Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१७२८) धम्मरयण अभिधानराजेन्द्रः ।
धम्मरयण को जवति । तद्यथा-अनुष इत्यादि । तत्र यद्यपि तुझस्तुच्छा, चापरेण कृतं जानाति, न निहते इति कृतकः । कृतघ्नो हि सर्वकुषः क्रूरः, कुमो दरिका, जो लघुरित्यनेकार्थः कुद्रश- प्राप्यमन्दानिन्दा समासादयति १६ । परेषामन्येषां दितानी. दस्तथाऽपीह तुच्छार्थो गृह्यते, तस्यैव प्रस्तुतोपयोगित्वात। प्रयोजनानि कर्तुं शीवं यस्य स परहितार्थकारी, सदाक्किण्योततः कुछस्तुच्छोऽगम्भीर इत्यर्थः । तद्विपरीतोऽक्षुकः। स च अभ्यर्थित पव करोत्बय पुनः स्वत एव परहिताय प्रवर्तते इ. सकामतित्वात्मुखेनैव धर्ममचबुध्यते १। रूपवान संपूर्णाङ्गो- त्यनयो दः। यश्च प्रकृत्यैव परहितकरणे नितरां निरतो नवति, पातया मनोहराऽऽकारः, स च तथारूपसंपन्नः सदाचार- स निरीहवित्ततयाऽन्यानपि सम्म स्थापयति २० तथा-सप्रवृष्या भविक लोकानां धर्मे गौरवमुत्पादयन्प्रान्नाबको भव. अधमिव लब्धलकं शिकणीयानुष्टानं येन स सब्धलतः, पूर्वभवाति । ननु नन्दिषेणहरिकेशबजप्रभृतीनां कुरूपाणामपि धर्मप्र. ज्यस्तमिव सर्वमपि धर्मकृत्यं करोन्येवाधिगच्यतीति भावः । तिपत्तिः श्रूयते, प्रतः कथं रूपवानेव धर्मेऽधिक्रियते । सत्य- ईशो हि वन्दनप्रत्युऐकणाऽऽदिक धर्मकर्म सुखेनैव शिक्षमाह द्विविधं रूपम्-सामान्यम,अतिशायि च। तत्र सामा- यितुं शक्यते । तदेवमेकाविंशतिगुणसम्पन्नश्राद्धः श्रावको नवन्यं संपूर्णाङ्गत्वाऽदि । तञ्च नन्दिषेणाऽऽदीनामप्यासीदेवेति न तीति । प्र० २६ए द्वार । ध०। दर्श०(१-अकुरुत्वे भीमसोविरोधः। प्रायिकं चैतत्,शेषगुणसावे कुरूपस्वस्याप्यपुष्टत्वात्।। मकथा 'जीमसोम' शब्दे) (२-रूपवरचे सुजातकथा 'सुजाय' एवमग्रेऽपि । अतिशायि पुनर्यद्यपि तीर्थकराऽऽहीनामेव संभवति, | शम्दे) (३-प्रकृतिसौम्यत्वे विजयश्रेष्ठिकथा 'विजयसेट्रि'शतथाऽपि येन क्वचिद्देश काले वयसि वा वर्तमानो रूपवानय. ब्दे) (४-सोकप्रियत्वे विनयधरकथा 'विणयंधर' शब्द) मिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तब्यम । (५-अकरत्वे कीर्तिचन्ऽकथा 'अककर'शब्दे प्रथमभाग १२६ २। प्रकृल्या स्वभावेन, सौम्योऽभीषणाऽऽकृतिर्विश्वसनीयरूप | पप्ले प्रतिपादिता)(६-जीरुत्वे विमलदृष्टान्तः 'विमल' शब्द) इत्यर्थः। एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते,सुखाऽऽश्र. (७-प्रशठभावे चक्रवचरित्रम् 'असढ' शब्दे प्रथमभागे ८३५ यणीयश्च भवति ३ । सोकस्य सर्वजनस्येह परलोकविरुका पृष्ठे गतम्) (७-सुदाक्तिराये क्षुल्लककुमारकथा 'अलोभया' शब्द विवर्जनेन दानशीलाऽऽदिगुणेश्च प्रियो ववभो लोकप्रियः, सो- प्रथमभागे ७८५ पृष्ठे गता) (६-जालुत्वे विजय कुमारकथा ऽपि सर्वेषां धर्मे बहुमानं जनयति ४ । अक्रूरोऽक्लिाध्य- 'विजयकुमार' शब्द) (१०-दयालुत्वे यशोधरवृत्तम् 'सुरिंद दत्त' षप्तापः, करो हि परच्छिद्रान्वेषणस्य सम्पटः कलुषमनाः | शब्द) (११-माध्यस्थत्वे सोमवसुवृत्तं 'सोमवसु'शब्दे ) (१२. स्वानुष्ठानं कुर्वन्नपि फझनाग्भवतीति । भीरुहिकाऽऽमुमिका- गुणानुरागित्वे पुरन्दरराजचरित्रं 'पुरंदर' शब्दे ) (१३-सपाययसासनशीलः। स हि कारणेऽपि सति न निःशक्कम- कथायां रोहिणीशात 'रोहिणी' शब्दे) (१४-सुपक्षगुणे भड़. धर्मे प्रवर्तते ६। अशठः सदऽनुष्ठाननिष्ठः, शगे हि बञ्च- नन्दिवृत्तं 'जहणंदि' शब्द) (१५ सुदीघदर्शित्वे धमित्रधति. नप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो नवति ७ । सदा- वृत्तं 'धणमित्त' शब्देऽस्मिन्नेव भागे २६५५ पृष्ठ गतं, भद्दा' शब्दे विषयः स्वकार्य परिहारेण परकार्यकरणकरसिकान्तःकरमा, च)१६-विशेषज्ञत्वे सुबुद्धिमन्त्रिवृत्तं 'सुचुद्धि' शब्दे)(१७सच कस्य नाम नानुवर्तनीयो भवति ८॥ ३७॥ (ल. वृद्धानुगत्वे मध्यमबुद्धिचरित्रं ' मज्झिमबुकि ' शब्दे ) जामश्रोत्ति)प्राकृतशल्या सजावान् स स्वल्पकृत्या उसेवन- (१७-विनीतत्वे नुवनतिल कवृत्तं ' तुवणतिय ' शब्दे ) वार्तयाsपि वीडति, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न श. (१६-कृतज्ञत्वे विमलकुमारकथा ' विमल कुमार ' शब्दे ) क्नोति दयालुईयावान् , दु:खितजन्तुजातत्राणानिलाषुक (२०-परहितकारित्वे नीमकुमारकथा 'भीमकुमार' शब्दे ) श्त्यर्थः। धर्मस्य हि दया मुसमिति प्रतीतमेव १० । मध्यस्यो- (२१.लन्धनदयत्वे नागार्जुनकथा 'णागज्जुण' शब्देऽसिव रागद्वेषत्यक्तधी, स हि सर्वत्रारक्तद्विष्टतया विश्वस्याऽपि व- मागे १६३५ पृष्ठे गता) सभी भवति ११ ॥ सौम्यधिः-कस्याप्यनुवेजकः, स हि
साम्प्रतमेतन्निगमनायादवर्शनमात्रेणाऽपि प्राणिनां प्रीति पचयति १२ । गुणेषु गा- एए इगवीसगुणा, सुयाणुमारेण किंचि वक्खाया। म्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवं शीलो गुणरागी, सहि गुणपक्षपातित्वादेव सगुणान् बहु मन्यते, निर्गुणांचोपेकते १३॥
अरिहंति धम्मरयणं, पित्तुं एएहि संपन्ना ।। २ ।। सकचनरुत्रय उत्कथाः सदाचारचारित्वादिचर्या ये सपना
पते पूर्वोक्तस्वरूपाः, एकविंशतिसंख्या गुणाः श्रुतानुसारेण सहयोजनाम्तैर्युक्तोऽन्वितो धमांत्रिवन्धकपरिवार इति
शास्त्रान्तरोपलम्भद्वारेण, किञ्चिन्न सामस्स्येन, व्याख्याताः स्व. भावः । एवंविधश्च न केनचिदुन्मागों गन्तुं शक्यते १४ ।
अपतःफलतइन्च प्ररूपिताः । किमर्थम्?,इत्याह-यतोऽर्हन्ति योअन्ये तु सत्कथा, सपक्कयुक्तश्चेति पृथक गुणवयं मन्यते, मध्य.
ग्यतासारं धर्मरत्नं ग्रहीतुं, न पुनर्वसन्तनृपवाजलीलामिति स्वः सौम्बररिश्चेति द्वाभ्यामप्येकमेवेति । तथा सुदीर्घदी सु.
भावः । के, श्ल्याह-पभिरनन्तराक्तः गुणैः संपन्नाः संगताः पर्यायांऽऽलोचितपरिणामपेशल कार्यकारी, स किल परिणामि
संपूर्णा बेति। क्या बुरा सुन्दरपरिणामस्वैहिकमपि कार्यमारभते १५ । वि.
माह-किमेकान्तेनैतावद्गुणसम्पन्ना धर्माधिकारिण उताऽप. शेषज्ञः सदितरवस्तुविभागवेदी । अविशेषज्ञस्तु दोषानपि
बादोऽस्यस्तीति प्रश्ने सत्याहगुगत्वेन गुणानपि दोषत्वेनाभ्यवस्यति १६॥ ३७१ ।। वृहान्
पायऽछगुणविहीणा, एएसि मजिक्रमावरा नेया। परिणतमतीननुगच्चति, गुणार्जनबुवा सेवत इति वृक्षानुगः। इत्तो परेण हीला, दरिद्दपाया मुणेयवा ॥ ३०॥ वृद्धजनानुगत्या हि प्रवत्तेमानः पुमान न जातुचिदवि विपदः दाधिकारिणत्रिधा चिस्याः - उत्तमा मध्यमा जघन्याश्च । पदं जवति १७ । विनीतो गुरुजनगौरवकृत , विनयवति हि तत उत्तमाः सम्पूर्णगुणा एव,पाश्चतुर्थाशो दलं, गुण शब्दसपदि संपदः प्रादुर्भवन्ति । स्वरूपमयुपकारमैहिकं पारत्रिक स्य प्रत्येकमनिसंबन्धात् पादप्रमाणे रकेप्रमाणेश्च गुणय चिही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458