Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1296
________________ चेइय १२७२-अभिधानराजेन्द्रः-भाग 3 चेइय ऐहलौकिकमेवावमानफलमाहदिक्खियजिणोमिणणओ, दाणाओ सत्तिओ तहेयम्मि। वेहव्वं दारिद्द, च होंतिण कयाति नारीणं // 28 // दीक्षितजिनावमानतोऽधिवासितजिनप्रोक्षणकाद् लोकप्रसिद्धत्, तथा दानाद्वित्तवितरणात्, शक्तितः शक्मिमाश्रित्य, यथाशक्तीत्यर्थः / तथा तेन प्रकारेण प्रोमणकोद्देशलक्षणेन, एतस्मिन् भगवति विषयभूते, वैधव्यं मृतभर्तृकत्वम्, दारिद्रयं च दौर्गत्यं च, भवति जायते, न कदाचिन्न जातुचित्, नारीणां स्त्रीणां प्रोङ्क्षणककारिणीनाम्, इति गाथार्थः // 28 / / अधिवासनगतं विध्यन्तरमाहउक्कोसिया य पूजा, पहाणदव्ोहिँ एत्थ कायव्वा। ओसहिफलवत्थसुण्णमुत्तरयणाइएहिं च // 26 // उत्कर्षिका उत्कर्षवती, चशब्दः पुनरर्थः, पूजा पूजनमर्हदिम्बस्य। प्रधानद्रव्यैः प्रवरपूजाङ्गैश्चन्दनागरुकर्पूरपुष्पादिभिः, अत्राधिवासनावसरे, कर्तव्या विधेया, ओषधिफलवस्त्रसुवर्णमुक्तारत्नादिकैच प्रतीतैरैव, नवरमोषध्यो ब्रीह्यादयः, फलानि नालिकेरदाडिमादीनि / इति गाथार्थः / / 26 // चित्तवलिचित्तगंधे-हिँ चित्तकुसुमेहँ चित्तवासेहिं। चित्तेहिं विऊहेहिं, भावेहिं विहवसारेण / / 30 // चित्रबलिचित्रगन्धैः, पूर्जा कर्तव्येति प्रकृतम् / तत्र चित्रा नानाविधा | बलय उपहारा गन्धास्तु कोष्ठपुटपाकादयः / चित्रकुसुमैर्विचित्रपुष्पैः, चित्रवासैः सुगन्धिद्रव्यचूर्णरूपैर्वस्त्वन्तरवासकस्वभावैः, चित्रैर्विविधैः, (विऊहेहिं ति) व्यूहै रचनाविशेषैः, भावैश्चरचनागतैः प्रक्रिमितप्रमुदितालिङ्गितादिभिर्भक्तिसारा, विभवसारेण विभूत्युत्कर्षे ण, इति गाथार्थः // 30 // अथ कस्मादेवमत्यादरः पूजायां विधीयत इत्याहएयमिह मूलमंगल, एत्तो चिय उत्तरा वि सकारा। ता एयम्मि पयत्तो, कायव्वो बुद्धिमंतेहिं / / 31 / / एतदुत्कृष्टपूजादिकम्, इह जिनबिम्बविषये, मूलमङ्गलमादिकल्याणम्, ततः किमित्याह-(एत्तो चिय त्ति) इत एव मूलमङ्गलात्, उत्तरेऽप्युत्तरकालभाविनोऽपि सत्कारा अधिकृतबिम्बपूजाविशेषा भवन्ति, निमित्तभूतत्वात् मूलमङ्गलस्य। 'ता' इति / यस्मादेवं तत्तस्माद् . एतस्मिन् मूलमङ्गले उत्तरोत्तरसत्कारहेतौ, प्रयत्न उद्यमः, कर्तव्यो विधेयः, बुद्धिमद्भिर्धीमद्भिः, इति गाथार्थः // 31 // पूजाधनन्तरं यत्कर्त्तव्यं तदाहचितिवंदनथुतिवुड्डी, उस्सग्गो साहु सासणसुराए। थय सरण पूय काले, ठवणा मंगलगपुव्वा उ॥३२॥ चैत्यवन्दना प्रतीता कर्तव्या, स्तुतिवृद्धिः प्रवर्धमानस्तुतिपाठरूपा विधेया, उत्सर्गः कायोत्सर्गो विधेयः, साधु यथा भवति, असंमूढतयेत्यर्थः / कस्या आराधनायेत्याह शासनसुरायाः प्रवचनदेवतायाः, स्तवस्मरणं चतुर्विंशतिस्तवानुचितनं, कायोत्सर्गे कार्यम्। अथवा-चतुर्विंशतिस्तवः पठनीयः, स्मरणं चेष्टगुदीनामिति / ततः पूजा पूजनं विधेया, जिनबिम्बस्य, प्रतिष्ठाकारकस्य वा / स्तवस्मरणपूजापदयोश्चा- | नुस्वाराश्रवणं, ह्रस्वता च प्राकृतत्वादिति। ततः काले लग्नस्याभिमतांशे, स्थापना प्रतिष्ठा जिनबिम्बस्य, मङ्गलपूर्वा तु पञ्चनमस्कारपूर्वय, मङ्गलान्तरपूर्वव वा कर्तव्या, इति गाथार्थः / / 32 // पूया वंदणमुस्स-ग्गपारणा भावथेज्जकरणं च। सिद्धाचलदीवसमु-हमंगलाणं च पाठो उ॥