Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1581
________________ भिक्खुपडिमा 1573 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा सकप्पति एगरातो वा दुरातो वा परं वत्थए, जंतत्थ एगरातातो वा परिवसति सेसंतरा छेदे वा परिहारे वा।मासियं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पंति चत्तारि भासाओ भासित्तए, तं जहा- जायणी, पुच्छणी, अणुण्णमणी, पुट्ठस्स वागरणी / मासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए। तं जहा-अहे आरामगिहंसि वा, अधे वियडगिहंसिवा, अहे रुक्खमूलगिहंसि वा। मासियं णं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पंति तओ उवस्सया अणुण्णवित्तए / तं जहा-अधे आरामंसि वा अधे वियडगिहंसि वा अधे रुक्खमूलगिहंसि वा / मासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति तओ उवस्सया उवाइणा-वित्तए, सेसं तं चेव। मासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पति तओ संथारगा पडिले हित्तएपुढविसिलं वा, कट्ठसिलं वा, अधे संवुडमेव / मासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति, तओ संथारगा अणुण्णावित्तए, सेसं तं चेव / मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ संथारगा उवाइणावित्तए, सेसं तं चेव / मासियं णं मिक्खुपडिम पडिवनस्स अणगारस्स इस्थिउवस्सयं हव्वं उवागच्छेजा, से इथिए व पुरिसे णो कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा / मासियं णं भिक्खु-पडिम पडिवन्नस्स अणगारस्स उवस्सयं अगणिकाएण झामेज्जा, णो से कप्पति तं पडुच्च निक्खमेत्तए वा पविसित्तए वा। (गोचरचर्यायाः प्रकारः 'गोयरभूमि' शब्देतृतीयभागे 1010 पृष्ठे गतः) (जत्थ णं केइ जाणइ इत्यादि) यत्र णमिति वाक्यालङ्कारे, कोऽपि गृहस्थाऽऽदिको जानाति प्रत्यभिजानाति यथाऽयं प्रतिमा प्रतिपन्नः / क्वेत्याह- (गामंसि वा) ग्रसति बुद्ध्यादीन गुणनिति ग्रामः। यदि वागम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति तस्मिन। यावत्करणात् नकराऽऽदिपदकदम्बकपरिग्रहः / नात्र करोऽष्टादशप्रकारोऽस्तीति नकर, तस्मिन, निगमः प्रभूततरवणिग्वर्गावासः तस्मिन्, तथा पाशुप्राकारवेष्टित खेट क्षुल्लप्राकारवेष्टितं कर्वट कुत्सितनगरंवा। पट्टनं, पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्। तत्र यन्नौभिरेव गम्यं तत्पत्तनं, यथा सिंहलः। यत्पुनः शकटोटकैनौमिर्वा गम्यतेतत् पट्टन, यथा भरुकच्छम् / उक्तं च- "पट्टनं शर्कटैगम्य, घोटकैनौभिरेव च / नौभिरेव नु यद्गम्य, पत्तनं तत्प्रचक्षते।।