Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( ११८३)
निधानराजेन्द्रः ।
उसनदत्त
कम् । (सिरिस माणसा ) श्रीदेवता तया समाननेपथ्या इतः प्रकृतवाचनानुश्रियते ( खुजाहिति ) कुब्जिकाभिर्वक्रजवाभिरित्यर्थः (चिलाइ याहिंति ) चिलातदेशोत्पश्चाभिः यायत्करणादिदं दृश्यम् (वामणियाहि ) हस्वशरीराभिः ( घड हिया ) मडहकोष्ठाभिः ( वव्वरियाहि पोसियाहि ६सिगणियाहिं थासगणियाहिं जोगियाहि पल्हवियाहि ल्हासि - याहि लोसियाहि आरवीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कणीहिं वहलीहिं मुरुंडीहिं सवरीहिं पारसीहिं नाणादेसीविदेसपरिपिंडियाहिं ) नानादेशीभ्यो बहुविधजनपदेभ्यो विदेशे तदेशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा (स. देसनेवत्थगहियवेसाहिं ) स्वदेशनेपथ्यमिव गृहीतो वेषो काभिस्तास्तथा ताभिः ( इंगियचितियपत्थियवियाणियाहि ) इङ्गितेन नयनादिचेष्टया चिन्तितञ्च परेण प्रार्थितं चाभिलषितं विजानन्ति यास्तास्तथा ताभिः ( कुसलाहि विणीया ) युक्ता इति गम्यते ( चेडियाचक्कवालवलिसधरथेरकं सुरज महत्तरयविदपरिक्खित्ता ) चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणां वर्द्धितकरणेन नपुंसकीकृतानामन्तःपुरमहल्लकानाम् । (थेरकंचुरज ति ) स्थविर कञ्चुकिनामन्तःपुर प्रयोजन निवेदकानां प्रतीहाराणां वा महत्तरकानां वान्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा । इदं च सर्वे वाचनान्तरे साक्षादेवास्ति ॥
तएां से उस दत्ते माहणे देवाणंदामाहलीए सर्फि धमेजावरं दुरूढेमाणे णियगपरियाल संपरिवुडे माहएकुंभग्गामं एयरं मज्ऊं मज्झेणं णिग्गच्छ निग्गच्छत्ता जेणेव बहुसालए चेइए तेदेव उवागच्छर नवागच्छत्ता बताइए तत्कराइए पासइ पासइत्ता धम्मियं जालप्पबरं ब्बेइ उबेइत्ता धम्मियाओ जाप्पवरात्रो पञ्च्चोरुहइ पचहत्ता समणं भगवं महावीरं पंचविणं निगमेणं अभिसमागच्छतं सचित्ताणं दव्वाणं विसरणायाए एवं जहा विएसए जाव तिविहाए पज्जुवासणयाए पज्जुबास । तणं सा देवाणंदा मादणी धम्मियाओ जाएपराओ पचोरुभइ पचोरुभत्ता बहूहिं खुज्जाहिं जात्र महत्तरगपरिक्खित्ता सम ं भगवं महावीरं पंचविद्वेणं अभिगमे अनि समागच्छतं सचित्ताणं दव्वाणं विसर -
याए अचित्ताणं दव्वाणं विमोयणयाए विश्रांणयाए गालडीए चक्ष्फासे अंजलिपग्गहेणं मरणसो एगसीभावकरणं जेणेव समले भगवं महावीरे तेणेव उवागच्छइ
गच्छत्ता समणं भगवं महावीरं तिक्खुत्तो प्रादाहिणं पयाहिणं करे करेइत्ता बंद एमंसइ वदित्ता एमंसित्ता उस दत्तं माहणं पुरो व कछुडिया चैव सपरिवारा सुस्सूसमाणी एमंसमाणी अनिमुद्दा विणएां पंजलिउमा पज्जुनासइ ॥
