Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1420
________________ (२७४१) धाईपिंड अभिधानराजेन्डः। धाईपिंड णः प्रशंसिता ॥१॥" इत्यादि । तथा यामजिनवस्थापितां गर्हते, | एषा च धात्री बालमतिजलोत्प्लावनेन मज्जायति, ततो अ. तस्याः समाना समानवर्मा चेत् चिरन्तनी स्थाप्यमाना भवति, सभीरताऽऽदयो दोषा बालस्य नविष्यन्ति, तस्मात्रैषा मज्जनसर्दितां तीवामतिशयेन प्रशस्यां प्रशस्तवर्णा श्लाघते इतरां धात्री युक्ता । तत एवमुक्के सति तामनिनवस्थापितां मज्ज त्वनिनवस्थापितां दुर्वर्णाम् । एवं चोचो सति गृहस्वामी नधात्री पृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते । तथा साध्वभिप्रेतां धात्रीं धारयति, इतरांपरित्यजति । च सति त एवं प्राक्तना " सम्बष्ट्रिया पभोसं" इत्यादिरूपा तथा सति यो दोपस्तमाह दोपा दातव्याः। एवमुत्तरत्रापि प्रतिगाथा भावनाया। उध्वट्टिया पोसं, कोचग उम्भाममो य से जंतु । अथ च मज्जनधात्री कथंभूतं बालं कृत्वा मण्फनधास्याः समर्पयति, सत माहहोजा मज्क वि विग्यो, विसाइ इयर। वि एमेव । अन्नंगिय संचाहिय, उन्नहिय मज्जियं च तो पालं । या अभिनवस्थापिता धात्री नर्तिता धात्रीत्वात् च्याम्रिता, नवणेई मज्जधाई, मंगणधाई सुश्देहं ।। सा साधोरुपरि प्रद्वेषं कुर्यात् । तथा सति गजकं दद्यात, यथायमुनामको जारोऽनया धाच्या सह तिष्ठतीति । तथा (से) स्नानधात्री प्रथमतः स्नहेमाम्यनितं, ततो हस्ताभ्यां संबा. चितं,तदनन्तरं पिष्टकादिना सर्मित, सतो मन्जितं.शुचित. सस्य साधोयत्पद्वेषवशात्कर्तव्यं बधादि, यत्तदोर्नित्यानिसंबन्धात् तदपि कुर्यात् । याऽपिचिरन्तनी संप्रति स्थापिता तं वा देवालस्य कृत्वा मण्डनधाच्या समर्पयति । उका कदाचिदेवं चिन्तयति-ययैव तस्या धात्रीत्वात् च्यावनं कृत. मज्जनयात्री। म, एवमेव कदाचित् रुऐन ममापि विघ्नो धात्रीच्याचनरूपो संप्रति मएमनधात्रीत्वस्य कारणं, करणं च, तथा मभिउन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय विषाऽऽदि नवस्थापिताया धाच्या दोषप्रकटनं च यथा साधुः कुरुते तथा दर्शयतिगरप्रभृति प्रयुञ्जीत । उक्ता क्षीरधात्री। उसुयाइएहि मंमे-हि तारणं अहवणं वित्तसेमि । साम्प्रतं शेषधात्रीराश्रित्य दोषानतिदेशेनाऽऽहएमेव सेसियासु वि, सुयमासु करण कारणं सगिहे। हत्यब्बगा व पाए, कया गलिया व पाए वा ॥ इषुका षुकारमानरणम,अन्ये तिनकमित्याहुः। श्रादिशब्दात इटीसु य धाईसु य, तहेब नवट्टियाण गमो॥ कुरिकाऽऽकाराऽऽद्याभरणपरिग्रहदभिकार्य प्रविष्टःसन् श्राअत्र षष्टयर्थे सप्तमी । ततोऽयमर्थः-एवमेता पपा कीरधा- द्धिकाचित्ताऽऽवजनार्य बालकमनाभरणमवलोक्य तज्जमनीमेवज्यस्तथा शेषिकास्वपि शेषाणामपि मजमाऽऽदिधात्रीणां, सुत. माह-इषुकाराऽऽद्यभरणविशेषैस्तावदेनं चालकं मण्डय बितमातृकल्पानां यत् स्वयं करणं मजनाऽऽ,यवान्यया कारणं, सतू षमा एतन्मएडनधात्रीत्वस्य कारणम् । मधवा- यदि पुनः त्वं न स्वगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं, तथा