१।।" द्रोणमुखं बाहूल्येन जलनिर्गमप्रवेशम्, आकरो हिरण्याऽऽकराऽऽदिः। आश्रमस्तापसावसथोपलक्षित आश्रयः, संवाधो यात्राऽऽगतप्रभूतजननिवेशः, राजानो धीयन्तेऽस्याम् इति राजधानी, राज्ञः पीठिकास्थानमित्यर्थः / अर्द्धतृतीयगव्यूतान्तामान्तररहितं मडम्बं, तस्मिन् इति सर्वत्र योज्यम् / (तत्थ त्ति) तत्र (एगराइ त्ति) रात्रिग्रहणात् दिवसमपि उषितुं (जत्थं ति) यत्र नकोऽपि प्रत्यभिजानीते तत्रैकरात्रि वा द्विरात्रि वा उषितुं ततः पर न (से) तस्य कल्पते, शेष व्यक्तम। (सेसंतरा छदे वत्ति) कियत्कालान्तरे पुनस्तत्रोषितुं कल्पते। (परिहार व त्ति) यत्र स्थितास्तत्स्थानिपरिहारे वा त्यागे तत्र कल्पते (चत्तारिभासाउति) वतस्रो भाषा भाषयितुं कल्पन्त। तद्यथा-याचनीकस्यापि वस्तुविशेषस्य देहीतिमार्गणं पृच्छनीअविज्ञातस्य संदिग्धस्य करयचिदर्थस्य परिज्ञानाय तद्विदः पार्थे। अनुज्ञापनी-उच्चारपरिठापनतृणडगलभश्मप्रभृतीनाम् / पृष्टस्य व्याकरणी-यथा करत्वं कौतस्कुत्यः, किमर्थमागमः, प्रतिभाप्रतिपन्नोऽन्यो वा इत्यादिपृष्टस्य व्याकरणी प्रत्युत्तरप्रदानरूपा इति / (उपस्सया इति) उपाश्रया वसतय इत्यर्थः / प्रतिलेखयितुमारामस्याध इति अध आरामम, आरामं च तद् गृह चेति कर्मधारयः, तस्मिन् तथा; एवं विकटगृह, विकटगृहं नामग्रामादहिवृक्षानामधो, वृक्षमूले इति वृक्षनिकटतरप्रदेशे इति। (अणुण्णावित्तए इति) अनुज्ञापयितुं प्रतिलेखनानन्तरमनुज्ञा मार्गयितुं (उवायणा वित्तए त्ति) उपग्रहीतुं स्थायित्वेनाङ्गीकर्तुम् इति / संस्तारकः प्राग्व्याख्यातस्वरूपः पृथिवीशिला शिलारूपं काष्ठशिलेति बृहत्तरकाष्ठपिण्डरूपा यथा संस्कृतं चतुष्किकाऽऽदि, एतदूर्द्ध शेष प्राग्वत्। (इत्थि ति) स्त्री या पुरुषो वा परिचारणार्थ वसत्यन्तर वोद्दिश्योपाश्रयं प्रति (हव्वं ति) शीघ्रम् उपा गच्छेत (तं पडुच्च त्ति) तं स्त्रीपुंयुगलं प्रतीत्य आश्रित्य नैव कल्पते निष्क्रमितु वसतेर्वहिः, प्रवेष्टु बहिर्भूतप्रदेशादन्तरमिति। (केइ ति) कोऽपि उपाश्रयमग्रिकायेनाग्निना ध्मायेत् तथापि (नो से कप्पइ त्ति) व्यक्तम् / इति स्थानविधिरुक्तः। साम्प्रतं गमनस्थानविधिमाहतत्थ णं केइ वधाए गहाय आगच्छे० जाव णो से कप्पति / तं जहा- अवलंबित्तए वा पडिलंबित्तए वा, कप्पति से आहारियं रीयत्तए मीसियं वा कप्पति से आहारियं रियत्तए। मासियं णं भिक्खुपडिमं पडिवन्नं भिक्खायरियं पायंसि खाणुं वा कंटए वा हीरए वा सक्कराए वा अणुप्पवेसेज्जा, णो से कप्पति नीहरित्तए वा विसोहित्तए वा, कप्पति से आहरियं रीयत्तए / मासियं णं भिक्खुपडिमं पडिवन्नं भिक्खायरियं अच्छिसि पाणाणि वा वीयाणि वा रए वा परियावज्जेजा, णो से कप्पति नीहरित्तए वा विसो हित्तए दा, कप्पति से आहारियं रीइत्तए / मासियं भिक्खुपडिम पडिवन्नं मिक्खायरियं जत्थेव सूरिए अत्थमज्जा तत्थेव जलंसि वा थलंसि वा दुग्गंसि वा णिण्णंसि वा विसमंसि वा पव्वतंसि वा पव्वतदुग्गंसि वा गड्डा ए वा दरीए वा कप्पति से तं रयणिंतत्थेव उवातिणावित्तए, नोसेकप्पतिपदमविगमित्तए, कप्पति से कल्लं पाउप्पभायाए०जाव तेजसा जलते पाईणाभिमुहस्स वा पडीणाभिमुहस्स वा दाहिणाभिमुहस्स वा उत्तराभिमुहस्स वा आहारियं रीइत्तए। मासियं णं भिक्खुपडिमं पडिवन्नं मिक्खाय

Loading...

Page Navigation
1 ... 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636