( सचिताणं दव्वाणं विश्रोसरण्यापत्ति ) पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनतया त्यागेनेत्यर्थः ( श्रचित्ताणं दव्याणं अविमोययापति) वस्त्रादीनामत्यागेनेत्यर्थः (मणसो एग
Jain Education International
For Private
उसनदत्त सोभावकरणंति ) अनेकस्य सत एकताल क्षणभाव करणेन (ठियाचेत्ति ) उर्द्धस्थानस्थितैव अनुपविष्टेत्यर्थः ।
तर एणं सा देवानंदा माढणी गयपल्या पप्पुयली
संवरिवलियादा कंचुकयपरिक्खित्तिया धाराहतकलं वपुष्पगं पि समुहससियरोमकूवा समणं भगवं महावीरं अमिसाए दिट्ठाए दहमाणी २ चिट्ठा तेति १ गवं गोयमे समणं जगवं महावीरं वंदर णमंस बंदिता मंसित्ता एवं बयासी किं णं अंत ! एसा देवाणंदा मा
पाचैव जाव रोमकृवा देवाप्पिए मिसाए दिए देहमाणी २ चिट्ठइ गोयमादिसमणे भगवं महावीरे जगवं गोयमं एवं व्यासी एवं खलु गोमा ! देवादा माहणी मम अम्मा अहं एां देवानंदाए माहणी अत्तर तरणं सा देवाणंदा माहणी तेणं पुव्वपुत सिणेहानुरागेणं श्रागयपाहया जाव समुस्ससियरोमवाम मिसाए दिट्ठीए देहमाणी २ चिडइ तए पं समणे जगवं महावीरे उसनदत्तस्स माहणस्स देवाणंदाए माहणीए तीस महर महालियाए इसिप रिसाए जात्र परिसागिया तरणं से उसनदते माहणे समणस्स नraser महावीरस्स अंतियं धम्मं सोचा पिसम्म दडतुडे उदाए उट्ठे उट्ठेत्ता समणं जगवं महावीरं तिक्खुतो जाव
मंसित्ता एवं वयासी एयमेयं जंते ! तहमेयं भंते ! जहा खंदओ जाव से जहे यं तुब्जे वदह तिकट्टु उत्तरपुरच्छिमं दिसीजागं अवकमइ अवकमइत्ता सयमेव आचरणमल्लालंकारं उमुयइ उमुयइत्ता सयमेव पंचमुट्टियं लोयं करेइ करेत्ता जेणेव समणे जगवं महावीरे तेोव उवागच्छइ उवागच्छत्ता समयं जगवं महावीरं तिक्खुत्तो प्रायाहिणं पयाहिणं जाव णमंसित्ता एवं क्यासी असे ते ! बोए पक्षिनेणं अंते ! बोए जराए मरण य एवं एए कमेणं जहा खंदो तहेव पव्वइए जान सामाइयमाइयाई एकारस अंगाई हिज्जइ जाव बहूहिं चनृत्यछट्टमदमम जात्र विचितेहिं तवोकम्मेहिं प्रप्पाणं नामा बहूई वासाई साममपरियागं पाउसर पाउ ता मासिया संहार अत्ताणं जूसेइ कूसित्ता महिं ताई असणाई बेदेइ बेदेइत्ता जस्स डाए कीरइ नग्गजावे जाव तमहं श्रारात्ता जाव सव्वदुक्खप्पहीने तए ण सा देवाणंदा माहणी समरणस्स जगवओ महावीरस्स - तिए धम्मं सोचा खिसम्म हट्टतुट्ठा समणं भगवं माहवीरं तिक्खुत्तो याहिणं पयाहिणं जाव णमंसित्ता एवं वयामी एवमेयं जंते ! तहमेयं भंते ! एवं जहा लसनदत्तो तहब
जब धम्ममाइक्खड़ तर हां समणे जगवं महावीरे देवादा माहसियमेव पव्त्रात्रे पवावेइत्ता सयमेव अज्जचंदणाए
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246