Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1513
________________ भावणय 1505 - अभिधानराजेन्द्रः - भाग 5 भावणय भावेभ्यः पयायेभ्योऽर्थान्तरभूतं भिन्नं किं नाम द्रव्यम्? येनोच्यते- / 'दव्वपरिणाममित्तमित्यादि ? ननुभाव एवाऽयं यदिदं दृश्यते त्रिभुवनेऽपि वस्तुनिकुरम्बमिति। यदि हि किञ्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तराऽऽरभ्भे व्यप्रियेत, तदा न्याय्या स्यादियं कल्पना, यावता प्रतिक्षणं भवनमेवाऽनुभूयते। किमुक्तं भवति? इत्याह- भावस्यैकस्य पर्यायस्याऽऽपत्तिरुद्भुत्तिः, अपरस्य तु विपत्तिर्विनाशः / 'ननिहाणगया भग्गा, पुजोनत्थि अणागए। निव्वुया नेय चिट्ठति, आरगे सरसवोवमा' / / 1 / / इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तूत्पत्तिरित्यर्थः।। इति गाथाऽर्थः।।६।। आह-ननु ये भावस्याऽऽपत्ति- विपत्ती प्रोच्यते, ते तावद्धत्वन्तरमपेक्ष्य | भवतः, यच्च हेत्वन्तरमपेक्षते तदेवाऽवस्थितं कारणं, तदेव द्रव्यम्, अतो 'भावत्थंतरभूअं किं दव्वम्' इत्यादिनाऽऽयुक्तमेव द्रव्यमपाक्रियते ; इत्याशक्याऽऽहन य भावो भावंतरमवेक्खए किंतु हेउनिरवेक्खं / उप्पजइ तयणंतरमवेइ तमहेउअंचेव // 7 // न च भावो घटाऽऽदिरुत्पद्यमानो भावान्तरं मृत्पिण्डाऽऽदिकमपेक्षते, किन्तु निरपेक्ष एवोत्पद्यते / अपेक्षा हि विद्यमानस्यैव भवति / न च / मूत्पिण्डाऽऽदिकारणकाले घटाऽऽदि कार्यमस्ति, अविद्यमानस्य चाऽsपेक्षायां खरविषाणस्याऽपि तथा-भावप्रसङ्गात् / यदि चोत्पत्तिक्षणात् प्रागपि घटाऽऽदिरस्ति, तर्हि किं मृत्पिण्डाऽद्यापेक्षया? तस्य स्वत एव विद्यमानत्वात्। अथोत्पन्नः सन घटाऽऽदिः पश्चाद् मृत्पिण्डाऽऽदिकमपेक्षते। हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनम्, यदि हि स्वत एव कथमपि निष्पन्नो घटाऽऽदिः, किं तस्य पश्चाद् मृत्पिण्डाऽऽद्यपेक्षया? अथोल्पद्यमानताऽवस्थायामसौ तमपेक्षते, केयं नामोत्पद्यमानता? न तावदनिष्पन्नावयवता, खयमनिष्पन्नस्य खरविषाणस्येवाऽपेक्षाऽयोगात्। नापि निष्पन्नावयवता, स्वयं निष्पन्नस्य परापेक्षोवैयात् / नाप्यर्द्धनिष्पन्नाऽऽवयवता, वस्तुनः सांशताप्रसङ्गात्; तत्र चाऽवयविकल्पनाऽऽदावनेकदोषोपनिपातसम्भवात् / किञ्चसांशतायामपि किमनिष्पनोऽशः कारणमपेक्षते, निष्पन्नो वा, उभयं वा? न तावदाद्यपक्षद्वयम्, निष्पन्नाऽनिष्पन्नयोरपेक्षायाः प्रतिषिद्धत्वात्। उभयपक्षोऽपि न श्रेयान्, उभयपक्षोक्तदोषप्रसङ्गात् / तस्माद् मृत्पिण्डाऽऽद्युत्तरकालं भवनमेव घटाऽऽदेस्तदपेक्षा, मृत्पिण्डाऽऽदेरपि कार्यत्वाभिमताद् घटाऽऽदेः प्रागभावित्वमेव कारणत्वम्, न पुनर्घटाऽऽदिजन्मनि च्याप्रियमाणत्वम्। व्यापारो हि तद्वतो भिन्नः, अभिन्नो वा? यदि भिन्नः, तर्हि तस्य निर्व्यापारताप्रसङ्गः। अथाऽभिन्नः, तर्हि व्यापाराभावः / कारणव्यापारजन्य जन्माऽपि जन्मवतो भिन्नम्, अभिन्नं वा? भेदे जन्मवतोऽजन्मप्रसङ्गः / अभेदे तु जन्माभावः। तस्मात् पूर्वोत्तरकालभावित्वमात्रेणैवाऽयं कार्यकारणभावो वस्तूनां लोके प्रसिद्धः, न जन्यजनकभावेन / यदपि मृत्पिण्डघटाऽऽदीनां पूर्वात्तरकालभावित्वम्, तदप्यनादिकालात् तथाप्रवृत्तक्षणपरम्पराऽऽरूढम्. न पुनः कस्यचित् केनचिद् निर्वर्तितम्, इति नकस्यचित्भावस्य कस्यापि सम्बन्धिन्यपेक्षा। ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावः समुत्पद्यत इति स्थितम्। विनश्यतितर्हि कथम् ? इत्याह'तयणंतरमित्यादि।' तदनन्तरमुत्पत्तिसमनन्तरमेवाऽपैति विनश्यति भावः / तदपि च विनशनमहेतुकमेव। मुद्रोपनिपाताऽऽदिसव्यपेक्षा एव घटाऽऽदयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेद्। नैवम्, विनाशहेतोरयोगात्। तथाहिमुहूराऽऽदिना विनाशकाले किं घटाऽऽदिरेव क्रियते, आहोस्वित् कपालाऽऽदयः, उत तुच्छरूपोऽभावः? इति त्रयी गतिः। तत्र न तावद् घटाऽऽदिः, तस्य स्वहेतुभूतकुलालाऽऽदिसामग्रीत एवोत्पत्तेः / नापि कपालाऽऽदयः, तत्करणे घटाऽऽदेस्तदवस्थत्वप्रसङ्गात्, न ह्यन्यस्य करणेऽन्वस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्याऽपि निवृत्तिप्रसङ्गात्, नापि तुच्छरूपोऽभावः खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वाल, करणे वा घटाऽऽदेस्तदवस्थताप्रसङ्गात् अन्यकरणेऽन्यनिवृत्त्यसम्भवात्। घटाऽऽदिसम्बन्धेनाऽभावो विहितस्तेन घटाऽऽदेर्निवृत्तिः, इति चेत्। न, सम्बन्धस्यैवाऽनुपपत्तेः, तथाहि- किं पूर्व घट: पश्चादभावः, पथाद्वा घटः पूर्वमभावः, समकालं या घटाभावी? इति विकल्पत्रयम्।तत्राऽऽद्यविकल्पद्वयपक्षे सम्बन्धानुपपत्तेरिव, सम्बन्धस्य द्विष्ठत्वेनभिन्नकालयोस्तदसम्भवात्, अन्यथा भविष्यच्छड्स चक्रवादीनामतीतैः सगराऽऽदिभिरपि सम्बन्धप्राप्तेः / तृतीयविकल्पपपक्षेऽपि घटाऽभावयोर्यदिक्षणमात्रमपि सहावस्थितिरभ्युपगम्यते, तह्यसिंसारमप्यसौ स्यात, विशेषाभावात, तथा चसति स एवघटाऽऽदेस्तादवस्थ्यप्रसङ्गः। घटाऽऽधुपमर्दनाऽभावो जायते, अतो घटाऽऽदिनिवृत्तिः, इति चेत् / ननु कोऽयमुपमर्दोनाम? न तावद् घटाऽऽदिः, तस्य स्वहेतुत एवोत्पत्तेः। नापि कपालाऽऽदयः, तद्भावे घटाऽऽदेस्तादवस्थ्यप्रसङ्गात्। नापि तुच्छरूपोऽभावः, एवं हिसति घटाऽऽद्यभावेनघटाऽऽद्यभावोजायत इत्युक्तं स्यात्, न चैतदुच्यमानं हास्यं न जनयति, आत्मनैवाऽऽत्मभवनानुपपतेः। तस्माद् मुद्राऽऽदिसहकारिकारणवैसदृश्यात् विसदृशः कपालाऽऽदिक्षण उत्पद्यते घटाऽऽदिस्तु क्षणिकत्वेन निर्हेतुकः स्वरसत एव निवर्तते, इत्येतायन्मात्रमेव शोभनम्। अतो हेतुव्यापारनिरपेक्षा एवसमुत्पन्ना भावाः क्षणिकत्वेन स्वरसत एव विनश्यन्ति, न हेतुच्यापारात, इति स्थितम्। तस्माजन्मविनाशयोकिञ्चित् केनचिदपेक्ष्यते, अपेक्षणीयाभावाच्च न किञ्चित् कस्यचित् कारणम् / तथा च सति न किञ्चित् द्रव्यम्, किन्तु पूर्वापरीभूताऽपरापरक्षणरूपाः पर्याया एव सन्त इति / अत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनतामयात्, सुगतशास्त्रेषु विस्तरेणोक्तत्याच इति गाथाऽर्थः // 70 / / यदपि द्रव्यवादिना 'पिंडो कारणमिट्ट, पयंच परिणामओ' इत्याधुक्तम्, तत्राऽस्माभिरप्येतद् वक्तुं शक्यत एवेति किम्? इत्याहपिंडो कजं पइसमयभावाउ जह दहिं तहा सव्वं / कजाभावाउ नत्थि, कारणं खरविसाणं व॥७१।। मृदादिपिण्डः कार्यमेव, न तु कारणम् / कुतः? इत्याह- प्रतिसमयमपरापरक्षणरूपेण भावात्, दध्यादिवदिति / प्रतिसमयमपरापरक्षणभवनमसिद्धमिति चेत्। न, वस्तूनां पुराणाऽऽदिभावाऽन्यथाऽनुपपत्तेः / उक्तंच'प्रतिसमयं यदि न भवे-दपरापररूपतेह वस्तूनाम् / न स्यात् पुराणभावो, न युवत्वं नापि वृद्धत्वम्॥१॥ जन्मानन्तरसमये, न स्याद् यद्यपररुपताऽर्थानाम्। तर्हि विशेषाभावाद्, न शेषकालेऽपि सा युक्ता // 2 // " किं पिण्ड एव कार्य म्? न, इत्याह- तथा सर्व , यथाप्रतिसमयं भावात् पिण्ड : कार्य तथा सर्वमपि घट पट15

Loading...

Page Navigation
1 ... 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636