३३॥ ततः पूजा पुष्पापदिभिरर्चनं प्रतिष्ठितबिम्बस्य विधेया, ततो वन्दनं चैत्यवन्दनं विधेयम्, तत उत्सर्गः कायोत्सर्गो निरुपसर्गनिमित्तं विधेयः, प्रतिष्ठा देवताया इत्यन्ये / ततः पारणा परिसमाप्तिः तस्यैव विधेया। भावस्थैर्यकरणं च चित्तस्थिरतासंपादनम्, भावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठास्थैर्यकरणं च विधेयम्। अत एवाह-सिद्धाचलद्वीपसमुद्रमङ्गलानां च सिद्धाधुपमोपेतमङ्गलगाथानां वक्ष्यमाणरूपाणाम्, पाठोऽभिधानं विधेयः, तुशब्दो गाथापूरणार्थः, इति गाथार्थ / / 33 / / सिद्धादिमङ्गलान्येवाहजह सिद्धाण पतिट्टा, तिलोगचूडामणिम्मि सिद्धिपदे। आचंदसूरियं तह, होउ इमा सुप्पतिहत्ति / / 34 // यथा यद्वत, सिद्धानां निर्वृतानां, प्रतिष्ठा अवस्थानम्, त्रिलोकचूडामणौ त्रिभुवनशिरोरत्नकल्पे, सिद्धिपदे निर्वाणरूपे आस्पदे, आचन्दसूर्य चन्द्रसूर्यो यावत्, तथा तत्, भवतु अस्तु, इयमधिकृता, सुप्रतिष्ठा शोभनावस्थानम्, इतिशब्दः परिसमाप्तौ, इति गाथार्थः // 34 // शेषा मङ्गलगाथा अतिदेशत आहएवं अचलादीसु वि, मेरुप्पमुहेसु होति वत्तव्वं / एते मंगलसद्दा, तम्मि सुहनिबंधणा दिट्ठा // 35 // एवमनेनैव सिद्धमङ्गलन्यायेन, अचलादिष्यपि अचलद्वीपसमुद्रेष्वपि, न केवलं सिद्धविषय एव। किंभूतेष्वचलादिषु? मेरुप्रमुखेषु मेरुजम्बूद्वीपलवणोदधिप्रभृतिषु , भवति जायते, वक्तव्यं भणनीयं, तथाविधगाथाभिधानद्वारेण / तथाहि"जह मेरुस्स पइहा, जम्बूदीवस्स मज्झयारम्मि। आचंदसूरिय तह, होइ इभा सुप्पइट्ठ त्ति / / 1 / / जम्बूदीवपइट्टा, जह सेसयदीवमज्झयारम्मि। आचंदसूरियं तह, होउ इमा सुप्पइट्ट त्ति // 2 // जह लवणस्स पइट्ठा, सव्वसमुद्दाण मज्झयारम्मि। आचंदसूरियं तह, होउ इमा सुप्पइट्ट त्ति // 3 // " एवमन्या अपि मङ्गलगाथा न विरुद्धा इति। अथ कस्मादेताः पठ्यन्ते इत्यत्र कारणमाह-एते अनन्तरोक्ताः सिद्धादयो, मङ्गलशब्दाः माङ्गल्यध्वनयः, तस्मिन् जिनप्रतिष्ठावसरे, शुभनिबन्धनाः शुभहेतवः, दृष्टा निश्चिताः समयज्ञैः, इति गाथार्थः / / 35 / / शुभनिबन्धनत्वमेवैतेषां समर्थयन्नाहसोउं मंगलसई,सउणम्मि जहा उइट्ठसिद्धि त्ति। एत्थं पितहा सम्म, विण्णेया बुद्धिमंतेहिं / / 36 // श्रुत्वा आकर्ण्य, मङ्गलमित्येवं रूपो मङ्गलभूतो वा विजयसिट्यादिशब्दो मङ्गलशब्दस्तम्, शकु ने शकु नविषये, यथा तु यद्वदेव, इष्टसिद्धिरभिमतार्थनिष्पत्तिः, भवतीति गम्यम्, इत्ये तत्,

Loading...

Page Navigation
1 ... 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388