये, द्वा० वेगा-वेणा-स्त्री० । आर्यसम्भूतविजयस्य शिष्यायां स्थूल- ११ द्वा०। भद्रभगिन्याम् , कल्प०२ अधि०८ क्षण । आव० । पिं० । वेतस-वेतस-पुं०।"तदोस्तः" ॥८॥४॥ ३०७ ॥ इति पैशाच्या तिः। श्रा० क० । अाभीरविषये कृष्णासङ्गते नदीभेदे , आ. य कृष्णासङ्गत नदाभव, श्रा०, तस्य त एव । वेत्रे, प्रा०४ पाद । म०१०। श्रा० चू। वेतालि-देशी-तटे, प्रशा० १६ पद । वेणायय-वैनायक-पुं० । आगामिन्यामुत्सपिण्यां भाविनि विंशतितमे तीर्थकरे, ति। वेत्त-वेत्र-पुं० । जलवंशे, प्रश्न. ३ प्राथद्वार । नि०० । प्रज्ञा० स० वेणी-वेणी-स्त्री० । वनिताशिरसः केशबन्धविशेषे, झा० १ वेत्तग-वेत्राग्र-न० । वेत्राहुरे , तथागवनेषु भाजीकृतं भक्ष्यश्रु०६अ। |ते । आचा०२ थु०१चू०१०८ उ० । वेणीसंगम-वेणीसंगम-पुं० । गङ्गायमुनयोः सङ्गमे, तत्रादि वेत्तदएड-वेत्रदण्ड-पुं० । वेत्ररूपे दराडे , प्रश्न. ३ आश्र नाथकमण्डलुः पूज्यः। ती०४३ कल्प। द्वार। वेण-वेणु-पुं० । वंशे, सू० प्र० १२ पाहु० । प्रज्ञा० । नि० वेत्तपीढय-वेत्रपीठक-पुं०। वेत्रासने, नि० चूत १२ उ०। चूछ । सूत्र० । रा० । वंशविशेषे, जी०३ प्रति० ४ अधिः । मातोचविशेष, आचा०१ श्रु०१०५ उ० । नि००। वेत्तलया-वेत्रलता-स्त्री। जलवंशलतायाम् , विपा०१ श्रु०६ वेणुदालि-वेणुदालि-पुं० । औत्तराहाणां सुपर्णकुमाराणा- | अ०'कोएयाण जाहिर, वेत्तलयागुम्मगुविलहिययाणं । भावं भग्गासाणं, तत्थुप्पन्नं भयंतीणं ॥१॥ सूत्र०१ श्रु०४ मिन्दे, स्था०२ ठा० ३ उ० । भ०। प्रशा० । स०। द्वी०। | अ०१०। वेणुदेव-वेणुदेव-पुं० । गाडापरनामके सुपर्णकुमारजाती-! वेद-वेद-पुं०। वेद्यते ऽनेन तस्वमिति वेदः । सिदान्ते. उत्त. ३५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy