Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइय 1221- अभिधानराजेन्द्रः-भाग 3 चेइय संसारपयणुकरणे, दव्वत्थऍ कूव दिटुंतो // 42 // पूजा दिविधानम्, प्रतीत्याश्रित्य, न पुनरनुमोदनाद्यपि पुष्पपूजादेरनुअकृत्स्नमपरिपूर्ण, संयमं प्रवर्तयन्ति विदधति येतेअकृत्स्नप्रवर्तकाः, मतिविधापनप्रभृतिष्कमपि प्रतीत्य, अपिशब्दः समुच्चयार्थः / इह तेषाम्। अत् एव विरताश्च ते निवृत्ताः स्थूलादिविशेषणोभ्यः प्राणातिपा- यद्यष्याचार्येणाऽपि विशेषेण द्रव्यस्तवं प्रति साधोर्विधापनमुनभ्युनगतं तादिभ्यः, अविरताश्चानिवृत्ताः सूक्ष्मादिविशेषणेभ्यस्तेभ्य एवेति तथाऽपि द्रव्यस्तफलस्वरूपप्ररूपणद्वारेण तद्वृद्धरिष्यते, न पुनः विरताविरताः, तेषाम् / एष द्रव्यस्तवः / खलुरवधारणे भिन्नक्रमब्ध / साक्षात्कारेण / यथात्वं जिनभवनं कुरु, तदर्थ च भूमि खन, मृत्तिका युक्त एव संगत एव। किंफलोऽम मित्याह-संसारं भवं प्रतनुमल्पं करोतीति वह, जलमानय, इत्यादि विभाषा / नह्येवं स्वयंकरणस्य कारणस्य च संसारप्रतनुकरणः / इह च विशेषणस्य परनिपातः सिद्धसेनाचार्य महान् विशेषोऽस्ति / इति गाथार्थः / / 4 / / इत्वादिविन दृष्टः / सुप्तभावप्रत्ययाद्वा संसारप्रतनुताकरण इति दृश्यम्। अथ द्रव्यस्तस्यानुमोदनं साधोयुक्तं, ज्ञापकैस्तस्य ननु कथञ्चित्सावद्यतया सदोषत्वेनानाश्रयणीयत्वादस्य कथं संसार समर्थितत्वात्। कारणं त्वयुक्तं, ज्ञापकाप्रतनुकारित्वमित्याशक्याऽऽहद्रव्यस्तवे श्राभथणीयतया साधुवितु भावात, इत्याशङ्क्याहमिष्टे, कूपदृष्टान्तोऽवटस्थननज्ञातमस्तीति। तत्प्रयोगश्चैवम्-सदोषमपि सुव्वइ य वइररिसिणा, कारवणं पि हु अणुट्ठियमिमस्स। यद्गुरुकगुणान्तरकारणं तदाथयणीयं, यथा कूपखननं, तथा चद्रव्यस्तव वायगगंथेसु तहा, एयगया देसणा चेव / / 5|| इति द्दश्यम् / दृष्टान्तद्वारेण भावना तु प्राग्वत्। इतिगाथार्थः / / 42 // श्रूयते समाकणर्यते आवश्यकनिर्युक्तो, चशब्दो युक्त्यन्तरसमुच्च-- अथ'अकसिणपवत्तयाणं' इत्यत्र गाथायां पुष्पाहिरेव यार्थः, वैरऋषिणा वैराभिधानमुनिपतिना, कारापणमपि देवैर्विद्रव्यस्तवोऽभिहितः, इह च प्रकरणे जिनभवना धापनमपि, न केवलमनुमोदनं, यद्भतामनभिमतं कारापणं, तदपीत्यर्थः / दिरसावुक्तः, तत्कयमियामिहत्यसंवदाय स्या हुर्वाक्यालङ्कारे / अनष्ठितमासेवितम्, अस्य पुष्पादिद्रव्यस्तवस्य / दित्येतदाशक्य परिहन्नाह यतस्तत्रोक्तम्-'माहेसरीउ सेला, पुरि पनीया हुयासणगिहाओ / सो खलु पुप्फाईओ, तत्थुत्तो न जिणभवणमाई वि। गयण्यलमइवइत्ता, वइरेण महाणुभावेण / / 1 / / ' किलैकदा भगवान् आईयद्दावुत्तो, तयभावे कस्स पुप्फाई॥४३|| वैरस्वामी पुरिकाभिधानायां नगर्या विहरतिरम। तत्रच तदा श्रमणोपासकै स द्रव्यस्तवः, खवुरवधारणे, तस्य च प्रयोगो दर्शयिष्कते, पुष्पादिकएव बुद्धोपासकैश्च परस्परस्पर्द्धया स्वकीयदेवानां माल्यारोपणानि कुसुमधूपदीपप्रभृतिरेव, तत्र "अकसिणपवत्तगाणं'' इत्यत्र चतुर्विशति- विधीयन्ते स्म / सर्वत्र च बुद्धोपासकाः पराजीयन्ते स्म / राजा च स्तवनियुक्तिगाथायाम्, उक्तोऽभितः, "दव्वत्थउ पुप्फाती, संतगुणु तेषामनुकूलः, ततस्तैर्नृपोऽभ्यर्थितः, तेन च