Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1394
________________ (१३७४) अभिधानराजेन्द्रः। ष्टिः परद्ध-विक्षिप्तं भगवन्तं कम्बलसबली समुत्तारितव | सबगो परिक्खाविप्रो० जाव कूडओ, ताहे भणति-जेल न्तौ । अक्षरगमनिका स्वबुझ्या कार्या। ततो भगवं दगती. | जहा भवियव्यं खतं भवति असहा, लजिनो आगतो तो राए रियावहियं पडिकमाइ, पत्थिो ततो , गदीपुलिणे भगवं चउत्थमासक्खमणपारणए नालंदानो निग्गो,कोमाभगवो पादेसु लक्खणाणि दीसंति महुलिथचिखल्ले, कसन्निवेसं गओ, तत्थ बहुलो माहणो माहणे भोयाबेति तत्थ पूसो नाम सामुद्दिो , सो ताणि पासिऊण चितेर, घयमहुसंजुतेण परमसेण, ताहे तेण सामी पडिलाभित्रो, एस चक्कवट्टी गतो एगागी , वच्चामि ण वागरेमि , तो तत्थ पंच दिव्वाणि । गोसालोऽवि तंतुवागसालाए सामि मम एसो भोगा भविस्संति, सेवामि शं कुमारत्तणे, सा- अपिच्छमाणो रायगिहं सम्मंतरबाहिरिनं गवेसति, जाहेन मीऽवि थूणागस्स सरिणवेसस्स बाहिं पडिमं ठिो, त- पेच्छर ताहे नियगोवगरणं धीयराणं दाउं सउत्सरोटुं मुंड स्थ सो सामि पिच्छिऊण चिंतेइ अहो मए पलालं अहि- काउंगतो कोल्लागं, तत्थ भगवतो मिलिभो, तो भगवं जि, एपहिं लक्खणेहिं जुत्तं, एएण समणेण न होउं । गोसालेण समं सुवरणस्खलगं वञ्चइ, एत्थंतरा गोवा गाबीहिंइओ य सको देवराया मोहिणा पलोएड्-कहिं अज सा- तो स्त्रीरं गहाय महल्लिए थालीए णवएहिं तंदुलेहिं पायसं मी ? ताहे सामि पेच्छा, तं च पूस, आगो सामि व- उवक्खडेति, ततो गोसालो भणति-पह भगवं! एत्थ भुजामो, न्दित्ता भणति-भो पूस! तुम लक्खणं न याणसि एसो अ- सिद्धत्थो भणति-एस निम्माणं चेवन वञ्चह, एस भजिहिति परिमिश्रलक्षणो, ताहे वरणेह लक्खणं अभितरगं-गो- उल्लहिज्जती । ताहे सो असतो ते गोवे भणति एस देवज्जगो स्वीरगोरं रुहिरं पसत्थं, सत्थं न होइ अलिअं, एस ध. तीताणागतजाणो भणति-पस थाली भजिहिति, तो म्मवरचाउरंतचकवट्टी देविंदनरिंदपूडओ भवियजणकुमुया- पयत्तेण सा रक्खह, ताहे पयत्तं करति वंसविदलहिं सा पद्धा णंदकारो भविस्सर, ततो सामी रायगिहं गो, तत्थ | थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुटा, पच्छा णालंदाए बाहिरियाए तंतुवागसालाए एगदेसम्मि अहा- गोवालाणं जेणं जे करुलं आसाइयं सो तत्थ पजिमिश्रो, तेपडिरूवं उग्गहं अणुराणवेता पढमं मासक्खमण उवसंप- ण न लद्ध, ताइ सुठुतरं नियति गेराहा। ज्जित्ता णं विहर । तेणं कालेण तेणं समएणं मंत्र अमुमेवार्थ कथानकोक्लमुपसंजिहीपुराहली नाम मंखो, तस्स भद्दा भारिया गुठिवणी सरवणे ना कुल्लाग बहुल पायस, दिव्या गोसाल दटु पच जा। म सरिणवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ , गोरणं नाम कयं गोसालो ति, संवाडिओ, मंखसिप्पं अ चाहिं सुवणखलए, पायसथाली नियइगहणं ।।४७४॥ हिन्जिओ, चित्तफलयं करेइ, एकल्लो विहरंतो रा- कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्या प्रवज्या यगिद्दे तंतुवायसालाए ठिो, जत्थ सामी ठिओ , तत्थ | बहिः सुवर्णखलात् पायसस्थाली नियतेग्रहणं च । पदार्थ वासावासं उबागो। भगवं मासखमणपारणए अभितार उक्त एव । याए विजयस्स घरे बिउलाए भोयणविहीए पडिलाभि-| बंभणगामे नंदो-वनंद उवणंद तेय पच्चद्धे । मओ । पंच दिब्वाणि पाउम्भूयाणि, गोसालो सुणता आगओ पंच :दिव्वाणि पासिऊण भणति-भगवं ! तु चंपादुमासखमणे, वासावासं मुणी खमइ ।। ४७५ ॥ झं अहं सीसो ति सामी तुसिणीनो निग्गो । बिति. ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमामासखमणं ठिो, बितिए आणंदस्स घरे खज्जगविहीए सक्षपणे वर्षावासं मुनिः क्षपयतीति । अस्याः पदार्थः कथासतिए सुणंदस्स घरे सव्वकामगुणिएण, ततो चउत्थे मास- नकादवसेयः । तच्चेदम्-ततो सामी बंभणगामं गतो. तत्थ समण उपसंपज्जित्ता णं विहरह। नंदो उवर्णदो य भायरो, गामस्स दो पाडगा, एक्को नंदस्स अभिहितार्थोपसंग्रहायेदमाह बितिो उवणंदस्स. ततो सामी नंदस्स पाडगं पविट्टो नंद घरंच, सत्य दोसीऽमणं पडिलाभित्रो नंदेण गोसालो उबनशृणाएँ बहिं पूसो, लक्खणमम्भंतरं च देविंदो। दस्स,तेण उवणदेण संदिटुं-देहि भिक्खं, तत्थ न ताव वेला रायगिहि तंतुसाला, मासक्खमणं च गोसालो ॥४७२।। ताहे सीअलकूरो णीणिो, सो तंणेच्छा,पच्छा सा तेण वि मंखलि मंख सुभदा, सरवण गोबहुलमेव गोसालो।। भराणति-दासी! एयस्स उवरि छूभसुत्ति, ताए छूढा, अपविजयाणंदसुणंदे, भोमण खजे अकामगुणे ॥४७३॥ तिपण भणनि-जा मज्म धम्मायरित्रस्त अत्थि तयो तेए वा एयस्स घरं डझउ , तत्थ अहासमिहिनेहिं वाणमंतरेहि पदानि-स्थूणायां बहिः पुष्यो लक्षणमभ्वन्तरं च देवेन्द्रः मा भगवतो अलियं भवउ ति तेण तं दहं घरं । ततो सामी राजगृहे तन्तुवायकशाला मासक्षपणं च गोशालः मनाली चंपं गओ, तत्थ वासावासं ठाइ, तत्थ दोमासिरण खमणेण मङ्खः सुभद्रा शरवणं गोबहुल एव गोशालो विजयः श्रानन्दः खमइ, विचित्तं च तवोकम्म, ठाणादीए पडिमं ठार, ठाणुसुनन्दः भोजनं खाद्यानि च कामगुणं शरवणं गोशालोत्प ककुडओ एवमादीणि करे । एस ततिश्रो वासारत्तो। त्तिस्थानम् । शेषाऽक्षरगनिका स्वधिया कार्या । गोसालोकत्तियदिवसपुस्लिमाए पुच्छा-किमहं अज भत्तं लभिस्सामि ?, कालाएँ सुनगारे, सीहो विज्जुमई गोडिदासी य । सिद्धत्येण भणियं-कोहवर अंबिलेण कूडरूवगं च दक्खि. खंदो दन्तिलियाए, पत्तालग सुमगारम्मि ॥ ४७६ ॥ थे, सो यरिं सव्वादरेण पडिहिनो, जहा भंडीसुणप, पदानि-कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी म कहिं चि वि न संभाइयं, ताहे अवररहे एक्केणं कम्मक- च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे । अक्षरगमव अंबिलेखको दियो ताहे जिमिश्रो, एगो कवनो दियो, निका क्रियाध्याहारतः स्वधिया कार्या । पदार्थः कथान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488