च स. प्रपारयसि, तर्हि अहं विभूषयामि। पतत्स्वयं मपानधात्री. ति “अहिगरणनपंता" इत्यादिगाधोक्ता दोषा वक्तव्याः स्वस्थ करणाम । पूर्वधात्री स्थापनीयेत्यभिनवस्थापिताया मपथा तथैव क्षीरगतेनेव प्रकारेण ऋङिपु किमासु ईश्व- एडनधाच्या दोषानाह--( हत्थम्वग ति) हस्तयोग्यानि प्राभरगृहेषु,भभिनवस्थापितानां मजनाऽऽविधात्रीमा (धाईसुप सि)। रणानि पादे कृतानि । अथवा--(गसिव्व त्ति) गलसत्कानि भावप्रधानोऽयं निर्देशः, पञ्चम्यर्थे च सप्तमी । ततोऽयमर्थः- प्राभरणानि पादे कृतानि, तस्मान्नेयं मएमनधात्री मामने उनि. भात्रीत्वेभ्य उर्तितानां च्याविताना, यो गमः- सच्चहिया का, ततस्तस्या मण्डनधात्रीस्वारच्यावनमित्यादि पूर्ववद्भापोस" इत्यादिरूपः, स सकलोऽपि तथैव वक्तव्यः । बनीयम् । उक्ता मण्डनधात्री। अतिसंक्षिप्तमिदमुक्तमतो विशेषत पतद्विभाषयिषुः प्रथमतो संप्रत्यभिनवस्थापितायाः क्रीडनधाच्या दोषप्रकटनं, कीमन. मजनधात्रीत्वस्य करणं कारणं च, तथा अभिनवधाच्या दो. धात्रीस्वेच करणं कारणं च यथा विदधाति साधुस्तथाऽऽहपप्रकटनं च यथा साधुः कुरुते तथा भावपति दढयरसर चुनमुद्दो, मउयगिरा मनय सम्पणालावो । लोन महीऍ धूमी-ऍ गुंमिनो एहाहि अहवाएं मजे। नसावणगाईहिँ व, करेइ कारे वा किई ॥ जलभीरु अबन्न नयणो, अइनप्पिलणे अ रत्तच्चगे।। एषा अभिनवस्थापिता क्रीमनधात्री दृढतरस्वरा, ततस्तस्याः एष बालो मह्या लोलति लोमते, ततो धूल्या गुएिमतो वर्तते, स्वरमाकणेयन् बाझो तुनमुखः की वभुखोप्रति । अथवातस्मात् स्नापय । एतद् मञ्जनधात्रीत्वस्य करणम् । अथवा मृदुगारवा ततोऽनया रम्यमाणो बालो ममीवति । यदि वा यदि पुनस्त्वं न स्नपयसि,तर्हि अहं मजामि स्नापयामि । एतत् मृडगी स्वयं बीमां कारयति । उक्का कीकनमी मम्ममोहापोस्वयं मानधात्रीत्वस्य करणम् । कापि ईश्वरगृहे काऽपि मज ऽध्यक्वाक, तस्मनिषा शोजना,किंतु घिरम्तमेवेत्यादि प्रागिय । नभात्री धात्रीत्वात् स्फेटिता, साधुश्च तस्या गृहं निवार्थ प्र तथानिका प्रविएः श्रारिकात्तिापर्जनाबालमुडापनाऽऽदिविधः, तां च धात्रीत्वात्परिभ्रंशेन विषयां रवा पूर्वप्रकारण च मिस्व कामांकरोति,मन्यः कारबतिवारिका कीडनधात्री। पृष्ठा करवा च प्रतिकामीश्वरगृहे च गत्वा अभिनवमज्जनधाच्या संप्रवधाच्या अभिनवस्थाषिताबा स्कोनाच सामान्यतो दोषप्रकटनायाऽऽद-(जसनीक इत्यादि) अतिशयम उत्प्लावनेन दोपप्रकरनं बधा साधुः करोति तथा संचतिप्रभूतजलप्लावनेन गुप्यमानो बालो गुरुरपि जातो नद्यादौ जन "थुझाएँ बियमपाश्रो, भण्गकरीसुक्खमीर सुक्खंच। भीरुभवति । तथा निरन्तरंजलेनोपवाव्यमानोऽयमनयनोऽप्रवन निम्मंसकरखकरे-हिं नीरू दोघेप्पंतो ॥ अयनो रक्ताक्षश्च । यदि पुनः सर्वधाऽपि न मज्ज्यते, तर्दिन | रह स्थूलया मांसझया धाच्या कटयां त्रियमाणो पालो चिकटप्रारीरं बलमादत्तेनापि कान्तिभाग, दृष्टया चाऽबलोजायते। पादः परस्परपद्वन्तरालपादो जवति । भनकट्या,शुष्ककट्या वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458