श्रमणोपासकानां कुसुमानि कित्तणाभावे।" इति प्रक्रमपतितत्वादस्याः। न नैव, जिनभवनाद्यपि। निषेधितानि। पर्युषणादिने च तद्भावात् श्रावका विषण्णाः / सबालजिनभवनकरणप्रभृतिरपि / इह मकारः प्राकृतशैलीप्रभवः / अपशब्दः वृद्धाश्च ते वैरस्वामिनसुपस्थिताः, भणितवन्तश्च-"यदि युष्माभिसमुचयार्थत्वेनोक्त इति क्रियाभिसंबन्धार्थः / इहाक्षेपे समाधिमा- र्जाथैः प्रवचनमभाज्यते, तदनया यूयमेव यद्भवति तज्जानीथेति / ततश्च आदिशब्दात् "दव्वत्थपुप्फाई" इत्यत्रोपन्यस्तादुक्तो भणितः, जिन- समुत्पत्त्य माहेश्वरी नगरी मगमद्भगवान्, तत्र च हुताशनं नाम व्यन्तरभवनादिद्रव्यस्तव इति प्रक्रमः / विपर्यये बाधकमाहआदिशब्देन गृहम्, तदारामे प्रतिदिनं पुष्पाणां कुम्भ उत्पद्यते। तत्र च वैरस्वामिनः जिनभवनादिनामनभिधानं चेत्, तदा तेषामद्रव्यस्तवत्वेनाकरण- पितृसुहक्षिन्तकोऽभवत्, स च भगवन्तसुपलभ्य ससंभ्रमवादीत्प्रसङ्गात् / अभावे जिनभवनबिम्बाद्यभावे कस्य?, न कस्यापि / किमागमनप्रयोजनम्? ततो भगवानुवाचपुष्पैः प्रयोजनमस्ति / पुष्पादिः कुसुमवल्ल्यादिव्यस्तवः स्यान्निविषयत्वादिति भावना। ततोऽसावुवाच-अनुग्रहो नो गृहीतैतानि / भगवानऽवादीत्-बन्धीत इति गाथार्थः // 43 // एतानि तावद्यूयं यावद्गत्वाऽहमागच्छमि, ततः समुत्पत्त्थ हिमवन्महाननु जिनभवनादिर्द्रव्यस्तवो भवतु, किं त्वसावागमे गिरौ श्रीदेवतायाः समीपे जगाम / श्रिया च चैत्यार्चनाग्र तदा पा यतेनिर्णिद्धस्तत्कथं भावस्तवोद्रव्यस्तवानुगतः?. चिच्छिदे / ततो वन्दित्वा तया तेन निमन्त्रितः। तश्च गृहीत्वा हुताशनगृहइत्याशड् क्य परिहरन्नाह माजगाम / तत्र च तेन विमानं विरचितम् / तत्र पुष्पकुम्भं क्षिप्त्वा णणु तत्थेव य मुणिणो, पुप्फाइनिवारणं फुडं अस्थि / जृम्भकदेवगणपिरवृतो दिव्येन गन्धर्वगीतनिनादेनाम्बरतलमापूरयन्महेअत्थि तयं सयकरणं, पडुच नऽणुमोयणाई वि / / 45|| श्वर्याः पुरीमागतवान् / तृतीयवर्णिकाश्च जृम्भकनिकायाकीर्णमाकशममन्विति परमताशङ्कायास, तत्रैव च ग्रन्थे, यत्र विरतानां द्वयस्तय्यस्य वलोक्य वितर्कयामासुःअस्माकभिदं प्रातिहार्य देवा विधति, इत्यर्घमादाय साक्षात्करणमुपदिष्टम्। मुनेः साधोः, पुष्पादिनिवारणं कुसुमवल्ल्यादि- स्वकीयदायतनेभ्यस्तदभिमुखं निर्गतवन्तः। भगवाँस्तु देवसमुदायपरिवृत्तो निषेधनम्, स्फुट व्यक्तम्, अस्ति विद्यते। यतस्ववोक्तम्-'"छज्जीवकाय- जिनायतनमगमत् / तत्र च देवा महान्तं महिमानमकार्षुः / जिनशासनं संजयमें, दव्वत्थऍ सो विरुज्झए कसिणो। तो कासिणसंजमविज्झ, प्रति च लोकस्यातीव बहुमानः समजनि / राजाऽपि चावर्जितः पुप्फाईयं न इच्छंति।।१।।“अतः कथं पूजादिद्रव्यस्तवानुमोदनविधा- श्रमणोपासको बभूवेति। तथा वाचकग्रन्थेषु वाचकः पूर्वधरोऽभिधीयते। पने भवदभ्युगते साधोः सङ्गते इति परमतम् / समाधिश्चैवम्-अस्ति सच श्रीमानुमास्वातिनामा महातार्किकः प्रकरणपञ्चशतीकर्ताऽऽचार्यः विद्यते, तद् मुनेः पुष्पादिनिवारणम्, केवलं स्वयंस्वकरणम् आत्मना | सुप्रसिद्धोऽभवत्, तस्य प्रकरणेषु, तथेति वाक्योपक्षेपे ! स च

Page Navigation
1 ... 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388