Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
नवासगपमिमा अभिधानराजेन्द्रः।
उवासगपमिमा मूर्षितः गृकोप्रथितःअध्युपपन्नः एतेच शक्रपुरंदरादिवत्पर्यायाः। ते तथा अथवा मेदोवसामांसरुधिरप्रतिपटरिनाम कचिदमे बाऽश्रिय व्याख्येयाः । एतच्च स्त्रीपुंशन्दादिषु च | स्तेन लिप्तमुपदिग्धमनुलेपनेन सततलिप्तस्य पुनः पुनरुपलेपमेन प्रवर्तनं प्रायः प्राणिकरपृष्टप्रकारादिभिर्षहस्पृष्टनिधत्तनिका-| तसं भूमिका येषां ते मेदोवसाबितरुधिरांसमिक्खलालिप्तानुचनावस्थान विधाय तेन च संजारकृतेन कर्मणा प्रेर्यमाणस्तत्र लेपनतझाः अत एवाऽशुचयो विष्ठासक्लेदप्रधानत्वात् भत कर्मगुरुनरकतलप्रविष्टानो भवतीति। अस्मिन्नेवायें सर्वलोकमतीतं एवंविधाः कुथितांसादिकल्पकर्दमविलिप्तत्वात् कचित् 'बीरखान्तमाह । से जहाणामप इत्यादि) तद्यथा नामायोगोलको- जच्चा' इति पाठः तत्र वीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः । ऽयपिण्डः शिलागोलको वृत्ताइमशकलं वोदके प्रतिप्तः स- एवं परमपुरभिगन्धाः कुथितगोमायुकवेवरादण्यसहागन्धकाः । मानसलिलतलमतिघातिलपाधोधरणितलप्रतिष्ठानो भ- (अगणिवणाभा इति) सोहेधम्यमाने यारक्कपोतो बहुकृष्णरूपापति । अधुना दाष्टान्तिकमाह । “एवमेवेत्यादि" यथाऽसाव योवर्णः। किमुक्तं नवति याशी बहुकृष्णवर्मरूपा अग्निज्वायोगोलको वृत्तत्वात् शीघ्रमेवाधो यात्येवमेव तथा प्रकारः ला निर्गतीति ताशी प्राभा आकारो येषां ते कपोताग्निषपुरुजातस्तमेव लेशतो दर्शयति बज्रवद् वजं गुरुत्वात् कर्म मीनाः धम्यमानोहाग्निज्वालाकल्पा इतिनावः । तारकोत्पत्तिसबहुलस्तत्प्रचुरो वध्यमानकर्मगुरुरित्यर्थः । तथा धूयत स्थानातिरेकेणान्यत्र सर्वत्राप्युष्णरूपत्वात् एतच्च षष्ठसप्तमपृथि. इति धूनं प्राग्बकं कर्म तत्प्रचुरः पुनः सामान्येनाह ( पंकय- वोवर्जमवसेयम् । यत उक्तम् । "छठसत्तमीसुणं काठलागणिय. तीचि) पद्धं पापं तद्बहुलस्तथा तदेव कारणतो दर्शयितुमाह।। माना न नवंति" पताशास्ते रूपतः । स्पर्शतस्तु कर्कशाः वैरबहुलो वैरानुबन्धप्रचुरस्तथाऽप्यतियन्ति मनसो दुष्पणि- कविना वजूकपटकासिपत्रस्येव स्पर्शा येषां ते । तथा अत एव(दुधानं तत्प्रधानस्तथा दम्भो मायया परवञ्चनं तदुत्कटः। तथा| रहियासा इति) पुःखेनाध्यासन्ते सह्यन्ते इति पुरध्यासाः किनिकृति यावेषभाषापरावृत्तिच्चाना परद्रोहबुद्धिस्तन्मयः। मिति यतस्ते नरकाः पश्चानामपीकियार्थानामशोननत्वादशुतथा (सातिबहुल इति ) सातिशयेन द्रव्येण परस्य हीन- नाः तत्र सत्यानामशुभकर्मकारिणामुग्रदएमपातिनां वजप्रचुरागणस्य द्रव्यस्य संयोगः सातिस्तदहलस्तत्करणप्रचुरस्तथा। णां तीवा अतितिवा अतिःसहा वेदनाः शरीराः प्रापुर्नवन्ति कचित् प्रासायणबहुलेति पाठः तत्राशातना पूर्वोक्तार्था पाठ-1 तया च वेदनया अभिजूतस्तेषु नरकेषु ते नारका नैवाक्विनिमेषसिद्धा तया बहुलोऽतिप्रचुरत्वादलाध्योऽसहत्ततया निन्दा- मपि कालं निजायन्ते नाप्युपविष्टाद्यवस्थामक्तिसंकोचरूपामीशया रत्नप्रभादिकायास्तलमतिनिष्ठति । परापकारभूतामि षन्निप्रामवाप्नुवन्ति । श्रुतं विशेषज्ञानरूपं रति चित्तानिरतिकर्मण्यनुष्ठानानि विधत्ते तेषु तेषु च कर्मसु करचरणच्छे- रूपां धृति विशिष्टसत्वरूपां मर्ति वेशेषबुद्धिरूपां नोपत्रभन्ते न दनादिप्वयशोभाग् भवति स एवंभूतः पुरुषः (कालमासेत्ति)। ह्येवंभूतवेदनापीमितस्य निमादिलानो जवतीति दर्शयति तास्वायुषः क्षये कालं कृत्वा पृथिव्याः रत्नप्रभादिकायास्तलमति. मुज्ज्वना तीवामनुभवनोत्कटाम् । (तितुति) त्रीनपिं मनःप्रनृवर्त्य योजनसहस्रपरिमाणमतिलभ्य नरकतलप्रतिष्ठानोऽसौ तिकान् तुझयति जयति तित्रितुवा तां कचिद्विपुलामित्युच्यते तत्र भवति । नरकस्वरूपप्ररूपण्याह । “ तेणमित्यादि" णमिति सकसकायव्यापकत्वाद्विपुलाम । ( पगाढंति) प्रकर्षवर्तिना (कचाफ्यालङ्कारे ते नरकाः सीमन्तादयः बाहुल्यमङ्गीकृत्यान्तर्म- संति ) कर्कशाव्यमिव कर्कशां दृढामित्यर्थः ( कदुयंति) कध्यभागे वृत्ताकाराः बहिर्भागे चतुरस्राकाराः इदं च पीठोपरिव- दुकां नागरादिवत् सकटुकामनिष्टामेव (चंति) चरामांरौडाम तिनं मध्यभागमधिकृत्योच्यते सकलपीठाद्यपेक्षयात्वावलिका- | (तिब्बति ) तीवां निकनिम्बादितव्यमिव तीवाम् (दुक्खति) प्रविष्ठा वृत्तारूयनचतुरनसंस्थानाः पुष्पावकीर्णास्तु नानासं- | दुःखहेतुकाम (दुग्गति) कष्टसाध्याम (दुरहियासंति )स्थानाःप्रतिपत्तव्याः (अहेखुरस्य संठाणा संठियाइत्ति) अधो रधिसह्यां वेदयन्तो विचरन्ति । अयं तावदयोगोलकपाषाणदृष्टान्तः भूमितले कुरप्रस्येव प्रहरणविशेषस्य यत्संस्थानमाकारविशेष- शीनमधोनिमज्जनाप्रतिपादकः प्रदर्शितोऽधुना शीघ्रपातार्थप्रतिस्तीदणतालकणस्तेन संस्थितास्तथाहि तेषु नरकावाप्लेषु भूमि- पादकमेवाएरं दृष्टान्तमधिकृत्याद “से जहाणामए इत्यादि " तन्ने मस्णत्वाभावतः शर्कराप्रचुरेभूभागे पादेषु न्यस्यमानेषु श- तयथा नाम कश्चिकः पर्वताये जातो मूले छिन्नः शीघ्रं यथा र्करामात्रसंस्पर्शऽपि क्षुरप्रेणेव पादाः कृत्यन्ते (निश्चंधयारतमसा निम्नं पतत्येवमसावप्यसाधुकर्मकारी तत्कर्म वातेरितः शीघ्रइत्ति) तमसा नित्यान्धकाराः उद्योताभावतो यत्तमस्तदिह तम मेव नरके पतति ततो नरकादप्युहतो गनीमवश्यं याति । उच्यते तेन तमसा नित्यं सर्वकासमन्धकाराः तत्राप्यवर्गादिष्व- एवं जन्मतो जन्म मरणान्मरणं नरकानरकं पुःखाद दुखं सुखात पिनामान्धकारोऽस्ति केवलं पहिः सूर्यप्रकाशे मन्दतमो भवति । शरीरमानसोद्भवात् दुःखं समाप्नोति (दाहिणत्ति) दक्विणस्यां नरकेषु तीर्थकरजन्मदीकादिकालव्यतिरेकेणान्यदा सर्वकालम- दिशि गमनशीलो दक्विणगामुकः । इदमुक्तं जति यो हि करपिउद्योतलेशस्याभावतो जात्यन्धस्येव मेघच्छरकामाईरात्र कर्मकारी साधुनिन्दापरायणः सहाननिषेधकस्स दकिणगामश्व चातीव बहलतरो वर्तते तत उक्तं तमसा नित्यान्धकाराः त- को भवति दाक्किण्यात्तेषु नारकतिर्यामनुप्यामरेषु उत्पद्यत ता. मश्च तत्र सदाऽवस्थितमुद्योतकराणामसंजवात् । तथा चाह । उग्रतश्चायमतो दक्विणगामुक इत्युक्तम् । श्दमेवाह (णेरपर"ववगयगचंदसूरनक्खत्तजोइसियपहा" व्यपगतः परिनष्टो
त्यादि ) नरकेषु नवो नारकः कृष्णपक्कोऽस्यास्ताति कृष्णप्रदचन्छसूर्यनकत्ररूपाणामुपत्रकणमेतत् तारारूपाणां च ज्यो- पाकिस्तथाऽगामिनि काले नरकापुछतो दुर्बनबोधिकश्चय सिष्काणां पन्था मार्गो येज्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्वत्रज्यो
च बाहुल्पेन भवति । श्दमुक्तं नवति दिक्षु मध्ये दक्विणा तिष्कपथाः तथा पुनरप्यनिष्टोपादानार्थ तेषामेव विशेषणमाह।
दिगप्रशस्ता गतिषु नरकगतिः पक्कतः कृष्णपकस्तदस्य वि "मेयवसेत्यादि" दुष्कृतकर्मकारिणां तेषां पुखोत्पादनायैवंनू षयान्धस्येन्डियामुक्ततप्रवर्तिनः परलोकनिःस्पृहमतेः साधुता नवन्ति । तद्यथा स्वनावसंपन्नमेंदोवसामांसरुधिरप्रयादीनां | प्रवषिणो दानान्तरायविधायिनो दिशमप्रशस्तां प्रामोति एषपटमानि सास्तैर्लिमानि पिच्चिसीकृतान्यनुलेपनप्रधानानि येषां मन्यदपि यारगाशस्तं तिर्यग्गत्यादिकमबोधिलाभादिकंच.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246